Bhrigu Samhita

Panchdasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पञ्चदशोऽध्यायः.
atha pañcadaśo'dhyāyaḥ.

Adhyaya:   Panchdasho Adhyaya

Shloka :   0

दशावतार कल्पः (रामः) भार्गवः
अतः परशुरामस्य स्थापनं वक्ष्यतेऽधुना । बहुभिर्बलवद्भिस्तु राजभिर्धरणी हता ।। १५.१ ।।
ataḥ paraśurāmasya sthāpanaṃ vakṣyate'dhunā | bahubhirbalavadbhistu rājabhirdharaṇī hatā || 15.1 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   1

तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः । भूत्वावतीर्णो लोकेस्मिन्भारनिर्हरणाय वै ।। १५.२ ।।
tadvadhāya kṛtodyogo jamadagnisuto hariḥ | bhūtvāvatīrṇo lokesminbhāranirharaṇāya vai || 15.2 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   2

परशुं च गृहीत्वोर्व्यां नृपान्सर्वान्प्रगृह्य च । जघान किलभूयोऽपि रामो भीमपराक्रमः ।। १५.३ ।।
paraśuṃ ca gṛhītvorvyāṃ nṛpānsarvānpragṛhya ca | jaghāna kilabhūyo'pi rāmo bhīmaparākramaḥ || 15.3 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   3

स्थापयेच्छत्रुनाशाय रामं परशुधारिणं । श्रीप्रतिष्ठितके चैव अङ्गनाकार एव च ।। १५.४ ।।
sthāpayecchatrunāśāya rāmaṃ paraśudhāriṇaṃ | śrīpratiṣṭhitake caiva aṅganākāra eva ca || 15.4 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   4

मध्यमं दशतालेन रामं द्विभुजमाचरेथ् । परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणं ।। १५.५ ।।
madhyamaṃ daśatālena rāmaṃ dvibhujamācareth | paraśaṃ dakṣiṇe haste dhṛtvācaiva vicakṣaṇaṃ || 15.5 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   5

वाममुद्देशहस्तं च जटामुकुटशोभितं । रक्तवर्णयुतं चैव श्वेतांबरधरं तथा ।। १५.६ ।।
vāmamuddeśahastaṃ ca jaṭāmukuṭaśobhitaṃ | raktavarṇayutaṃ caiva śvetāṃbaradharaṃ tathā || 15.6 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   6

सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेथ् । तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजं ।। १५.७ ।।
sarpābharaṇasaṃyuktaṃ sthānakaṃ tatra kārayeth | tadrūpaṃ kautukaṃ kuryādatha vā taṃ caturbhujaṃ || 15.7 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   7

अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेथ् । रामं ऋषिसुतं विष्णुं परशुपाणिऽमितीरयेथ् ।। १५.८ ।।
anvāhārye pradhānāgnau hautraśaṃsanamācareth | rāmaṃ ṛṣisutaṃ viṣṇuṃ paraśupāṇi'mitīrayeth || 15.8 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   8

इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेथ् । विष्णुर्वरिष्ठऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ।। १५.९ ।।
ityevamuktvā cāvāhya nirupyājyāhutīryajeth | viṣṇurvariṣṭha' ityuktvā śatamaṣṭādhikaṃ yajeth || 15.9 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   9

उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत्दाशरधिः । रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः ।। १५.१० ।।
utsavasnapanādīni viṣṇuvatsarvamācaretdāśaradhiḥ | rāvaṇo bahubhiḥ krūrai rākṣasaiśca mahābalaiḥ || 15.10 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   10

त्रीन्लोकान्पीडयामास वरदानेन गर्वितः । देवास्संपीडितास्सर्वे मुनयश्चाखिलास्तथा ।। १५.११ ।।
trīnlokānpīḍayāmāsa varadānena garvitaḥ | devāssaṃpīḍitāssarve munayaścākhilāstathā || 15.11 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   11

तैर्देवैर्मुनिभिस्सर्वैः संस्तुतो हरिरव्ययः । तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः ।। १५.१२ ।।
tairdevairmunibhissarvaiḥ saṃstuto hariravyayaḥ | tadvadhāya kṛtodyogo mānuṣaṃ rūpamāsthitaḥ || 15.12 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   12

अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य चऽ । रामस्तु राक्षसान्हत्वा सर्वान्लोकानपालयते ।। १५.१३ ।।
avatīrṇassuto bhūtvā rājño daśarathasya ca' | rāmastu rākṣasānhatvā sarvānlokānapālayate || 15.13 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   13

पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः । कूटागारेंगनाकारे फेलाकारं चतुष्फुटं ।। १५.१४ ।।
puṣṭyarthī vijayārthī ca vīrārthī ca viśeṣataḥ | kūṭāgāreṃganākāre phelākāraṃ catuṣphuṭaṃ || 15.14 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   14

स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः । राघवं तु प्रतिष्ठाप्य यथा वत्संप्रपूजयेथ् ।। १५.१५ ।।
svastikaṃ vā vimānastu kṛtvācaiva vicakṣaṇaḥ | rāghavaṃ tu pratiṣṭhāpya yathā vatsaṃprapūjayeth || 15.15 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   15

अथातस्संप्रवक्ष्यामि रामलक्ष्मण लक्षणं । सीताया वायुपुत्रस्य भरतस्यासुजस्य च ।। १५.१६ ।।
athātassaṃpravakṣyāmi rāmalakṣmaṇa lakṣaṇaṃ | sītāyā vāyuputrasya bharatasyāsujasya ca || 15.16 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   16

मानोन्मानप्रमाणानि वक्ष्ये संक्षेपतः क्रमाथ् । उत्तमं दशतालेन मध्यमेन यथाक्रमं ।। १५.१७ ।।
mānonmānapramāṇāni vakṣye saṃkṣepataḥ kramāth | uttamaṃ daśatālena madhyamena yathākramaṃ || 15.17 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   17

उत्तमं राघवेन्द्रस्य मध्यमं लक्ष्मणस्य च । अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेथ् ।। १५.१८ ।।
uttamaṃ rāghavendrasya madhyamaṃ lakṣmaṇasya ca | antenai va tu māsena sītāyāstūcchrayo bhaveth || 15.18 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   18

नवतालेन मानेन वायुपुत्रं प्रकल्पयेथ् । अधमं दशतालेन भरतस्यानुजस्य च ।। १५.१९ ।।
navatālena mānena vāyuputraṃ prakalpayeth | adhamaṃ daśatālena bharatasyānujasya ca || 15.19 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   19

एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः । गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते ।। १५.२० ।।
evaṃ yuktiyutenaiva kriyate śāstravittamaiḥ | garbhadvāravimānābhyāṃ beramānamihocyate || 15.20 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   20

उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै । तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेथ् ।। १५.२१ ।।
utsava pratimāyāntu sarveṣāmālayeṣu vai | taddevabhedaṃ mūrtīnāṃ tatpramāṇena yojayeth || 15.21 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   21

इष्यते गर्भमानन्तु पुष्यमानं? विभज्य च । उत्तमं पञ्चभागं तु चतुर्भागं तु मध्यमं ।। १५.२२ ।।
iṣyate garbhamānantu puṣyamānaṃ? vibhajya ca | uttamaṃ pañcabhāgaṃ tu caturbhāgaṃ tu madhyamaṃ || 15.22 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   22

त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः । गर्भमानं प्रवक्ष्यन्ति द्वारमानन्तु वक्ष्यते ।। १५.२३ ।।
tribhāgamadhamaṃ proktaṃ yathāvacchāstravittamāḥ | garbhamānaṃ pravakṣyanti dvāramānantu vakṣyate || 15.23 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   23

सप्तभागे चतुर्भागमुत्तमं तु विधीयते । त्षंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेथ् ।। १५.२४ ।।
saptabhāge caturbhāgamuttamaṃ tu vidhīyate | tṣaṃśaṃ tu madhyamaṃ proktamarthāṃśamadhamaṃ bhaveth || 15.24 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   24

द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः । रामस्याथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयं ।। १५.२५ ।।
dvāramānamidaṃ proktaṃ kriyāyāntu viśeṣataḥ | rāmasyātha lalāṭāntaṃ nāsāntaṃ lakṣmaṇocchrayaṃ || 15.25 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   25

आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणं । भरतस्यामजस्यापि तथा गलसमं भवेथ् ।। १५.२६ ।।
āsyāntamatha vā kuryādvāyuputrasya lakṣaṇaṃ | bharatasyāmajasyāpi tathā galasamaṃ bhaveth || 15.26 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   26

उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलं । षष्टिद्विगोलगं विद्यादेकत्षंशत्रिभागीकम्? ।। १५.२७ ।।
uṣṇīṣātpādaparyantaṃ caturviṃśacchatāṅgulaṃ | ṣaṣṭidvigolagaṃ vidyādekatṣaṃśatribhāgīkam? || 15.27 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   27

तालानि दशभागैकमुत्तमं दशतालकं । चतुर्भागाष्टभागं स्याच्चतुस्तालं तथैव च ।। १५.२८ ।।
tālāni daśabhāgaikamuttamaṃ daśatālakaṃ | caturbhāgāṣṭabhāgaṃ syāccatustālaṃ tathaiva ca || 15.28 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   28

दशतालस्य त्षंशेन उत्तमं मध्यमाधमं । मध्यमादधमं हीनं मुखे वार्धाङ्गुलक्षयं ।। १५.२९ ।।
daśatālasya tṣaṃśena uttamaṃ madhyamādhamaṃ | madhyamādadhamaṃ hīnaṃ mukhe vārdhāṅgulakṣayaṃ || 15.29 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   29

उष्णीषमङ्गुलं नेत्रं शिरस्त्षङ्गुलमिष्यते । ललाटे हनुपर्यन्तं त्रयोदशार्धाङ्गुलं भवेथ् ।। १५.३० ।।
uṣṇīṣamaṅgulaṃ netraṃ śirastṣaṅgulamiṣyate | lalāṭe hanuparyantaṃ trayodaśārdhāṅgulaṃ bhaveth || 15.30 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   30

गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियङ्गुला । हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयं ।। १५.३१ ।।
galaṃ caturyavāḥ proktāgrīvā sārdhatriyaṅgulā | hikkā hṛdayānābhyantaṃ meḍhramūlaṃ mukhatrayaṃ || 15.31 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   31

मुखायामं चतुर्मात्रं लिङ्गं पञ्चाङ्गुलायतं । नाभिरर्धाङ्गुलं ज्ञेयं निम्नार्धवरितालका ।। १५.३२ ।।
mukhāyāmaṃ caturmātraṃ liṅgaṃ pañcāṅgulāyataṃ | nābhirardhāṅgulaṃ jñeyaṃ nimnārdhavaritālakā || 15.32 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   32

श्रोणी भागार्धमेवं स्यात्कटिः पञ्चाङ्गुलं भवेथ् । मेढ्रमूलादिजान्वन्तं सप्तविंशतिकांगुलं ।। १५.३३ ।।
śroṇī bhāgārdhamevaṃ syātkaṭiḥ pañcāṅgulaṃ bhaveth | meḍhramūlādijānvantaṃ saptaviṃśatikāṃgulaṃ || 15.33 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   33

जानुभागमिति प्रोक्तं जङ्घोरू सुसमायुतौ । चरणं चतुरङ्गुल्यं मनोर्देशविधानतः ।। १५.३४ ।।
jānubhāgamiti proktaṃ jaṅghorū susamāyutau | caraṇaṃ caturaṅgulyaṃ manordeśavidhānataḥ || 15.34 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   34

ब्रह्माङ्गुलमूखायामं त्रयोदशांगुलमेव च । कनिष्ठांगुलमायाममेकादशांगुलं भवेथ् ।। १५.३५ ।।
brahmāṅgulamūkhāyāmaṃ trayodaśāṃgulameva ca | kaniṣṭhāṃgulamāyāmamekādaśāṃgulaṃ bhaveth || 15.35 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   35

अक्ष्णामुष्णीषपर्यन्तं भागार्धाङ्गुलमुच्छ्रयं । हिक्कासूत्रान्तमेवं स्वात्स्कन्धमूलद्वयं भवेथ् ।। १५.३६ ।।
akṣṇāmuṣṇīṣaparyantaṃ bhāgārdhāṅgulamucchrayaṃ | hikkāsūtrāntamevaṃ svātskandhamūladvayaṃ bhaveth || 15.36 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   36

स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेथ् । भुजद्विमुखमायामं कूर्परं च कलायतं ।। १५.३७ ।।
skandhaṃ bhujasamotsedhaṃ bhujordhvaṃ golakaṃ bhaveth | bhujadvimukhamāyāmaṃ kūrparaṃ ca kalāyataṃ || 15.37 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   37

प्रकोष्ठं विंशदङ्गुल्यं हस्तायाममिति स्मृतं । नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणं ।। १५.३८ ।।
prakoṣṭhaṃ viṃśadaṅgulyaṃ hastāyāmamiti smṛtaṃ | nāsyāni nābhivāmebhyo rakṣāntaṃ sūtradakṣiṇaṃ || 15.38 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   38

आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेथ् । ईषत्कुञ्चितमात्रन्तु मात्रार्धं समकुञ्चितं ।। १५.३९ ।।
ādisūtramidaṃ proktamanyatsūtraṃ ca kārayeth | īṣatkuñcitamātrantu mātrārdhaṃ samakuñcitaṃ || 15.39 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   39

द्विकलाकुञ्चितं ज्ञेयं त्रिविधं कुञ्चितं भवेथ् । पाष्णोन्य्रन्तरसंयुक्तं पञ्चागुलसमन्वितं ।। १५.४० ।।
dvikalākuñcitaṃ jñeyaṃ trividhaṃ kuñcitaṃ bhaveth | pāṣṇonyrantarasaṃyuktaṃ pañcāgulasamanvitaṃ || 15.40 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   40

पादाङ्गुष्ठान्तरं चैव त्रयोदशांगुलमीरितं । उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेथ् ।। १५.४१ ।।
pādāṅguṣṭhāntaraṃ caiva trayodaśāṃgulamīritaṃ | uṣṇīṣātpārśvakarṇāntaṃ vāmahastocchrayaṃ bhaveth || 15.41 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   41

नीव्रं कण्ठयवानान्त द्विमुखं विस्तरं भवेथ् । दक्षिणे लंबहस्तन्तु ऊरुमूलौ समं भवेथ् ।। १५.४२ ।।
nīvraṃ kaṇṭhayavānānta dvimukhaṃ vistaraṃ bhaveth | dakṣiṇe laṃbahastantu ūrumūlau samaṃ bhaveth || 15.42 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   42

नीव्रं पञ्चांगुलं चैवत्रयोदशांगुलमीरितं । हस्तन्तु द्व्यङ्गुल चेति कटीबाहू षडङ्गुलं ।। १५.४३ ।।
nīvraṃ pañcāṃgulaṃ caivatrayodaśāṃgulamīritaṃ | hastantu dvyaṅgula ceti kaṭībāhū ṣaḍaṅgulaṃ || 15.43 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   43

त्रियुजा कुञ्चितं स्थित्या त्रिभङ्गाग्र विराजितं । दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेथ् ।। १५.४४ ।।
triyujā kuñcitaṃ sthityā tribhaṅgāgra virājitaṃ | dakṣiṇe kaṭideśe tu vāmamakṣānvitaṃ bhaveth || 15.44 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   44

दक्षिणं मुखमाश्रित्य त्रिभङ्गाङ्ग मथोच्यते । श्रुङ्गारगुणसंयुक्तं किरीटं वा विशेषतः ।। १५.४५ ।।
dakṣiṇaṃ mukhamāśritya tribhaṅgāṅga mathocyate | śruṅgāraguṇasaṃyuktaṃ kirīṭaṃ vā viśeṣataḥ || 15.45 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   45

वज्रं पुल्लिङ्गवायुक्तं मकरकुण्डलमंयुतं । किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतं ।। १५.४६ ।।
vajraṃ pulliṅgavāyuktaṃ makarakuṇḍalamaṃyutaṃ | kirīṭamukuṭau jñeyo hārakeyūrasaṃyutaṃ || 15.46 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   46

उष्णीषं केशपृष्ठान्ते त्रयोदशांगुलमायतं । ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः ।। १५.४७ ।।
uṣṇīṣaṃ keśapṛṣṭhānte trayodaśāṃgulamāyataṃ | grīvāyāṃ madhyamaṃ bhāgaṃ kakudbhāgātkramonnatiḥ || 15.47 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   47

जानकीं समभङ्गेन वामहस्तेव पुष्पधृथ् । दक्षिणं संप्रसार्यैव रुक्मवर्णान्तु कारयेथ् ।। १५.४८ ।।
jānakīṃ samabhaṅgena vāmahasteva puṣpadhṛth | dakṣiṇaṃ saṃprasāryaiva rukmavarṇāntu kārayeth || 15.48 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   48

श्यामवस्त्रधरां चैव दिव्यस्त्रीमण्डनोपमां । लक्ष्मणं समभङ्गेन तप्तकाञ्चनसन्निभं ।। १५.४९ ।।
śyāmavastradharāṃ caiva divyastrīmaṇḍanopamāṃ | lakṣmaṇaṃ samabhaṅgena taptakāñcanasannibhaṃ || 15.49 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   49

भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकं । लक्ष्मणस्याथ वामे तु स्थितौ बाणधनुर्धरौ ।। १५.५० ।।
bharataṃ śyāmavarṇantu śatrughnantu suvarṇakaṃ | lakṣmaṇasyātha vāme tu sthitau bāṇadhanurdharau || 15.50 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   50

हनूमन्तं पिङ्गलाभं वार्ताविज्ञापने परं । एवं सायुधवर्गन्तु वक्ष्यतेऽत्र निरायुधं ।। १५.५१ ।।
hanūmantaṃ piṅgalābhaṃ vārtāvijñāpane paraṃ | evaṃ sāyudhavargantu vakṣyate'tra nirāyudhaṃ || 15.51 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   51

प्रसारि दक्षिणं पादमितरच्चैव कुञ्चितं । दक्षिणे नाभयं हस्तं वामं कटिकमुच्यते ।। १५.५२ ।।
prasāri dakṣiṇaṃ pādamitaraccaiva kuñcitaṃ | dakṣiṇe nābhayaṃ hastaṃ vāmaṃ kaṭikamucyate || 15.52 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   52

स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः । दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेथ् ।। १५.५३ ।।
sthāpanādikriyāssarvāḥ pūrvavatkārayettataḥ | dakṣiṇāgnau pradhānetu hautraśaṃsanamācareth || 15.53 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   53

रामं दाशरथिं विष्णुं काकुत्स्थऽमिति चाह्वयेथ् । सीतामयोनिजां लक्ष्मीं वैदेहीऽमिति चाह्वयेथ् ।। १५.५४ ।।
rāmaṃ dāśarathiṃ viṣṇuṃ kākutstha'miti cāhvayeth | sītāmayonijāṃ lakṣmīṃ vaidehī'miti cāhvayeth || 15.54 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   54

रामानुजं च स्ॐइत्रिं लक्ष्मणं लक्ष्मिवर्धनम्ऽ । भरतं रामप्रियं चेति कैकैयीसुतमेव च ।। १५.५५ ।।
rāmānujaṃ ca sॐitriṃ lakṣmaṇaṃ lakṣmivardhanam' | bharataṃ rāmapriyaṃ ceti kaikaiyīsutameva ca || 15.55 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   55

सद्वृत्तऽमिति चावाह्य भरतस्य विशेषतः । शत्रुघ्नं सुमनस्कं च लक्ष्मणानुजमेव च ।। १५.५६ ।।
sadvṛtta'miti cāvāhya bharatasya viśeṣataḥ | śatrughnaṃ sumanaskaṃ ca lakṣmaṇānujameva ca || 15.56 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   56

दशरथोद्भवऽमित्येव शत्रुघ्नं च समाह्वयेत्कपिराजं हनूमन्तं शब्दराशिं महामतिम्, ।। १५.५७ ।।
daśarathodbhava'mityeva śatrughnaṃ ca samāhvayetkapirājaṃ hanūmantaṃ śabdarāśiṃ mahāmatim, || 15.57 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   57

जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः । रायामीऽशेति मन्त्रेण शतमष्टाधिकं यजेथ् ।। १५.५८ ।।
juṣṭākārādisarvaṃ ca pūrvavatkārayedbudhaḥ | rāyāmī'śeti mantreṇa śatamaṣṭādhikaṃ yajeth || 15.58 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   58

श्रिये जातऽश्च सीताया होमे मन्त्र उदीरितः । तन्मा यशोग्रऽ मन्त्रेण भरतस्य च हूयते ।। १५.५९ ।।
śriye jāta'śca sītāyā home mantra udīritaḥ | tanmā yaśogra' mantreṇa bharatasya ca hūyate || 15.59 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   59

शन्नो निधत्ताऽमुच्चार्य लक्ष्मणस्य हुनेत्सुधीः । भूमानन्तोग्रऽ इत्युक्त्वा शत्रुघ्नस्य समाचरेथ् ।। १५.६० ।।
śanno nidhattā'muccārya lakṣmaṇasya hunetsudhīḥ | bhūmānantogra' ityuktvā śatrughnasya samācareth || 15.60 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   60

मरुतः परमाऽत्मेति मारुतस्येव मारुते । सर्वत्र जुहुयान्मन्त्रं शतमष्टाधिकं बुधः ।। १५.६१ ।।
marutaḥ paramā'tmeti mārutasyeva mārute | sarvatra juhuyānmantraṃ śatamaṣṭādhikaṃ budhaḥ || 15.61 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   61

अर्चनं चोत्सवं चैव स्नपने च हरेरिव । हली दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलं ।। १५.६२ ।।
arcanaṃ cotsavaṃ caiva snapane ca hareriva | halī daityānāṃ tu vadhārthāya yaduśreṣṭhaṃ malābalaṃ || 15.62 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   62

बलभद्रं विदुस्सोऽपि वसुदेवस्य संबभौ । भूभारमोचनार्थाय विष्णुस्सबलभद्रकः ।। १५.६३ ।।
balabhadraṃ vidusso'pi vasudevasya saṃbabhau | bhūbhāramocanārthāya viṣṇussabalabhadrakaḥ || 15.63 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   63

हत्वानरककंसादीन्सर्वान्लोकानपालयथ् । एवं स्थापयितुं राममिच्छेत्कारयितं च यः ।। १५.६४ ।।
hatvānarakakaṃsādīnsarvānlokānapālayath | evaṃ sthāpayituṃ rāmamicchetkārayitaṃ ca yaḥ || 15.64 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   64

सोमछन्दविमाने वा हस्तिपृष्ठेऽथ वाबुधः । तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकं ।। १५.६५ ।।
somachandavimāne vā hastipṛṣṭhe'tha vābudhaḥ | tṛtīyaṃ rāmamāsthāpya dvibhujaṃ svetavarṇakaṃ || 15.65 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   65

दशतानेन मानेन कृत्वा रूपं समाहितः । दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च ।। १५.६६ ।।
daśatānena mānena kṛtvā rūpaṃ samāhitaḥ | dakṣiṇetarahastābhyāṃ musalaṃ khaḍgameva ca || 15.66 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   66

श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढं । बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच ।। १५.६७ ।।
śroṇīnūtrasamenaiva muṣṭiṃ samusalaṃ dṛḍhaṃ | bāhusūtrasamaṃ kuryāddhalaṃ vāme tathaivaca || 15.67 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   67

तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेथ् । एवं तु सायुधं कुर्याद्वक्ष्येऽहं तु निरायुधं ।। १५.६८ ।।
tasya dakṣiṇapārśvetu lakṣmīvadrohiṇīṃ careth | evaṃ tu sāyudhaṃ kuryādvakṣye'haṃ tu nirāyudhaṃ || 15.68 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   68

वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेथ् ।। १५.६९ ।।
vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca | abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrau ca vinyaseth || 15.69 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   69

अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेथ् । रामं यदुवरं विष्णुं हलायुधऽमितिक्रमाथ् ।। १५.७० ।।
agnāvāhavanīyetu hautraṃ tatra praśaṃsayeth | rāmaṃ yaduvaraṃ viṣṇuṃ halāyudha'mitikramāth || 15.70 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   70

इन्दिरां रेवतीं चैव लक्ष्मीं रामप्रियाऽमिति । एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववथ् ।। १५.७१ ।।
indirāṃ revatīṃ caiva lakṣmīṃ rāmapriyā'miti | evamāvāhanaṃ kṛtvājuṣṭākārādi pūrvavath || 15.71 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   71

क्ष्मामेकाऽमिति मन्त्रेण शतमष्टाधिकं यजेथ् । अर्चनं चोत्सवं चैव स्नपनं च हरेरिव ।। १५.७२ ।।
kṣmāmekā'miti mantreṇa śatamaṣṭādhikaṃ yajeth | arcanaṃ cotsavaṃ caiva snapanaṃ ca hareriva || 15.72 ||

Adhyaya:   Panchdasho Adhyaya

Shloka :   72

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णऽधिकारे पञ्चदशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇa'dhikāre pañcadaśo'dhyāyaḥ

Adhyaya:   Panchdasho Adhyaya

Shloka :   73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In