Bhrigu Samhita

Panchvimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पञ्चविंशोऽध्यायः.
atha pañcaviṃśo'dhyāyaḥ.

Adhyaya:   Panchvimsho Adhyaya

Shloka :   0

उत्सवविधिः
अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः । आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः ।। २५.१ ।।
athotsavavidhiṃ vakṣye devadevasya śārṅgiṇaḥ | āraṃbhadivasātpūrvaṃ yajamāno mudnvitaḥ || 25.1 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   1

पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा । द्विगुणाराधनायैकमेकं कुंभार्चनाय च ।। २५.२ ।।
pūrvoktaguṇasaṃpannaṃ varayitvā guruṃ tathā | dviguṇārādhanāyaikamekaṃ kuṃbhārcanāya ca || 25.2 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   2

होमार्थं बलिदानार्थं तथा स्थानार्चनाय च । वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ।। २५.३ ।।
homārthaṃ balidānārthaṃ tathā sthānārcanāya ca | vṛṇetpadārthinaḥ pañca tāvataḥ paricārakān || 25.3 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   3

आचार्यमुपसंगम्य संपूज्य च विधानतः । कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ।। २५.४ ।।
ācāryamupasaṃgamya saṃpūjya ca vidhānataḥ | karmedaṃ me kuru'ṣveti yācayedvinayānvitaḥ || 25.4 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   4

आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनं । स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ।। २५.५ ।।
ācāryaḥ saha śiṣyaistu kṛtvā keśādivāpanaṃ | snātvā snānavidhānena dhṛtvā dhautaṃ yathāvidhi || 25.5 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   5

ऊर्ध्वपुण्ड्रधरस्सम्यक्संध्यादीन्समुपास्य च । ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणं ।। २५.६ ।।
ūrdhvapuṇḍradharassamyaksaṃdhyādīnsamupāsya ca | brahmayajñaṃ ca kṛtvaiva tathā devarṣi tarpaṇaṃ || 25.6 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   6

जपेद्द्वादशसूक्तानि नारायणमथारुणं । आलये संप्रविश्यैव देवेशं संप्रणम्य च ।। २५.७ ।।
japeddvādaśasūktāni nārāyaṇamathāruṇaṃ | ālaye saṃpraviśyaiva deveśaṃ saṃpraṇamya ca || 25.7 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   7

देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेथ् । यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच ।। २५.८ ।।
devaṃ viśeṣato'bhyarcya kāryaṃ tasmai nivedayeth | yajamāno'pi dharmātmā nityakarma samāpyaca || 25.8 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   8

देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः । श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ।। २५.९ ।।
devālayaṃ praviścaiva puṇyāhaṃ kārayettataḥ | śrīvaikhānasa sūtrokta madhuparmavidhānataḥ || 25.9 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   9

आचार्यमृत्विजश्चैव संपूज्य विधिना ततः । अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ।। २५.१० ।।
ācāryamṛtvijaścaiva saṃpūjya vidhinā tataḥ | alaṅkuryācca ganthādyairdhūpadīpādibhistathā || 25.10 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   10

नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः । पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ।। २५.११ ।।
navavastrottarīyādyaistathā pañcāṅgabhūṣaṇaiḥ | pañcāṅgabhūṣaṇaṃ vakṣye yathā kuryādatandritaḥ || 25.11 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   11

दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् । षण्णिष्कमानं कटकमङ्गदं चांगुलीयकं ।। २५.१२ ।।
daśaniṣkapramāṇena kuṇḍalābharaṇaṃ pṛthak | ṣaṇṇiṣkamānaṃ kaṭakamaṅgadaṃ cāṃgulīyakaṃ || 25.12 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   12

एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणं । तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ।। २५.१३ ।।
ekaviṃśatiniṣkāḍhyaṃ kaṭīsūtraṃ salakṣaṇaṃ | tadardhāṃśapramāṇeva grīvālaṅkaraṇaṃ pṛthak || 25.13 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   13

अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेथ् । अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजां ।। २५.१४ ।।
aṣṭaniṣka pramāṇeva yajñasūtraṃ ca kārayeth | anena vidhinā kuryādgurorardhārdhamṛtvijāṃ || 25.14 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   14

आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः । प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरं ।। २५.१५ ।।
ācāryaḥ prokṣyacātmānaṃ yajamānamathartvijaḥ | prāśnīyātpañcagavyaṃ ca padārthibhyaścasādaraṃ || 25.15 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   15

यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः । ततः पद्माग्निमाधाय परिषिच्य च पावकं ।। २५.१६ ।।
yajamānāya dadyācca mantrapūrvaṃ viśeṣataḥ | tataḥ padmāgnimādhāya pariṣicya ca pāvakaṃ || 25.16 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   16

यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः । वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनं ।। २५.१७ ।।
yaddevādi catussūktānyājyena juhuyādguruḥ | vaiśvānareṇa sūktena copatiṣṭheddhutāśanaṃ || 25.17 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   17

क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः । कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ।। २५.१८ ।।
kṣapayitvā tataḥ pāpaṃ karmārhāste bhavantyataḥ | kūśmāṇḍahoma ityuktassarvapāpapraṇāśanaḥ || 25.18 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   18

तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरं । बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ।। २५.१९ ।।
tatkāne dīkṣitāssarve vidhimantrapurassaraṃ | baddhvā pratisaraṃ haste paścātkuryuḥkriyāmapi || 25.19 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   19

ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा । हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च ।। २५.२० ।।
tataḥprabhṛti sarve te śuddha dantanakhāstathā | haviṣyabhojino dāntā strikālasnāyino'pi ca || 25.20 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   20

जितेन्द्रिया भवेयुस्ते तथाऽधश्सायिनोऽपि च । स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः ।। २५.२१ ।।
jitendriyā bhaveyuste tathā'dhaśsāyino'pi ca | strīśūdrābhyāmasaṃbhāṣya nārāyaṇaparāyaṇāḥ || 25.21 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   21

यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः । सूतके मृतके वापि तेषां नाशौच इष्यते ।। २५.२२ ।।
yāvatkālaṃ bhaveddīkṣā tāvacchuddhā ime smṛtāḥ | sūtake mṛtake vāpi teṣāṃ nāśauca iṣyate || 25.22 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   22

अथवक्ष्येंकुरार्थन्तु मृत्तिकाग्रहणे विधिं । शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ।। २५.२३ ।।
athavakṣyeṃkurārthantu mṛttikāgrahaṇe vidhiṃ | śānta cakre samabhyarcya havīṃṣyapi nivedya ca || 25.23 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   23

विष्वक्सेनं समादाय यानमारोप्य नाथवथ् । आचार्यः पुरतोगच्छे द्विष्णुर्माऽमिति चोच्चरन् ।। २५.२४ ।।
viṣvaksenaṃ samādāya yānamāropya nāthavath | ācāryaḥ puratogacche dviṣṇurmā'miti coccaran || 25.24 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   24

चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः । आदर्शहेमकलशपूर्णकुंभांकुरादिभिः ।। २५.२५ ।।
cakrasya paścādgaccheyurācāryeṇa samanvitāḥ | ādarśahemakalaśapūrṇakuṃbhāṃkurādibhiḥ || 25.25 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   25

ध्वजत्रयादिकान्सर्वान्पुरस्कृत्य पदार्थिनः । प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनं ।। २५.२६ ।।
dhvajatrayādikānsarvānpuraskṛtya padārthinaḥ | prācyāṃ sarvasamṛddhissyādāgneyyāṃ dhānyanāśanaṃ || 25.26 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   26

याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनं । अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ।। २५.२७ ।।
yāmye janavināśassyānnairṛtyāṃ dhananāśanaṃ | anāvṛṣṭiśca vāruṇyāṃ rājakopaśca pāvane || 25.27 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   27

स्ॐये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेथ् । एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकां ।। २५.२८ ।।
sॐye putrasamṛddhissyā daiśānyāṃ sukhadaṃ bhaveth | etānāṃ tu diśāṃ madhye praśastāṃ śuddhamṛttikāṃ || 25.28 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   28

आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः । ग्रामदेवालयादारादारामेऽत्र मनोरमे ।। २५.२९ ।।
ācāryassādhanairyukto diśaṃ gatvā saśiṣyakaḥ | grāmadevālayādārādārāme'tra manorame || 25.29 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   29

नदीतटाकतीरे वा सीमामनतिलङ्घ्य च । प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेथ् ।। २५.३० ।।
nadītaṭākatīre vā sīmāmanatilaṅghya ca | prārdhya bhūdevatāmantrai śśuddhe deśe mṛdaṃ hareth || 25.30 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   30

वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान्बुधः । प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेथ् ।। २५.३१ ।।
vīśāmitau ca cakraṃ ca sthāpayetprāṅmukhānbudhaḥ | prāṅmukhaścopalipyaiva vṛttākāraṃ samullikheth || 25.31 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   31

तत्र स्थानं च संप्रोक्ष्य "दधि क्राव्ण्णऽउच्चरन् । भूरूपं तु लिखित्वैव "भूमिर्भूऽम्नेति च ब्रुवन् ।। २५.३२ ।।
tatra sthānaṃ ca saṃprokṣya "dadhi krāvṇṇa'uccaran | bhūrūpaṃ tu likhitvaiva "bhūmirbhū'mneti ca bruvan || 25.32 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   32

ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकां । देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेथ् ।। २५.३३ ।।
ūrdhvavaktrāṃ ca śayitāmaiśānyāṃ nyastamaulikāṃ | devīṃ mahīṃ tāmabhyarcya prokṣaṇaiḥ prokṣaṇaṃ careth || 25.33 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   33

एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेथ् । पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ।। २५.३४ ।।
ekādaśopacāraiśca mūrtimantraissamarcayeth | puṇyāhaṃ vācayitvātu medinyādi samuccaran || 25.34 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   34

खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते । ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदं ।। २५.३५ ।।
khanitre śeṣamabhyarcya vastrādyaissamalaṅkṛte | lalāṭe sarvadoṣaghnaṃ bāhvorbahusukhapradaṃ || 25.35 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   35

स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः । अधोभागे मृदं तस्या नाहरेत कदाचन ।। २५.३६ ।।
stanadvaye vayovṛddhirjaṭhare sarvasaṃpadaḥ | adhobhāge mṛdaṃ tasyā nāhareta kadācana || 25.36 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   36

एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन् । त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ।। २५.३७ ।।
evaṃ saṃkalpya manasā medinyādi tadā bruvan | tvāṃ khanā'mīti mantreṇa vārāhaṃ manasā smaran || 25.37 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   37

उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः । महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकं ।। २५.३८ ।।
ubhābhyāñcaiva hastābhyāṃ khanitreṇa khanedbudhaḥ | mahīṃ devīmanujñāpya khanitvā tālamātrakaṃ || 25.38 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   38

अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेथ् । वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेथ् ।। २५.३९ ।।
apohyaiva ca tatsarvaṃ tadadhasthsāṃ mṛdaṃ hareth | vaiṣṇavaṃ mantramuccārya tatrakāryaṃ samācareth || 25.39 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   39

पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेथ् । पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेथ् ।। २५.४० ।।
pātramadhye susannyasya pūrvavacchirasinyaseth | paścāddevīṃ samudvāsya cāpaṭaṃ tatra pūrayeth || 25.40 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   40

शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः । ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेथ् ।। २५.४१ ।।
śirasā dhārayitvātu purastāccakraśāntayoḥ | grāmaṃ pradakṣiṇaṃ kṛtvā devālayamupāvrajeth || 25.41 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   41

पूर्वस्मिन्नुत्तरे पार्श्वे वांकुरानर्पयेत्तधा । चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ।। २५.४२ ।।
pūrvasminnuttare pārśve vāṃkurānarpayettadhā | cakrādīnabhiṣicyaiva havissamyaṅnivedya ca || 25.42 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   42

स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेथ् । अलयाभिमुखे वापि दक्षिणे वा मनोरमे ।। २५.४३ ।।
svesvesthāne tu saṃsthāpya paścādyāgaṃ samārabheth | alayābhimukhe vāpi dakṣiṇe vā manorame || 25.43 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   43

यमपावकयोर्मध्ये पावकांशेऽथ वा चरेथ् । ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ।। २५.४४ ।।
yamapāvakayormadhye pāvakāṃśe'tha vā careth | aiśānyāṃ vātha vā kecitsomeśānāntare tathā || 25.44 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   44

कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः । वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेथ् ।। २५.४५ ।।
kalpayedyāgaśālāṃ ca pratiṣṭhoktavidhānataḥ | vediṃ tanmadhyame paṅktau vedimānena kārayeth || 25.45 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   45

प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमाथ् । पञ्चाग्नीन्कल्पयेद्धीमानुत्सवे चोत्तमे तथा ।। २५.४६ ।।
pratiṣṭhādyardhamānaṃ vā ratnimātrodayaṃ kramāth | pañcāgnīnkalpayeddhīmānutsave cottame tathā || 25.46 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   46

त्रेताग्नीन्कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमाथ् । अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ।। २५.४७ ।।
tretāgnīnkalpayedvidvānmadhyame cotsavekramāth | adhamaṃ yadi cetsabhyaṃ kalpayetpūrvavatsudhīḥ || 25.47 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   47

त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकं । उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ।। २५.४८ ।।
tretāgnikalpanaṃ yatra pradhānaṃ gārhapatyakaṃ | ubhayoranyayossabhyaṃ pradhānaṃ kalpayettathā || 25.48 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   48

भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि । देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ।। २५.४९ ।।
bhūmiyajñeva sarvatra śodhayecca yathāvidhi | devaṃ devyau samādāya snānaśvabhre gurūttamaḥ || 25.49 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   49

परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः । नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परं ।। २५.५० ।।
paraṃ raṃ'heti mantreṇa sthāpayecca viśeṣataḥ | nityasnānoktamārgeṇa snāpayitvā hariṃ paraṃ || 25.50 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   50

आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेथ् । देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ।। २५.५१ ।।
āsthāne viṣṭaraṃ nyasya tadūrdhve vastramāstareth | devaṃ devyau samādāya śvetavastrairvibhūṣya ca || 25.51 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   51

कुण्डलांगदहारादिभूषणैरपि भूषयेथ् । श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ।। २५.५२ ।।
kuṇḍalāṃgadahārādibhūṣaṇairapi bhūṣayeth | śvetamālyairalaṅkṛtya śvetagandhānulepanaiḥ || 25.52 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   52

पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च । राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ।। २५.५३ ।।
pavitraṃ cottarīyañca gatvā devaṃ praṇamya ca | rājavaccopacārādīnācareddeśikottamaḥ, || 25.53 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   53

नवकुभारोपणम् पूर्वोक्तविधिना धीमान्नव कुंभान्प्रगृह्यच । इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ।। २५.५४ ।।
navakubhāropaṇam pūrvoktavidhinā dhīmānnava kuṃbhānpragṛhyaca | indraṃ naro na'ityuktvātantunā veṣṭayettathā || 25.54 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   54

वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रविथ् । चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेथ् ।। २५.५५ ।।
vedyāmuparipūrvoktadhānyānyāstīrya mantravith | catussūtrairnavapadaṃ kṛtvā kuṃbhāṃśca vinyaseth || 25.55 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   55

कुंभानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् । मङ्गलान्यायुधं रत्नं प्रतिकुंभं पृथक्पृथक् ।। २५.५६ ।।
kuṃbhānadbhiḥ ppapūryaiva kuśakūrcākṣatādikān | maṅgalānyāyudhaṃ ratnaṃ pratikuṃbhaṃ pṛthakpṛthak || 25.56 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   56

गायत्षा चैव निक्षिव्य मध्यकुंभे विशेषतः । द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववथ् ।। २५.५७ ।।
gāyatṣā caiva nikṣivya madhyakuṃbhe viśeṣataḥ | dvyaṅgulena pramāṇena srugādīnyapi pūrvavath || 25.57 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   57

हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेथ् । आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक्पृथक् ।। २५.५८ ।।
hānakenaiva kṛtvā tu viṣṇusūktena nikṣipeth | āveṣṭya vastrayugmena sarvānapi pṛthakpṛthak || 25.58 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   58

वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखं । सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखं ।। २५.५९ ।।
vedyā madhastātpūrvetu vīśaṃ vai paścimāmukhaṃ | sannyasya dakṣiṇe paścāccakraṃ caivottarāmukhaṃ || 25.59 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   59

पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा । दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेथ् ।। २५.६० ।।
paṅktīśaṃ prāṅmukhaṃ paścātpaścime cottare'tha vā | dakṣiṇābhimukhaṃ śāntaṃ sthaṇḍilopari sannyaseth || 25.60 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   60

अभावे गरुडादीनां स्थाने तत्र च तत्र च । कुंभान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमाथ् ।। २५.६१ ।।
abhāve garuḍādīnāṃ sthāne tatra ca tatra ca | kuṃbhāntsannyasya tanmadhye dhyātvaivāvāhayetkramāth || 25.61 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   61

यावत्तीर्थावसानं स्यात्तावत्कुंभेतु पार्षदान् । सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ।। २५.६२ ।।
yāvattīrthāvasānaṃ syāttāvatkuṃbhetu pārṣadān | sāyaṃ prātarviśeṣeṇa pūjayedvidhivatsudhīḥ || 25.62 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   62

पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेथ् । उत्तराभिमुख स्तिष्ठन्कुरुर्वेद्यास्तु दक्षिणे ।। २५.६३ ।।
paścātsabhyāgnikuṇḍe tu vidhināghāra mācareth | uttarābhimukha stiṣṭhankururvedyāstu dakṣiṇe || 25.63 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   63

प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेथ् । प्रधानकुंभमध्ये तु विष्णुं देव्यौ च सान्वयौ ।। २५.६४ ।।
prāṇāyāmaṃ tataḥkṛtvā pūrvavaddhyānamācareth | pradhānakuṃbhamadhye tu viṣṇuṃ devyau ca sānvayau || 25.64 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   64

ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमं । पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ।। २५.६५ ।।
dhruvādāvāhayenmantrī prāgādiṣu yathākramaṃ | puruṣaṃ kapilaṃ satyaṃ yajñamacyutameva ca || 25.65 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   65

नारायणं चानिरुद्धं ततः पुण्यं समर्चयेथ् । तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहं ।। २५.६६ ।।
nārāyaṇaṃ cāniruddhaṃ tataḥ puṇyaṃ samarcayeth | taṃ rukmavarṇaṃ raktāsyaṃ raktanetraṃ sukhodvahaṃ || 25.66 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   66

किरीटहारकेयूरलंबयज्ञोपवीतिनं । कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजं ।। २५.६७ ।।
kirīṭahārakeyūralaṃbayajñopavītinaṃ | kaustubhodbhāsitoraskaṃ śrīvatsāṃkaṃ caturbhujaṃ || 25.67 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   67

दक्षिणेनैकहस्तेन भक्तानामभयप्रदं । वामेनाप्यन्यहस्तेन स्वकट्यामवलंबितं ।। २५.६८ ।।
dakṣiṇenaikahastena bhaktānāmabhayapradaṃ | vāmenāpyanyahastena svakaṭyāmavalaṃbitaṃ || 25.68 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   68

पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परं । शुकपिञ्छांबरधरं विष्णुं प्रणवरूपिणं ।। २५.६९ ।।
parābhyāṃ tu karābhyāṃ tu śaṅkhacakradharaṃ paraṃ | śukapiñchāṃbaradharaṃ viṣṇuṃ praṇavarūpiṇaṃ || 25.69 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   69

तप्तहाटकसंकाशां पद्मपत्रायतेक्षणां । तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभितां ।। २५.७० ।।
taptahāṭakasaṃkāśāṃ padmapatrāyatekṣaṇāṃ | tisṛbhiḥpuṣpacūḍūbhirlalāṭopari śobhitāṃ || 25.70 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   70

सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीं । प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां ।। २५.७१ ।।
sapadmavāmahastāntāṃ kakṣyābaddhaghanastanīṃ | prasāritetarakarāṃ prasannendunibhānanāṃ || 25.71 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   71

श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवां । विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीं ।। २५.७२ ।।
śrīvatsāṃkitabījāntāṃ phālgunecottarodbhavāṃ | viṣṇordakṣiṇapārśvasthāṃ haṃsaniryākhyavāhinīṃ || 25.72 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   72

वामभागे महीं श्यामां सर्वाभरणभूषितां । वैशाखे रेवतीजातां दधतीं दक्षिणेऽंबुजं ।। २५.७३ ।।
vāmabhāge mahīṃ śyāmāṃ sarvābharaṇabhūṣitāṃ | vaiśākhe revatījātāṃ dadhatīṃ dakṣiṇe'ṃbujaṃ || 25.73 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   73

प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां । महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्वितां ।। २५.७४ ।।
prasāritetarakarāṃ prasannendunibhānanāṃ | mahācātakamārūḍhāṃ lakṣnīpūrvākṣarānvitāṃ || 25.74 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   74

पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।। २५.७५ ।।
puruṣaḥ prāṅmukho'cchābhaḥ pītavāsāścaturbhujaḥ | śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ || 25.75 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   75

वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः । कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक् ।। २५.७६ ।।
varado'bhayadaḥ prācyāṃ śrībhūmisahito hariḥ | kapilaḥ prāṅmukho'cchābho raktavastro'ṣṭabāhuyuk || 25.76 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   76

दक्षिणेनैकहस्तेव भक्तानामभयप्रदः । अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ।। २५.७७ ।।
dakṣiṇenaikahasteva bhaktānāmabhayapradaḥ | anyaiścakrāsihalabhṛtsarvābharaṇabhūṣitaḥ || 25.77 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   77

वामेनाप्यन्यहस्तेन स्वकट्यामवलंब्य च । अन्यैश्संखधनुर्दण्डधरस्सुंदर विग्रहः ।। २५.७८ ।।
vāmenāpyanyahastena svakaṭyāmavalaṃbya ca | anyaiśsaṃkhadhanurdaṇḍadharassuṃdara vigrahaḥ || 25.78 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   78

आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः । सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ।। २५.७९ ।।
āgneyyāṃ diśi gāyatṣā sāvitṣā ca yuto hariḥ | satyoyāmyamukhaśśrīmānañjanābhaścaturbhujaḥ || 25.79 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   79

शङ्खचक्रधरस्य्ॐयस्सर्वाभरणभूषितः । वरदोऽभयदस्साधूरक्तवासा महाहनुः ।। २५.८० ।।
śaṅkhacakradharasyॐyassarvābharaṇabhūṣitaḥ | varado'bhayadassādhūraktavāsā mahāhanuḥ || 25.80 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   80

देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः । यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ।। २५.८१ ।।
devībhyāṃ dhṛtipauṣṇībhyāṃ yuto yāmyadiśi prabhuḥ | yajñaḥ paścimadigvaktrastaptacāmīkaraprabhaḥ || 25.81 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   81

सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः । शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूं ।। २५.८२ ।।
saptahastaścatuśśruṅgo raktavāsā dviśīrṣakaḥ | śaṅkhacakrājyapātrasruksruvānupabhṛtaṃ juhūṃ || 25.82 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   82

बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः । अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ।। २५.८३ ।।
bibhrattripādo nairṛtyāṃ devassvāhāsvadhāyutaḥ | acyutaḥ paścimāśāsyaḥ kanakābhaścaturbhujaḥ || 25.83 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   83

शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः ।। २५.८४ ।।
śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ | varado'bhayadassākṣī sarvakarmaphalapradaḥ || 25.84 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   84

युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः । नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ।। २५.८५ ।।
yuktaḥpavitrīkṣoṇībhyāṃ pratīcyāṃ śyāmalāṃbaraḥ | nārāyaṇaḥ paścimāsyassphaṭikābhaścaturbhujaḥ || 25.85 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   85

शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः ।। २५.८६ ।।
śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ | varado'bhayadaśśyāmāṃbaraśśrīvatsacihnitaḥ || 25.86 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   86

संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः । अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ।। २५.८७ ।।
saṃyutaḥ kamalelābhyāṃ vāyavyāṃ jagatāṃ patiḥ | aniruddha udīcyāsyaḥ pravālābhaścaturbhujaḥ || 25.87 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   87

अनन्तोत्संग आसीनः पुष्पांबरधरो हरिः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।। २५.८८ ।।
anantotsaṃga āsīnaḥ puṣpāṃbaradharo hariḥ | śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ || 25.88 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   88

दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीं । वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः ।। २५.८९ ।।
dadhatsvadakṣiṇe vāme pramodādāyinīṃ mahīṃ | varado'bhayado deva udīcyāṃ sarvasiddhidaḥ || 25.89 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   89

पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः । श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ।। २५.९० ।।
puṇyaḥprāgānanaśśrīmāṃ staruṇādityasannibhaḥ | śrīvatsavakṣā nityaśrīssarvābharaṇabhūṣitaḥ || 25.90 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   90

चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः । श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ।। २५.९१ ।।
caturbhujaśśaṅkhacakravaradābhayacihnitaḥ | śvetavastrottarīyopavītādyaissamalaṅkṛtaḥ || 25.91 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   91

इन्दिराधरणीनाथरिशान्यां पुण्यपूरुषः । एतान्देवान्समावाह्य समभ्यर्च्याष्टविग्रहैः ।। २५.९२ ।।
indirādharaṇīnāthariśānyāṃ puṇyapūruṣaḥ | etāndevānsamāvāhya samabhyarcyāṣṭavigrahaiḥ || 25.92 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   92

वीशानसायिपङ्क्तीशशान्तान्दिक्ष्वर्चयेत्क्रमाथ् । सायं प्रातर्विना कुंभैर्देवं वीशामितैस्सह ।। २५.९३ ।।
vīśānasāyipaṅktīśaśāntāndikṣvarcayetkramāth | sāyaṃ prātarvinā kuṃbhairdevaṃ vīśāmitaissaha || 25.93 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   93

वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न । होत्रप्रशंसनम् होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।। २५.९४ ।।
vedyāmeva pratiṣṭhāpya pūjayediti ke ca na | hotrapraśaṃsanam hotā paścātpradhānāgnau hautraśaṃsanamācareth || 25.94 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   94

प्रतिष्ठोक्तक्रमेणैव तदालयगतान्सुरान् । अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ।। २५.९५ ।।
pratiṣṭhoktakrameṇaiva tadālayagatānsurān | avāhya tatkrameṇaiva nirupyājyāhutīryajeth || 25.95 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   95

परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमाथ् । वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ।। २५.९६ ।।
pariṣicya pāvakaṃ paścādvaiṣṇavaṃ juhuyātkramāth | vedyāntu paścime vātha vāyavyāṃ vā viśeṣataḥ || 25.96 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   96

स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् । यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ।। २५.९७ ।।
sthiṇḍilaṃ kalpayitvātra cāstaredaṇḍajādikān | yajamānasamāyukto gururdevaṃ praṇamya ca || 25.97 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   97

कुसुमाञ्जलि मुत्सृज्य प्रतद्विष्णुंऽरिति ब्रुवन् । देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ।। २५.९८ ।।
kusumāñjali mutsṛjya pratadviṣṇuṃ'riti bruvan | devībhyāṃ saha deveśamādāya sthaṇḍilopari || 25.98 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   98

प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः । उत्सवप्रतिमाभावे स्नापने वा विशेषतः ।। २५.९९ ।।
prāṅmukhaṃ caiva saṃsthāpya pūjayedaṣṭavigrahaiḥ | utsavapratimābhāve snāpane vā viśeṣataḥ || 25.99 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   99

स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा । कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेथ् ।। २५.१०० ।।
snapanasyāvyabhāve tu kautuke cācarettu vā | kautuke yadi ceddevyau naivādāya tathā careth || 25.100 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   100

नादरेन्नित्यवैकल्यं विसर्गावाहने तथा । आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमं ।। २५.१०१ ।।
nādarennityavaikalyaṃ visargāvāhane tathā | ācaredutsavaṃ vidvānnityārcāntu yathākramaṃ || 25.101 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   101

कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवं । स्नापयेद्यदि चेद्विद्वान्मध्यमे चोत्सवस्य तु ।। २५.१०२ ।।
kuryāccennityavaikalyaṃ sarvanāśo bhaveddhruvaṃ | snāpayedyadi cedvidvānmadhyame cotsavasya tu || 25.102 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   102

स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेथ् । स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ।। २५.१०३ ।।
snapane yadi saṃprāpte kautuke snapanaṃ careth | snāpanapratimābhāve snapanaṃ yadi cotsave || 25.103 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   103

संप्रास्ते स्नपने चात्र कौतुके चोत्सवं विना । अचरेदेव सांकर्यं नाचरेदुभयोरपि ।। २५.१०४ ।।
saṃprāste snapane cātra kautuke cotsavaṃ vinā | acaredeva sāṃkaryaṃ nācaredubhayorapi || 25.104 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   104

उत्सवे वर्तमाने तु कौतुके स्नपनं यदि । संभवेदुक्तकाले तु कर्मणी द्वे समाचरेथ् ।। २५.१०५ ।।
utsave vartamāne tu kautuke snapanaṃ yadi | saṃbhaveduktakāle tu karmaṇī dve samācareth || 25.105 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   105

पुराप्रवृत्तकार्ये तु दोषो नानेन संभवेथ् । कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेथ् ।। २५.१०६ ।।
purāpravṛttakārye tu doṣo nānena saṃbhaveth | kātuke cedyathai kāgnau bahukarmavadācareth || 25.106 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   106

गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना । स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनं ।। २५.१०७ ।।
gṛhe tretāgni vannityaṃ praṇīyāropaṇaṃ vinā | snāpanotsavabhede tu kautukena dinaṃ dinaṃ || 25.107 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   107

अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः । आवाह्य कर्ममामन्ते तथा साये विसर्जयेथ् ।। २५.१०८ ।।
arohaṇaṃ yadi bhaveddruve tatkarma pūrvataḥ | āvāhya karmamāmante tathā sāye visarjayeth || 25.108 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   108

पात्र रावाहनं नित्यमर्चनादौ विशेषतः । विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ।। २५.१०९ ।।
pātra rāvāhanaṃ nityamarcanādau viśeṣataḥ | visargaṃ sāyamarcānte kautuke tu yathā tathā || 25.109 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   109

तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः । विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेथ् ।। २५.११० ।।
tathaivautsavadīkṣānte samāvāhya dhruvātsudhīḥ | visargaṃ nācarenmadhye dīkṣāntetu samācareth || 25.110 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   110

अर्चनान्ते विशेषेण पुण्याहमपि वाचयेथ् । हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ।। २५.१११ ।।
arcanānte viśeṣeṇa puṇyāhamapi vācayeth | hemapātre tu sauvarṇaṃ kautukaṃ taṇḍulopari || 25.111 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   111

सन्न्यस्य पूर्ववद्धीमान्बन्धयेद्दक्षिणेकरे । कुंभान्देव्यौच चक्रादीन्समाबद्ध्य समर्चयेथ् ।। २५.११२ ।।
sannyasya pūrvavaddhīmānbandhayeddakṣiṇekare | kuṃbhāndevyauca cakrādīnsamābaddhya samarcayeth || 25.112 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   112

परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकं । जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितं ।। २५.११३ ।।
pariṣicya pāvakaṃ paścādvaiṣmavaṃ viṣmusūktakaṃ | juhuyātpauruṣaṃ sūktaṃ śrībhūsūkta samanvitaṃ || 25.113 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   113

दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतं । तथा मासाधिदै वत्यमब्ददै वत्यमेव च ।। २५.११४ ।।
dinasaṃdhyādhidaivatyaṃ tithivārarkṣadaivataṃ | tathā māsādhidai vatyamabdadai vatyameva ca || 25.114 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   114

तदालयगतानां च जुहुयान्मूर्तिभिः क्रमाथ् । व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ।। २५.११५ ।।
tadālayagatānāṃ ca juhuyānmūrtibhiḥ kramāth | vyāhṛtyantaṃ pradhāne syāttata āhavanīyake || 25.115 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   115

नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ।। २५.११६ ।।
nṛsūktaṃ dakṣiṇāgnau ca vaiṣṇavaṃ tathā || 25.116 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   116

अवसथ्ये महीसूक्तमेकाक्षरमतो यजेथ् । जुहुयात्पैण्डरीकाग्ना "वतो देवादिऽ वैष्णवं ।। २५.११७ ।।
avasathye mahīsūktamekākṣaramato yajeth | juhuyātpaiṇḍarīkāgnā "vato devādi' vaiṣṇavaṃ || 25.117 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   117

विष्णुसूक्तं पुरुषसूक्तं "यद्देवादिऽसमन्वितं । पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणं ।। २५.११८ ।।
viṣṇusūktaṃ puruṣasūktaṃ "yaddevādi'samanvitaṃ | pāramātmika mantrāṃśca brāhmamaindraṃ ca vāruṇaṃ || 25.118 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   118

जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतं । अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ।। २५.११९ ।।
juhuyādviṣṇugāyatṣā śvetābjaṃ ca ghṛtāplutaṃ | aṣṭottaraśataṃ caiva sarvadoṣopaśāntaye || 25.119 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   119

एकाग्निमथ वाधाय जुहुयादधमाधमं । सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ।। २५.१२० ।।
ekāgnimatha vādhāya juhuyādadhamādhamaṃ | sabhya homaṃ ca pūrvoktaṃ vaiṣṇavādi vidhānataḥ || 25.120 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   120

अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते । ब्राह्ममार्षं तथा रौद्रमैन्द्रं स्ॐयं च वैष्मवं ।। २५.१२१ ।।
athotsavādhidaivatyaṃ viśeṣeṇa pravakṣyate | brāhmamārṣaṃ tathā raudramaindraṃ sॐyaṃ ca vaiṣmavaṃ || 25.121 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   121

सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके । आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ।। २५.१२२ ।।
sarvadaivatyayāmye ca vāruṇaṃ ca navāhnike | āgneyaṃ prājāpatyaṃ ca kauberaṃ vaighnameva ca || 25.122 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   122

श्रीदैवत्यं च क्ॐआरमादित्यं रौद्रमेव च । दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ।। २५.१२३ ।।
śrīdaivatyaṃ ca kॐāramādityaṃ raudrameva ca | daurgamaindraṃ tathā yāmyaṃ vaiṣṇavaṃ skāngameva car || 25.123 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   123

इशान्यं स्ॐयमित्येतत्तिथिदैवत्यमुच्यते । तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ।। २५.१२४ ।।
iśānyaṃ sॐyamityetattithidaivatyamucyate | tattaddvāre tu juhuyānmatrairdvārādhipocitaiḥ || 25.124 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   124

तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः । त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमाथ् ।। २५.१२५ ।।
tathā nakṣatradaivatyaṃ juhuyādvidhinā budhaḥ | trisaṃdhiṣu hunedaindraṃ sauraṃ bārhaspataṃ kramāth || 25.125 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   125

मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते । याम्यं च वैष्णवं स्ॐयं ब्राह्मं बार्हस्पतं तथा ।। २५.१२६ ।।
māsarkṣādhipadaivatyaṃ māsadaivatyamucyate | yāmyaṃ ca vaiṣṇavaṃ sॐyaṃ brāhmaṃ bārhaspataṃ tathā || 25.126 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   126

स्ॐयमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकं । मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ।। २५.१२७ ।।
sॐyamaindraṃ vāruṇaṃ ca śeṣāgnyādityabhautikaṃ | mārutaṃ bhṛgudaivatyaṃ vāruṇaṃ vaighnameva ca || 25.127 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   127

रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं क्ॐआरमेव च । सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ।। २५.१२८ ।।
raudraṃ kauberakaṃ tvāṣṭraṃ maitraṃ kॐārameva ca | sāvitrīṃ śrīdaivatyaṃ caiva gaurīdaivatyameva ca || 25.128 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   128

आदित्यं पैतृकं चैवादिति दैवत्यमेव च । योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ।। २५.१२९ ।।
ādityaṃ paitṛkaṃ caivāditi daivatyameva ca | yogadaivatyametatkyājjuhuyādvidhinā budhaḥ || 25.129 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   129

ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा । भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतं ।। २५.१३० ।।
aindraṃ ca prājāpatyaṃ ca maitramāryamaṇaṃ tathā | bhūta śrīyāmyadaivatyaṃ bhārgavaṃ vṛṣadaivataṃ || 25.130 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   130

कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै । देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ।। २५.१३१ ।।
kauberaṃ vāyudaivatyaṃ juhuyātkaraṇeṣu vai | devebhyaḥ pitṛbhyaśceti pakṣayośśuklakṛṣṇayoḥ || 25.131 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   131

सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः । मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमाथ् ।। २५.१३२ ।।
sauraṃ cāndraṃ ca juhuyātkramādayanayordvayoḥ | madhuśca mādhava'śceti juhuyādṛtuṣu kramāth || 25.132 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   132

विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः । अष्टौ लोकाधिपाः पञ्च भूता विश्वंभरादयः ।। २५.१३३ ।।
viṣṇuḥ prajāpatiśśūlī vighneśassapta carṣayaḥ | aṣṭau lokādhipāḥ pañca bhūtā viśvaṃbharādayaḥ || 25.133 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   133

वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः । सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ।। २५.१३४ ।।
vasavo'ṣṭau ca rohiṇyassapta śrīścaṇḍikā guhaḥ | sūryassomaścirañjīvī kāśīvīśapurardarāḥ || 25.134 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   134

चक्रश्शान्तो गुरुर्भ्ॐअबुधशुक्रशनैश्चराः । हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ।। २५.१३५ ।।
cakraśśānto gururbhॐabudhaśukraśanaiścarāḥ | haviḥpālo hyanastaśca gaṅgā jyeṣṭhā ca mātaraḥ || 25.135 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   135

प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः । तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतं ।। २५.१३६ ।।
prabhavādi kramādete vijñeyā vatsarādhipāḥ | tathotsavādhidaivatyaṃ tithivārarkṣadaivataṃ || 25.136 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   136

चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न । पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा ।। २५.१३७ ।।
caturdaivatyamātrantu juhuyāditi ke ca na | palāśabilvaśāmīlanya grothoduṃbarāstathā || 25.137 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   137

अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे । समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ।। २५.१३८ ।।
aśvaddhakhadirapla kṣabrahmavṛkṣāḥ kramādime | samidhāṃ grāhya vṛkṣāntu parṇamaśvadthameva vā || 25.138 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   138

पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा । नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजं ।। २५.१३९ ।।
padmaṃ ca bilvapatraṃ ca karavīraṃ kumudaṃ tathā | nandyāvartaṃ ca tulasī tathaiva sthalapaṅkajaṃ || 25.139 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   139

विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमाथ् । अलाभे तुलसीं वाथ करवीरं च पङ्कजं ।। २५.१४० ।।
viṣṇukrāntāravinde tu puṣpāṇyetānyanukramāth | alābhe tulasīṃ vātha karavīraṃ ca paṅkajaṃ || 25.140 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   140

मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च । तिलानपूपान्लाजांश्च यवान्सक्तून्यथाक्रमं ।। २५.१४१ ।।
mudgaṃ niṣpāvakaṃ caiva kuluddhaṃ māṣayeva ca | tilānapūpānlājāṃśca yavānsaktūnyathākramaṃ || 25.141 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   141

बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकं । एवमेव विधानेन द्विकालं होममाचरेथ् ।। २५.१४२ ।।
balidravyāṇi coktāni sarvābhāve tu maudgikaṃ | evameva vidhānena dvikālaṃ homamācareth || 25.142 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   142

प्रातस्संध्यावसानेतु सायमर्चावसानके । होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेथ् ।। २५.१४३ ।।
prātassaṃdhyāvasānetu sāyamarcāvasānake | homaṃ kṛtvā baliṃ dadyāddvikālaṃ cotsavaṃ careth || 25.143 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   143

उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः । बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ।। २५.१४४ ।।
utsavabhramaṇaṃ vakṣye devadevasya śārṅgiṇaḥ | balinirvāpaṇānte tu sāyaṃ prātarviśeṣataḥ || 25.144 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   144

देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः । सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ।। २५.१४५ ।।
devadevamalaṅkṛtya vastrādyairbhūṣaṇaiśśubhaiḥ | sugandhipuṣpamālābhirgandhairapi manoharaiḥ || 25.145 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   145

रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा । गजाश्वांदोलिकादौ वा वाहने समलङ्कृते ।। २५.१४६ ।।
rathe vā śibikāyāṃ vā vīśaskandhe'pi vā tathā | gajāśvāṃdolikādau vā vāhane samalaṅkṛte || 25.146 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   146

अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलं । अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस्तथा ।। २५.१४७ ।।
ahameveda'mantreṇa devamāropya niścalaṃ | aṣṭopacārairabhyarcya lājāpūpādikāṃstathā || 25.147 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   147

संक्कृतान्गुडसंमिश्रान्निवेद्य मुखवासकं । दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतं ।। २५.१४८ ।।
saṃkkṛtānguḍasaṃmiśrānnivedya mukhavāsakaṃ | datvā vādyaissamāyuktaṃ sarvālaṅkārasaṃyutaṃ || 25.148 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   148

दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः । ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ।। २५.१४९ ।।
dāsībhirvādakaiśyaiva nṛttageyasamanvitaiḥ | brāhmaṇairvedavidbhiśca samāyuktaṃ śanaiśsanaiḥ || 25.149 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   149

ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च । संभृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ।। २५.१५० ।।
dhvajaiścatrairātapatraistoraṇaiśca tathaiva ca | saṃbhṛtaiḥ saṃyutaṃ cānyaissarvaiśśṛṅgāralakṣmabhiḥ || 25.150 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   150

वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः । वीज्यमानं विशेषेण तथा भक्तवरैरपि ।। २५.१५१ ।।
vālavyajanahastābhirdāsībhiḥ pārśvayordvayoḥ | vījyamānaṃ viśeṣeṇa tathā bhaktavarairapi || 25.151 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   151

वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः । दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ।। २५.१५२ ।।
vāhaye yurdvijā devaṃ brāhmaṇā vedapāragāḥ | dīpairudagrairbahubhiḥ pariṣiktairghṛtādinā || 25.152 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   152

परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः । विप्रैस्त्रयीमधीयानैर्जपस्तुतिपरायणैः ।। २५.१५३ ।।
parassahasraissarvatra dīpayecca śatāvaraiḥ | vipraistrayīmadhīyānairjapastutiparāyaṇaiḥ || 25.153 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   153

नृत्यता गायता मापि गाणिक्येन सुसेवितं । वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ।। २५.१५४ ।।
nṛtyatā gāyatā māpi gāṇikyena susevitaṃ | vīṇādivādibhiścaiva vandibhiśca tathā paraiḥ || 25.154 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   154

षड्जादिगीतनिपुणैर्वाद्यवादककोविदैः । गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलं ।। २५.१५५ ।।
ṣaḍjādigītanipuṇairvādyavādakakovidaiḥ | gadyaṃ padyaṃ tathā miśraṃ pathadbhistsotramujjvalaṃ || 25.155 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   155

वै तण्डिकैस्तथा जल्पैर्निपुणैर्वादशिक्षितैः । तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ।। २५.१५६ ।।
vai taṇḍikaistathā jalpairnipuṇairvādaśikṣitaiḥ | tathā tattvakathāniṣṭhaiḥ padārdhajñaiśca tārkikaiḥ || 25.156 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   156

मीमांसकैर्याज्ञिकैश्च छान्दसैस्सांख्यकोविदैः । योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस्तत्त्ववेदिभिः ।। २५.१५७ ।।
mīmāṃsakairyājñikaiśca chāndasaissāṃkhyakovidaiḥ | yogajñaiśca purāṇajñaiśśābdikaistattvavedibhiḥ || 25.157 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   157

मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः । तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितं ।। २५.१५८ ।।
mauhūrtikaiśca gaṇaśaḥparasparajīgīṣubhiḥ | tattacchāstrokamārgeṇa prameyaṃ ca bahusthitaṃ || 25.158 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   158

उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः । वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ।। २५.१५९ ।।
uccairbruvāṇairvidvadbhiḥ pañcakālaparāyaṇaiḥ | vāsudevasya māhātmyaṃ kathayadbhiścasāttvikaiḥ || 25.159 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   159

शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः । देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ।। २५.१६० ।।
śāstreṣu naipuṇaṃ sarvaṃ pradarśayitumudyataiḥ | devasya purataḥpṛṣṭhe pārśvataścasthitairjanaiḥ || 25.160 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   160

सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया । देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ।। २५.१६१ ।।
senayā sarvato dikṣu caturaṅgabalāḍhyayā | devasya pārśvayoḥ pūrde lākṣārañjitamaskaraiḥ || 25.161 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   161

यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः । देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ।। २५.१६२ ।।
yatrairdārumayaiścitraiḥ pakṣyākārairitastataḥ | devatākṛtiyantraiśca tathā yantrairgajādibhiḥ || 25.162 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   162

निषादिभिस्समारूढैस्स्त्रीभिश्च भरतोदितैः । मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतं ।। २५.१६३ ।।
niṣādibhissamārūḍhaisstrībhiśca bharatoditaiḥ | mārgairbahuvidhairnṛttaṃ darśayantībhiradbhutaṃ || 25.163 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   163

लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः । गतागतानि कुर्वाणैरनुयातं समाकुलैः ।। २५.१६४ ।।
lekhāyantraistsriyārūḍhairyantrairanyaistathā vithaiḥ | gatāgatāni kurvāṇairanuyātaṃ samākulaiḥ || 25.164 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   164

शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः । आरभ्यावरणादाद्यादेषा परिवृतिर्भवेथ् ।। २५.१६५ ।।
śanairnayejjagannāthaṃ yathāśakti samanvitaiḥ | ārabhyāvaraṇādādyādeṣā parivṛtirbhaveth || 25.165 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   165

देवेन सार्थमाचार्यो यानमारुह्य तत्र तु । रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिं ।। २५.१६६ ।।
devena sārthamācāryo yānamāruhya tatra tu | rakṣārthaṃ devadevasya dhyāyannupaviśeddhariṃ || 25.166 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   166

अर्चकश्च तथासीनस्सम्यगर्चनमाचरेथ् । आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ।। २५.१६७ ।।
arcakaśca tathāsīnassamyagarcanamācareth | ārohaṇe gajendrasya devadevaṃ viśeṣataḥ || 25.167 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   167

वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकं । देवेशं पूर्वमारोप्य हस्तेनादायचांकुशं ।। २५.१६८ ।।
vastrābharaṇapuṣbādyairalaṅkṛtya yathārhakaṃ | deveśaṃ pūrvamāropya hastenādāyacāṃkuśaṃ || 25.168 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   168

निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः । अर्चकश्छत्रमादाय तथा देवस्य धारयेथ् ।। २५.१६९ ।।
niṣīdedgajapṛṣṭhe tu deśikassvayamatvaraḥ | arcakaśchatramādāya tathā devasya dhārayeth || 25.169 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   169

तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचराथ् । ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ।। २५.१७० ।।
toyadhārāṃ puraskṛtya kuryādbhramaṇamācarāth | grāmaṃ pradakṣiṇaṃ kuryādbaliryena padhā kṛtaḥ || 25.170 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   170

तत्काले देवमायान्तं भक्ता भागवता जनाः । स्पगृहप्रांगणे चैव प्रत्युद्थाय पुनःपुनः ।। २५.१७१ ।।
tatkāle devamāyāntaṃ bhaktā bhāgavatā janāḥ | spagṛhaprāṃgaṇe caiva pratyudthāya punaḥpunaḥ || 25.171 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   171

प्रणम्य चोपहारांश्च दद्युर्बहुविधान्बहून् । पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ।। २५.१७२ ।।
praṇamya copahārāṃśca dadyurbahuvidhānbahūn | patraṃ puṣpaṃ phalaṃ pūgaṃ nāgavallīdalānyapi || 25.172 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   172

दक्षिणां च विशेषेण यथाशक्ति यथारुचि । नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ।। २५.१७३ ।।
dakṣiṇāṃ ca viśeṣeṇa yathāśakti yathāruci | nīrājanādi kuryuśca bālavṛddhāturāstadā || 25.173 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   173

तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे । भक्तानुकंपया देवे स्पगृहद्वारमागते ।। २५.१७४ ।।
tapobhirbahubhirgamye svayameva parātpare | bhaktānukaṃpayā deve spagṛhadvāramāgate || 25.174 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   174

को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेथ् । तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ।। २५.१७५ ।।
ko na nandati mūḍhātmā tasya kā niṣkṛtirbhaveth | tatkāle cārpitaṃ dravyaṃ yadapakvaṃ pragṛhya ca || 25.175 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   175

आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेथ् । उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ।। २५.१७६ ।।
āmantraṃ tu nivedyaiva bhagavatpriyamācareth | upahāreṣu tatrārdhaṃ gṛhṇīyādbhāgamarcakaḥ || 25.176 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   176

नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकं । सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयं ।। २५.१७७ ।।
nāgavallīdalaṃ puṣpaṃ kramukaṃ dakṣiṇādikaṃ | sarvamarcakasarvasvaṃ gṛhṇīyādarcakassvayaṃ || 25.177 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   177

तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिं । भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ।। २५.१७८ ।।
tatkāle bhaktinamrebhyassaṃprāptebhyaśca sannidhiṃ | bhagadatpādukāṃ dadyācchirasi śraddhayā guruḥ || 25.178 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   178

शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते । न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिं ।। २५.१७९ ।।
śirasā dhāraṇe martyaisspṛṣṭidoṣo na vidyate | na nayetpādukāṃ viṣṇordūrīkṛtya tu sannidhiṃ || 25.179 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   179

न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः । इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ।। २५.१८० ।।
na gṛhadvārasīmāntaṃ nayettāṃ gṛhiṇāṃ guruḥ | iṣṭaṃ rājagṛhe strībhiḥ pādukādhāraṇaṃ yadi || 25.180 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   180

देहलीमनतिक्रम्य नेयात्तां दीपिकान्वितां । तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ।। २५.१८१ ।।
dehalīmanatikramya neyāttāṃ dīpikānvitāṃ | tadā dīpaistathānyaiśca rājārhaiśca paricchadaiḥ || 25.181 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   181

नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः । तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चिथ् ।। २५.१८२ ।।
neyā syātpādukā viṣṇoḥ praṇidhissā yato hareḥ | tassannidhimatikramya pūjakastu na jātu cith || 25.182 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   182

आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् । नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेथ् ।। २५.१८३ ।।
ādānāyopahārāṇāṃ prayāyādgṛhiṇāṃ gṛhān | nāpi kāryāntarāsaktaḥ pañcahastānati krameth || 25.183 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   183

एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः । एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ।। २५.१८४ ।।
eṣa śreṣṭhopacārassyādyatassammānyate hariḥ | evaṃ pradakṣiṇaṃ nītvā nivartetālayaṃ prati || 25.184 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   184

गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमाथ् । अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकं ।। २५.१८५ ।।
gopurāgretu deveśaṃ kṛtvā devonmukhaṃ kramāth | arghyapādyādinābhyarcya nivedya pṛthukādikaṃ || 25.185 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   185

धामप्रदक्षिणं नीत्वा पुनराविश्य चालयं । अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ।। २५.१८६ ।।
dhāmapradakṣiṇaṃ nītvā punarāviśya cālayaṃ | avaropya ca deveśaṃ sthāpya cāsthānamaṇḍape || 25.186 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   186

पाद्यमाचमनं दत्वा मुखवासं प्रदाय च । कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुं ।। २५.१८७ ।।
pādyamācamanaṃ datvā mukhavāsaṃ pradāya ca | kautukaṃ tu visṛjyaiva śuddhodaissnāpayetprabhuṃ || 25.187 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   187

विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववथ् । कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेथ् ।। २५.१८८ ।।
vimṛjya plotavastreṇa samalaṅkṛtya pūrvavath | kautukaṃ punarābaddhya haviḥpaścānnivedayeth || 25.188 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   188

कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः । विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ।। २५.१८९ ।।
kuryādrājopacārāṇi sa hi rājā jagatprabhuḥ | vinodaṃ kārayeccaiva nṛttagītādibhirbahu || 25.189 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   189

ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेथ् । प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितं ।। २५.१९० ।।
tataḥ praṇamya deveśaṃ pūrvasthāne niveśayeth | prathame'hani sāyetu kartavyamidamīritaṃ || 25.190 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   190

द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः । नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेथ् ।। २५.१९१ ।।
dvitīyāhaḥprabhṛtyeva sāyaṃ prātaśca nityaśaḥ | nityārcanānte dviguṇamarcayecca nivedayeth || 25.191 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   191

कुंभदेवान्समाराध्य ध्वजदेवार्चनं चरेथ् । होमं बलिं च दत्वातु कारयेदुत्सवं तथा ।। २५.१९२ ।।
kuṃbhadevānsamārādhya dhvajadevārcanaṃ careth | homaṃ baliṃ ca datvātu kārayedutsavaṃ tathā || 25.192 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   192

तृतीये पञ्चयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः । षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिं ।। २५.१९३ ।।
tṛtīye pañcaye'vāhni prātassyādgaruḍotsavaḥ | ṣaṣṭhe'hani tu madhyāhne devībhyāṃ sahitaṃ hariṃ || 25.193 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   193

पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः । जलकुङ्कुममादाय कारयेदुत्सवं तथा ।। २५.१९४ ।।
pīṭhamadhye samāropya samabhyarcyāṣṭavigrahaiḥ | jalakuṅkumamādāya kārayedutsavaṃ tathā || 25.194 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   194

नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च । दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुं ।। २५.१९५ ।।
navavastrādikaṃ datvā pṛthukāni nivedya ca | datvā tāṃbūlamācāmamarcayedrājavatprabhuṃ || 25.195 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   195

सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनं । वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ।। २५.१९६ ।।
saptame prātararcānte kuryātsaptarṣipūjanaṃ | vṛṇuyādṛtvijassaptatadācāryapurassarān || 25.196 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   196

ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च । तण्डुलोदककुंभादीन्दूर्वाग्रं क्रमुकं तथा ।। २५.१९७ ।।
dhyātvā saptarṣivattāṃstu svarṇaṃ gāmājyameva ca | taṇḍulodakakuṃbhādīndūrvāgraṃ kramukaṃ tathā || 25.197 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   197

दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्पृथक् । तत्सायं च विशेषेण कृष्णगन्धानुलेपनं ।। २५.१९८ ।।
dadyātprabhūtaṃ tebhyantu brāhmaṇebhyaḥ pṛthakpṛthak | tatsāyaṃ ca viśeṣeṇa kṛṣṇagandhānulepanaṃ || 25.198 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   198

सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेथ् । कृष्णागुरु समादाय सर्ववाद्यसमायुतं ।। २५.१९९ ।।
sadyaḥ pratisaraṃ baddhvā devāgre sthaṇḍilaṃ careth | kṛṣṇāguru samādāya sarvavādyasamāyutaṃ || 25.199 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   199

ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेथ् । पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ।। २५.२०० ।।
grāmaṃ pradakṣiṇaṃ kṛtvā sthaṇḍilopari vinyaseth | puṇyāhaṃ vidhivatkṛtvā śriyamāvāhya tatra ca || 25.200 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   200

संस्कृत्य विधिवद्गन्धान्समभ्यर्च्य हरिं ततः । गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ।। २५.२०१ ।।
saṃskṛtya vidhivadgandhānsamabhyarcya hariṃ tataḥ | gandhadvāre'ti mantreṇa sarvāṅgaṃ lepayedguruḥ || 25.201 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   201

देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि । तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ।। २५.२०२ ।।
devyādīnāṃ tathā kuryāttattanmantrairyathāvidhi | taccheṣagandhaṃ bhaktyaiva bhaktebhyo dāpayedguruḥ || 25.202 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   202

तद्गन्धधारणान्नॄणां भदेयुस्सर्वसंपदः । सायमर्चावसाने तु रथयात्रां समाचरेथ् ।। २५.२०३ ।।
tadgandhadhāraṇānnṝṇāṃ bhadeyussarvasaṃpadaḥ | sāyamarcāvasāne tu rathayātrāṃ samācareth || 25.203 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   203

अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे । अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेथ् ।। २५.२०४ ।।
aṣṭame divase prāpte samāpte prātarutsave | alaṅkṛtya tu deveśaṃ mṛgayotsavamācareth || 25.204 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   204

मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेथ् । प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ।। २५.२०५ ।।
madhyāhne devadevasya jalakrīḍotsavaṃ careth | prapāṃ kṛtvā vidhānena nadyādīnāṃ taṭe budhaḥ || 25.205 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   205

वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपं । बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकां ।। २५.२०६ ।।
vitānādyairalaṅkṛtya jalakrīḍārthamaṇṭapaṃ | biṃbādhyardhāyatāmardhavistārāṃ biṃbadaghnikāṃ || 25.206 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   206

जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनां । नादेयाद्भिस्समापूर्व धारास्विऽति च मन्त्रतः ।। २५.२०७ ।।
jaladroṇīmathācchidrāṃ nyasya lohamayīṃ ghanāṃ | nādeyādbhissamāpūrva dhārāsvi'ti ca mantrataḥ || 25.207 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   207

एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेथ् । कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ।। २५.२०८ ।।
elācandanakarbūraiḥ kuṅkumenādhivāsayeth | kalhāraketakīpuṣpairuśīrāgurubhistathā || 25.208 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   208

आस्तीर्य नववस्त्राणि "वेदाहऽमिति मन्त्रतः । पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ।। २५.२०९ ।।
āstīrya navavastrāṇi "vedāha'miti mantrataḥ | puṇyatīrthaṃ śivaṃ puṇyaṃ devāvāsa'miti bruvan || 25.209 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   209

अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेथ् । मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ।। २५.२१० ।।
adhidevaṃ samāvāhya vigrahairaṣṭabhiryajeth | maṇḍape paścimārdhe tu viṣṭare sottarachade || 25.210 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   210

देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् । नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरं ।। २५.२११ ।।
devadevaṃ samāsthāpya śakunasūktaṃ samuccaran | navavastrottarīyādyairalaṅkṛtya manoharaṃ || 25.211 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   211

पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः । भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ।। २५.२१२ ।।
pādyādibhissamabhyarcya sthāpagaissahito guruḥ | bhūḥ prapadye'ti mantreṇa devadevaṃ praṇamya ca || 25.212 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   212

परं रंहेऽति मन्त्रेण देवमादायचादराथ् । प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ।। २५.२१३ ।।
paraṃ raṃhe'ti mantreṇa devamādāyacādarāth | pratadviṣṇustsavata'iti jaladroṇyāṃ niveśya ca || 25.213 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   213

इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज्प्तमण्डले । समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ।। २५.२१४ ।।
indrādī śca jayādīśca taṇḍulaiḥkjptamaṇḍale | samāvāhya samabhyarcyejjaladroṇyabhito guruḥ || 25.214 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   214

अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् । इदमापश्शिऽवेत्युक्त्वा "आपो वा इदऽमुच्चरन् ।। २५.२१५ ।।
apo hi ṣṭhā'di mantrāṃ strīnanuvākāntsamuccaran | idamāpaśśi'vetyuktvā "āpo vā ida'muccaran || 25.215 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   215

अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च । पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवं ।। २५.२१६ ।।
abhimantṣa jaladroṇyāṃ devadevaṃ praṇamya ca | pauruṣaṃ sūktamuccārya viṣṇusūktaṃ ca vaiṣṇavaṃ || 25.216 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   216

इषे त्वोर्जेऽत्वादि जपन्भूरानिलयऽ इत्यपि । मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिं ।। २५.२१७ ।।
iṣe tvorje'tvādi japanbhūrānilaya' ityapi | maṅjayitvā jaladroṇyāṃ devaṃ prākchirasaṃ hariṃ || 25.217 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   217

अधिवास्यतु यामार्धं यामद्वयमथापि वा । परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ।। २५.२१८ ।।
adhivāsyatu yāmārdhaṃ yāmadvayamathāpi vā | paraṃ raṃ'heti mantreṇa tata uddhṛtyavai punaḥ || 25.218 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   218

अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च । यानमारोप्य देवेशं ग्राममालयमेव वा ।। २५.२१९ ।।
alaṅkṛtya ca vastrādyairyathārhaṃ paripūjya ca | yānamāropya deveśaṃ grāmamālayameva vā || 25.219 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   219

प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतं । ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ।। २५.२२० ।।
pradakṣiṇaṃ kramānnītvā sarvālaṅkālasaṃyutaṃ | grāmavīthyāmupahṛtamupahālamagṛhya ca || 25.220 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   220

पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे । सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववथ् ।। २५.२२१ ।।
punarālayamāviśya saṃsthāpyāsthānamaṇḍape | sugandhitailenābhyajya devaṃ saṃsnāpya pūrvavath || 25.221 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   221

जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेथ् । तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिं ।। २५.२२२ ।।
jīvasthāne samāsthāpya samabhyarcya nivedayeth | tadrātrāvutsavāntetu devaṃ devīyutaṃ hariṃ || 25.222 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   222

प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः । अधिवासविधानेन शयने शाययेद्गुरुः ।। २५.२२३ ।।
pratiṣṭhoktavidhānena baddhvā pratisaraṃ tataḥ | adhivāsavidhānena śayane śāyayedguruḥ || 25.223 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   223

प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेथ् । तस्मिन्तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवं ।। २५.२२४ ।।
prabhāte devasutthāpya pādyādyarghyāntamarcayeth | tasmintīrthadine prātarhemādyaṃ prātarutsavaṃ || 25.224 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   224

कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे । प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ।। २५.२२५ ।।
kṛtvā havirvinā devamabhyarcyāsthānamaṇḍape | pramukhe garuḍaṃ paścāddakṣiṇe cakrameva ca || 25.225 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   225

अमितं चोत्तरेधीमान्धान्यपीठोपरि न्यसेथ् । नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेथ् ।। २५.२२६ ।।
amitaṃ cottaredhīmāndhānyapīṭhopari nyaseth | nityapūjāṃ havirdānaṃ dhruvabere samācareth || 25.226 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   226

पूर्वालङ्कृतवस्त्रादीन्विसृज्यैव प्रयत्नतः । अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ।। २५.२२७ ।।
pūrvālaṅkṛtavastrādīnvisṛjyaiva prayatnataḥ | anyavastrāṇicācchādya yathārhaṃ bhūṣya bhūṣaṇaiḥ || 25.227 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   227

अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः । व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतं ।। २५.२२८ ।।
aṣṭopacārairabhyarcya devaṃ cakrādidevatāḥ | vrīhibhisthsaṃḍilaṃ kṛtvā dvihastāyatavistṛtaṃ || 25.228 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   228

उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतं । तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ।। २५.२२९ ।।
ulūkhalaṃ ca musalaṃ sthāpya vastreṇa saṃyutaṃ | tayorīśau krameṇaiva brahyeśāvarcayedbudhaḥ || 25.229 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   229

पात्रे हरिद्रां संगृह्य सिनीवालीमथार्ऽच्य च । उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेथ् ।। २५.२३० ।।
pātre haridrāṃ saṃgṛhya sinīvālīmathār'cya ca | ulūkhale haridrāṃ ca tanmantreṇa vinikṣipeth || 25.230 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   230

गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा । विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेथ् ।। २५.२३१ ।।
gṛhītvā vaiṣṇavairmantrairācāryo musalaṃ tathā | viṣṇusūktaṃ samuccārya kiñcittadavaghātayeth || 25.231 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   231

भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः । एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ।। २५.२३२ ।।
bhaktairvā devadāsībhiścūrṇīkṛtya viśeṣataḥ | ekasminvādvayorvātha triṣu vā kalaśeṣuvai || 25.232 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   232

गन्धोषितं च वादैलमाढकं परिगृह्यच । पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेथ् ।। २५.२३३ ।।
gandhoṣitaṃ ca vādailamāḍhakaṃ parigṛhyaca | pidhāya ca pidhānaiśca sthaṇḍilopari vinyaseth || 25.233 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   233

आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेथ् । सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेथ् ।। २५.२३४ ।।
ācchādya navavastreṇa somaṃ taile samarcayeth | sinīvālīṃ ca taccūrṇe cakrādīṃśca prapūjayeth || 25.234 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   234

देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः । संस्राव्य मूर्थ्नि तत्तैलं वेदाहऽमिति मन्त्रतः ।। २५.२३५ ।।
devamabhyarcya puṇyāhaṃ vācayanvaiṣṇavaṃ guruḥ | saṃsrāvya mūrthni tattailaṃ vedāha'miti mantrataḥ || 25.235 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   235

हारिद्रचूर्णैस्संस्नाप्य चक्रादीन्स्नापयेत्ततः । तच्छिष्टं धारयन्भक्तस्सर्वपापैः प्रमुच्यते ।। २५.२३६ ।।
hāridracūrṇaissaṃsnāpya cakrādīnsnāpayettataḥ | tacchiṣṭaṃ dhārayanbhaktassarvapāpaiḥ pramucyate || 25.236 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   236

अथ याने समारोप्य देवं चक्रादिभिस्सह । चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेथ् ।। २५.२३७ ।।
atha yāne samāropya devaṃ cakrādibhissaha | cūrṇotsavamimaṃ kṛtvā tīrthotsavamathācareth || 25.237 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   237

देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते । नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ।। २५.२३८ ।।
devakhātaṃ yadi phavettīrthaṃ tatra praśasyate | nadyāditīre saṃsthāpya devībhyāṃ saha vā vinā || 25.238 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   238

चक्रादीन्पूर्ववत्स्थाप्य प्रमुखे स्थण्डिलं चरेथ् । द्रव्येणापूर्व कलशान्गायत्रीमन्त्रमुच्चरन् ।। २५.२३९ ।।
cakrādīnpūrvavatsthāpya pramukhe sthaṇḍilaṃ careth | dravyeṇāpūrva kalaśāngāyatrīmantramuccaran || 25.239 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   239

मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकं । दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकं ।। २५.२४० ।।
madhye siddhārthakaṃ nyasya prācyāṃ syādakṣatodakaṃ | dakṣiṇe gandhatoyaṃ syātpaścime tu kuśodakaṃ || 25.240 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   240

जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः । उपस्नानानि विन्यस्य क्रमात्तदधिपान्गुरुः ।। २५.२४१ ।।
japyodakaṃ cottare syādvidiśāsu ca madhyataḥ | upasnānāni vinyasya kramāttadadhipānguruḥ || 25.241 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   241

आदित्यानप्सरसश्च काश्यपं च गुरुं तथा । ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ।। २५.२४२ ।।
ādityānapsarasaśca kāśyapaṃ ca guruṃ tathā | ṛtūṃśca marutaścaiva munīṃ stakṣakameva ca || 25.242 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   242

मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेथ् । पूतस्तऽस्येति मन्त्रेण इमा ओषधयऽइत्यपि ।। २५.२४३ ।।
mantrānvidyādharāṃścaiva krameṇāvāhyacārcayeth | pūtasta'syeti mantreṇa imā oṣadhaya'ityapi || 25.243 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   243

अभि त्वा शूरऽचत्वारिऽ"पूतस्तन्येऽतिचक्रमाथ् । कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमाथ् ।। २५.२४४ ।।
abhi tvā śūra'catvāri'"pūtastanye'ticakramāth | kalaśaiḥ pañcabhissnāpyatattaddravyāntare kramāth || 25.244 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   244

वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेथ् । शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ।। २५.२४५ ।।
vārīścatasra'ityuktvā copasnānaṃ samācareth | śiṣṭābhiḥ kalaśādbhiśca cakrādhīnabhiṣicya ca || 25.245 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   245

प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमाथ् । हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ।। २५.२४६ ।।
praviśya tu jalaṃ tatra varuṇaṃ cārcayetkramāth | hastābhyāṃ cakramādāya devaṃ bhaktaissamanvitaḥ || 25.246 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   246

आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेथ् । नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ।। २५.२४७ ।।
ācāryaḥ prathamaṃ tīrthe cakraṃ ssṛṣṭyāvagāhayeth | nābhidaghnajale tatra jalamadhye tu susthitaḥ || 25.247 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   247

चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन्दृढं । ये ते शतंऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ।। २५.२४८ ।।
cakraṃ devaṃ hṛdi sthāpya hastābhyāṃ dhārayandṛḍhaṃ | ye te śataṃ' samuccārya prāṅmukho vāpyudaṅmukhaḥ || 25.248 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   248

निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः । जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ।। २५.२४९ ।।
nimajjayettadā cakraṃ sarvavādyayutaṃ guruḥ | janāssarve ca tattīrthe snātvā vigatakalmaṣāḥ || 25.249 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   249

भवेयुरश्वमेधस्य फलं च समवाप्नुयुः । ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ।। २५.२५० ।।
bhaveyuraśvamedhasya phalaṃ ca samavāpnuyuḥ | tatastīre pratiṣṭhāpya viṣṭare cakramuttame || 25.250 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   250

कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः । ततो विसृज्य वस्त्रादीन्देवं चान्यैर्विभूष्य च ।। २५.२५१ ।।
kuryādavabhṛthasnānaṃ śuddhasnānoktamārgataḥ | tato visṛjya vastrādīndevaṃ cānyairvibhūṣya ca || 25.251 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   251

तत्रैव नसस्नांभारान्संभृत्य विधिना गुरुः । देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुं ।। २५.२५२ ।।
tatraiva nasasnāṃbhārānsaṃbhṛtya vidhinā guruḥ | devībhyāṃ saha deveśaṃ snāpayetpūrvavatprabhuṃ || 25.252 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   252

अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनं । पश्चाद्देवं समादाय सर्वालङ्कारसंयुतं ।। २५.२५३ ।।
alaṅkṛtya viśeṣeṇa kuryādarghyāntapūjanaṃ | paścāddevaṃ samādāya sarvālaṅkārasaṃyutaṃ || 25.253 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   253

शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणं । देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ।। २५.२५४ ।।
śākunaṃ sūktamuccārya nītvā grāmaṃ pradakṣiṇaṃ | devālayaṃ praviśyāthasthāpya cāsthānamaṇḍape || 25.254 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   254

पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमाथ् । मुहुःपुष्पांजलिं दत्वाजीवस्थाने निवेशयेथ् ।। २५.२५५ ।।
pādyādibhissamabhyarcya vedānadhyāpayetkramāth | muhuḥpuṣpāṃjaliṃ datvājīvasthāne niveśayeth || 25.255 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   255

चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च । पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेथ् ।। २५.२५६ ।।
cakrādīnapi cādāya tattatthsāne niveśya ca | puṇyāhaṃ vācayitvātu prokṣaṇeḥ prokṣaṇaṃ careth || 25.256 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   256

नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः । यागशालां समासाद्य हुत्वाग्निषु च वैष्णवं ।। २५.२५७ ।।
nityapūjaṃ samāpyaiva havirdadyādviśeṣataḥ | yāgaśālāṃ samāsādya hutvāgniṣu ca vaiṣṇavaṃ || 25.257 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   257

कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् । अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ।। २५.२५८ ।।
kuṃbhasthāṃ śaktimādāya dhruvabere'varopayeth | antahomaṃ ca hutvāgniṃ nityakuṇḍepraṇīya ca || 25.258 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   258

तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववथ् । पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितं ।। २५.२५९ ।।
tadrātrau nityahomānte baliṃ datvā ca pūrvavath | paścāccakraṃ vinā dadyādbaliṃ śuddhānna kalpitaṃ || 25.259 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   259

पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेथ् । चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ।। २५.२६० ।।
pūrvoktenaiva mārgeṇa sarvatra balimācareth | caityasthāne prapāyāṃ tu utyāne vṛkṣamūlake || 25.260 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   260

तटाके निर्झरे कूपवापीवल्मीकपार्श्वके । श्मशानेऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेथ् ।। २५.२६१ ।।
taṭāke nirjhare kūpavāpīvalmīkapārśvake | śmaśāne'nyatra devāgre vīthyanteṣu ca nikṣipaseth || 25.261 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   261

पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ । ध्वजमूलं समासाद्य सर्ववाद्य समायुतं ।। २५.२६२ ।।
punarālayamāviśya snātvā cāpyagnisannidhau | dhvajamūlaṃ samāsādya sarvavādya samāyutaṃ || 25.262 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   262

ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् । तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ।। २५.२६३ ।।
dhvacāvarohaṇaṃ kuryāddhvajamatraṃ samuccaran | taddhvajaṃ tu samādāya prādakṣiṇyakrameṇa vai || 25.263 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   263

परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः । देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेथ् ।। २५.२६४ ।।
parītya mandiraṃ paścātpraviśyābhyantaraṃ punaḥ | devasya pādamūle tu nyasya puṣpāñjaliṃ dadeth || 25.264 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   264

क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि ।
kṣamāmantraṃ samuccārya daṇḍavatpraṇamedbhuvi |

Adhyaya:   Panchvimsho Adhyaya

Shloka :   265

फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादराथ् ।। २५.२६५ ।।
evaṃ yaḥ kurute bhaktvā viṣṇorutsavamādarāth || 25.265 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   266

सर्वपापविशुद्धात्मा सर्वान्कामानवाप्य च । अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ।। २५.२६६ ।।
sarvapāpaviśuddhātmā sarvānkāmānavāpya ca | ante vimānamāruhya viṣṇulokaṃ sa gacchati || 25.266 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   267

पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहं । द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेथ् ।। २५.२६७ ।।
puṣpayāgaḥ ataḥparaṃ pravakṣyāmi puṣpayāgaṃ sukhāvahaṃ | dvitīyadivase tīrthātpuṣpayāgaṃ samācareth || 25.267 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   268

शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेथ् । प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ।। २५.२६८ ।।
śāntidaṃ puṣṭidaṃ ceti kāmyadaṃ ca tridhā bhaveth | prātarmadhyāhnāparāhṇāḥ kramātkālāḥ prakīrtitāḥ || 25.268 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   269

न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै । आस्थानमण्डपे वाथ स्नपनालय एव वा ।। २५.२६९ ।।
nyūnaṃ vāpyadhikaṃ caitaddoṣopaśamanāya vai | āsthānamaṇḍape vātha snapanālaya eva vā || 25.269 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   270

चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च । पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ।। २५.२७० ।।
caturdiśaṃ caturhastaṃ gopayenopalipya ca | pañcaviṃśatpadaṃ kṛtvā ṣaṭsūtraiḥ prāgudgagataiḥ || 25.270 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   271

मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकं । रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ।। २५.२७१ ।।
madhye nanapade padmaṃ sāṣṭapatraṃ sakarṇikaṃ | ratnadhānyādikairvāpi taṇḍulairvrīhibhistilaiḥ || 25.271 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   272

बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेथ् । दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ।। २५.२७२ ।।
bahisteṣu padeṣvagre vīśamekatra pūjayeth | dakṣiṇe cakramabhyarcya paṅktīśaṃ paścime tathā || 25.272 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   273

उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै । पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः ।। २५.२७३ ।।
udīcyāṃ śāntamabhyarcya śeṣeṣu ca padeṣu vai | pūjādravyāṇi saṃbhṛtya pratyekaṃ vinyasedbudhaḥ || 25.273 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   274

दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि । लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशं ।। २५.२७४ ।।
daleṣvaṣṭasu padmasya suvarṇaśakalopari | lokapālāntsamabhyarcya vastropari yathādiśaṃ || 25.274 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   275

निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि । आदित्यमण्डलं तत्र राजते चन्द्रमण्डलं ।। २५.२७५ ।।
niṣkatrayasuvarṇeva kalpite karṇikopari | ādityamaṇḍalaṃ tatra rājate candramaṇḍalaṃ || 25.275 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   276

तस्मिन्सुवर्णरूपे तु वह्नि मण्डलमर्चयेथ् । विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ।। २५.२७६ ।।
tasminsuvarṇarūpe tu vahni maṇḍalamarcayeth | viṣṭaraṃ tatra saṃsthāpya tadantargatapaṅkaje || 25.276 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   277

तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवं । तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ।। २५.२७७ ।।
tatra devaṃ pratiṣṭhāpya yāvaddivasamutsavaṃ | tāvatkṛtvassamabhyarchya saptaviṃśativigrahaiḥ || 25.277 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   278

तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेथ् । पङ्कजं तुलसी बिल्वं करवीरमथोत्पलं ।। २५.२७८ ।।
tatra pūjāvasānetu tattatpuṣpāñjaliṃ dadeth | paṅkajaṃ tulasī bilvaṃ karavīramathotpalaṃ || 25.278 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   279

नन्द्यावर्तं च कुमुदमपामार्गं तथैव च । विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमाथ् ।। २५.२७९ ।।
nandyāvartaṃ ca kumudamapāmārgaṃ tathaiva ca | viṣṇukrāntaṃ ca dūrvāṃ cakramādetānyanukramāth || 25.279 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   280

एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः । नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ।। २५.२८० ।।
evaṃ puṣpājaliṃ datvā ṛtvijassahatairguruḥ | nṛttairgeyaiścavādyaiśca caturvedastavairapi || 25.280 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   281

परात्परतरं पारं गुह्याद्गुह्यतरं गुरुं । सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ।। २५.२८१ ।।
parātparataraṃ pāraṃ guhyādguhyataraṃ guruṃ | sarvavedārthasāraṃ taṃ dvādaśāṣyākṣaraṃ tathā || 25.281 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   282

जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः । दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ।। २५.२८२ ।।
japanto viṣṇugāyatrīṃ śatamaṣṭottaraṃ tataḥ | dadyuḥ puṣpāñjali bhaktyā devadevasya pādayoḥ || 25.282 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   283

पञ्चाग्निष्वथ वाग्नींस्त्रीन्पैण्डरीकमथापि वा । देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमाथ् ।। २५.२८३ ।।
pañcāgniṣvatha vāgnīṃstrīnpaiṇḍarīkamathāpi vā | devasya paritaḥ kuryāduttamādikrame kramāth || 25.283 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   284

उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके । हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ।। २५.२८४ ।।
uttame sabhyakuṇḍe tu madhye tvāhavanīyake | hautrapraśaṃsanaṃ kuryāttadālayagatāntsurān || 25.284 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   285

आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेथ् । वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ।। २५.२८५ ।।
āvāhyājyaṃ nirūpyaiva tatkrameṇāhutīryajeth | vaiṣṇavaṃ viṣṇusūktaṃ ca samyagghutvā viśeṣata || 25.285 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   286

ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेथ् । दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमाथ् ।। २५.२८६ ।।
tataścāhavanīyāgnau nṛsūktaṃ vaiṣṇavaṃ yajeth | dakṣiṇāgnau viṣṇusūktaṃ śrīsūktaṃ ca yajetkramāth || 25.286 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   287

जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः । आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकं ।। २५.२८७ ।।
juhuyādgārhapatyāgnau gāyatrīṃ vaiṣṇavīṃ(vaṃ)tataḥ | āvasaddhye tu juhuyātsūktamekākṣarādikaṃ || 25.287 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   288

आज्येन समिधा तत्तद्धविर्भेदैश्च हूयतां । एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ।। २५.२८८ ।।
ājyena samidhā tattaddhavirbhedaiśca hūyatāṃ | etaduttamamuddiṣṭaṃ madhyamaṃ tu pravakṣyate || 25.288 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   289

यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः । पद्ममण्डलदेवानां कारयेत्प्रतिमादिकं ।। २५.२८९ ।।
yathālābhapramāṇena pūrvoktārdhena vā hareḥ | padmamaṇḍaladevānāṃ kārayetpratimādikaṃ || 25.289 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   290

तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च । सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ।। २५.२९० ।।
tattaddinārcanānte tu śuddhānnaṃ vā nivedya ca | sarvārcānte pañcahavirdadyādityāha pūrvajaḥ || 25.290 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   291

चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेथ् । अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ।। २५.२९१ ।।
caturvedādighoṣaṃ ca caturdikṣu prakalpayeth | abjahomaṃ krameṇaiva juhuyānmantra vittamaḥ || 25.291 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   292

पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकं । अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनं ।। २५.२९२ ।।
puṣpanyāsakrameṇaiva sarvavidyeśvarāntakaṃ | abhyarcya prathamaṃ paścātpaṣpayāgokta pūjanaṃ || 25.292 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   293

कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च । निवेद्य मुखवासान्ते परिवारबलिं क्षिपेथ् ।। २५.२९३ ।।
kṛtvā yathālābhahavirbhakṣyāṇi vividhāni ca | nivedya mukhavāsānte parivārabaliṃ kṣipeth || 25.293 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   294

इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः । विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ।। २५.२९४ ।।
ityevaṃ madhyame proktaṃ pravakṣyāmyadhame punaḥ | vinā diśādibhirbhedairhemaiśca pṛthagarcanaiḥ || 25.294 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   295

मण्डले देवमारोप्य पूजयित्वा यधाविधि । हवींषि पञ्च चोक्तानि निवेद्य च ततः परं ।। २५.२९५ ।।
maṇḍale devamāropya pūjayitvā yadhāvidhi | havīṃṣi pañca coktāni nivedya ca tataḥ paraṃ || 25.295 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   296

दद्यात्पुष्पांजलिं मन्त्रैस्समस्तदिवसोदितैः । जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेथ् ।। २५.२९६ ।।
dadyātpuṣpāṃjaliṃ mantraissamastadivasoditaiḥ | jānvantaṃ ca tathorvantaṃ kaṭyantaṃ ca samarcayeth || 25.296 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   297

नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमाथ् । ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमाथ् ।। २५.२९७ ।।
nābhyantaṃ ca stanāntaṃ ca bāhyastamiti cakramāth | grīvāntaṃ ca lalāṭāntaṃ maulyastamiti cakramāth || 25.297 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   298

तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेथ् । उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतं ।। २५.२९८ ।।
tattatpūjāvasānetu havissamyaṅni vedayeth | utsavājñātadoṣāṇāṃ prāyaścittamidaṃ smṛtaṃ || 25.298 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   299

अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेथ् । द्वादशाराधनम् कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ।। २५.२९९ ।।
atassarvaprayatnena puṣpayāgaṃ samācareth | dvādaśārādhanam kuryādyathoktavidhinā dvādaśārādhanaṃ tathā || 25.299 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   300

दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः । एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणां ।। २५.३०० ।।
dadyādācāryapūrvebhyo dakṣiṇāṃ vidhivattataḥ | ekaviṃśatiniṣkantu dadyādācāryadakṣiṇāṃ || 25.300 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   301

पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्पृथक् । गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेथ् ।। २५.३०१ ।।
padārthināṃ ca sarveṣāṃ tadardhaṃ syātpṛthakpṛthak | gobhūmibhyāṃ viśeṣeṇa datvācāryaṃ prasādayeth || 25.301 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   302

आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमं । अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ।। २५.३०२ ।।
ācāryassuprasannātmā sarvāgniṣu yathākramaṃ | antahomaṃ samāpyaiva devadevaṃ praṇamya ca || 25.302 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   303

जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेथ् । ब्राह्मणान्भोजयेच्चैव प्रदद्याद्भूरिदक्षिणां ।। २५.३०३ ।।
jīvasthāne pratiṣṭhāpya deveśaṃ samyagarcayeth | brāhmaṇānbhojayeccaiva pradadyādbhūridakṣiṇāṃ || 25.303 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   304

पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः । शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकं ।। २५.३०४ ।।
puṣpayāgotsavaḥ prokto devadevasya śārṅgiṇaḥ | śāntikādividhāne tu kuryādaṅkurapūrvakaṃ || 25.304 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   305

एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियं । सर्वान्कामानवाप्यैव सर्वैश्वर्यमवाप्य च ।। २५.३०५ ।।
evaṃ yaḥkurute bhaktyāpuṣbayāgaṃ hareḥ priyaṃ | sarvānkāmānavāpyaiva sarvaiśvaryamavāpya ca || 25.305 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   306

सर्वान्शत्रून्विजित्वैव प्रजापशुसमन्वितः । अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयाथ् ।। २५.३०६ ।।
sarvānśatrūnvijitvaiva prajāpaśusamanvitaḥ | ante vimānamāruhya viṣṇusāyujyamāpnuyāth || 25.306 ||

Adhyaya:   Panchvimsho Adhyaya

Shloka :   307

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcaviṃśo'dhyāyaḥ.

Adhyaya:   Panchvimsho Adhyaya

Shloka :   308

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In