Bhrigu Samhita

Pratham Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ प्रथमोऽध्यायः
atha prathamo'dhyāyaḥ

Adhyaya:   Pratham Adhyaya

Shloka :   1

श्रीयैनमः
śrīyainamaḥ

Adhyaya:   Pratham Adhyaya

Shloka :   2

श्रीरामचन्द्रायनमः
śrīrāmacandrāyanamaḥ

Adhyaya:   Pratham Adhyaya

Shloka :   3

श्रीमद्विखनसमहागुरवेनमः
śrīmadvikhanasamahāguravenamaḥ

Adhyaya:   Pratham Adhyaya

Shloka :   4

श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
śrīmadbhyobhṛgumarīcyatrikaśyapebhyonamaḥ

Adhyaya:   Pratham Adhyaya

Shloka :   5

प्रकीर्णाधिकारः.
prakīrṇādhikāraḥ.

Adhyaya:   Pratham Adhyaya

Shloka :   6

अथप्रथमोऽध्यायः.
athaprathamo'dhyāyaḥ.

Adhyaya:   Pratham Adhyaya

Shloka :   7

श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितं । तस्मैसमस्तवेदार्थविदे विखनसेनमः ।। मङ्गलाचरण१ ।।
śrautasmārtādikaṅkarma nikhilaṃyenasūtritaṃ | tasmaisamastavedārthavide vikhanasenamaḥ || maṅgalācaraṇa1 ||

Adhyaya:   Pratham Adhyaya

Shloka :   8

श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलं । विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवं ।। मङ्गलाचरण२ ।।
śrutismṛtinadīpūrṇaṃ śāstrakallolasaṃkulaṃ | viṣṇubhaktyudakaṃśuddhaṃ vandevaikhānasārṇavaṃ || maṅgalācaraṇa2 ||

Adhyaya:   Pratham Adhyaya

Shloka :   9

ऋषिप्रश्योत्तरम्.
ṛṣipraśyottaram.

Adhyaya:   Pratham Adhyaya

Shloka :   10

ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर । त्वमेवसर्ववेत्तासित्वमेववदतांवरः ।। १.१ ।।
brahmaputramuniśreṣṭha namastedehināṃvara | tvamevasarvavettāsitvamevavadatāṃvaraḥ || 1.1 ||

Adhyaya:   Pratham Adhyaya

Shloka :   1

ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमं । इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ।। १.२ ।।
tatojñātuṃhiviṣṇorvai bhūparīkṣādiṣukramaṃ | icchāmastvatprasādena dīnāśśiṣyajanāḥprabho || 1.2 ||

Adhyaya:   Pratham Adhyaya

Shloka :   2

विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि । केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः ।। १.३ ।।
vistārajñohisarveṣāṃ vistarādvaktumarhasi | kenamārgeṇakairmantraiḥkaṃ devaṃpūjayannaraḥ || 1.3 ||

Adhyaya:   Pratham Adhyaya

Shloka :   3

कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
kānlokānsamavāpnoti tattvametadvadasvanaḥ |

Adhyaya:   Pratham Adhyaya

Shloka :   4

भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजं ।। १.४ ।।
praṇamyadevadeveśaṃ cakrapāṇiṃkhaḍgadhvajaṃ || 1.4 ||

Adhyaya:   Pratham Adhyaya

Shloka :   5

विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
vistāreṇapravakṣyāmi śruṇudhvaṃsusamāhitāḥ |

Adhyaya:   Pratham Adhyaya

Shloka :   6

मुहूर्तविचारः
सर्वारंभेप्रशस्तंस्यादादित्येचोत्तरस्थते ।। १.५ ।।
sarvāraṃbhepraśastaṃsyādādityecottarasthate || 1.5 ||

Adhyaya:   Pratham Adhyaya

Shloka :   7

अप्रशस्तमितिख्यात मयनेदक्षिणेतथा । पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ।। १.६ ।।
apraśastamitikhyāta mayanedakṣiṇetathā | puṣyamāsādiṣaṇmāsā devānāntudivāsmṛtāḥ || 1.6 ||

Adhyaya:   Pratham Adhyaya

Shloka :   8

यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतं । रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ।। १.७ ।।
yasminmāsekṛtaṃsarvaṃ vivṛddhyarthamitismṛtaṃ | rātrirāṣāḍamāsādi rayuktassarvakarmasu || 1.7 ||

Adhyaya:   Pratham Adhyaya

Shloka :   9

प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा । षष्ठीचसप्तमीचापि दशम्येकादशीतथा ।। १.८ ।।
prathamācadvitīyāca tṛtīyāpañcamītathā | ṣaṣṭhīcasaptamīcāpi daśamyekādaśītathā || 1.8 ||

Adhyaya:   Pratham Adhyaya

Shloka :   10

त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः । प्राजापत्याश्वयुक्च्ॐय तिष्यपौष्णत्रिरुत्तराः ।। १.९ ।।
trayodaśīcatithayaḥ paurṇamāsīśubhāssmatāḥ | prājāpatyāśvayukcॐya tiṣyapauṣṇatriruttarāḥ || 1.9 ||

Adhyaya:   Pratham Adhyaya

Shloka :   11

मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः । राशयश्चरवर्ज्यास्स्युरुभीतच्छोभनंस्थिरं ।। १.१० ।।
maitrādityamaghāsvātī hastāścaśravaṇaṃśubhāḥ | rāśayaścaravarjyāssyurubhītacchobhanaṃsthiraṃ || 1.10 ||

Adhyaya:   Pratham Adhyaya

Shloka :   12

गुरुभार्गवस्ॐयेन्दु वाराश्श्रेष्ठतमास्मृता । एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ।। १.११ ।।
gurubhārgavasॐyendu vārāśśreṣṭhatamāsmṛtā | eṣāmaṃśaścadrekkāṇahorādarśanamiṣyate || 1.11 ||

Adhyaya:   Pratham Adhyaya

Shloka :   13

एषामेवोदयंशस्तं तत्रसोमोदयंविना । क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि ।। १.१२ ।।
eṣāmevodayaṃśastaṃ tatrasomodayaṃvinā | krūrecatuṣyanakṣatre vyādhipīḍāṃkarotihi || 1.12 ||

Adhyaya:   Pratham Adhyaya

Shloka :   14

सूर्यसौरिश्चस्ॐयश्चत्रिषडायस्थिताश्शुभाः । तधैवलग्नगाःकुर्युर्व्याधिशोकभयानितु. ।। १.१३ ।।
sūryasauriścasॐyaścatriṣaḍāyasthitāśśubhāḥ | tadhaivalagnagāḥkuryurvyādhiśokabhayānitu. || 1.13 ||

Adhyaya:   Pratham Adhyaya

Shloka :   15

अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिं । एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ।। १.१४ ।।
aṣṭamasthāgrahāssarve kartuḥkurvantidusthitiṃ | ekādaśagatāssarve kṣemārogyakarāsmṛtāḥ || 1.14 ||

Adhyaya:   Pratham Adhyaya

Shloka :   16

भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः । द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ।। १.१५ ।।
bhayakṛdbhārgavaḥproktodvisaptadaśamasthitaḥ | dvisaptapañcanavama sthitojīvassuśobhanaḥ || 1.15 ||

Adhyaya:   Pratham Adhyaya

Shloka :   17

राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि । सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ।। १.१६ ।।
rāṣṭrasyayajamānasya mahatsaukhyaṅkarotihi | sūryavāreśubhoviṣṇu hastapauṣṇatriruttarāḥ || 1.16 ||

Adhyaya:   Pratham Adhyaya

Shloka :   18

मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा । वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ।। १.१७ ।।
mandavāreśubhauproktā brāhmasvātyaucatattathā | varjayedbudhavāreṇa hastamāśvayujantathā || 1.17 ||

Adhyaya:   Pratham Adhyaya

Shloka :   19

गुरुवारेण वर्ज्यौतु तथास्ॐयोत्तरा उभौ । श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेथ् ।। १.१८ ।।
guruvāreṇa varjyautu tathāsॐyottarā ubhau | śravaṇañcaivapuṣyañca śukravāreṇavarjayeth || 1.18 ||

Adhyaya:   Pratham Adhyaya

Shloka :   20

उत्तराषाढानक्षत्रं सोमवारेतु शोभनं । द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ।। १.१९ ।।
uttarāṣāḍhānakṣatraṃ somavāretu śobhanaṃ | dvitīyābudhayuktāca ṣaṣṭhījīvasamāyutā || 1.19 ||

Adhyaya:   Pratham Adhyaya

Shloka :   21

सोम एकावशीयुक्तः करोतिप्राणसंशयं । पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ।। १.२० ।।
soma ekāvaśīyuktaḥ karotiprāṇasaṃśayaṃ | pauṣṇastusaptamīyukto dahatyagnirivaprajāḥ || 1.20 ||

Adhyaya:   Pratham Adhyaya

Shloka :   22

काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेथ् । भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते ।। १.२१ ।।
kāṇastūṇāndhanakṣatra guruviṣīrvivarjayeth | bhūmikaṃpediśāndāhe durdinecaṇḍamārute || 1.21 ||

Adhyaya:   Pratham Adhyaya

Shloka :   23

अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं । अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा ।। १.२२ ।।
aśanidhvaniyogeca ninditandivasaṃsmṛtaṃ | ayaneviṣuvecaiva saṃtyājaṅgrahaṇītathā || 1.22 ||

Adhyaya:   Pratham Adhyaya

Shloka :   24

षडशीतिमुघेवापि कृतंवास्तुविनश्यति । एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ।। १.२२ः१ ।।
ṣaḍaśītimughevāpi kṛtaṃvāstuvinaśyati | evaṃparīkṣyakartavya miccheccecchreya ātmanaḥ || 1.22ḥ1 ||

Adhyaya:   Pratham Adhyaya

Shloka :   25

कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः । अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेथ् ।। १.२३ ।।
karṇādipratiṣṭhāntaṃ karmakuryādvicakṣaṇaḥ | athabhūmiṃparīkṣyaiva pūrvaṅkarṣaṇamārabheth || 1.23 ||

Adhyaya:   Pratham Adhyaya

Shloka :   26

भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा । पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ।। १.२४ ।।
śvetātubrāhmaṇībhūmī daktātu kṣatriyātathā | pītātuvaiśyākṛṣṇātu śūdrābhūmirudāhṛtā || 1.24 ||

Adhyaya:   Pratham Adhyaya

Shloka :   27

मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा । वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ।। १.२५ ।।
mokṣadābrāhmaṇīproktā kṣatriyāvijayapradā | vaiśyātudhanadābhūmi śśūdrāputrasamṛddhidā || 1.25 ||

Adhyaya:   Pratham Adhyaya

Shloka :   28

प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेथ् । हस्तमात्रङ्खनित्वातु पूरयेत्तत्तुपांसुना ।। १.२६ ।।
pratilomādibhirjuṣṭāṃ valmīkāḍhyañcavarjayeth | hastamātraṅkhanitvātu pūrayettattupāṃsunā || 1.26 ||

Adhyaya:   Pratham Adhyaya

Shloka :   29

अधिकेपुष्कलाभूमिर्न्यूनेवर्ज्यासमेसमा । गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ।। १.२७ ।।
adhikepuṣkalābhūmirnyūnevarjyāsamesamā | guptantrirātreṃ'kurati grāhyabhūmistunānyathā || 1.27 ||

Adhyaya:   Pratham Adhyaya

Shloka :   30

पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले । मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ।। १.२८ ।।
padmaṅkuṃbhasthatoyena pūritetatkṛtāvale | mukhyaṃpradakṣiṇāvarta mudakaṃśāstabudbudaḥ || 1.28 ||

Adhyaya:   Pratham Adhyaya

Shloka :   31

सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः । उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकं ।। १.२९ ।।
savyāvartantathāneṣṭa mudakaṃbahubudbudaḥ | uttānapadmakaṅgrāhyaṃ natvadhomukhapadmakaṃ || 1.29 ||

Adhyaya:   Pratham Adhyaya

Shloka :   32

एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेथ् । एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमं ।। १.३० ।।
evaṃparīkṣyagṛhṇīyātpuṇyāhamapivācayeth | evaṃparīkṣyabahudhā kuryātkarṣaṇamuttamaṃ || 1.30 ||

Adhyaya:   Pratham Adhyaya

Shloka :   33

श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा । अथवानान्यवर्णौ वा अरोगौबलशालिनौ ।। १.३१ ।।
śvetau vākapilau vātha nāṅgaṅaīnauvṛṣautathā | athavānānyavarṇau vā arogaubalaśālinau || 1.31 ||

Adhyaya:   Pratham Adhyaya

Shloka :   34

कर्षणम्
क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा । असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ।। १.३२ ।।
kṣīravṛkṣayugaṃbaddhvā śamīvṛkṣayutantathā | asanaṅkhadiraṃvātha halaṅkṛtvāsanehakaṃ || 1.32 ||

Adhyaya:   Pratham Adhyaya

Shloka :   35

यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना । तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ।। १.३३ ।।
yantrayitvāyugenātha govālakṛtarajjunā | tasyapaścimadeśetu prapāṅkṛtvāvidhānataḥ || 1.33 ||

Adhyaya:   Pratham Adhyaya

Shloka :   36

धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमाथ् । पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेथ् ।। १.३४ ।।
dhānyapīṭhānikṛtvaiva trivedisahitaṅkramāth | purvandeveśamabhyarcya cakraṃpaścātsamarcayeth || 1.34 ||

Adhyaya:   Pratham Adhyaya

Shloka :   37

विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेथ् । वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेथ् ।। १.३५ ।।
viṣvakcenañcagaruḍaṃ samabhyarcyanivedayeth | vāstuyajñañcahutvātu puṇyāhamapivācayeth || 1.35 ||

Adhyaya:   Pratham Adhyaya

Shloka :   38

तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु । अचार्योऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ।। १.३६ ।।
toyadhārāṃpuraskṛtya prādakṣiṇyavaśenatu | acāryo'hatavastreṇa cottarīyāṅgulīyakai || 1.36 ||

Adhyaya:   Pratham Adhyaya

Shloka :   39

अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः । समादायवृषन्तत्र "त्वंवृषभऽऽ इतिब्रुवन्. ।। १.३७ ।।
alaṅkṛtyavidhānena śvetamālyānulepanaiḥ | samādāyavṛṣantatra "tvaṃvṛṣabha'' itibruvan. || 1.37 ||

Adhyaya:   Pratham Adhyaya

Shloka :   40

वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् । ततस्संयोजयेत्पश्चाद्बलीवर्दैबलान्विता ।। १.३८ ।।
vṛṣabhandakṣiṇeyojya"saurabheya'' itibruvan | tatassaṃyojayetpaścādbalīvardaibalānvitā || 1.38 ||

Adhyaya:   Pratham Adhyaya

Shloka :   41

युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलंपुनः । ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक्प्रगृह्यच ।। १.३९ ।।
yugaṃyugaśruṅgam'' itiyojayeccahalaṃpunaḥ | ṛṣiṅgṛhṇā'' mitimantreṇa ṛṣiṃsamyakpragṛhyaca || 1.39 ||

Adhyaya:   Pratham Adhyaya

Shloka :   42

विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेथ् । येऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेथ् ।। १.४० ।।
viṣṇurmāṃrakṣa''tvitica svātmarakṣāṃsamācareth | ye'smindeśejīvanta'' ityāśritāṃścavisarjayeth || 1.40 ||

Adhyaya:   Pratham Adhyaya

Shloka :   43

हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभां । कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीं ।। १.४१ ।।
halakṛṣṭe''timantreṇa dārayettāmilāṃśubhāṃ | karṣayedvaiṣṇavairmantraiḥ prāgudakpṛvaṇāṃmahīṃ || 1.41 ||

Adhyaya:   Pratham Adhyaya

Shloka :   44

ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेथ् । अयार्यंपूजयित्वातु तथैवसहलौवृषौ ।। १.४२ ।।
tataḥkarṣakamāhūya sarvatraivatukarṣayeth | ayāryaṃpūjayitvātu tathaivasahalauvṛṣau || 1.42 ||

Adhyaya:   Pratham Adhyaya

Shloka :   45

प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेथ् । बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेथ् ।। १.४३ ।।
prathamaṅkarṣaṇaṃ kṛtvā dvitīyaṃ karṣaṇañcareth | bījaṃsarvaṃsamādāya prokṣaṇaiḥprākṣaṇañcareth || 1.43 ||

Adhyaya:   Pratham Adhyaya

Shloka :   46

इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ।। १.४४ ।।
imebījāḥpraro''heti saptagrāmyāṇyataḥparaṃ | vāpayitvātubījāni "devitvayi'' samuccaran || 1.44 ||

Adhyaya:   Pratham Adhyaya

Shloka :   47

इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ।। १.४४ ।।
imebījāḥpraro''heti saptagrāmyāṇyataḥparaṃ | vāpayitvātubījāni "devitvayi'' samuccaran || 1.44 ||

Adhyaya:   Pratham Adhyaya

Shloka :   48

दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेथ् । रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेथ् ।। १.४५ ।।
duhatāṃuhadiva'' mityuktvāto yantatrasamarpayeth | rakṣāṃsamyagvidhāyātra cācāryamabhipūjayeth || 1.45 ||

Adhyaya:   Pratham Adhyaya

Shloka :   49

सस्याऽऽ इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच । विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेथ् ।। १.४६ ।।
sasyā'' imetimantreṇa sasyaṃpakvaṃpraṇamyaca | viṣvakcenādibhirmantraiśśāntañcāpisamarcayeth || 1.46 ||

Adhyaya:   Pratham Adhyaya

Shloka :   50

शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेथ् ।। १.४७ ।।
śuddhā'' imetimantreṇa gobhyassamyaṅnivedayeth || 1.47 ||

Adhyaya:   Pratham Adhyaya

Shloka :   51

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे प्रथमोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre prathamo'dhyāyaḥ.

Adhyaya:   Pratham Adhyaya

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In