| |
|

This overlay will guide you through the buttons:

अथ प्रथमोऽध्यायः
atha prathamo'dhyāyaḥ
श्रीयैनमः
śrīyainamaḥ
श्रीरामचन्द्रायनमः
śrīrāmacandrāyanamaḥ
श्रीमद्विखनसमहागुरवेनमः
śrīmadvikhanasamahāguravenamaḥ
श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
śrīmadbhyobhṛgumarīcyatrikaśyapebhyonamaḥ
प्रकीर्णाधिकारः.
prakīrṇādhikāraḥ.
अथप्रथमोऽध्यायः.
athaprathamo'dhyāyaḥ.
श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितं । तस्मैसमस्तवेदार्थविदे विखनसेनमः ॥ मङ्गलाचरण१ ॥
śrautasmārtādikaṅkarma nikhilaṃyenasūtritaṃ . tasmaisamastavedārthavide vikhanasenamaḥ .. maṅgalācaraṇa1 ..
श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलं । विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवं ॥ मङ्गलाचरण२ ॥
śrutismṛtinadīpūrṇaṃ śāstrakallolasaṃkulaṃ . viṣṇubhaktyudakaṃśuddhaṃ vandevaikhānasārṇavaṃ .. maṅgalācaraṇa2 ..
ऋषिप्रश्योत्तरम्.
ṛṣipraśyottaram.
ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर । त्वमेवसर्ववेत्तासित्वमेववदतांवरः ॥ १.१ ॥
brahmaputramuniśreṣṭha namastedehināṃvara . tvamevasarvavettāsitvamevavadatāṃvaraḥ .. 1.1 ..
ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमं । इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ॥ १.२ ॥
tatojñātuṃhiviṣṇorvai bhūparīkṣādiṣukramaṃ . icchāmastvatprasādena dīnāśśiṣyajanāḥprabho .. 1.2 ..
विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि । केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः ॥ १.३ ॥
vistārajñohisarveṣāṃ vistarādvaktumarhasi . kenamārgeṇakairmantraiḥkaṃ devaṃpūjayannaraḥ .. 1.3 ..
कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
kānlokānsamavāpnoti tattvametadvadasvanaḥ .
भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजं ॥ १.४ ॥
praṇamyadevadeveśaṃ cakrapāṇiṃkhaḍgadhvajaṃ .. 1.4 ..
विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
vistāreṇapravakṣyāmi śruṇudhvaṃsusamāhitāḥ .
मुहूर्तविचारः
सर्वारंभेप्रशस्तंस्यादादित्येचोत्तरस्थते ॥ १.५ ॥
sarvāraṃbhepraśastaṃsyādādityecottarasthate .. 1.5 ..
अप्रशस्तमितिख्यात मयनेदक्षिणेतथा । पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ॥ १.६ ॥
apraśastamitikhyāta mayanedakṣiṇetathā . puṣyamāsādiṣaṇmāsā devānāntudivāsmṛtāḥ .. 1.6 ..
यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतं । रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ॥ १.७ ॥
yasminmāsekṛtaṃsarvaṃ vivṛddhyarthamitismṛtaṃ . rātrirāṣāḍamāsādi rayuktassarvakarmasu .. 1.7 ..
प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा । षष्ठीचसप्तमीचापि दशम्येकादशीतथा ॥ १.८ ॥
prathamācadvitīyāca tṛtīyāpañcamītathā . ṣaṣṭhīcasaptamīcāpi daśamyekādaśītathā .. 1.8 ..
त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः । प्राजापत्याश्वयुक्च्ॐय तिष्यपौष्णत्रिरुत्तराः ॥ १.९ ॥
trayodaśīcatithayaḥ paurṇamāsīśubhāssmatāḥ . prājāpatyāśvayukc_oṃya tiṣyapauṣṇatriruttarāḥ .. 1.9 ..
मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः । राशयश्चरवर्ज्यास्स्युरुभीतच्छोभनंस्थिरं ॥ १.१० ॥
maitrādityamaghāsvātī hastāścaśravaṇaṃśubhāḥ . rāśayaścaravarjyāssyurubhītacchobhanaṃsthiraṃ .. 1.10 ..
गुरुभार्गवस्ॐयेन्दु वाराश्श्रेष्ठतमास्मृता । एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ॥ १.११ ॥
gurubhārgavas_oṃyendu vārāśśreṣṭhatamāsmṛtā . eṣāmaṃśaścadrekkāṇahorādarśanamiṣyate .. 1.11 ..
एषामेवोदयंशस्तं तत्रसोमोदयंविना । क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि ॥ १.१२ ॥
eṣāmevodayaṃśastaṃ tatrasomodayaṃvinā . krūrecatuṣyanakṣatre vyādhipīḍāṃkarotihi .. 1.12 ..
सूर्यसौरिश्चस्ॐयश्चत्रिषडायस्थिताश्शुभाः । तधैवलग्नगाःकुर्युर्व्याधिशोकभयानितु. ॥ १.१३ ॥
sūryasauriścas_oṃyaścatriṣaḍāyasthitāśśubhāḥ . tadhaivalagnagāḥkuryurvyādhiśokabhayānitu. .. 1.13 ..
अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिं । एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ॥ १.१४ ॥
aṣṭamasthāgrahāssarve kartuḥkurvantidusthitiṃ . ekādaśagatāssarve kṣemārogyakarāsmṛtāḥ .. 1.14 ..
भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः । द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ॥ १.१५ ॥
bhayakṛdbhārgavaḥproktodvisaptadaśamasthitaḥ . dvisaptapañcanavama sthitojīvassuśobhanaḥ .. 1.15 ..
राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि । सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ॥ १.१६ ॥
rāṣṭrasyayajamānasya mahatsaukhyaṅkarotihi . sūryavāreśubhoviṣṇu hastapauṣṇatriruttarāḥ .. 1.16 ..
मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा । वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ॥ १.१७ ॥
mandavāreśubhauproktā brāhmasvātyaucatattathā . varjayedbudhavāreṇa hastamāśvayujantathā .. 1.17 ..
गुरुवारेण वर्ज्यौतु तथास्ॐयोत्तरा उभौ । श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेथ् ॥ १.१८ ॥
guruvāreṇa varjyautu tathās_oṃyottarā ubhau . śravaṇañcaivapuṣyañca śukravāreṇavarjayeth .. 1.18 ..
उत्तराषाढानक्षत्रं सोमवारेतु शोभनं । द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ॥ १.१९ ॥
uttarāṣāḍhānakṣatraṃ somavāretu śobhanaṃ . dvitīyābudhayuktāca ṣaṣṭhījīvasamāyutā .. 1.19 ..
सोम एकावशीयुक्तः करोतिप्राणसंशयं । पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ॥ १.२० ॥
soma ekāvaśīyuktaḥ karotiprāṇasaṃśayaṃ . pauṣṇastusaptamīyukto dahatyagnirivaprajāḥ .. 1.20 ..
काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेथ् । भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते ॥ १.२१ ॥
kāṇastūṇāndhanakṣatra guruviṣīrvivarjayeth . bhūmikaṃpediśāndāhe durdinecaṇḍamārute .. 1.21 ..
अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं । अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा ॥ १.२२ ॥
aśanidhvaniyogeca ninditandivasaṃsmṛtaṃ . ayaneviṣuvecaiva saṃtyājaṅgrahaṇītathā .. 1.22 ..
षडशीतिमुघेवापि कृतंवास्तुविनश्यति । एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ॥ १.२२ः१ ॥
ṣaḍaśītimughevāpi kṛtaṃvāstuvinaśyati . evaṃparīkṣyakartavya miccheccecchreya ātmanaḥ .. 1.22ḥ1 ..
कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः । अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेथ् ॥ १.२३ ॥
karṇādipratiṣṭhāntaṃ karmakuryādvicakṣaṇaḥ . athabhūmiṃparīkṣyaiva pūrvaṅkarṣaṇamārabheth .. 1.23 ..
भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा । पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ॥ १.२४ ॥
śvetātubrāhmaṇībhūmī daktātu kṣatriyātathā . pītātuvaiśyākṛṣṇātu śūdrābhūmirudāhṛtā .. 1.24 ..
मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा । वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ॥ १.२५ ॥
mokṣadābrāhmaṇīproktā kṣatriyāvijayapradā . vaiśyātudhanadābhūmi śśūdrāputrasamṛddhidā .. 1.25 ..
प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेथ् । हस्तमात्रङ्खनित्वातु पूरयेत्तत्तुपांसुना ॥ १.२६ ॥
pratilomādibhirjuṣṭāṃ valmīkāḍhyañcavarjayeth . hastamātraṅkhanitvātu pūrayettattupāṃsunā .. 1.26 ..
अधिकेपुष्कलाभूमिर्न्यूनेवर्ज्यासमेसमा । गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ॥ १.२७ ॥
adhikepuṣkalābhūmirnyūnevarjyāsamesamā . guptantrirātreṃ'kurati grāhyabhūmistunānyathā .. 1.27 ..
पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले । मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ॥ १.२८ ॥
padmaṅkuṃbhasthatoyena pūritetatkṛtāvale . mukhyaṃpradakṣiṇāvarta mudakaṃśāstabudbudaḥ .. 1.28 ..
सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः । उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकं ॥ १.२९ ॥
savyāvartantathāneṣṭa mudakaṃbahubudbudaḥ . uttānapadmakaṅgrāhyaṃ natvadhomukhapadmakaṃ .. 1.29 ..
एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेथ् । एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमं ॥ १.३० ॥
evaṃparīkṣyagṛhṇīyātpuṇyāhamapivācayeth . evaṃparīkṣyabahudhā kuryātkarṣaṇamuttamaṃ .. 1.30 ..
श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा । अथवानान्यवर्णौ वा अरोगौबलशालिनौ ॥ १.३१ ॥
śvetau vākapilau vātha nāṅgaṅaīnauvṛṣautathā . athavānānyavarṇau vā arogaubalaśālinau .. 1.31 ..
कर्षणम्
क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा । असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ॥ १.३२ ॥
kṣīravṛkṣayugaṃbaddhvā śamīvṛkṣayutantathā . asanaṅkhadiraṃvātha halaṅkṛtvāsanehakaṃ .. 1.32 ..
यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना । तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ॥ १.३३ ॥
yantrayitvāyugenātha govālakṛtarajjunā . tasyapaścimadeśetu prapāṅkṛtvāvidhānataḥ .. 1.33 ..
धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमाथ् । पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेथ् ॥ १.३४ ॥
dhānyapīṭhānikṛtvaiva trivedisahitaṅkramāth . purvandeveśamabhyarcya cakraṃpaścātsamarcayeth .. 1.34 ..
विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेथ् । वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेथ् ॥ १.३५ ॥
viṣvakcenañcagaruḍaṃ samabhyarcyanivedayeth . vāstuyajñañcahutvātu puṇyāhamapivācayeth .. 1.35 ..
तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु । अचार्योऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ॥ १.३६ ॥
toyadhārāṃpuraskṛtya prādakṣiṇyavaśenatu . acāryo'hatavastreṇa cottarīyāṅgulīyakai .. 1.36 ..
अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः । समादायवृषन्तत्र "त्वंवृषभऽऽ इतिब्रुवन्. ॥ १.३७ ॥
alaṅkṛtyavidhānena śvetamālyānulepanaiḥ . samādāyavṛṣantatra "tvaṃvṛṣabha'' itibruvan. .. 1.37 ..
वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् । ततस्संयोजयेत्पश्चाद्बलीवर्दैबलान्विता ॥ १.३८ ॥
vṛṣabhandakṣiṇeyojya"saurabheya'' itibruvan . tatassaṃyojayetpaścādbalīvardaibalānvitā .. 1.38 ..
युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलंपुनः । ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक्प्रगृह्यच ॥ १.३९ ॥
yugaṃyugaśruṅgam'' itiyojayeccahalaṃpunaḥ . ṛṣiṅgṛhṇā'' mitimantreṇa ṛṣiṃsamyakpragṛhyaca .. 1.39 ..
विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेथ् । येऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेथ् ॥ १.४० ॥
viṣṇurmāṃrakṣa''tvitica svātmarakṣāṃsamācareth . ye'smindeśejīvanta'' ityāśritāṃścavisarjayeth .. 1.40 ..
हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभां । कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीं ॥ १.४१ ॥
halakṛṣṭe''timantreṇa dārayettāmilāṃśubhāṃ . karṣayedvaiṣṇavairmantraiḥ prāgudakpṛvaṇāṃmahīṃ .. 1.41 ..
ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेथ् । अयार्यंपूजयित्वातु तथैवसहलौवृषौ ॥ १.४२ ॥
tataḥkarṣakamāhūya sarvatraivatukarṣayeth . ayāryaṃpūjayitvātu tathaivasahalauvṛṣau .. 1.42 ..
प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेथ् । बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेथ् ॥ १.४३ ॥
prathamaṅkarṣaṇaṃ kṛtvā dvitīyaṃ karṣaṇañcareth . bījaṃsarvaṃsamādāya prokṣaṇaiḥprākṣaṇañcareth .. 1.43 ..
इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ॥ १.४४ ॥
imebījāḥpraro''heti saptagrāmyāṇyataḥparaṃ . vāpayitvātubījāni "devitvayi'' samuccaran .. 1.44 ..
इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ॥ १.४४ ॥
imebījāḥpraro''heti saptagrāmyāṇyataḥparaṃ . vāpayitvātubījāni "devitvayi'' samuccaran .. 1.44 ..
दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेथ् । रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेथ् ॥ १.४५ ॥
duhatāṃuhadiva'' mityuktvāto yantatrasamarpayeth . rakṣāṃsamyagvidhāyātra cācāryamabhipūjayeth .. 1.45 ..
सस्याऽऽ इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच । विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेथ् ॥ १.४६ ॥
sasyā'' imetimantreṇa sasyaṃpakvaṃpraṇamyaca . viṣvakcenādibhirmantraiśśāntañcāpisamarcayeth .. 1.46 ..
शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेथ् ॥ १.४७ ॥
śuddhā'' imetimantreṇa gobhyassamyaṅnivedayeth .. 1.47 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे प्रथमोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre prathamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In