Bhrigu Samhita

Saptadasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ सप्तदशोऽध्यायः
atha saptadaśo'dhyāyaḥ

Adhyaya:   Saptadasho Adhyaya

Shloka :   0

अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयं । केशवं तु प्रकुर्वीत स्ॐयरूपं चतुर्भुजं ।। १७.१ ।।
atha vakṣye viśeṣeṇa keśavādivinirṇayaṃ | keśavaṃ tu prakurvīta sॐyarūpaṃ caturbhujaṃ || 17.1 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   1

शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च । सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितं ।। १७.२ ।।
śaṅkhacakragadāpadmadharaṃ svarṇābhave va ca | sarvālaṅkārasaṃyuktaṃ muktāhāravibhūṣitaṃ || 17.2 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   2

स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुं । नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजं ।। १७.३ ।।
sthitamevaṃ prakurvīta devībhyāṃ sahitaṃ prabhuṃ | nārāyaṇaṃ prakurvīta ghanaśyāmaṃ caturbhujaṃ || 17.3 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   3

शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिं । भूषितं मणिभूषाभिः वीतवाससमच्युतं ।। १७.४ ।।
śaṅkhapadmadhakaṃ devaṃ bibhrantaṃ ca gadāmasiṃ | bhūṣitaṃ maṇibhūṣābhiḥ vītavāsasamacyutaṃ || 17.4 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   4

प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभं । उत्तमं दशतालेन मानोन्मानप्रमाणतः ।। १७.५ ।।
prakuryācca viśeṣeṇa lakṣmīnārāyaṇaṃ śubhaṃ | uttamaṃ daśatālena mānonmānapramāṇataḥ || 17.5 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   5

सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च । आसने निहितं वामं लक्षणं पूर्ववत्तथा ।। १७.६ ।।
siṃhāsane samāsīnaṃ dakṣiṇāṃghriṃ prasārya ca | āsane nihitaṃ vāmaṃ lakṣaṇaṃ pūrvavattathā || 17.6 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   6

लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्वितां । प्रसारितकरां देवीं पञ्चतालप्रमाणतः ।। १७.७ ।।
lakṣmīṃ sannyasya vāmorau mukhe harṣasamanvitāṃ | prasāritakarāṃ devīṃ pañcatālapramāṇataḥ || 17.7 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   7

प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषितां । वामेन तां परिष्वज्य दक्षिणेनाभयप्रदं ।। १७.८ ।।
prāñjalīkṛtahastāṃ tāṃ sarvābharaṇabhūṣitāṃ | vāmena tāṃ pariṣvajya dakṣiṇenābhayapradaṃ || 17.8 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   8

अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परं । तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववथ् ।। १७.९ ।।
anyābhyāṃ ca karābhyāṃ ca śaṅkhacakradharaṃ paraṃ | tārkṣyaṃskandhāsanasthaṃ vā anyatsarvaṃ ca pūrvavath || 17.9 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   9

तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखं । दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ।। १७.१० ।।
tārkṣyaṃ navārdhatālena ardheṣadbhṛkuṭiṃ? mukhaṃ | dakṣiṇorau sthitāṃ lakṣmīṃ kecidicchantisūrayaḥ || 17.10 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   10

नागभोगे समासीनमेवं कुर्यात्तु वा हरिं । सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतं ।। १७.११ ।।
nāgabhoge samāsīnamevaṃ kuryāttu vā hariṃ | saptabhiḥ pañcabhirvāpi phaṇairvistāritairyutaṃ || 17.11 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   11

शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणं । माधवं चोत्पलनिभं चक्रचावगदासिभिः ।। १७.१२ ।।
śeṣaṃ samyakprakurvīta samuttuṅgaśarīriṇaṃ | mādhavaṃ cotpalanibhaṃ cakracāvagadāsibhiḥ || 17.12 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   12

चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिं । गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिं ।। १७.१३ ।।
caturbhujadharaṃ kuryāccitramālyāṃbaraṃ hariṃ | govindaṃ pāṇḍurābhaṃ ca caturbhujadharaṃ hariṃ || 17.13 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   13

गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः । विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतं ।। १७.१४ ।।
gadāśaṅkhāripadmāni bibhrantaṃ kārayedbudhaḥ | viṣṇuṃ nīlotpalābhantu śaṅkhāryabjagadābhṛtaṃ || 17.14 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   14

सर्वाभरण संयुक्तं पीतवाससमच्युतं । रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनं ।। १७.१५ ।।
sarvābharaṇa saṃyuktaṃ pītavāsasamacyutaṃ | raktotpalābhaṃ kurvīta devaṃ tu madhusūdanaṃ || 17.15 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   15

शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयं । त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतं ।। १७.१६ ।।
śaṅkhāryabjagadāpāṇiṃ caturbhujamanāmayaṃ | trivikramaṃ nīlavarṇaṃ śaṅkhāryabjagadābhṛtaṃ || 17.16 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   16

चतुर्भुजधरं देवं सर्वाभरणभूषितं । वामनं मेघवर्णं तु चतुर्बाहुं महाबलं ।। १७.१७ ।।
caturbhujadharaṃ devaṃ sarvābharaṇabhūṣitaṃ | vāmanaṃ meghavarṇaṃ tu caturbāhuṃ mahābalaṃ || 17.17 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   17

गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणं । अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये ।। १७.१८ ।।
gadāśaṅkhāripadmāni bibhrantaṃ chalarūpiṇaṃ | atha vā kārayetkuṃbhaṃ dadhyannaṃ ca karadvaye || 17.18 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   18

दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिं । अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ।। १७.१९ ।।
dadhivāmanamāhustaṃ śvetābhaṃ dvibhujaṃ hariṃ | atha vā vaṭurūpaṃ tu dhṛtvā daṇḍakamaṇḍalū || 17.19 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   19

स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिं । सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजं ।। १७.२० ।।
svarṇacchami bālarūpaṃ dvibhujaṃ kārayeddhariṃ | sitāsitābhaṃ kurvīta śrīdharaṃ tu caturbhujaṃ || 17.20 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   20

क्ॐओदकीशङ्खचक्रपद्मधारिणमीश्वरं । हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजं ।। १७.२१ ।।
kॐodakīśaṅkhacakrapadmadhāriṇamīśvaraṃ | hṛṣīkeśaṃ prakurvīta śyāmābhaṃ ca caturbhujaṃ || 17.21 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   21

गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययं । सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेथ् ।। १७.२२ ।।
gadāśaṅkhāripadmāni bibhrantaṃ harimavyayaṃ | sitamecakavarṇantu padmanābhaṃ prakalpayeth || 17.22 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   22

क्ॐओदकीचक्रपद्मशङ्खपाणिं रमाधवं । दामोदरं प्रकुर्वीत सितगौराभमीश्वरं ।। १७.२३ ।।
kॐodakīcakrapadmaśaṅkhapāṇiṃ ramādhavaṃ | dāmodaraṃ prakurvīta sitagaurābhamīśvaraṃ || 17.23 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   23

पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजं । संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजं ।। १७.२४ ।।
padmaśaṅkhagadācakradharaṃ devaṃ caturbhujaṃ | saṃkarṣaṇaṃ tu kurvīta śvetavarṇaṃ caturbhujaṃ || 17.24 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   24

शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनं । वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभं ।। १७.२५ ।।
śaṅkhāryabjagadāpāṇiṃ sarvādhāraṃ sanātanaṃ | vāsudevaṃ prakurvīta taruṇādityasannibhaṃ || 17.25 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   25

शङ्खचक्रगदापद्मधरं सर्वधरं विभुं । चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिं ।। १७.२६ ।।
śaṅkhacakragadāpadmadharaṃ sarvadharaṃ vibhuṃ | candrābhaṃ navakundābhamatha vā kālayeddhariṃ || 17.26 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   26

प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजं । चक्रशङ्खगदापद्मधरं देवं महाबलं ।। १७.२७ ।।
pradyumnaṃ tu suvarṇābhaṃ kuryāddevaṃ caturbhujaṃ | cakraśaṅkhagadāpadmadharaṃ devaṃ mahābalaṃ || 17.27 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   27

अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतं । शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरं ।। १७.२८ ।।
aniruddhaṃ hiraṇyābhaṃ sarvālaṅkārasaṃyutaṃ | śaṅkhacakradhanuḥkhaḍgadharaṃ deveśvareśvaraṃ || 17.28 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   28

सितासिताभं कुर्वीत देवेशं पुरुषोत्तमं । शङ्खचक्रगदापद्मधरं देवं चतुर्भुजं ।। १७.२९ ।।
sitāsitābhaṃ kurvīta deveśaṃ puruṣottamaṃ | śaṅkhacakragadāpadmadharaṃ devaṃ caturbhujaṃ || 17.29 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   29

अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजं । चक्रशङ्खगदापद्मधरं भूषणभूषितं ।। १७.३० ।।
athokṣajaṃ prakurvīta śaṅkhābhaṃ ca caturbhujaṃ | cakraśaṅkhagadāpadmadharaṃ bhūṣaṇabhūṣitaṃ || 17.30 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   30

नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतं । शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदं ।। १७.३१ ।।
nārasiṃhaṃ tu meghābhaṃ sarvālaṅkārasaṃyutaṃ | śaṅkhapadmagadācakradharaṃ bhaktābhayapradaṃ || 17.31 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   31

सितमेचकवर्णं तु कुर्वीत विभुमच्युतं । गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितं ।। १७.३२ ।।
sitamecakavarṇaṃ tu kurvīta vibhumacyutaṃ | gadābjacakraśaṅkhāṅkaṃ caturbhujavirājitaṃ || 17.32 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   32

जनार्दनमुदाराङ्गं नीलवर्णं समाचरेथ् । चक्रशङ्खगदापद्मधरं देवं सनातनं ।। १७.३३ ।।
janārdanamudārāṅgaṃ nīlavarṇaṃ samācareth | cakraśaṅkhagadāpadmadharaṃ devaṃ sanātanaṃ || 17.33 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   33

अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेथ् । उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितं ।। १७.३४ ।।
atha vā kaṭivinyastavāmahastaṃ prakalpayeth | upendraṃ ghanakṛṣṇābhaṃ sarvābharaṇabhūṣitaṃ || 17.34 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   34

शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुं । हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितं ।। १७.३५ ।।
śaṅkhacakragadāpadmadharaṃ devaṃ jagatprabhuṃ | hariṃ pāṇḍurakṛṣṇābhaṃ sarvālaṅkāraśobhitaṃ || 17.35 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   35

शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरं । कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणं ।। १७.३६ ।।
śaṅkhapadmagadācakradharaṃ kuryānmanoharaṃ | kṛṣṇaṃ tu nīradaśyāmaṃ puṇḍarīkanibhekṣaṇaṃ || 17.36 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   36

शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः । सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेथ् ।। १७.३७ ।।
śaṅkhacakragadāpadmadharaṃ kuryādvicakṣaṇaḥ | sarveṣāṃ tu vimānāni viṣṇoruktavadācareth || 17.37 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   37

सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ।। १७.३८ ।।
sabhyakuṇḍe pradhānāgnau hautraṃ tatra praśaṃsya ca | keśavaṃ kleśasaṃhāraṃ viṣṇuṃ caiva parātparam' || 17.38 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   38

नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि । माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति, ।। १७.३९ ।।
nārāyaṇaṃ naraṃ viṣṇuṃ narakāntaka' mityapi | mādhavaṃ puṇḍarīkākṣaṃ viṣṇuṃ sarvātmakaṃ' tviti, || 17.39 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   39

गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ । विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ।। १७.४० ।।
govindaṃ paramānandaṃ viṣṇuṃ caiva sanātanam' | viṣṇuṃ vyāpinamīśānaṃ sarvalokādhipaṃ tathā || 17.40 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   40

मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि । त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ।। १७.४१ ।
madhusūdanamudyogaṃ mahāntaṃ viṣṇu'mityapi | trivikramaṃ trilokeśaṃ lokādhāraṃ sanātanam' || 17.41 |

Adhyaya:   Saptadasho Adhyaya

Shloka :   41

वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ । श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ।। १७.४२ ।।
vāmanaṃ varadaṃ caiva kāśyapiṃ cāditipriyam' | śrīdharaṃ puruṣaṃ ceti viṣṇuṃ śrīvatsavakṣasam' || 17.42 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   42

हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा । पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ ।। १७.४३ ।।
hṛṣīkeśaṃ jagannāthaṃ viṣṇuṃ viśvamayaṃ' tathā | padmanābhaṃ sureśaṃ ca viṣṇuṃ caiva jagatpatim.' || 17.43 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   43

दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ । संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा ।। १७.४४ ।।
dāmodaraṃ sadādhāraṃ viṣṇuṃ praṇavarūpiṇam' | saṃkarṣaṇaṃ yaduvaraṃ viṣṇuṃ haladhara'ntathā || 17.44 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   44

वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ । प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा ।। १७.४५ ।।
vāsudevaṃ puṇyamūrtiṃ bhadreśaṃ puṇyarūpiṇam' | pradyumnaṃ jagadīśānaṃ viṣṇu puṇyātmakaṃ' tathā || 17.45 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   45

अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ । पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा ।। १७.४६ ।।
aniruddhaṃ mahāntaṃ ca vairāgyaṃ sarvatejasam' | puruṣottamamānandaṃ viṣṇuṃ pañcātmakaṃ' tathā || 17.46 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   46

अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि । नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ।। १७.४७ ।।
adhokṣajamanādiṃ ca viṣṇuṃ vyāpaka' mityapi | nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam' || 17.47 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   47

अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा । जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा ।। १७.४८ ।।
acyutaṃ cāparimitamaiśvaryaṃ śrīpatiṃ' tathā | janārdanamanādyantaṃ viṣṇuṃ tejomayaṃ' tathā || 17.48 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   48

उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि । हरिं पापहरं चेति विष्णुं मङ्गलविग्रहं ।। १७.४९ ।।
upendramindrāvarajaṃ viṣṇuṃ vaikuṇṭha'mityapi | hariṃ pāpaharaṃ ceti viṣṇuṃ maṅgalavigrahaṃ || 17.49 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   49

कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि । आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ।। १७.५० ।।
kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'mityapi | āvāhya tu krameṇaiva nirupyājyāhutīryajeth || 17.50 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   50

विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा । केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेथ् ।। १७.५१ ।।
viṣṇornukā'dabhiṣṣaḍbhi"ratodevā'dabhistathā | keśavādidvādaśānāṃ mantrairdvādaśabhirhuneth || 17.51 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   51

नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः । इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ।। १७.५२ ।।
nārasiṃhasya kṛṣṇasya mantraḥ pūrvamudīritaḥ | itareṣāṃ daśānāṃ tu daśamantrāḥ prakīrtitāḥ || 17.52 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   52

विष्णुस्सर्वेषाऽमित्यादि यं यज्ञैऽरन्तमीरिताः । तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ।। १७.५३ ।।
viṣṇussarveṣā'mityādi yaṃ yajñai'rantamīritāḥ | taṃ taṃ devaṃ samuddiśya tattanmantreṇa cātvaraḥ || 17.53 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   53

शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेथ् । एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुं ।। १७.५४ ।।
śatamaṣṭādhikaṃ hutvā śeṣaṃ pūrvavadācareth | evaṃ sarvatra kurvīta devībhyāṃ sahitaṃ vibhuṃ || 17.54 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   54

तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितं । कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेथ् ।। १७.५५ ।।
tadrūpaṃ kautukaṃ kuryātsarvalakṣaṇalakṣitaṃ | karṣaṇādikriyāssarvā viṣṇorina samācareth || 17.55 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   55

लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमं । अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ।। १७.५६ ।।
atha vakṣye viśeṣeṇa lakṣmīsthāpanamuttamaṃ | aṣṭadhā procyate lakṣmīḥ prathamā tvanapāyinī || 17.56 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   56

विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता । दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ।। १७.५७ ।।
viṣṇorvakṣasthsalekāryā sarvālaṅkārasaṃyutā | dakṣastanasyordhvabhāge vahnyaśredivyamaṇḍale || 17.57 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   57

पद्ममध्ये समासीनां पद्मद्वयकराञ्चितां । वरदाभयहस्तां च मन्दस्मित मुखांबुजां ।। १७.५८ ।।
padmamadhye samāsīnāṃ padmadvayakarāñcitāṃ | varadābhayahastāṃ ca mandasmita mukhāṃbujāṃ || 17.58 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   58

एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता । योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेथ् ।। १७.५९ ।।
evaṃ rūpāṃ prakurvīta yogalakṣmīstusā matā | yogalakṣmīṃ pratiṣṭhāpya śrīkāmassamyagarcayeth || 17.59 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   59

देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमं । कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ।। १७.६० ।।
deveśena samaṃ kuryādasyāsthcāpanamuttamaṃ | kālāntare prakuryāccheddhemarūpyādinā punaḥ || 17.60 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   60

कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययं । तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणं ।। १७.६१ ।।
kṛtvā śrīvatsarūpaṃ tu dhārayedviṣṇumavyayaṃ | tattadbiṃbānurūpaṃ ca kuryācchrīvatsalakṣaṇaṃ || 17.61 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   61

भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः । ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ।। १७.६२ ।।
bhogalakṣmyassamākhyātā śśrībhūnīlāḥ kramādimāḥ | dhruvādiṣu tu bereṣu śrībhūmyau devapāśanvge || 17.62 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   62

वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता । श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितं ।। १७.६३ ।।
vaikuṇṭhamārgasaṃcārā nīlā nityasamāśritā | śrībhūmyosthsāpanaṃ pūrvaṃ deveśena sahoditaṃ || 17.63 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   63

देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः । पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवथ् ।। १७.६४ ।।
devībhyāṃ rahite deve kuryātkālāntare punaḥ | pṛdhakpratiṣṭhāṃ śrībhūmyoḥ kuryādāṅgirasoktivath || 17.64 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   64

वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता । अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयं ।। १७.६५ ।।
vīralakṣmīriti proktā pṛthagālayasaṃgatā | alayāddakṣiṇe pārśvekuryāttu pṛthagālayaṃ || 17.65 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   65

दशतालेन मानेन कुर्याद्देवीन सलक्षणां । पद्मद्वयकरां चैव वन्दा भयधारिणीं ।। १७.६६ ।।
daśatālena mānena kuryāddevīna salakṣaṇāṃ | padmadvayakarāṃ caiva vandā bhayadhāriṇīṃ || 17.66 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   66

किरीटमुकुचोपेतां सर्वालङ्कारशोभितं । पद्मासने समासीनां हेमाभां सर्वमङ्गलां ।। १७.६७ ।।
kirīṭamukucopetāṃ sarvālaṅkāraśobhitaṃ | padmāsane samāsīnāṃ hemābhāṃ sarvamaṅgalāṃ || 17.67 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   67

गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधां । नवतालें मानेन कुर्यादन्यालयाश्रितां ।। १७.६८ ।।
godāmanyāṃ prakurvīta lakṣmīṃ tu vijayābhidhāṃ | navatāleṃ mānena kuryādanyālayāśritāṃ || 17.68 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   68

दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा । प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीं ।। १७.६९ ।।
dakṣiṇena tu hastena kalhāraṃ dadhatīṃ tathā | prasāritetarakarāṃ baddhadhammillaśobhinīṃ || 17.69 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   69

सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेथ् । गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ।। १७.७० ।।
sarvālaṅkārasaṃyuktāṃ tiṣṭhantīmeva kārayeth | godā bhūmyaṃśajā proktā tanmantreṇācaretkriyāḥ || 17.70 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   70

पाकलक्ष्मीस्समाख्याता पचनालयसंगता । अष्टतालेन मानेन कुर्यात्तां पचनालये ।। १७.७१ ।।
pākalakṣmīssamākhyātā pacanālayasaṃgatā | aṣṭatālena mānena kuryāttāṃ pacanālaye || 17.71 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   71

पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषितां ।। १७.७२ ।।
padmadvayāñcitakarāṃ varadābhayadhāriṇīṃ | āsīnāṃ vātha tiṣṭhantīṃ kuryādbhūṣaṇabhūṣitāṃ || 17.72 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   72

द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेथ् । पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभितां ।। १७.७३ ।।
dvitīya maṇḍapadvāre dvāralakṣmīṃ samācareth | pataṅgapaṭṭikāmadhye sarvālaṅkāraśobhitāṃ || 17.73 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   73

पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । पद्मासने समासीनां किरीटादिविभूषितां ।। १७.७४ ।।
padmadvayāñcitakarāṃ varadābhayadhāriṇīṃ | padmāsane samāsīnāṃ kirīṭādivibhūṣitāṃ || 17.74 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   74

गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः । सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा ।। १७.७५ ।।
gajai tu pāśanvyoḥkuryāddhemakuṃbhakarau punaḥ | siṃcantau tau mahālakṣmīṃ kuryātkuṃbhajalaistathā || 17.75 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   75

श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते । ध्रवबेरानुरूपेण बेरान्तरसमर्चनं ।। १७.७६ ।।
śrībhūmyorvīravijayalakṣmyoreva vidhīyate | dhravaberānurūpeṇa berāntarasamarcanaṃ || 17.76 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   76

तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया । अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेथ् ।। १७.७७ ।।
tadrūpaṃ kautukaṃ kuryādutsavādi yathecchayā | anyāsāṃnaiva kurvīta dhruvārcāmeva kārayeth || 17.77 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   77

पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकं ।। १७.७८ ।।
paiṇḍarīke pradhānāgnau hautraṃ tatra praśaṃsya ca | śrībhūmyormūrtimantraiśca krameṇāvāhanādikaṃ || 17.78 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   78

गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेथ् । आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूथ् ।। १७.७९ ।।
godāṃ kṛṣṇapriyāṃ lakṣmīṃ rukmiṇī'miti cāhvayeth | āvāhanakrameṇaiva tanmantrairjuhuyātkrarūth || 17.79 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   79

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ।। १७.८० ।।
pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācareth | navaṣaṭpañcamūrtīnāṃ vimānasyālayasya ca || 17.80 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   80

द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा । अन्येषां परिवाराणां स्थापनं विधिवच्चरेथ् ।। १७.८१ ।।
dvimūrtisthāpanaṃ tadvatrimūrtasthāpanaṃ tathā | anyeṣāṃ parivārāṇāṃ sthāpanaṃ vidhivaccareth || 17.81 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   81

यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे । तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेथ् ।। १७.८२ ।।
yadyatsamarpyate vastu deveśasya tu mandire | tattatsarvaṃ vidhānena pratiṣṭhāpya samarpayeth || 17.82 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   82

असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेथ् । भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदं ।। १७.८३ ।।
asaṃskṛtaṃ tu na grāhyaṃ na taddevapriyaṃ bhaveth | bhūṣaṇāni ca vā sāṃsi pātrāṇyanyatparicchadaṃ || 17.83 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   83

बेरालङ्कारयोग्यानि धामालङ्करणानि च । यथाहंन्संस्कृतान्येव गृह्णीयात्सफलं भवेथ् ।। १७.८४ ।।
berālaṅkārayogyāni dhāmālaṅkaraṇāni ca | yathāhaṃnsaṃskṛtānyeva gṛhṇīyātsaphalaṃ bhaveth || 17.84 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   84

तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकं । जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेथ् ।। १७.८५ ।।
tattaddravyādhidaivatyaṃ devatāmūrtimantrakaṃ | juhuyātsarvamanyacca pratiṣṭhoktavadācareth || 17.85 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   85

द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ।। १७.८६ ।।
dravyādhidevatākalbassamyagukto mayākhile || 17.86 ||

Adhyaya:   Saptadasho Adhyaya

Shloka :   86

इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे सप्तदशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre saptadaśo'dhyāyaḥ

Adhyaya:   Saptadasho Adhyaya

Shloka :   87

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In