| |
|

This overlay will guide you through the buttons:

अथ सप्तदशोऽध्यायः
atha saptadaśo'dhyāyaḥ
अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयं । केशवं तु प्रकुर्वीत स्ॐयरूपं चतुर्भुजं ॥ १७.१ ॥
atha vakṣye viśeṣeṇa keśavādivinirṇayaṃ . keśavaṃ tu prakurvīta s_oṃyarūpaṃ caturbhujaṃ .. 17.1 ..
शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च । सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितं ॥ १७.२ ॥
śaṅkhacakragadāpadmadharaṃ svarṇābhave va ca . sarvālaṅkārasaṃyuktaṃ muktāhāravibhūṣitaṃ .. 17.2 ..
स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुं । नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजं ॥ १७.३ ॥
sthitamevaṃ prakurvīta devībhyāṃ sahitaṃ prabhuṃ . nārāyaṇaṃ prakurvīta ghanaśyāmaṃ caturbhujaṃ .. 17.3 ..
शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिं । भूषितं मणिभूषाभिः वीतवाससमच्युतं ॥ १७.४ ॥
śaṅkhapadmadhakaṃ devaṃ bibhrantaṃ ca gadāmasiṃ . bhūṣitaṃ maṇibhūṣābhiḥ vītavāsasamacyutaṃ .. 17.4 ..
प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभं । उत्तमं दशतालेन मानोन्मानप्रमाणतः ॥ १७.५ ॥
prakuryācca viśeṣeṇa lakṣmīnārāyaṇaṃ śubhaṃ . uttamaṃ daśatālena mānonmānapramāṇataḥ .. 17.5 ..
सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च । आसने निहितं वामं लक्षणं पूर्ववत्तथा ॥ १७.६ ॥
siṃhāsane samāsīnaṃ dakṣiṇāṃghriṃ prasārya ca . āsane nihitaṃ vāmaṃ lakṣaṇaṃ pūrvavattathā .. 17.6 ..
लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्वितां । प्रसारितकरां देवीं पञ्चतालप्रमाणतः ॥ १७.७ ॥
lakṣmīṃ sannyasya vāmorau mukhe harṣasamanvitāṃ . prasāritakarāṃ devīṃ pañcatālapramāṇataḥ .. 17.7 ..
प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषितां । वामेन तां परिष्वज्य दक्षिणेनाभयप्रदं ॥ १७.८ ॥
prāñjalīkṛtahastāṃ tāṃ sarvābharaṇabhūṣitāṃ . vāmena tāṃ pariṣvajya dakṣiṇenābhayapradaṃ .. 17.8 ..
अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परं । तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववथ् ॥ १७.९ ॥
anyābhyāṃ ca karābhyāṃ ca śaṅkhacakradharaṃ paraṃ . tārkṣyaṃskandhāsanasthaṃ vā anyatsarvaṃ ca pūrvavath .. 17.9 ..
तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखं । दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ॥ १७.१० ॥
tārkṣyaṃ navārdhatālena ardheṣadbhṛkuṭiṃ? mukhaṃ . dakṣiṇorau sthitāṃ lakṣmīṃ kecidicchantisūrayaḥ .. 17.10 ..
नागभोगे समासीनमेवं कुर्यात्तु वा हरिं । सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतं ॥ १७.११ ॥
nāgabhoge samāsīnamevaṃ kuryāttu vā hariṃ . saptabhiḥ pañcabhirvāpi phaṇairvistāritairyutaṃ .. 17.11 ..
शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणं । माधवं चोत्पलनिभं चक्रचावगदासिभिः ॥ १७.१२ ॥
śeṣaṃ samyakprakurvīta samuttuṅgaśarīriṇaṃ . mādhavaṃ cotpalanibhaṃ cakracāvagadāsibhiḥ .. 17.12 ..
चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिं । गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिं ॥ १७.१३ ॥
caturbhujadharaṃ kuryāccitramālyāṃbaraṃ hariṃ . govindaṃ pāṇḍurābhaṃ ca caturbhujadharaṃ hariṃ .. 17.13 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः । विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतं ॥ १७.१४ ॥
gadāśaṅkhāripadmāni bibhrantaṃ kārayedbudhaḥ . viṣṇuṃ nīlotpalābhantu śaṅkhāryabjagadābhṛtaṃ .. 17.14 ..
सर्वाभरण संयुक्तं पीतवाससमच्युतं । रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनं ॥ १७.१५ ॥
sarvābharaṇa saṃyuktaṃ pītavāsasamacyutaṃ . raktotpalābhaṃ kurvīta devaṃ tu madhusūdanaṃ .. 17.15 ..
शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयं । त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतं ॥ १७.१६ ॥
śaṅkhāryabjagadāpāṇiṃ caturbhujamanāmayaṃ . trivikramaṃ nīlavarṇaṃ śaṅkhāryabjagadābhṛtaṃ .. 17.16 ..
चतुर्भुजधरं देवं सर्वाभरणभूषितं । वामनं मेघवर्णं तु चतुर्बाहुं महाबलं ॥ १७.१७ ॥
caturbhujadharaṃ devaṃ sarvābharaṇabhūṣitaṃ . vāmanaṃ meghavarṇaṃ tu caturbāhuṃ mahābalaṃ .. 17.17 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणं । अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये ॥ १७.१८ ॥
gadāśaṅkhāripadmāni bibhrantaṃ chalarūpiṇaṃ . atha vā kārayetkuṃbhaṃ dadhyannaṃ ca karadvaye .. 17.18 ..
दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिं । अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ॥ १७.१९ ॥
dadhivāmanamāhustaṃ śvetābhaṃ dvibhujaṃ hariṃ . atha vā vaṭurūpaṃ tu dhṛtvā daṇḍakamaṇḍalū .. 17.19 ..
स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिं । सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजं ॥ १७.२० ॥
svarṇacchami bālarūpaṃ dvibhujaṃ kārayeddhariṃ . sitāsitābhaṃ kurvīta śrīdharaṃ tu caturbhujaṃ .. 17.20 ..
क्ॐओदकीशङ्खचक्रपद्मधारिणमीश्वरं । हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजं ॥ १७.२१ ॥
k_oṃodakīśaṅkhacakrapadmadhāriṇamīśvaraṃ . hṛṣīkeśaṃ prakurvīta śyāmābhaṃ ca caturbhujaṃ .. 17.21 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययं । सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेथ् ॥ १७.२२ ॥
gadāśaṅkhāripadmāni bibhrantaṃ harimavyayaṃ . sitamecakavarṇantu padmanābhaṃ prakalpayeth .. 17.22 ..
क्ॐओदकीचक्रपद्मशङ्खपाणिं रमाधवं । दामोदरं प्रकुर्वीत सितगौराभमीश्वरं ॥ १७.२३ ॥
k_oṃodakīcakrapadmaśaṅkhapāṇiṃ ramādhavaṃ . dāmodaraṃ prakurvīta sitagaurābhamīśvaraṃ .. 17.23 ..
पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजं । संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजं ॥ १७.२४ ॥
padmaśaṅkhagadācakradharaṃ devaṃ caturbhujaṃ . saṃkarṣaṇaṃ tu kurvīta śvetavarṇaṃ caturbhujaṃ .. 17.24 ..
शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनं । वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभं ॥ १७.२५ ॥
śaṅkhāryabjagadāpāṇiṃ sarvādhāraṃ sanātanaṃ . vāsudevaṃ prakurvīta taruṇādityasannibhaṃ .. 17.25 ..
शङ्खचक्रगदापद्मधरं सर्वधरं विभुं । चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिं ॥ १७.२६ ॥
śaṅkhacakragadāpadmadharaṃ sarvadharaṃ vibhuṃ . candrābhaṃ navakundābhamatha vā kālayeddhariṃ .. 17.26 ..
प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजं । चक्रशङ्खगदापद्मधरं देवं महाबलं ॥ १७.२७ ॥
pradyumnaṃ tu suvarṇābhaṃ kuryāddevaṃ caturbhujaṃ . cakraśaṅkhagadāpadmadharaṃ devaṃ mahābalaṃ .. 17.27 ..
अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतं । शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरं ॥ १७.२८ ॥
aniruddhaṃ hiraṇyābhaṃ sarvālaṅkārasaṃyutaṃ . śaṅkhacakradhanuḥkhaḍgadharaṃ deveśvareśvaraṃ .. 17.28 ..
सितासिताभं कुर्वीत देवेशं पुरुषोत्तमं । शङ्खचक्रगदापद्मधरं देवं चतुर्भुजं ॥ १७.२९ ॥
sitāsitābhaṃ kurvīta deveśaṃ puruṣottamaṃ . śaṅkhacakragadāpadmadharaṃ devaṃ caturbhujaṃ .. 17.29 ..
अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजं । चक्रशङ्खगदापद्मधरं भूषणभूषितं ॥ १७.३० ॥
athokṣajaṃ prakurvīta śaṅkhābhaṃ ca caturbhujaṃ . cakraśaṅkhagadāpadmadharaṃ bhūṣaṇabhūṣitaṃ .. 17.30 ..
नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतं । शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदं ॥ १७.३१ ॥
nārasiṃhaṃ tu meghābhaṃ sarvālaṅkārasaṃyutaṃ . śaṅkhapadmagadācakradharaṃ bhaktābhayapradaṃ .. 17.31 ..
सितमेचकवर्णं तु कुर्वीत विभुमच्युतं । गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितं ॥ १७.३२ ॥
sitamecakavarṇaṃ tu kurvīta vibhumacyutaṃ . gadābjacakraśaṅkhāṅkaṃ caturbhujavirājitaṃ .. 17.32 ..
जनार्दनमुदाराङ्गं नीलवर्णं समाचरेथ् । चक्रशङ्खगदापद्मधरं देवं सनातनं ॥ १७.३३ ॥
janārdanamudārāṅgaṃ nīlavarṇaṃ samācareth . cakraśaṅkhagadāpadmadharaṃ devaṃ sanātanaṃ .. 17.33 ..
अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेथ् । उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितं ॥ १७.३४ ॥
atha vā kaṭivinyastavāmahastaṃ prakalpayeth . upendraṃ ghanakṛṣṇābhaṃ sarvābharaṇabhūṣitaṃ .. 17.34 ..
शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुं । हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितं ॥ १७.३५ ॥
śaṅkhacakragadāpadmadharaṃ devaṃ jagatprabhuṃ . hariṃ pāṇḍurakṛṣṇābhaṃ sarvālaṅkāraśobhitaṃ .. 17.35 ..
शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरं । कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणं ॥ १७.३६ ॥
śaṅkhapadmagadācakradharaṃ kuryānmanoharaṃ . kṛṣṇaṃ tu nīradaśyāmaṃ puṇḍarīkanibhekṣaṇaṃ .. 17.36 ..
शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः । सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेथ् ॥ १७.३७ ॥
śaṅkhacakragadāpadmadharaṃ kuryādvicakṣaṇaḥ . sarveṣāṃ tu vimānāni viṣṇoruktavadācareth .. 17.37 ..
सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ॥ १७.३८ ॥
sabhyakuṇḍe pradhānāgnau hautraṃ tatra praśaṃsya ca . keśavaṃ kleśasaṃhāraṃ viṣṇuṃ caiva parātparam' .. 17.38 ..
नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि । माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति, ॥ १७.३९ ॥
nārāyaṇaṃ naraṃ viṣṇuṃ narakāntaka' mityapi . mādhavaṃ puṇḍarīkākṣaṃ viṣṇuṃ sarvātmakaṃ' tviti, .. 17.39 ..
गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ । विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ॥ १७.४० ॥
govindaṃ paramānandaṃ viṣṇuṃ caiva sanātanam' . viṣṇuṃ vyāpinamīśānaṃ sarvalokādhipaṃ tathā .. 17.40 ..
मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि । त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ॥ १७.४१ ।
madhusūdanamudyogaṃ mahāntaṃ viṣṇu'mityapi . trivikramaṃ trilokeśaṃ lokādhāraṃ sanātanam' .. 17.41 .
वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ । श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ॥ १७.४२ ॥
vāmanaṃ varadaṃ caiva kāśyapiṃ cāditipriyam' . śrīdharaṃ puruṣaṃ ceti viṣṇuṃ śrīvatsavakṣasam' .. 17.42 ..
हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा । पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ ॥ १७.४३ ॥
hṛṣīkeśaṃ jagannāthaṃ viṣṇuṃ viśvamayaṃ' tathā . padmanābhaṃ sureśaṃ ca viṣṇuṃ caiva jagatpatim.' .. 17.43 ..
दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ । संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा ॥ १७.४४ ॥
dāmodaraṃ sadādhāraṃ viṣṇuṃ praṇavarūpiṇam' . saṃkarṣaṇaṃ yaduvaraṃ viṣṇuṃ haladhara'ntathā .. 17.44 ..
वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ । प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा ॥ १७.४५ ॥
vāsudevaṃ puṇyamūrtiṃ bhadreśaṃ puṇyarūpiṇam' . pradyumnaṃ jagadīśānaṃ viṣṇu puṇyātmakaṃ' tathā .. 17.45 ..
अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ । पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा ॥ १७.४६ ॥
aniruddhaṃ mahāntaṃ ca vairāgyaṃ sarvatejasam' . puruṣottamamānandaṃ viṣṇuṃ pañcātmakaṃ' tathā .. 17.46 ..
अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि । नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ॥ १७.४७ ॥
adhokṣajamanādiṃ ca viṣṇuṃ vyāpaka' mityapi . nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam' .. 17.47 ..
अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा । जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा ॥ १७.४८ ॥
acyutaṃ cāparimitamaiśvaryaṃ śrīpatiṃ' tathā . janārdanamanādyantaṃ viṣṇuṃ tejomayaṃ' tathā .. 17.48 ..
उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि । हरिं पापहरं चेति विष्णुं मङ्गलविग्रहं ॥ १७.४९ ॥
upendramindrāvarajaṃ viṣṇuṃ vaikuṇṭha'mityapi . hariṃ pāpaharaṃ ceti viṣṇuṃ maṅgalavigrahaṃ .. 17.49 ..
कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि । आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ॥ १७.५० ॥
kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'mityapi . āvāhya tu krameṇaiva nirupyājyāhutīryajeth .. 17.50 ..
विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा । केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेथ् ॥ १७.५१ ॥
viṣṇornukā'dabhiṣṣaḍbhi"ratodevā'dabhistathā . keśavādidvādaśānāṃ mantrairdvādaśabhirhuneth .. 17.51 ..
नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः । इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ॥ १७.५२ ॥
nārasiṃhasya kṛṣṇasya mantraḥ pūrvamudīritaḥ . itareṣāṃ daśānāṃ tu daśamantrāḥ prakīrtitāḥ .. 17.52 ..
विष्णुस्सर्वेषाऽमित्यादि यं यज्ञैऽरन्तमीरिताः । तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ॥ १७.५३ ॥
viṣṇussarveṣā'mityādi yaṃ yajñai'rantamīritāḥ . taṃ taṃ devaṃ samuddiśya tattanmantreṇa cātvaraḥ .. 17.53 ..
शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेथ् । एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुं ॥ १७.५४ ॥
śatamaṣṭādhikaṃ hutvā śeṣaṃ pūrvavadācareth . evaṃ sarvatra kurvīta devībhyāṃ sahitaṃ vibhuṃ .. 17.54 ..
तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितं । कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेथ् ॥ १७.५५ ॥
tadrūpaṃ kautukaṃ kuryātsarvalakṣaṇalakṣitaṃ . karṣaṇādikriyāssarvā viṣṇorina samācareth .. 17.55 ..
लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमं । अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ॥ १७.५६ ॥
atha vakṣye viśeṣeṇa lakṣmīsthāpanamuttamaṃ . aṣṭadhā procyate lakṣmīḥ prathamā tvanapāyinī .. 17.56 ..
विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता । दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ॥ १७.५७ ॥
viṣṇorvakṣasthsalekāryā sarvālaṅkārasaṃyutā . dakṣastanasyordhvabhāge vahnyaśredivyamaṇḍale .. 17.57 ..
पद्ममध्ये समासीनां पद्मद्वयकराञ्चितां । वरदाभयहस्तां च मन्दस्मित मुखांबुजां ॥ १७.५८ ॥
padmamadhye samāsīnāṃ padmadvayakarāñcitāṃ . varadābhayahastāṃ ca mandasmita mukhāṃbujāṃ .. 17.58 ..
एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता । योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेथ् ॥ १७.५९ ॥
evaṃ rūpāṃ prakurvīta yogalakṣmīstusā matā . yogalakṣmīṃ pratiṣṭhāpya śrīkāmassamyagarcayeth .. 17.59 ..
देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमं । कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ॥ १७.६० ॥
deveśena samaṃ kuryādasyāsthcāpanamuttamaṃ . kālāntare prakuryāccheddhemarūpyādinā punaḥ .. 17.60 ..
कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययं । तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणं ॥ १७.६१ ॥
kṛtvā śrīvatsarūpaṃ tu dhārayedviṣṇumavyayaṃ . tattadbiṃbānurūpaṃ ca kuryācchrīvatsalakṣaṇaṃ .. 17.61 ..
भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः । ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ॥ १७.६२ ॥
bhogalakṣmyassamākhyātā śśrībhūnīlāḥ kramādimāḥ . dhruvādiṣu tu bereṣu śrībhūmyau devapāśanvge .. 17.62 ..
वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता । श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितं ॥ १७.६३ ॥
vaikuṇṭhamārgasaṃcārā nīlā nityasamāśritā . śrībhūmyosthsāpanaṃ pūrvaṃ deveśena sahoditaṃ .. 17.63 ..
देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः । पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवथ् ॥ १७.६४ ॥
devībhyāṃ rahite deve kuryātkālāntare punaḥ . pṛdhakpratiṣṭhāṃ śrībhūmyoḥ kuryādāṅgirasoktivath .. 17.64 ..
वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता । अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयं ॥ १७.६५ ॥
vīralakṣmīriti proktā pṛthagālayasaṃgatā . alayāddakṣiṇe pārśvekuryāttu pṛthagālayaṃ .. 17.65 ..
दशतालेन मानेन कुर्याद्देवीन सलक्षणां । पद्मद्वयकरां चैव वन्दा भयधारिणीं ॥ १७.६६ ॥
daśatālena mānena kuryāddevīna salakṣaṇāṃ . padmadvayakarāṃ caiva vandā bhayadhāriṇīṃ .. 17.66 ..
किरीटमुकुचोपेतां सर्वालङ्कारशोभितं । पद्मासने समासीनां हेमाभां सर्वमङ्गलां ॥ १७.६७ ॥
kirīṭamukucopetāṃ sarvālaṅkāraśobhitaṃ . padmāsane samāsīnāṃ hemābhāṃ sarvamaṅgalāṃ .. 17.67 ..
गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधां । नवतालें मानेन कुर्यादन्यालयाश्रितां ॥ १७.६८ ॥
godāmanyāṃ prakurvīta lakṣmīṃ tu vijayābhidhāṃ . navatāleṃ mānena kuryādanyālayāśritāṃ .. 17.68 ..
दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा । प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीं ॥ १७.६९ ॥
dakṣiṇena tu hastena kalhāraṃ dadhatīṃ tathā . prasāritetarakarāṃ baddhadhammillaśobhinīṃ .. 17.69 ..
सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेथ् । गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ॥ १७.७० ॥
sarvālaṅkārasaṃyuktāṃ tiṣṭhantīmeva kārayeth . godā bhūmyaṃśajā proktā tanmantreṇācaretkriyāḥ .. 17.70 ..
पाकलक्ष्मीस्समाख्याता पचनालयसंगता । अष्टतालेन मानेन कुर्यात्तां पचनालये ॥ १७.७१ ॥
pākalakṣmīssamākhyātā pacanālayasaṃgatā . aṣṭatālena mānena kuryāttāṃ pacanālaye .. 17.71 ..
पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषितां ॥ १७.७२ ॥
padmadvayāñcitakarāṃ varadābhayadhāriṇīṃ . āsīnāṃ vātha tiṣṭhantīṃ kuryādbhūṣaṇabhūṣitāṃ .. 17.72 ..
द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेथ् । पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभितां ॥ १७.७३ ॥
dvitīya maṇḍapadvāre dvāralakṣmīṃ samācareth . pataṅgapaṭṭikāmadhye sarvālaṅkāraśobhitāṃ .. 17.73 ..
पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । पद्मासने समासीनां किरीटादिविभूषितां ॥ १७.७४ ॥
padmadvayāñcitakarāṃ varadābhayadhāriṇīṃ . padmāsane samāsīnāṃ kirīṭādivibhūṣitāṃ .. 17.74 ..
गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः । सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा ॥ १७.७५ ॥
gajai tu pāśanvyoḥkuryāddhemakuṃbhakarau punaḥ . siṃcantau tau mahālakṣmīṃ kuryātkuṃbhajalaistathā .. 17.75 ..
श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते । ध्रवबेरानुरूपेण बेरान्तरसमर्चनं ॥ १७.७६ ॥
śrībhūmyorvīravijayalakṣmyoreva vidhīyate . dhravaberānurūpeṇa berāntarasamarcanaṃ .. 17.76 ..
तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया । अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेथ् ॥ १७.७७ ॥
tadrūpaṃ kautukaṃ kuryādutsavādi yathecchayā . anyāsāṃnaiva kurvīta dhruvārcāmeva kārayeth .. 17.77 ..
पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकं ॥ १७.७८ ॥
paiṇḍarīke pradhānāgnau hautraṃ tatra praśaṃsya ca . śrībhūmyormūrtimantraiśca krameṇāvāhanādikaṃ .. 17.78 ..
गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेथ् । आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूथ् ॥ १७.७९ ॥
godāṃ kṛṣṇapriyāṃ lakṣmīṃ rukmiṇī'miti cāhvayeth . āvāhanakrameṇaiva tanmantrairjuhuyātkrarūth .. 17.79 ..
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ॥ १७.८० ॥
pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācareth . navaṣaṭpañcamūrtīnāṃ vimānasyālayasya ca .. 17.80 ..
द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा । अन्येषां परिवाराणां स्थापनं विधिवच्चरेथ् ॥ १७.८१ ॥
dvimūrtisthāpanaṃ tadvatrimūrtasthāpanaṃ tathā . anyeṣāṃ parivārāṇāṃ sthāpanaṃ vidhivaccareth .. 17.81 ..
यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे । तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेथ् ॥ १७.८२ ॥
yadyatsamarpyate vastu deveśasya tu mandire . tattatsarvaṃ vidhānena pratiṣṭhāpya samarpayeth .. 17.82 ..
असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेथ् । भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदं ॥ १७.८३ ॥
asaṃskṛtaṃ tu na grāhyaṃ na taddevapriyaṃ bhaveth . bhūṣaṇāni ca vā sāṃsi pātrāṇyanyatparicchadaṃ .. 17.83 ..
बेरालङ्कारयोग्यानि धामालङ्करणानि च । यथाहंन्संस्कृतान्येव गृह्णीयात्सफलं भवेथ् ॥ १७.८४ ॥
berālaṅkārayogyāni dhāmālaṅkaraṇāni ca . yathāhaṃnsaṃskṛtānyeva gṛhṇīyātsaphalaṃ bhaveth .. 17.84 ..
तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकं । जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेथ् ॥ १७.८५ ॥
tattaddravyādhidaivatyaṃ devatāmūrtimantrakaṃ . juhuyātsarvamanyacca pratiṣṭhoktavadācareth .. 17.85 ..
द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ॥ १७.८६ ॥
dravyādhidevatākalbassamyagukto mayākhile .. 17.86 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे सप्तदशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre saptadaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In