अथ सप्तमोऽध्यायः.
atha saptamo'dhyāyaḥ.
परिवारालयलक्षणम्.
अथातः परिवाराणामालयस्य च लक्षणं । विमानात्पादहीनं वा तदर्धं वा समाचरेथ् ।। ७.१ ।।
athātaḥ parivārāṇāmālayasya ca lakṣaṇaṃ | vimānātpādahīnaṃ vā tadardhaṃ vā samācareth || 7.1 ||
वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकं । सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेथ् ।। ७.२ ।।
varṇayuktaṃ tataśśreṣṭhaṃ kaniyovarṇahīnakaṃ | someśānadvayormadhye viṣvaksenaṃ prakalbayeth || 7.2 ||
द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयं । तस्य पश्चिमदेशेतु पानीयस्थानमेवच ।। ७.३ ।।
dvārasya dakṣiṇe cendra māgneyyāṃ pacanālayaṃ | tasya paścimadeśetu pānīyasthānamevaca || 7.3 ||
याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपं । ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयं ।। ७.४ ।।
yāmye śayanamuddiṣṭaṃ tatpūrve yāgamaṇḍapaṃ | aiśānye puṣpadeśantu dakṣiṇe vastrasaṃcayaṃ || 7.4 ||
ईशानसोमयोर्मध्ये स्थापनं ... तथा । इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ।। ७.५ ।।
īśānasomayormadhye sthāpanaṃ ... tathā | indrāgnyormadhyamecaiva dhānyasthānaṃ praśasyate || 7.5 ||
सोपानमध्ये श्रीभूतमर्चयेद्बहिराननं । पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेथ् ।। ७.६ ।।
sopānamadhye śrībhūtamarcayedbahirānanaṃ | purastādgaruḍaṃ tasya devābhimukhamarcayeth || 7.6 ||
विमानपालान्दिक्पालान्भास्करेण समायुतं । चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकं ।। ७.७ ।।
vimānapālāndikpālānbhāskareṇa samāyutaṃ | cakraṃ dhvajaṃ ca śaṅkhaṃ ca bhūtaṃ vai bhūtanāyakaṃ || 7.7 ||
प्रथमावरणे देहुस्तत्तद्देशे समर्चयेथ् । उत्सवं बलिमारभ्य अनपायिविशेषतः ।। ७.८ ।।
prathamāvaraṇe dehustattaddeśe samarcayeth | utsavaṃ balimārabhya anapāyiviśeṣataḥ || 7.8 ||
अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेथ् । देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितं ।। ७.९ ।।
amitasyāpi tantatra pradakṣiṇamathācareth | devasya kaṇṭhasīmāntaṃ bāhyantaṃ stanasammitaṃ || 7.9 ||
नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमाथ् । धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ।। ७.१० ।।
nābhyantaṃ vā viśeṣeṇa parivārodayaṃ kramāth | dhātrādibhūtaparyantaṃ parivārānviśeṣataḥ || 7.10 ||
वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकं । मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणं ।। ७.११ ।।
varṇavāhanaketvādyairnāmanakṣatrapūrvakaṃ | mayākriyādhikāre tu vyaktamuktantulakṣaṇaṃ || 7.11 ||
बेरलक्षणम्-(शैलादि भेदः)
अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमं । शैलजं रत्नजं चैव धातुजं दारवं तथा ।। ७.१२ ।।
atha vakṣye viśeṣeṇa beralakṣaṇamuttamaṃ | śailajaṃ ratnajaṃ caiva dhātujaṃ dāravaṃ tathā || 7.12 ||
मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते । चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ।। ७.१३ ।।
mṛṇmayaṃ syāttathaiveti pañcadhāberamucyate | caturvidhaṃ tu śailaṃ syātsaptadhā ratnajaṃ tathā || 7.13 ||
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते । मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ।। ७.१४ ।।
aṣṭadhā dhātujaṃ proktaṃ dārujaṃ ṣoḍaśocyate | mṛṇmayaṃ dvividhaṃ proktaṃ kramāllakṣaṇamucyate || 7.14 ||
शैलजलक्षणम्
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयं । शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ।। ७.१५ ।।
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva catuṣṭayaṃ | śailajaṃ bhedamākhyātaṃ tasya lakṣaṇamucyate || 7.15 ||
गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा । शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ।। ७.१६ ।।
gokṣīrasannibhācaiva śaṅkhakundendu sannibhā | śīlā śvetā samākhyātā sā tu vaśyapradāyikā || 7.16 ||
जपाकुसुमसंकाशा शिला शोणितसन्निभा । बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ।। ७.१७ ।।
japākusumasaṃkāśā śilā śoṇitasannibhā | bandhūkapuṣpapratimā jātihiṅgulikopamā || 7.17 ||
शिला रक्ता समाख्याता जयदा लक्षणान्विता । पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ।। ७.१८ ।।
śilā raktā samākhyātā jayadā lakṣaṇānvitā | pītā suvarṇasadṛśā rajanīcūrṇasannibhā || 7.18 ||
शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा । माषमुद्गल?संकाशा तथाजंबूफलोपमा ।। ७.१९ ।।
śilā lakṣaṇasaṃyuktā dhanadhānyasukhapradā | māṣamudgala?saṃkāśā tathājaṃbūphalopamā || 7.19 ||
भृङ्ग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता । शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ।। ७.२० ।।
bhṛṅga? mutpalasaṃkāśā prajāvṛddhikarāsmṛtā | śilā kṛṣṇā tu sarveṣāṃ sarvasiddhipradāyikā || 7.20 ||
विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि । श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमं ।। ७.२१ ।।
viprakṣatriyavaiśyānāṃ śūdrāṇāñca yadhāvidhi | śvetā raktā tathā pītā kṛṣṇā caiva yathākramaṃ || 7.21 ||
द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा । श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ।। ७.२२ ।।
dvijānāṃ ca trivarṇānāṃ śilā raktā jayapradā | śvetā mokṣapradā proktā brāhmaṇānāṃ viśeṣataḥ || 7.22 ||
एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः । माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ।। ७.२३ ।।
etaintudhruvaberantu kārayedyadibhaktitaḥ | māṇikyaṃ ca pravālaṃ ca vaidūryaṃ sbhaṭikaṃ tathā || 7.23 ||
मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः । माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकं ।। ७.२४ ।।
maratakaṃ puṣyarāgaṃ ca nīlaṃ caiteṣuratnajāḥ | māṇikyaṃ śrīkaraṃ proktaṃ pravālaṃ vaśyakārakaṃ || 7.24 ||
आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदं । विद्वेषणं मरतकं स्तंभनं पूष्यरागकं ।। ७.२५ ।।
ākarṣaṇaṃ tu vaiḍhūryaṃ sphāṭikaṃ putravṛddhidaṃ | vidveṣaṇaṃ maratakaṃ staṃbhanaṃ pūṣyarāgakaṃ || 7.25 ||
नीलं तुरमणैः कार्यं रत्नजानां फलं भवेथ् । एतेषां कौतुकं कुर्या दन्येषां च विधीयते ।। ७.२६ ।।
nīlaṃ turamaṇaiḥ kāryaṃ ratnajānāṃ phalaṃ bhaveth | eteṣāṃ kautukaṃ kuryā danyeṣāṃ ca vidhīyate || 7.26 ||
हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकं । आयसं सीसकं चैव त्रपुकं चेति धातुजं ।। ७.२७ ।।
haimaṃ raipyaṃ tathātāmraṃ kāṃsyaṃ caivārakūṭakaṃ | āyasaṃ sīsakaṃ caiva trapukaṃ ceti dhātujaṃ || 7.27 ||
हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकं । ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकं ।। ७.२८ ।।
haimantu śrīpradaṃ proktaṃ raupyaṃ rājyapradāyakaṃ | tāmraṃ putrasamaddhyarthaṃ kāṃsyaṃ vidveṣakārakaṃ || 7.28 ||
प्रोच्चारणे चारकूट मायसं क्षयकारणं । सीसं नीरौगकरणं त्रपुरायुर्विनाशनं ।। ७.२९ ।।
proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇaṃ | sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanaṃ || 7.29 ||
एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते । देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ।। ७.३० ।।
evaṃ tu lohajaṃ proktaṃ tato dārujamucyate | devadāruśśamīvṛkṣaṃ pippalaṃ nandanaṃ tathā || 7.30 ||
असनं खदिरञ्चैव वकुलं शङ्खि वातनं । मयूरपद्मडुण्डूक कर्णिकारं तथैव च ।। ७.३१ ।।
asanaṃ khadirañcaiva vakulaṃ śaṅkhi vātanaṃ | mayūrapadmaḍuṇḍūka karṇikāraṃ tathaiva ca || 7.31 ||
निबूकाञ्जनिकाचैव प्लक्षमौदुंबरं तथा । एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ।। ७.३२ ।।
nibūkāñjanikācaiva plakṣamauduṃbaraṃ tathā | etairvarjyāstu? catvāro dvijātikramayogataḥ || 7.32 ||
मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च । पक्वं च नाशकं चैवं अपक्वं सर्वसिद्धितं ।। ७.३३ ।।
mṛṇmayaṃ dvividhaṃ proktaṃ pakvāpakvaṃ tathaiva ca | pakvaṃ ca nāśakaṃ caivaṃ apakvaṃ sarvasiddhitaṃ || 7.33 ||
निमित्तदर्शनम्-(शुभनिमित्तानि)
यस्मिन्देशे शिलास्तीति गच्छेन्निश्चितमानसः । प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ।। ७.३४ ।।
yasmindeśe śilāstīti gacchenniścitamānasaḥ | prayāṇakāle śakunā śśubhāśśubha phalapradāḥ || 7.34 ||
शुभवाक्योदकुंभास्थि गजराजद्विजोत्तमाः । चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ।। ७.३५ ।।
śubhavākyodakuṃbhāsthi gajarājadvijottamāḥ | carmamāṃsadadhikṣīra dundabhidhvanayaśśubhāḥ || 7.35 ||
अशोभनांस्तथावक्ष्येशपमाना यथायति । विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनं ।। ७.३६ ।।
aśobhanāṃstathāvakṣyeśapamānā yathāyati | vikīrṇakeśāvipraikyaghṛtatailāktadarśanaṃ || 7.36 ||
(अशुभनिमित्तानि)
रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनं । प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ।। ७.३७ ।।
riktakuṃbhanirodhokti tailabhājanadarśanaṃ | prayāṇakāle naṣṭāstu viparītaphalapradāḥ || 7.37 ||
शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणं । शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेथ् ।। ७.३८ ।।
śubhe prayāṇaṃ kartavyaṃ sthitvā śobhanalakṣaṇaṃ | śilāṃ prāpya śubhesthāne vāstuhomaṃ samācareth || 7.38 ||
वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च । परिषेकं ततःकृत्वा कलशान्पञ्च सुन्यसेथ् ।। ७.३९ ।।
vaiṣṇavaṃ pauruṣaṃ sūktaṃ śrībhūsūktaṃ tathaiva ca | pariṣekaṃ tataḥkṛtvā kalaśānpañca sunyaseth || 7.39 ||
मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा । संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेथ् ।। ७.४० ।।
mṛdgandhākṣatajapyāṃśca sarvauṣadhyudakantathā | saṃsthāpyābhyarcya pādyādyai ntattaddevāṃ tsamarcayeth || 7.40 ||
अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते । अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ।। ७.४१ ।।
abhiṣiñcecchilāṃ sūtre? muhūrtekaraṇānvite | atodevādimantreṇa śilāṃ chitvāvicakṣaṇaḥ || 7.41 ||
अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेथ् । पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेथ् ।। ७.४२ ।।
adhobhāgaṃ mukhaṃ tatra śira ūrdhva prakalpayeth | pūrvataścottare vātha śirobhāgaṃ prakalpayeth || 7.42 ||
मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा । लाञ्छयित्वा विधानेन ततस्तक्षण माचरेथ् ।। ७.४३ ।।
mukhaṃ pṛṣṭhaṃ tathāpādaṃ pārśvaṃ caiva śirastathā | lāñchayitvā vidhānena tatastakṣaṇa mācareth || 7.43 ||
बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता । स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ।। ७.४४ ।।
bālā ca yuvatī vṛddhājñātavyā lakṣaṇānvitā | snigdhā mṛdvī natā caiva bālā kṣīrasvarātathā || 7.44 ||
सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता । असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ।। ७.४५ ।।
susvarā kā ntisaṃyuktā yuvatī sā śilā smṛtā | asitā jhargharā rūkṣā vṛddhā yā nissvarāśilā || 7.45 ||
बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा । कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ।। ७.४६ ।।
bālā kṣayapradā proktā yuvatī susamṛddhidā | kāryanāśakarī vṛddhā grāhyā jñātvāśilāstathā || 7.46 ||
मूर्धनस्तक्षणङ्कृत्वा शिलादोषांन्तु लक्षयेथ् । शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ।। ७.४७ ।।
mūrdhanastakṣaṇaṅkṛtvā śilādoṣāṃntu lakṣayeth | śilāṃ pralipyakṣīreṇa sarpiṣā sīsagairikaiḥ || 7.47 ||
एकरात्रोषितशिलां संप्रक्षाल्यांभसाततः । शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितं ।। ७.४८ ।।
ekarātroṣitaśilāṃ saṃprakṣālyāṃbhasātataḥ | śilādoṣaṃ parīkṣyaiva kartavyaṃ vidhicoditaṃ || 7.48 ||
रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः । मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेथ् ।। ७.४९ ।।
rekhābinduḥ kalaṅkaśca śilādoṣāḥ prakīrtitāḥ | maṇḍalaṃ tu bhavettatra yatra garbhaṃ vinirdiśeth || 7.49 ||
सिते तु मण्डले सर्पोरक्तेतु कृकलासकं । पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेथ् ।। ७.५० ।।
site tu maṇḍale sarporaktetu kṛkalāsakaṃ | pīte tu maṇḍale godhā mañjiṣṭhe darduro bhaveth || 7.50 ||
कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः । श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ।। ७.५१ ।।
kapile mūṣikā proktāsitavarṇe tu vṛścikaḥ | śvetaraktavimiśretu vṛścikaśśvetaraktake || 7.51 ||
रक्तमिश्रेतु मण्डूको मण्डलोभवेथ् । सिंदूरवर्णे खद्योतः कपोते गृहगौलिका ।। ७.५२ ।।
raktamiśretu maṇḍūko maṇḍalobhaveth | siṃdūravarṇe khadyotaḥ kapote gṛhagaulikā || 7.52 ||
गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेथ् । वर्जयेद्गर्भ संयुक्तां विमलैरञ्चिन्तां तथा ।। ७.५३ ।।
guḍavarṇetu pāṣāṇaṃ nissvaśobhe jalaṃ bhaveth | varjayedgarbha saṃyuktāṃ vimalairañcintāṃ tathā || 7.53 ||
विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतं । परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ।। ७.५४ ।।
vimalaṃ hemakāṃsyākhyaṃ lohākhyaṃ catridā smṛtaṃ | parīkṣyaivaṃ prakartavyameva meva pramāṇataḥ || 7.54 ||
प्रासादगर्भमानं वा हस्तमानमथापि वा । प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ।। ७.५५ ।।
prāsādagarbhamānaṃ vā hastamānamathāpi vā | pratyekaṃ tritribhedaṃ syāddvāramānaṃ pravakṣyate || 7.55 ||
द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा । मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ।। ७.५६ ।।
dvārādadhyardhakaṃ caiva dvārātpādādhikaṃ tathā | madhyamaṃ ca kanīyassyāddvāramevaṃ vidhīyate || 7.56 ||
अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः । कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ।। ७.५७ ।।
adhamottamayormadhye tvaṣṭadhā kārayedbudhaḥ | kanīyastrīṇi vijñeyaṃ trīṇi madhyamakaṃ tathā || 7.57 ||
त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेथ् । स्तंभादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ।। ७.५८ ।।
trīṇi cottamakaṃ vidyādutsedhaṃ navathā bhaveth | staṃbhādadhyardhakaṃ tuṅgamuttamaṃ tu viśeṣuḥ || 7.58 ||
उत्तमाधमयोर्मध्ये द्वारमानेन योजयेथ् । गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेथ् ।। ७.५९ ।।
uttamādhamayormadhye dvāramānena yojayeth | garbhagehasamaṃ madhyaṃ tripādaṃ cādhamaṃ bhaveth || 7.59 ||
पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते । (उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) । हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमं ।। ७.६० ।।
pādādhikaṃ tu vijñeyaṃ śreṣṭhamevaṃ vidhīyate | (uttamādhamayormadhye dvāramānena yojayet) | hastamānaṃ tadhāvakṣye navahastaṃ tadhottamaṃ || 7.60 ||
षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि । एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ।। ७.६१ ।।
ṣaḍaṅgulaissahānyāntu sārdhadvihastakāvadhi | evamutsedhamānantu sthāvarasya praśasyate || 7.61 ||
जङ्गमानां भवेन्नाम मूलबेरवशात्तथा । बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ।। ७.६२ ।।
jaṅgamānāṃ bhavennāma mūlaberavaśāttathā | biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā || 7.62 ||
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा । वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितं ।। ७.६३ ।।
biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā | vedāṃśaṃ tu bhaveduccaṃ jaṅgamasya prakīrtitaṃ || 7.63 ||
मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः । पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ।। ७.६४ ।।
mānāṅgulena saptādi dvidvyaṅgulavidhānataḥ | pañcāśatsavanāṅgulyā vidhissarvovidhīyate || 7.64 ||
मूलबेरांगुलान्मानमारभ्यैकादशांगुलं । द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलं? भवेथ् ।। ७.६५ ।।
mūlaberāṃgulānmānamārabhyaikādaśāṃgulaṃ | dvidvyaṅgulavivṛddhyātu saṣaṣṭitṣaṅgulaṃ? bhaveth || 7.65 ||
प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः । उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकं ।। ७.६६ ।।
pratyekaṃ tu tribhedaṃ syāduttamādhamamadhyataḥ | utkṛṣṭaṃ navatuṅgaṃ syānmadhyamaṃ navatuṅgakaṃ || 7.66 ||
निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकं । एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ।। ७.६७ ।।
nikṛṣṭaṃ tu tathā proktaṃ saptaviṃśatituṅgakaṃ | etairuttamamānaṃ syāsmadhyamaṃ ca tathaiva hi || 7.67 ||
कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु । अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ।। ७.६८ ।।
karmārcotsavasnānācca yojyaṃ syādanyadhā natu | adhamaistu bhavedyatra baliberaṃ vidhīyate || 7.68 ||
मात्रांगुलेन यन्मारं गृहार्चाणां तु नान्यथा ।। ७.६९ ।।
mātrāṃgulena yanmāraṃ gṛhārcāṇāṃ tu nānyathā || 7.69 ||
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तमोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptamo'dhyāyaḥ.
ॐ श्री परमात्मने नमः