अथ सप्तत्रिंशोऽध्यायः
atha saptatriṃśo'dhyāyaḥ
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परं । कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगं ।। ३७.१ ।।
atha vakṣye laghūktena yugadharmāṃstataḥ paraṃ | kṛtaṃ tretā dvāparaśca kaliśceti caturyugaṃ || 37.1 ||
त्रियुगधर्म प्रपञ्चः.
कृतमेव च कर्तव्यं तस्मिन्काले यदीप्सितं । न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः ।। ३७.२ ।।
kṛtameva ca kartavyaṃ tasminkāle yadīpsitaṃ | na tatradharmāḥsīdanti na ca kṣīyantivai prajāḥ || 37.2 ||
ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै । न तस्मिन्युगसंसर्गेव्यवायो नेन्द्रियक्षयः ।। ३७.३ ।।
tataḥ kṛtayugaṃ proktamanvarthena guṇena vai | na tasminyugasaṃsargevyavāyo nendriyakṣayaḥ || 37.3 ||
नानूया नापि रुदितं न दर्पो न च पैशुनं । न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनं ।। ३७.४ ।।
nānūyā nāpi ruditaṃ na darpo na ca paiśunaṃ | na vigraho na vidveṣona mithyā nāpi vañcanaṃ || 37.4 ||
न भयं न च सन्तापो न लोभो न च मानिता । तदा ज्योतिःपरं ब्रह्म वैखानसमनामयं ।। ३७.५ ।।
na bhayaṃ na ca santāpo na lobho na ca mānitā | tadā jyotiḥparaṃ brahma vaikhānasamanāmayaṃ || 37.5 ||
या गतिर्योगिनामेका ह्यपुनर्भवकाङ्क्षिणां । विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः ।। ३७.६ ।।
yā gatiryogināmekā hyapunarbhavakāṅkṣiṇāṃ | viṣṇussarvātmako devaḥ śuklo nārāyaṇaḥ smṛtaḥ || 37.6 ||
अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ । स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति ।। ३७.७ ।।
antaryāmiṇi tasmiṃstu sarvalokamaye harau | svayaṃ śuklatvamāpanne sarvamacchaṃ bhaviṣyati || 37.7 ||
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः । स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते ।। ३७.८ ।।
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca bhagavatparāḥ | svakarmaniratāssarvebhavanti manujāḥ kṛte || 37.8 ||
समाश्रमं समाचारं सत्यभूतं तपोरतं । विज्ञानभरितं सर्वं जगद्भवति सन्ततं ।। ३७.९ ।।
samāśramaṃ samācāraṃ satyabhūtaṃ taporataṃ | vijñānabharitaṃ sarvaṃ jagadbhavati santataṃ || 37.9 ||
एक वेदसमायुक्ता एकधर्मविधिक्रियाः । पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः ।। ३७.१० ।।
eka vedasamāyuktā ekadharmavidhikriyāḥ | pṛthagdharmāstveka vedā dharmamekamanuvratāḥ || 37.10 ||
चतुराश्रमयुस्तेन कर्मणा कालयोगिना । अकामभलसंयोगाः प्राप्नुवन्ति परां गतिं ।। ३७.११ ।।
caturāśramayustena karmaṇā kālayoginā | akāmabhalasaṃyogāḥ prāpnuvanti parāṃ gatiṃ || 37.11 ||
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः । एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितं ।। ३७.१२ ।।
kṛte yuge catuṣpādaścāturvarṇyasya śāśvataḥ | etatkṛtayugaṃ nāma traiguṇyaguṇavarjitaṃ || 37.12 ||
ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेथ् । रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः ।। ३७.१३ ।।
tatastretāyugaṃ nāma yatra dharmastrī pādbhaveth | raktatāṃ tu samabhyeti harirnārāyaṇaḥ prabhuḥ || 37.13 ||
सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः । यजन्ते विविधैर्यज्ञैर्नारायणमनामयं ।। ३७.१४ ।।
satyapravṛttāśca narāḥ dānadharmaparāyaṇāḥ | yajante vividhairyajñairnārāyaṇamanāmayaṃ || 37.14 ||
ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरं । यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे ।। ३७.१५ ।।
brāhmaṇādyāssvadharmeṣu pravartante nirantaraṃ | yato dharmapade vṛddhā dvāparaṃ pratipedare || 37.15 ||
युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते । विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते ।। ३७.१६ ।।
yugaṃ saṃśīnadharmatvāddvāparaṃ paricakṣate | viṣṇuḥ pītatvamabhyeti vedaścāpi vibhajyate || 37.16 ||
द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते । द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे ।। ३७.१७ ।।
dvipādbhavati vaidharmo dvāpare samupasthite | dvivedāścaikavedāśca nirvedāśca tathā pare || 37.17 ||
विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः । प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततं ।। ३७.१८ ।।
vibhinnaśāstraniṣṭhāśca bhavanti vividhakriyāḥ | prajā dānaparā bhūtvā dānaṃ śaṃsanti santataṃ || 37.18 ||
राजसं भावमाश्रित्य राजसी भवति प्रजा । सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः ।। ३७.१९ ।।
rājasaṃ bhāvamāśritya rājasī bhavati prajā | sattvātpracyavamānānāṃ vyādhayo bhṛśadāruṇāḥ || 37.19 ||
अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरं । कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः ।। ३७.२० ।।
atyāhitāni cānyāni bhaveṣyantyadharottaraṃ | kālasya hrasvatāyogāccaturthaṃ syādyugaṃ kaliḥ || 37.20 ||
प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः । कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते ।। ३७.२१ ।।
pratyakṣarūpadhṛgdevo na kalau dṛśyate yataḥ | kṛtādiṣviva tenaiva triyugaḥ kalirucyate || 37.21 ||
पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे । तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते ।। ३७.२२ ।।
padenaikena vai dharmaḥ pravarteta kalau yuge | tasmiṃstu samanuprāpte na dharmassaṃpravartate || 37.22 ||
तामसं युगमासाद्य हरिः कृष्णत्वमेति च । यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेथ् ।। ३७.२३ ।।
tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca | yaḥ kaścidatra dharmātmā kriyoyogarato bhaveth || 37.23 ||
नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते । वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः ।। ३७.२४ ।।
naraṃ dharmaparaṃ dṛṣṭvā sarve'sūyāṃ prakurvate | varṇāśramāśritācārāḥ praṇaśyantina saṃśayaḥ || 37.24 ||
व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा । उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनाथ् ।। ३७.२५ ।।
vratācārāḥ praṇaśyanti dhyānayajñādayastathā | upadravā janiṣyanti hyadharmasya pravartanāth || 37.25 ||
असूयानिरतास्सर्वे दंभाचारपरायणाः । प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे ।। ३७.२६ ।।
asūyāniratāssarve daṃbhācāraparāyaṇāḥ | prajāścālpāyuṣassarve bhaviṣyantikalau yuge || 37.26 ||
सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते । यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः ।। ३७.२७ ।।
sarvedharmāḥ praṇaśyanti kṛṣṇe kṛṣmatvamāgate | yasmātkalirmahāghorassarvapāpasya sādhakaḥ || 37.27 ||
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः । घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ।। ३७.२८ ।।
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrā dharmaparāṅmukhāḥ | ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ || 37.28 ||
व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः । सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः ।। ३७.२९ ।।
vyājadharmaparāssarve vṛdhāhaṅkāra dūṣitāḥ | sarvamākṣipyate nityaṃ naraiḥ paṇḍitamānibhiḥ || 37.29 ||
अहमेवाधिक इति सर्वो विवदते जनः । अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः ।। ३७.३० ।।
ahamevādhika iti sarvo vivadate janaḥ | adharmalolupāssarve tathā caiva dvijātayaḥ || 37.30 ||
अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे । अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेथ् ।। ३७.३१ ।।
atastvalpāyuṣassarve bhaviṣyanti kalau yuge | alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ bhaveth || 37.31 ||
विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते । व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः ।। ३७.३२ ।।
vidyāgrahaṇaśūnyatvādadharmassaṃpravartate | vyutkrameṇa prajāssarvā mriyante pāpatarparāḥ || 37.32 ||
ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरं । कामक्रोधपरा मूढा वृधाहं कारपूरिताः ।। ३७.३३ ।।
brāhmaṇādyāstathā varṇāssaṃkīryante parasbaraṃ | kāmakrodhaparā mūḍhā vṛdhāhaṃ kārapūritāḥ || 37.33 ||
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः । जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता ।। ३७.३४ ।।
baddhavairā bhaviṣyanti parasparavadhepsavaḥ | janāssarve dayāhīnā dākṣiṇya parivarjitā || 37.34 ||
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः । उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ।। ३७.३५ ।।
śūdratulyā bhaviṣyanti tapassatyavivarjitāḥ | uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā || 37.35 ||
राजानो द्रव्यनिरता लोभमोहपरायणाः । धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ।। ३७.३६ ।।
rājāno dravyaniratā lobhamohaparāyaṇāḥ | dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ || 37.36 ||
यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति । किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः ।। ३७.३७ ।।
yo yo'śvarathanāgāḍhyassa sa rājā bhaviṣyati | kiṅkarāśca bhaviṣyanti śūdrāṇāṃ cadvijātayaḥ || 37.37 ||
म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधरां । अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः ।। ३७.३८ ।।
mlecchāśca yunādyāśca pālayanti vasuṃdharāṃ | anāvṛṣṭibhayātprāyo gaganādattacakṣuṣaḥ || 37.38 ||
भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः । कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः ।। ३७.३९ ।।
bhaviṣyanti narāssarve sadā kṣudbhayakātarāḥ | kalau narābhaviṣyanti svalpabhāgyā bahuprajāḥ || 37.39 ||
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः । दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः ।। ३७.४० ।।
pativākyamanādṛtya sadānyagṛhatatparāḥ | duśśīlā duṣṭaśīleṣu kariṣyanti spṛhāṃ striyaḥ || 37.40 ||
परुषानृतभाषिण्यो देहसंस्कार वर्जिताः । वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः ।। ३७.४१ ।।
paruṣānṛtabhāṣiṇyo dehasaṃskāra varjitāḥ | vācālāśca bhaviṣyantikalau prāpte sadā striyaḥ || 37.41 ||
नगरेषु च ग्रामेषु प्राकाराट्टादिकान्जनाः । चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते ।। ३७.४२ ।।
nagareṣu ca grāmeṣu prākārāṭṭādikānjanāḥ | corādibhayabhītāśca kāṣṭhayantrāṇi kurvate || 37.42 ||
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । गोधूमान्नयवान्नाढ्यान्देशान्प्राप्स्यन्ति दुःखिताः ।। ३७.४३ ।।
durbhikṣakarapīḍābhiratīvopadrutā janāḥ | godhūmānnayavānnāḍhyāndeśānprāpsyanti duḥkhitāḥ || 37.43 ||
स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः । भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः ।। ३७.४४ ।।
svakāryasiddhiparyantaṃ snihyantyanyeṣu mānavāḥ | bhikṣavaścāpi mitrādisnehasaṃbandhayantritāḥ || 37.44 ||
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति सर्वतः । उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः ।। ३७.४५ ।।
annopādhinimittena śiṣyāngṛhṇanti sarvataḥ | ubhābhyāmapi hastābhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ || 37.45 ||
कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः । पाषण्डालापनिरताः पाषण्डिजनसंगिनः ।। ३७.४६ ।।
kurvantyo bhartṛmukhyānāmājñāṃ bhetsyantyānādṛtāḥ | pāṣaṇḍālāpaniratāḥ pāṣaṇḍijanasaṃginaḥ || 37.46 ||
भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः । अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा ।। ३७.४७ ।।
bhaviṣyanti yadā viprā stadā vṛddhimiyātkaliḥ | alpodakāstathā meghā alpasasyā vasuṃdharā || 37.47 ||
अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते । एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ।। ३७.४८ ।।
alpakṣīrāstathā gāvaḥ kṣīrātsarpirna jāyate | ekavarṇā bhaviṣyanti varṇāścatvāra eva ca || 37.48 ||
नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः । सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः ।। ३७.४९ ।।
nāsti varṇāntaraṃ tatralayaṃ yāsyanti mānavāḥ | santassīdantyasantaśca vilasantisamantataḥ || 37.49 ||
मैत्री परजने भूयाद्वैरं च स्वजने भवेथ् । पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः ।। ३७.५० ।।
maitrī parajane bhūyādvairaṃ ca svajane bhaveth | putrāḥ pitṛṣu jīvatsu mriyante ca tadagrataḥ || 37.50 ||
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्तिहि प्रियान्प्राणान्हनिष्यन्ति स्वबान्धवान् ।। ३७.५१ ।।
kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ | tyakṣyantihi priyānprāṇānhaniṣyanti svabāndhavān || 37.51 ||
पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु ।। ३७.५२ ।।
pāṣaṇḍapracuredharme dasyuprāyeṣu rājasu | cauryānṛtavṛdhāhiṃsānānāvṛttiṣu vai nṛṣu || 37.52 ||
शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च । करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः ।। ३७.५३ ।।
śūdraprāyeṣu varṇeṣu chāgaprāyeṣu goṣu ca | kariṣyanti tathā śūdrāḥ pravrajyāliṅginau'dhamāḥ || 37.53 ||
काषायपरिनीताश्च जटिला भक्मधूसराः । अशौचावक्रमतयः परपाकान्नजीविनः ।। ३७.५४ ।।
kāṣāyaparinītāśca jaṭilā bhakmadhūsarāḥ | aśaucāvakramatayaḥ parapākānnajīvinaḥ || 37.54 ||
देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः । भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा ।। ३७.५५ ।।
devadvijanivāseṣu pūjāmicchanti pāpinaḥ | bhaviṣyanti durātmānaḥ śūdrāḥ pravrajitāstathā || 37.55 ||
उत्कोच जीविनस्तत्र महापापरतास्तथा । भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः ।। ३७.५६ ।।
utkoca jīvinastatra mahāpāparatāstathā | bhaviṣyantyatha pāṣaṇḍāḥ kāpālā bhikṣavodhamāḥ || 37.56 ||
धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः । शूद्रा धर्मान्प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनोऽधमाः ।। ३७.५७ ।।
dharmavidhvaṃsaśīlānāṃ dvijanāṃ rājavallabhāḥ | śūdrā dharmānpravakṣyanti pravrajyāliṅgino'dhamāḥ || 37.57 ||
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः । भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः ।। ३७.५८ ।।
gītavādyaparā viprā vedavādaparāṅmukhāḥ | bhaviṣyanti kalau prāpte śūdramārga pravartinaḥ || 37.58 ||
हर्तारो न च दातारोभविष्यन्ति कलौ युगे । विश्वासहीनाः पिशुना वेददेवद्विजातिषु ।। ३७.५९ ।।
hartāro na ca dātārobhaviṣyanti kalau yuge | viśvāsahīnāḥ piśunā vedadevadvijātiṣu || 37.59 ||
असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा । परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश ।। ३७.६० ।।
asaṃskṛto ktivaktāro rāgadveṣaparāstathā | paramāyuścateṣāṃ syāttadā varṣāṇi ṣoḍaśa || 37.60 ||
पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते । सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः ।। ३७.६१ ।।
pañcame vāthaḥvaṣṭhe vā varṣekanyā prasūyate | sartpavarṣāṣṭavarṣāśca prasūyante tathā narāḥ || 37.61 ||
स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः । याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ।। ३७.६२ ।।
svakarmatyāginassarve kṛtaghnā bhinnavṛttayaḥ | yācakāḥ piśunāścaiva bhaviṣyanti kalau yuge || 37.62 ||
परावमाननिरता आत्मस्तुतिपरायणाः । परस्वहरणोपायचिन्तकाः सर्वदा नराः ।। ३७.६३ ।।
parāvamānaniratā ātmastutiparāyaṇāḥ | parasvaharaṇopāyacintakāḥ sarvadā narāḥ || 37.63 ||
निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु । वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ।। ३७.६४ ।।
nindāṃ kurvanti satataṃ pitṛmātṛkuleṣu tu | vadanti vācā dharmāṃśca cetasā pāpalolupāḥ || 37.64 ||
छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजं । अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः ।। ३७.६५ ।।
chādayanti prayatnena svadoṣaṃ pāpakarmajaṃ | apāpe duṣkṛtaṃ samyagvivṛṇvanti narādhamāḥ || 37.65 ||
धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः । भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः ।। ३७.६६ ।।
dharmamārgapravaktāraṃ tiraskurvanti pāpinaḥ | bhaviṣyanti kalau prāpti rājāno mlecchajātayaḥ || 37.66 ||
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः । अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परं ।। ३७.६७ ।।
dvijāśca kṣatriyā vaiśyāḥ śūdrāścānyāśca jātayaḥ | atyantakāminassarve saṃkīryante parasparaṃ || 37.67 ||
न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता । न भार्या न पतिस्तत्र भविता सर्वसंकरः ।। ३७.६८ ।।
na śiṣyo na guruḥ kaścinna putro na tathā pitā | na bhāryā na patistatra bhavitā sarvasaṃkaraḥ || 37.68 ||
कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः । रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे ।। ३७.६९ ।।
kalau ca te bhaviṣyanti dhanāḍhyā api yācakāḥ | rasavikrayiṇaścāpi bhaviṣyanti kalau yuge || 37.69 ||
धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणं । द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च ।। ३७.७० ।।
dharmapatnīṣu yacchanti patayo jāralakṣaṇaṃ | dviṣyanti pitaraṃ putrā guruṃ śiṣyādviṣanti ca || 37.70 ||
पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः । लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः ।। ३७.७१ ।।
patiṃ ca vanitā dveṣṭi kalau prāptena saṃśayaḥ | lobhābhibhūtamanasassarve duṣkarmaśālinaḥ || 37.71 ||
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः । परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः ।। ३७.७२ ।।
parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ | parastrīniratāssarve paradravyaparāyaṇāḥ || 37.72 ||
मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् । सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः ।। ३७.७३ ।।
martyāmiṣeṇa jīvanti duhantaścāpyajāvikān | sarittīreṣu kuddālairopayiṣyanti cauṣadhīḥ || 37.73 ||
अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे । वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः ।। ३७.७४ ।।
atyalpāni phalānyāsāṃ bhaviṣyanti kalau yuge | veśyālāvaṇyaśīleṣu spṛhāṃ kurvanti yoṣitaḥ || 37.74 ||
धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च । न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः ।। ३७.७५ ।।
dharmavighnā bhaviṣyanti striyaśca puruṣeṣu ca | na kanyāṃ yācate kaścinna ca kanyāprado naraḥ || 37.75 ||
कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परं । प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः ।। ३७.७६ ।।
kanyā varāṃśca chandena grahīṣṭanti parasparaṃ | prāyaśaḥ kṛpaṇānāṃ ca bandhūnāṃ ca tadhā dvijāḥ || 37.76 ||
साधूनां विविधानां च वित्तान्यपहरन्ति च । न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः ।। ३७.७७ ।।
sādhūnāṃ vividhānāṃ ca vittānyapaharanti ca | na yakṣyanti na hoṣyantina tapasyanti vai janāḥ || 37.77 ||
नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिं । न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः ।। ३७.७८ ।।
naiva dāsyanti dānādi nār'cayiṣyanti vā hariṃ | na dharme niviśiṣyanti hetuvādakathāśrayāḥ || 37.78 ||
अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः । क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ।। ३७.७९ ।।
apātreṣveva dānāni kurvanti ca tathā narāḥ | kṣīropādhinimittena goṣu prītiṃ prakurvate || 37.79 ||
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः । अकालकर्मनिरताः कूटयुक्तिविशारदाः ।। ३७.८० ।।
na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ | akālakarmaniratāḥ kūṭayuktiviśāradāḥ || 37.80 ||
देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा । त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः ।। ३७.८१ ।।
devanindāparāścaiva vipranindāparāstathā | tyaktapuṇḍraśikhāsūtrāścariṣyantidvijātayaḥ || 37.81 ||
विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चिथ् । देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च ।। ३७.८२ ।।
viṣṇubhaktiparaṃ na syānmanaḥ kasyāpi jātu cith | devapūjāparaṃ dṛṣṭvā sarve parihasanti ca || 37.82 ||
शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः । तान्परित्यज्य मोहेन नराः कालबलात्कृताः ।। ३७.८३ ।।
śāstroditāśca ye devāḥparivārā madhudviṣaḥ | tānparityajya mohena narāḥ kālabalātkṛtāḥ || 37.83 ||
हेतुवादपरान्देवान्करिष्यन्त्यपरां स्तदा । निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः ।। ३७.८४ ।।
hetuvādaparāndevānkariṣyantyaparāṃ stadā | nirbadhnanti dvijāneva karārthaṃ rājakiṅkarāḥ || 37.84 ||
नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले । दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः ।। ३७.८५ ।।
nādriyante dvijānanye kalau pāpasamākule | dānayajña japādīnāṃ vikrīṇante phalaṃ dvijāḥ || 37.85 ||
प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः । शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः ।। ३७.८६ ।।
pratigrahaṃ ca kurvante caṇḍālāderapi dvijāḥ | śūdrastrīmaṅganiratā vidhavāsaṃgalolupāḥ || 37.86 ||
रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे । शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च ।। ३७.८७ ।।
rajassvalānāṃ voḍhāro bhaviṣyanti kalau yuge | śūdrānna pānaniratāḥ śūdraprāyā bhavanti ca || 37.87 ||
अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ।। ३७.८८ ।।
aṭṭaśūlājanapadāḥ śivaśūlāścatuṣpathāḥ | pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge || 37.88 ||
कुहकाश्च जनास्तत्र हेतुवादविशारदाः । पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः ।। ३७.८९ ।।
kuhakāśca janāstatra hetuvādaviśāradāḥ | pāṣaṇḍino bhaviṣyanti tiṣṭantyāśramanindakāḥ || 37.89 ||
न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीं । गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु ।। ३७.९० ।।
na ca dvijātiśuśrūṣāṃ sarvadharmanivartinīṃ | gṛhaprāyeṣvāśrameṣu yogiprāyeṣu bandhuṣu || 37.90 ||
ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा । कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः ।। ३७.९१ ।।
tataśchānudinaṃ dharmassatyaṃ śaucaṃ dayā kṣamā | kālena balinā sarvaṃ naśyatyāyurbalaṃ smṛtiḥ || 37.91 ||
वीत्तमेव कलौ नॄणां जन्माचारगुणोदयं । दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके ।। ३७.९२ ।।
vīttameva kalau nṝṇāṃ janmācāraguṇodayaṃ | dāṃpatye'bhirucirheturmāyaiva vyavahārake || 37.92 ||
धर्मन्यायव्यवस्थानां कारणं बलमेव हि । स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि ।। ३७.९३ ।।
dharmanyāyavyavasthānāṃ kāraṇaṃ balameva hi | strītvamevopabhoge svādvipratve sūtrameva hi || 37.93 ||
लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणं । अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः ।। ३७.९४ ।।
liṅgamevāśramakhyātāvanyāyo vṛttikāraṇaṃ | avṛttau cāpi daurbalyaṃ pāṇḍitye cāphalaṃ vacaḥ || 37.94 ||
स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतं । उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि ।। ३७.९५ ।।
svīkāra eva codvāhe snānamevāśucau smṛtaṃ | udaraṃbharitā svārthesatyatve dhārṣṭyameva hi || 37.95 ||
दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनं । इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते ।। ३७.९६ ।।
dākṣye kuṭuṃbabharaṇe yaśorthe dharmasevanaṃ | itthaṃ kaliyuge prāpte dharmassarvo'pi jīryate || 37.96 ||
यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनं । शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः ।। ३७.९७ ।।
yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣāyanaṃ | śoko moho bhayaṃ dainyaṃ sa kalistāmasaḥsmṛtaḥ || 37.97 ||
यदायदा सतां हानिर्वैदिकानां द्विजन्मनां । तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः ।। ३७.९८ ।।
yadāyadā satāṃ hānirvaidikānāṃ dvijanmanāṃ | tadā tadā kaliṃprāptamavabuddhyeta paṇḍitaḥ || 37.98 ||
अहो दुःखमहोदुःखमहोदुःखमहो महथ् । स्वरूपमतिभीमस्य संसारस्य सुदुर्भरं ।। ३७.९९ ।।
aho duḥkhamahoduḥkhamahoduḥkhamaho mahath | svarūpamatibhīmasya saṃsārasya sudurbharaṃ || 37.99 ||
विण्मूत्रपूयकलिते गर्भवासे निपीडनाथ् । अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहं ।। ३७.१०० ।।
viṇmūtrapūyakalite garbhavāse nipīḍanāth | aśucāvatibhībhatse duḥkhamatyantadussahaṃ || 37.100 ||
दुःखं च जायमानानां गात्रभङ्गादिपीडने । वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदं ।। ३७.१०१ ।।
duḥkhaṃ ca jāyamānānāṃ gātrabhaṅgādipīḍane | vātena preryamāṇānāṃ mūrchanāyātibhītidaṃ || 37.101 ||
बालके निर्विवेकानां भूतदैवात्मसंभवं । यौवने वार्धके चैव मरणे चाति दारुणे ।। ३७.१०२ ।।
bālake nirvivekānāṃ bhūtadaivātmasaṃbhavaṃ | yauvane vārdhake caiva maraṇe cāti dāruṇe || 37.102 ||
एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितं । तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः ।। ३७.१०३ ।।
ekauttaraṃ mṛtyuśataṃ dehe jñeyaṃ pratiṣṭhitaṃ | tatraikaḥ kālasaṃjñaḥ syāccheṣāstvāgantukāḥsmṛtāḥ || 37.103 ||
ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। ३७.१०४ ।।
ye cātrāgantukāḥ proktāste tu śāmyanti bheṣajaiḥ | japahomapradānaiśca kālamṛtyurna śāmyati || 37.104 ||
विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनां ।। ३७.१०५ ।।
vividhā vyādhayaśśastraṃ sarpādyāḥ prāṇinastathā | viṣāṇi cābhicārāśca mṛtyordvārāṇi dehināṃ || 37.105 ||
नौषधं न तपो दानं न मन्त्रान च बान्धवाः । शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितं ।। ३७.१०६ ।।
nauṣadhaṃ na tapo dānaṃ na mantrāna ca bāndhavāḥ | śaknuvanti naraṃ trātuṃ kālamṛtyuprapīḍitaṃ || 37.106 ||
रसायनतपोजप्ययोगसिद्धैर्महात्मभिः । कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः ।। ३७.१०७ ।।
rasāyanatapojapyayogasiddhairmahātmabhiḥ | kālamṛtyurapi prāpto jīyate'nalasairnaraiḥ || 37.107 ||
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयं । सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च ।। ३७.१०८ ।।
nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayaṃ | sadbhāryāṃ putramitrāṇi rājyaiśvaryasukhāni ca || 37.108 ||
आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेथ् । यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचिथ् ।। ३७.१०९ ।।
ābaddhāni ca vairāṇi mṛtyussarvaṃ vināśayeth | yadduḥkhaṃ maraṇe jantorna tasyeha samaṃ kvacith || 37.109 ||
मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगथ् । बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः ।। ३७.११० ।।
maṇḍūka iva sarpeṇa grasyate mṛtyunā jagath | bāndhavaiśca pariṣvaktaḥ priyaiśca parivāritaḥ || 37.110 ||
निश्श्वपन्दीर्घमुष्णं च मुखेन परिशुष्यता । चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः ।। ३७.१११ ।।
niśśvapandīrghamuṣṇaṃ ca mukhena pariśuṣyatā | caturṣvanteṣu khaṭvāyāḥ parivṛtya mūhurmuhuḥ || 37.111 ||
सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः । खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीं ।। ३७.११२ ।।
sammūḍhaḥ kṣipate'tyardhaṃ hastapādamitastataḥ | khaṭvāyā vāñchate bhūmiṃ bhūmeḥ khaṭvāṃ tato mahīṃ || 37.112 ||
विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः । याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः ।। ३७.११३ ।।
vivastrastyaktalajjaśca mūtraviṣṭhāpariplutaḥ | yācamānaśca salilaṃ śuṣkakaṇṭhāsyatālukaḥ || 37.113 ||
चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि । नखाग्रैश्च स्पृशन्भूमिं कालपाशेन कर्षितः ।। ३७.११४ ।।
cintayānaścavittāni kasyaitānimṛtemayi | nakhāgraiśca spṛśanbhūmiṃ kālapāśena karṣitaḥ || 37.114 ||
म्रियते पश्यतामेव गले खुरखुरायते । जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ ।। ३७.११५ ।।
mriyate paśyatāmeva gale khurakhurāyate | jīvastṛṇajalūkāvaddehāddehaṃ viśedasau || 37.115 ||
संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीं । देहभेदेन यः पुंसां वियोगः कर्मसंक्षयाथ् ।। ३७.११६ ।।
saṃprāpyottaravaṃśe ca tanuṃ tyajati paurvikīṃ | dehabhedena yaḥ puṃsāṃ viyogaḥ karmasaṃkṣayāth || 37.116 ||
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः । जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः ।। ३७.११७ ।।
maraṇaṃ tadvinirdiṣṭaṃ na nāśaḥ paramārthataḥ | jāyate mriyate caivaṃ karmabhiḥ svayamārjitaiḥ || 37.117 ||
शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः । सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः ।। ३७.११८ ।।
śītoṣṇatṛṣṇākṣudrograjvarādiparivāritaḥ | sarvadaivapumānāste yāvajjanmānta saṃsthitiḥ || 37.118 ||
दुःखातिशयभूतं हि यदन्ते नासुखं नृणां । तस्योपमानं नैवास्ति कार्येणैवानु मीयते ।। ३७.११९ ।।
duḥkhātiśayabhūtaṃ hi yadante nāsukhaṃ nṛṇāṃ | tasyopamānaṃ naivāsti kāryeṇaivānu mīyate || 37.119 ||
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहं । दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुं ।। ३७.१२० ।।
kṛṣyamāṇasya puruṣairyadyamasyātidussahaṃ | duḥkhaṃ tatsaṃsmṛtiṃ prāptaṃ karoti mama vepathuṃ || 37.120 ||
ततश्चैव पुनस्तस्य योनिसंक्रमणे च यथ् । गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणं ।। ३७.१२१ ।।
tataścaiva punastasya yonisaṃkramaṇe ca yath | garbhasthasya ca yadduḥkhamatidussahamulbaṇaṃ || 37.121 ||
पुनश्च जायमानस्य बाल्ययौवनजं च यथ् । दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः ।। ३७.१२२ ।।
punaśca jāyamānasya bālyayauvanajaṃ ca yath | duḥkhānyetānyanantāni saṃsārāntaravartibhiḥ || 37.122 ||
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः । न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे ।। ३७.१२३ ।।
puruṣairanubhūyante sukhabhrāntivimohitaiḥ | na vai sukhakalā kācidatrāstyatyantaduḥkhade || 37.123 ||
संसारसंकटे संगमुपेतानां कदा चन । विषयासक्तमनसस्सततं पामरा जनाः ।। ३७.१२४ ।।
saṃsārasaṃkaṭe saṃgamupetānāṃ kadā cana | viṣayāsaktamanasassatataṃ pāmarā janāḥ || 37.124 ||
न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे । अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः ।। ३७.१२५ ।।
na matiṃ kurvate viṣṇau sarvalokeśvareśvare | athāpi nātra bibhyanti vaiṣṇavā bhagavatpriyāḥ || 37.125 ||
विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः । ते विष्णुसदृशा ज्ञेया न हि तान्बाधते कलिः ।। ३७.१२६ ।।
viṣṇudhyānaparāssanto viṣvarcanaparāyaṇāḥ | te viṣṇusadṛśā jñeyā na hi tānbādhate kaliḥ || 37.126 ||
मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा । दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः ।। ३७.१२७ ।।
māyeyaṃ vaiṣṇavī bhūyaḥ pātayetprāṇinastadā | dustarāpi bhavetsādhyā yairnyastaṃ mādhavemanaḥ || 37.127 ||
असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः । छिनत्ति वैष्णवीं मायां केशवाराधने रतः ।। ३७.१२८ ।।
asaṃtyajya ca gārhasthyamataptvā catathā tapaḥ | chinatti vaiṣṇavīṃ māyāṃ keśavārādhane rataḥ || 37.128 ||
विषयानविरोधेन सेवमानोऽपि माधवं । अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययां ।। ३७.१२९ ।।
viṣayānavirodhena sevamāno'pi mādhavaṃ | arcayānastarantyenāṃ viṣṇumāyāṃ duratyayāṃ || 37.129 ||
यत एवमतो लब्ध्वाशरीरं कर्मसाधनं । शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, ।। ३७.१३० ।।
yata evamato labdhvāśarīraṃ karmasādhanaṃ | śubhaṃ karmaiva kartadyaṃ tatprasādāya mānavaiḥ, || 37.130 ||
प्रसादितेऽस्मिन्सर्वेषां स्ववर्णाश्रमकर्मभिः । सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता ।। ३७.१३१ ।।
prasādite'sminsarveṣāṃ svavarṇāśramakarmabhiḥ | sarvehastagatāḥ kāmā muktiścānte karasthitā || 37.131 ||
कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः । अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयाथ् ।। ३७.१३२ ।।
kāryārthā mūrtayastasya lokakalyāṇakārakāḥ | atassākārameveṣṭvā bhaktyemaṃ siddhimāpnuyāth || 37.132 ||
इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययं । यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयं ।। ३७.१३३ ।।
idaṃ ca śāstramālaṃbya pūjayedviṣṇumavyayaṃ | yaddhyānaṃ kevalaṃ proktaṃ śāstre kvacidanāśrayaṃ || 37.133 ||
न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता । यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ।। ३७.१३४ ।।
na tatrendriyadaurbalyātkarmasthasyādhikāritā | yathā giritaṭāgrasthavanaspatiphalecchayā || 37.134 ||
उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेथ् । सर्वत्र क्रमवान्यत्नःकार्यो नैच्छैव केवला ।। ३७.१३५ ।।
upāye vartate'śrāntastathāsau yatnamācareth | sarvatra kramavānyatnaḥkāryo naicchaiva kevalā || 37.135 ||
तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिं । निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा ।। ३७.१३६ ।।
tatkāyavāṅmanoyogaiḥkramādicchetparāṃ gatiṃ | nirākāretu yā bhaktyā pūjeṣṭā dhyānameva vā || 37.136 ||
रमणीयमिवाभाति तदनर्थस्य कारणं । स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु ।। ३७.१३७ ।।
ramaṇīyamivābhāti tadanarthasya kāraṇaṃ | sthūlabhāvaprasaṃdīni janmanāsyendriyāṇi tu || 37.137 ||
सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिराथ् । न च रूपं विना दोवो ध्यातुं केनापि शक्यते ।। ३७.१३८ ।।
sūkṣmāccha na prapadyante cirācca kimutācirāth | na ca rūpaṃ vinā dovo dhyātuṃ kenāpi śakyate || 37.138 ||
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति । निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते ।। ३७.१३९ ।।
sarvarūpanivṛttā hi buddhiḥ kutrāsya tiṣṭhati | nivṛttāglāyate buddhirnidrayāhi parīyate || 37.139 ||
तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तं । अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेथ् ।। ३७.१४० ।।
tasmādvidvānupāsīta buddhyā sākālameva taṃ | astitasya parokṣaṃ taditi kiñcidanusmareth || 37.140 ||
सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः । परं देवमुपासीत मुक्तये वा फलायवा ।। ३७.१४१ ।।
sarvadhākāramuddiṣṭaṃ na parityajya paṇḍitaḥ | paraṃ devamupāsīta muktaye vā phalāyavā || 37.141 ||
भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः । पूजाद्यनुग्रहायाऽदावाविर्भूतश्चतुर्भुजः ।। ३७.१४२ ।।
bhaktyākṛtenārcanena tuṣṭodevaḥ prajāpateḥ | pūjādyanugrahāyā'dāvāvirbhūtaścaturbhujaḥ || 37.142 ||
तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः । ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः ।। ३७.१४३ ।।
tasmāttenaiva rūpeṇa hriyā lakṣmyā samāyutaḥ | dhyeyassevyor'caniyaśca sadā nārāyaṇo budhaiḥ || 37.143 ||
साकारेऽस्मिन्कृता पूजा स्तुतिर्वा ध्यानमेव वा । विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेथ् ।। ३७.१४४ ।।
sākāre'sminkṛtā pūjā stutirvā dhyānameva vā | vidhinā śāstradṛṣṭena tasminneva kṛtā bhaveth || 37.144 ||
तदेवाराधनं विष्णोरवज्ञातं विशेषतः । ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः ।। ३७.१४५ ।।
tadevārādhanaṃ viṣṇoravajñātaṃ viśeṣataḥ | khyāpanārthaṃ kalau kaścidbhaviṣyati mahāmatiḥ || 37.145 ||
धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति । तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना ।। ३७.१४६ ।।
dharmaglāniradharmasya vṛddhiryāvadbhaviṣyati | tāvavbhartā mahāviṣṇuḥ sṛjatyātmānamātmanā || 37.146 ||
श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः । श्रीनिवासस्समाख्यातो भूमाववतरिष्यति ।। ३७.१४७ ।।
śrīnivāse janāvāne śrīnivāsaḥ svayaṃ hariḥ | śrīnivāsassamākhyāto bhūmāvavatariṣyati || 37.147 ||
उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा । जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति ।। ३७.१४८ ।।
utpatsyamāna evāsau bhrājamānassvatejasā | jagadāvaraṇaṃ krūraṃ tamaḥ puñjaṃ haniṣyati || 37.148 ||
पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः । संस्कृतोऽखिलसंस्कारैर्ब्रह्मवर्चससेवितः ।। ३७.१४९ ।।
pañcahāyana evātha prāptasarvakalākulaḥ | saṃskṛto'khilasaṃskārairbrahmavarcasasevitaḥ || 37.149 ||
सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिं । चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितं ।। ३७.१५० ।।
sarvalokeśvaraṃ devaṃ śrīnivākaṃ śriyaḥ patiṃ | caturbhujamudārāṅgaṃ divyābharaṇabhūṣitaṃ || 37.150 ||
श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरं । किरीटमुकुटोपेतं वरदाभयचिह्नितं ।। ३७.१५१ ।।
śrīvatsāṃkaṃ mahābāhuṃ śaṅkhacakragadādharaṃ | kirīṭamukuṭopetaṃ varadābhayacihnitaṃ || 37.151 ||
हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजं । वैखानसैर्महाभागैरर्च्यमानं निरन्तरं ।। ३७.१५२ ।।
haimordhvapuṇḍralāvaṇyalasadvadanapaṅkajaṃ | vaikhānasairmahābhāgairarcyamānaṃ nirantaraṃ || 37.152 ||
कृतास्पदं कलियुगे तदीयं कुलदैवतं । अरायि काणऽऽ इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतं ।। ३७.१५३ ।।
kṛtāspadaṃ kaliyuge tadīyaṃ kuladaivataṃ | arāyi kāṇa'' ityādyaiśśrutivākyairabhiṣṭutaṃ || 37.153 ||
रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः । इज्यमानं विशेषेण विविधैः पारमात्मिकैः ।। ३७.१५४ ।।
rayiḥ kakudmā''nityādyairmantrairvaikhānasaiḥ paraiḥ | ijyamānaṃ viśeṣeṇa vividhaiḥ pāramātmikaiḥ || 37.154 ||
कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहं । स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परं ।। ३७.१५५ ।।
kalyāṇaguṇasaṃpūrṇaṃ divyamaṅgalavigrahaṃ | svayaṃvyaktaṃ parañjyotiḥ paraṃ brahma parātparaṃ || 37.155 ||
विधिना शास्त्रदृष्टेन देवमाराधयिष्यति । प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयं ।। ३७.१५६ ।।
vidhinā śāstradṛṣṭena devamārādhayiṣyati | prasādasumukho devassvātmabhūte śiśau svayaṃ || 37.156 ||
अवनम्य च मूर्धानं गृहीष्यति गले स्रजं । दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः ।। ३७.१५७ ।।
avanamya ca mūrdhānaṃ gṛhīṣyati gale srajaṃ | divyaiḥprasannairgrathitāṃ kusumaistulasīdalaiḥ || 37.157 ||
स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति । संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः ।। ३७.१५८ ।।
svayaṃ sārdhaṃ kumāreṇa havīṃṣi ca bhujiṣyati | saṃtuṣṭena kumāreṇa prārthitaḥ karuṇānidhiḥ || 37.158 ||
वैखानसैर्महाभागैरुपेतैः सह मन्दिरे । हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति ।। ३७.१५९ ।।
vaikhānasairmahābhāgairupetaiḥ saha mandire | havīṃṣyaśiṣyatyadhyakṣaṃ kumāraṃ sāntvayiṣyati || 37.159 ||
अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति । देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति ।। ३७.१६० ।।
arcāvatāramahātmyaṃ lokebhyaḥkhyāpayiṣyati | devor'cakaparādhīnaḥ sarvaṃ tebhyaḥ kariṣyati || 37.160 ||
तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरं । यज्ञैर्बहुविधैरन्यैर्यज्ञेशं संयजिष्यति ।। ३७.१६१ ।।
tathā sammānitaḥ premṇā śrīnivāsena sādaraṃ | yajñairbahuvidhairanyairyajñeśaṃ saṃyajiṣyati || 37.161 ||
विशाले बहुसंस्कारसंकुले वसुधातले । स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे ।। ३७.१६२ ।।
viśāle bahusaṃskārasaṃkule vasudhātale | sthāpayiṣyati viṣṇvarcāṃ grāme grāme gṛhe gṛhe || 37.162 ||
पुराणि च जनावासा गृहाणि गृहिणां तथा । मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः ।। ३७.१६३ ।।
purāṇi ca janāvāsā gṛhāṇi gṛhiṇāṃ tathā | mandirairindireśasya sundarairnatibhandhuraiḥ || 37.163 ||
मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति । इत आचार्य निर्देश इतश्शिष्योपसर्पणं ।। ३७.१६४ ।।
maṇḍitāni bhaviṣyanti jagattattvaṃ bhajiṣyati | ita ācārya nirdeśa itaśśiṣyopasarpaṇaṃ || 37.164 ||
इहैव गृहिणां भूयः प्रसंग इह मन्त्रणं । अचार्यवरणं चेह शिल्पिनामिह मार्गणं ।। ३७.१६५ ।।
ihaiva gṛhiṇāṃ bhūyaḥ prasaṃga iha mantraṇaṃ | acāryavaraṇaṃ ceha śilpināmiha mārgaṇaṃ || 37.165 ||
इह प्रस्तरसंग्राह इह दारुग्रहस्तथा । इह दिक्साथनं चैह वसुधासंपरीक्षणं ।। ३७.१६६ ।।
iha prastarasaṃgrāha iha dārugrahastathā | iha diksāthanaṃ caiha vasudhāsaṃparīkṣaṇaṃ || 37.166 ||
इतो मङ्गलघोषश्च इतःपुण्याहवाचनं । इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः ।। ३७.१६७ ।।
ito maṅgalaghoṣaśca itaḥpuṇyāhavācanaṃ | ita ādyeṣṭakānyāsa ito mūrdheṣṭakāvidhiḥ || 37.167 ||
इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनं । इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनं ।। ३७.१६८ ।।
itaśśūlagrahaśceta ito vairajjubandhanaṃ | itaśca mṛtsnāsaṃskāra ito varṇavilekhanaṃ || 37.168 ||
इतो मधूच्छिष्टविधिरितोऽलङ्कारकल्पनं । इतो ध्वजस्य निर्माणमितो भक्तसमागमः ।। ३७.१६९ ।।
ito madhūcchiṣṭavidhirito'laṅkārakalpanaṃ | ito dhvajasya nirmāṇamito bhaktasamāgamaḥ || 37.169 ||
इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणं । इतोऽधिवासनं चेतो प्रभूतबलिदापनं ।। ३७.१७० ।।
itaḥpratiṣṭhāsaṃkalpa nāto nayanamokṣaṇaṃ | ito'dhivāsanaṃ ceto prabhūtabalidāpanaṃ || 37.170 ||
इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः । इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरं ।। ३७.१७१ ।।
ito'gnimanthanaṃ ceto homa ānandavardhanaḥ | iha gītaṃ nṛttamiha vādyaṃ śrutimanoharaṃ || 37.171 ||
इह प्रतिष्ठा देवस्य इह च द्विजभोजनं । इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः ।। ३७.१७२ ।।
iha pratiṣṭhā devasya iha ca dvijabhojanaṃ | iha kālotsavaśceha dhanuṣi prātarutsavaḥ || 37.172 ||
मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनं । अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ।। ३७.१७३ ।।
mudgānnasya guḍānnasya prasādasya nivedanaṃ | adyottiṣṭhati vaikuṇṭhaḥ śayitaḥ kṣīrasāgare? || 37.173 ||
अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः । अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलं ।। ३७.१७४ ।।
adya vratasyāpavargo saṃśitassa bhuvo hareḥ | adya vaivāhikaṃ devyāvratānte lokamaṅgalaṃ || 37.174 ||
अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा । अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः ।। ३७.१७५ ।।
adya pauṣī pūrṇimāhocādya caikādaśī śubhā | adya devasya kuryanti snapanaṃ kalaśaiśśataiḥ || 37.175 ||
त्रियुगधर्म प्रपञ्चः.
अद्य दाशरथिर्जातो द्वादशी माघसंभवा । अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ।। ३७.१७६ ।।
adya dāśarathirjāto dvādaśī māghasaṃbhavā | adya cātā jaganmātā phālgune revatī tithau || 37.176 ||
अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः । चैत्रमासस्त देवस्य महाप्रीतिकरः किल ।। ३७.१७७ ।।
adyakurvanti devasya damanotsavamīśvarāḥ | caitramāsasta devasya mahāprītikaraḥ kila || 37.177 ||
कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवं । जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचिथ् ।। ३७.१७८ ।।
kurvanti manujādhīśā vasante divyamutsavaṃ | jalakrīḍotsavo hyadya caitrayātrā hareḥkvacith || 37.178 ||
केतकीमालतीजातीमल्लिकादोलिकोत्सवः । गन्धोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनं ।। ३७.१७९ ।।
ketakīmālatījātīmallikādolikotsavaḥ | gandhotsavo'dya kriyate paurṇamāsī kadā dinaṃ || 37.179 ||
कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः । कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी ।। ३७.१८० ।।
kadā caikādaśī puṇyā kadā vā dvādaśītidhiḥ | kadā nṛsiṃhassaṃjātaḥ smṛtamadyatrayodaśī || 37.180 ||
वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः । कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः ।। ३७.१८१ ।।
vaiśākhe śuklapakṣe tu kriyate vārṣikotsavaḥ | kadā bhavetpaurṇamāsī kriyate candrikotsavaḥ || 37.181 ||
कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा । प्रपोत्सवः कदा भूयादाषाढी च भविष्यति ।। ३७.१८२ ।।
kadā jyeṣṭhotsavo bhūyātkadā vā pūrṇimā śubhā | prapotsavaḥ kadā bhūyādāṣāḍhī ca bhaviṣyati || 37.182 ||
कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः । रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः ।। ३७.१८३ ।।
kadā ca śravaṇaṃ bhūyānnakṣatraṃ yatra mārutiḥ | rāmasevādhuraṃ dhṛtvā jātassākṣānmahāmatiḥ || 37.183 ||
कदा च श्रावणी भूयाद्यत्र नारायणो हरिः । स्वात्मानं जनयामास लोककल्याणहेतवे ।। ३७.१८४ ।।
kadā ca śrāvaṇī bhūyādyatra nārāyaṇo hariḥ | svātmānaṃ janayāmāsa lokakalyāṇahetave || 37.184 ||
वैखानसं विखनसं विरिञ्चमिति यं विदुः । कदा भाद्रपदो मासस्तत्र चैकादशी भवेथ् ।। ३७.१८५ ।।
vaikhānasaṃ vikhanasaṃ viriñcamiti yaṃ viduḥ | kadā bhādrapado māsastatra caikādaśī bhaveth || 37.185 ||
कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी । तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ ।। ३७.१८६ ।।
kadā vā dvādaśī bhūyātsarvapāpa praṇāśinī | tiladhenuṃ pradāsyanti yatra devasya sannidhau || 37.186 ||
कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा । अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिं ।। ३७.१८७ ।।
kadāśvino bhavenmāsastatrāpi daśamī śubhā | aśvayātrā harerbhūyādanuyāsyāmahe hariṃ || 37.187 ||
कदा भवेदमावास्या यस्यां स नरकोहतः । कदा वा कार्तिकोमासो भविष्यति हरिप्रियः ।। ३७.१८८ ।।
kadā bhavedamāvāsyā yasyāṃ sa narakohataḥ | kadā vā kārtikomāso bhaviṣyati haripriyaḥ || 37.188 ||
दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा । कदायुगादय स्तद्वत्पुण्यकाला विशेषतः ।। ३७.१८९ ।।
dīpāropo bhavettatra kadā vā kārtikī śubhā | kadāyugādaya stadvatpuṇyakālā viśeṣataḥ || 37.189 ||
कदा भविष्यति हरे रथयात्रा महात्मनः । कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणं ।। ३७.१९० ।।
kadā bhaviṣyati hare rathayātrā mahātmanaḥ | kadā vā gajayātrā syātkadā vīśādhirohaṇaṃ || 37.190 ||
कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरं । कदा लभिष्टति हरेस्तीर्थं परमपावनं ।। ३७.१९१ ।।
kadā bhramati deveśo grāmavīthiṣu sundaraṃ | kadā labhiṣṭati harestīrthaṃ paramapāvanaṃ || 37.191 ||
कदा प्रसादं देवस्य कणस्यापि लभिष्यति । कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता ।। ३७.१९२ ।।
kadā prasādaṃ devasya kaṇasyāpi labhiṣyati | kadā śaṅkharathāṅgādidivyalāñchanalāñchitā || 37.192 ||
पादुका देवदेवस्य संस्करिष्यति मे शिरः । कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः ।। ३७.१९३ ।।
pādukā devadevasya saṃskariṣyati me śiraḥ | kadā vā tulasīṃ puṇyāmarpitāṃ tasya pādayoḥ || 37.193 ||
अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीं । कदा वा पुण्यपुष्पाणामेकं देवसमर्पितं ।। ३७.१९४ ।।
aśnāmi śirasā caiva dhārayiṣyāmi vaiṣṇavīṃ | kadā vā puṇyapuṣpāṇāmekaṃ devasamarpitaṃ || 37.194 ||
शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवथ् । देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरं ।। ३७.१९५ ।।
śirasā dhārayiṣyāmi jighrāmi bhahugandhavath | devadevasya drakṣyāmi kadā sarvāṅgasuṃdaraṃ || 37.195 ||
आपादमौलिपर्यन्तं लावण्यमधुरं वपुः । इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च ।। ३७.१९६ ।।
āpādamauliparyantaṃ lāvaṇyamadhuraṃ vapuḥ | ityādikāḥ kathāstatra bhaviṣyanti prajāsu ca || 37.196 ||
सर्वे धर्मपरास्सर्वे नारायण परायणाः । अर्चने वासुदेवस्य भविष्यन्ति रता नराः ।। ३७.१९७ ।।
sarve dharmaparāssarve nārāyaṇa parāyaṇāḥ | arcane vāsudevasya bhaviṣyanti ratā narāḥ || 37.197 ||
इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति । श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि ।। ३७.१९८ ।।
ityeva kālaṃ kāleyaṃ gururujjīvayiṣyati | śrīnivāsaṃ śriyovāsamarciṣyati ciraṃ bhuvi || 37.198 ||
पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवं । इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति ।। ३७.१९९ ।।
pāṣaṇḍopaplutaṃ dharmamuddhariṣyati vaiṣṇavaṃ | idaṃ ca bhagavacchāstraṃ cirasthāyi kariṣyati || 37.199 ||
सर्वतन्त्रस्वतन्त्रोऽसौ बहून्ग्रन्धान्प्रणेष्यति । असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति ।। ३७.२०० ।।
sarvatantrasvatantro'sau bahūngrandhānpraṇeṣyati | asaṃkhyebhyaśca śiṣyebhyastattārthamupadekṣyati || 37.200 ||
धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे । समेष्यति परं स्थानं तद्विष्णोः परमं पदं ।। ३७.२०१ ।।
dharmavyavasthāṃ kṛtvaivaṃ kalāvatibhayaṅkare | sameṣyati paraṃ sthānaṃ tadviṣṇoḥ paramaṃ padaṃ || 37.201 ||
युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति । तदा हरिर्महावीरः कल्की नाम भविष्यति ।। ३७.२०२ ।।
yugānte ca punarnāmaharernaiko gṛhīṣyati | tadā harirmahāvīraḥ kalkī nāma bhaviṣyati || 37.202 ||
अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति । हरेर्दिव्यावताराणामवतारकथामिमां ।। ३७.२०३ ।।
adharmanidhanaṃ kṛtvā dharmaṃ saṃsthāpayiṣyati | harerdivyāvatārāṇāmavatārakathāmimāṃ || 37.203 ||
यः पठेच्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिं । धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे ।। ३७.२०४ ।।
yaḥ paṭhecchruṇuyādvāpi so'pi yāsyati sadgatiṃ | dhanyāste puruṣaśreṣṭhā durante bhavasāgare || 37.204 ||
ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः । ध्यायन्कृतयुगे विष्णुं त्रेतायां दापरे यजन् ।। ३७.२०५ ।।
ye nāmāpi kalau viṣṇossmariṣyintyavyayātmavaḥ | dhyāyankṛtayuge viṣṇuṃ tretāyāṃ dāpare yajan || 37.205 ||
यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः । हरेर्हरति पापानि नामसंकीर्तितं सकृथ् ।। ३७.२०६ ।।
yattatphalamavāpnoti kalau smaraṇamātrataḥ | harerharati pāpāni nāmasaṃkīrtitaṃ sakṛth || 37.206 ||
पाषण्डबहुले लोके कलावतिभयङ्करे । तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरं ।। ३७.२०७ ।।
pāṣaṇḍabahule loke kalāvatibhayaṅkare | tannāmakīrtayedyastu taṃ vidyātkṛtināṃ varaṃ || 37.207 ||
तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः । समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयाथ् ।। ३७.२०८ ।।
tasmātsarvaprayatnena bhaktyā paramayā yutaḥ | samūrtārādhanaṃ kuryānnānyathā muktimāpnuyāth || 37.208 ||
नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमाथ् । भूपरीक्षादिकर्माणि विमानानां च कल्पनं ।। ३७.२०९ ।।
nāthamādyaistu navabhiradhyāyairīḍyate kramāth | bhūparīkṣādikarmāṇi vimānānāṃ ca kalpanaṃ || 37.209 ||
विविधानां च बेराणां निर्माणविधिविस्तरः । दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः ।। ३७.२१० ।।
vividhānāṃ ca berāṇāṃ nirmāṇavidhivistaraḥ | daśame nāṃkurāropaḥ paścāddvābhyāmudīritaḥ || 37.210 ||
प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः । पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः ।। ३७.२११ ।।
pratiṣṭhā vidhiratyanta phalado jagataḥ pateḥ | paścāddaśāvatārāṇāṃ caturbhiḥ procyate vidhiḥ || 37.211 ||
तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः । अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः ।। ३७.२१२ ।।
tathā saptadaśe cokta ādimūrti vidhistataḥ | aṣṭādaśer'canaṃ sāṃgamuktaṃ madhuvidāriṇaḥ || 37.212 ||
द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः । एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः ।। ३७.२१३ ।।
dvābhyāmuktastato pūjādravya saṃgrahaṇa kramaḥ | ekaviṃśe viśeṣārcāvidhissamyagudīritaḥ || 37.213 ||
द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः । विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः ।। ३७.२१४ ।।
dvāviṃśesnapanaṃ coktaṃ trayoviṃśe viśeṣataḥ | vidhirutsavacakrasya prokto dvābhyāmathotsavaḥ || 37.214 ||
ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः । प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः ।। ३७.२१५ ।।
tataśca ṣaḍbhiradhyāyaiḥ prāyaścittasya vistaraḥ | proktastataśca dvātriṃśe saṃkīrṇaṃśā udīritāḥ || 37.215 ||
अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः । स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः ।। ३७.२१६ ।।
arcāvatāramahimā trayastriṃśe prakīrtitaḥ | svayaṃvyaktādibhedaśca catustriṃśe prakāśitaḥ || 37.216 ||
पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलं । षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः ।। ३७.२१७ ।।
pañcatriṃśe tu saṃproktaṃ kriyāyogāśritaṃ phalaṃ | ṣaṭtriṃśetvapacārāśca kathitā devakopanāḥ || 37.217 ||
कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः । सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलाथ् ।। ३७.२१८ ।।
kalidharmāśca saṃproktāssaptatriṃśe viśeṣataḥ | saptatriṃśadbhiradhyāyairevaṃ gurukṛpābalāth || 37.218 ||
षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितं ।। ३७.२१९ ।।
ṣaḍbhiḥ sahasraiḥ ślokaistu kriyāṅgamupavarṇitaṃ || 37.219 ||
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां सहितायां प्रकीर्णाधिकारे सप्तत्रिंशोऽध्यायः
ityārṣe śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ caturviṃśatsahānrikāyāṃ sahitāyāṃ prakīrṇādhikāre saptatriṃśo'dhyāyaḥ
इति श्रीमति प्रकीर्णाधिकारे क्रियापादः.श्री विखनसमहागुरवे नमः श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितं तस्मै समस्तवेदार्थविदे विखनसे नमः.
iti śrīmati prakīrṇādhikāre kriyāpādaḥ.śrī vikhanasamahāgurave namaḥ śrautasmārtādikaṃ karma nikhilaṃ yena sūtritaṃ tasmai samastavedārthavide vikhanase namaḥ.
जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियातिथिः श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही.
jayatyātmeśvarosni dradhyāna saudhapriyātithiḥ śrīmatpatrapurīvāsaḥ śrīrāmassītayā gṛhī.
श्रीरामचन्द्राय नमः.
śrīrāmacandrāya namaḥ.
ॐ श्री परमात्मने नमः