Bhrigu Samhita

Saptavimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ सप्तविंशोऽध्यायः
atha saptaviṃśo'dhyāyaḥ

Adhyaya:   Saptavimsho Adhyaya

Shloka :   0

प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः । यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ।। २७.१ ।।
ācāryasyartvijāṃ caiva pūjakasya viśeṣataḥ | yathoktavaraṇe hīne śāntiṃ kuryādyathāvidhi || 27.1 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   1

अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः । यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेथ् ।। २७.२ ।।
abjāgnau tu mahāśāntiṃ daśavāraṃ hunettataḥ | yathoktaṃ varaṇaṃ kṛtvā paścātkarma samācareth || 27.2 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   2

अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने । हविर्निवेदने वापि हीने शान्तिं समाचरेथ् ।। २७.३ ।।
aṅkurārpaṇakāle tu brahmādīnāmathār'cane | havirnivedane vāpi hīne śāntiṃ samācareth || 27.3 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   3

तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेथ् । अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.४ ।।
taddaivatyaṃ vaiṣṇavaṃ ca hutvā-bhyarcya nivedayeth | aṅkurārpaṇahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 27.4 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   4

पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा । पुनरप्यङ्कुरान्कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५ ।।
puruṣasūktaṃ ca brāhmaṃ ca vyāhṛtīśca hunettathā | punarapyaṅkurānkṛtvā paścātkāryaṃ samācareth || 27.5 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   5

कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः । राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेथ् ।। २७.६ ।।
kṛtvāṃkurārpaṇaṃ paścānnācaretkarma cettataḥ | rājarāṣṭravināśassyānmahāśāntiṃ samācareth || 27.6 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   6

क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेथ् । अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ।। २७.७ ।।
kṣama'sveti praṇamyaiva punaraṅkuṃmācareth | akṣyunmeṣāttu pūrvaṃ cetpīṭhasaṃghātakarmaṇi || 27.7 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   7

अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकं । सूक्तं तु पौरुषं ब्राह्मं स्ॐयं चैव तु व्याहृतिः ।। २७.८ ।।
alābhe caiva ratnānāṃ vaiṣṇavaṃ viṣṇusūktakaṃ | sūktaṃ tu pauruṣaṃ brāhmaṃ sॐyaṃ caiva tu vyāhṛtiḥ || 27.8 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   8

हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेथ् । अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ।। २७.९ ।।
hutvā suvarṇaṃ bahuśa stattatthsāne vinikṣipeth | akṣyunmeṣaṇakāle tu gavādīnāmasaṃbhave || 27.9 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   9

दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च । तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमाथ् ।। २७.१० ।।
darśanadravyarūpāṇāṃ yathālābhaṃ pragṛhya ca | tattaddravyādhidaivatyaṃ vaiṣṇavaṃ juhuyātkramāth || 27.10 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   10

तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः । अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ।। २७.११ ।।
tattaddravyaṃ ca saṃpādya vidhivaddarśayetpunaḥ | akṣyunmeṣaṇahīne vā rāhusaurodaye'tha vā || 27.11 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   11

अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने । सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकं ।। २७.१२ ।।
andhakecaiva nakṣatre kṛte caivākṣimocane | sarvanāśo bhavettasmādvaiṣṇavaṃ viṣṇusūktakaṃ || 27.12 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   12

नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेथ् । पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ।। २७.१३ ।।
navagrahādimantrāśca hutvākṣyunmīlanaṃ careth | pañcagavyādiṣu dravyeṣvadhivāse vivarjite || 27.13 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   13

हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च । जलाधिवासं त्रियहमेकाहं वापि कालयेथ् ।। २७.१४ ।।
hutvā vaiṣṇavamārṣañca viṣṇusūktaṃ tathaiva ca | jalādhivāsaṃ triyahamekāhaṃ vāpi kālayeth || 27.14 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   14

यज्ञालये महावेद्यां कृतायामप्रमाणतः । अन्यदेशकृतायां वा विहीनायां च शोभनैः ।। २७.१५ ।।
yajñālaye mahāvedyāṃ kṛtāyāmapramāṇataḥ | anyadeśakṛtāyāṃ vā vihīnāyāṃ ca śobhanaiḥ || 27.15 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   15

तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकं । श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेथ् ।। २७.१६ ।।
tattaddeśādhidaivatyaṃ vaiṣṇavaṃ viṣṇusūktakaṃ | śrībhūdaivatyaṃ ca hutvaiva yathoktaṃ punarācareth || 27.16 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   16

ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेथ् । विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकं ।। २७.१७ ।।
dhruvaberākṣimokṣānte yadi beraṃ na śodhayeth | viparīte'pi vā hutvā vaiṣṇavaṃ viṣṇusūktakaṃ || 27.17 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   17

पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेथ् । अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरं ।। २७.१८ ।।
puruṣasūktaṃ raudramārṣaṃ vāruṇaṃ ca punaścareth | agnikuṇḍānyavidhinā kṛtānyālakṣya satvaraṃ || 27.18 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   18

ब्राह्मं स्ॐयमथाग्नेयं विधिना कारयेत्ततः । अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ।। २७.१९ ।।
brāhmaṃ sॐyamathāgneyaṃ vidhinā kārayettataḥ | apramāṇeṣu kūrcādiṣvājyapātra sruvādiṣu || 27.19 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   19

मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः । पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ।। २७.२० ।।
mindāhutī ca sāvitraṃ vyāhṛtīśca hunedbadhaḥ | pañcāgniṣu yathāsthānaṃ prokṣaṇollekhane kṛte || 27.20 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   20

मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरं । अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेथ् ।। २७.२१ ।।
mathitāgnāvalābhe tu prāpya cācāryamandiraṃ | atha vā śrotriyāgārādāhṛtyāgniṃ samācareth || 27.21 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   21

निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः । वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमाथ् ।। २७.२२ ।।
nidhāya gārhapatyegnimāghāraṃ juhuyādbudhaḥ | vaiṣṇavaṃ bhūmidaivatyamāgneyaṃ ca hunetkramāth || 27.22 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   22

तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च । तत आहवनीयाग्नावावसध्ये ततः परं ।। २७.२३ ।।
tamagniṃ vardhayitvātu dakṣiṇāgnau praṇīya ca | tata āhavanīyāgnāvāvasadhye tataḥ paraṃ || 27.23 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   23

सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेथ् । विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ।। २७.२४ ।।
sabhye padmānale caivaṃ kramātpraṇayanaṃ careth | viparīte praṇayane tattanmantravivarjite || 27.24 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   24

वैष्णवं पावकं ब्राह्मंस्ॐयं हुत्वा पुनश्चरेथ् । तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ।। २७.२५ ।।
vaiṣṇavaṃ pāvakaṃ brāhmaṃsॐyaṃ hutvā punaścareth | tattadagniṣu cāghārātpūrvaṃ teṣāmathāntarā || 27.25 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   25

नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतं । वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमाथ् ।। २७.२६ ।।
nagacchedyadi gacchettu tattaddikpāladaivataṃ | vaiṣṇavaṃ pāvakaṃ ceti prāyaścittaṃ hunaitkramāth || 27.26 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   26

उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः । आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) । तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतं ।। २७.२७ ।।
utpanne mathitāgnau tu śānte tatra pramādataḥ | ādau praṇayanādarvāgathavāgniṣu sarvaśaḥ śāntiṃ yathoditāṃ kuryādagni sūktaṃ sahasraśaḥ) | taṇḍulairekajātīyairdviprasthaiḥ pācayeccaruṃ gavyaṃ ca navanītaṃ ca laukikānalasaṃskṛtaṃ || 27.27 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   27

संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा । आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ।। २७.२८ ।।
saṃskārakāle saṃskuryāttadagniṃ mantravattadā | ājyasthālyāmatha carau makṣikādiḥ patedyadi || 27.28 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   28

तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकं । वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ।। २७.२९ ।।
tadvyapohyānyadādāya prājāpatyaṃ ca pāvakaṃ | vaiṣṇavaṃ ca hunedājye tvalabdhe nūtane pūnaḥ || 27.29 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   29

व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेथ् । आघारितेऽग्नौ नष्टे तु अयं ते योनिऽ मुच्चरन् ।। २७.३० ।।
vyapohya doṣaṃ taṃ darbhairuddīpyotpūya cācareth | āghārite'gnau naṣṭe tu ayaṃ te yoni' muccaran || 27.30 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   30

आरोपयेच्च समिधं तद्भस्मनि यथार्हतः । उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ।। २७.३१ ।।
āropayecca samidhaṃ tadbhasmani yathārhataḥ | udbuddhya'sveti nikṣipya vidhinā laukike'nale || 27.31 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   31

विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकं । परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ।। २७.३२ ।।
vicchinnaṃ mindāhutī ca vaiṣṇavaṃ vyāhṛtipūrvakaṃ | paristarādidravyāṇāṃ dāhe bhede'tha nāśane || 27.32 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   32

पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकं । आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ।। २७.३३ ।।
punastattacca saṃyojya mahāvyāhṛtipūrvakaṃ | āgneyaṃ mindāhutī ca vaiṣṇavaṃ ca hunedbudhaḥ || 27.33 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   33

पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि । हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ।। २७.३४ ।।
pātre'nukte sruvaṃ pātraṃ gṛhṇīyāddhomakarmaṇi | havirviśeṣe'nu ktetu ghṛtaṃ vā saghṛtaṃ caru || 27.34 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   34

द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै । वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेथ् ।। २७.३५ ।।
dravye pramāṇahīne tu kāpilena ghṛtena vai | vaiṣṇavaṃ viṃśatirhutvā paścātkāryaṃ samācareth || 27.35 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   35

प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा । क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ।। २७.३६ ।।
prāyaścittānale'nukte chullyāṃ nityānale'pi vā | kriyāhīne viparyāse mantrāṇāṃ saṃkare'pi vā || 27.36 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   36

वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमाथ् । पुण्याहहीने पुण्याहमन्त्रान्द्वादशशो जपेथ् ।। २७.३७ ।।
vaiṣṇavaṃ vyāhṛtīścaiva vyāhṛtyantaṃ hunetkramāth | puṇyāhahīne puṇyāhamantrāndvādaśaśo japeth || 27.37 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   37

वास्तुहोमविहीने तु तन्मन्त्रान्दशशो हुनेथ् । प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ।। २७.३८ ।।
vāstuhomavihīne tu tanmantrāndaśaśo huneth | prāyaścittaviśeṣe yadyanukte vaiṣṇavaṃ tataḥ || 27.38 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   38

विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेथ् । रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ।। २७.३९ ।।
viṣṇusūktaṃ pauruṣaṃ ca sūktaṃ hutvā samācareth | ratnapratinidhī rukmaṃ dhātūnāṃ pāradaṃ tathā || 27.39 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   39

बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः । रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकं ।। २७.४० ।।
bījānāṃ ca yavāḥ proktāḥ pūrvālābhe parassmataḥ | ratnānāṃ praṇidhiṃ gṛhya vaiṣṇavaṃ viṣṇusūktakaṃ || 27.40 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   40

दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परं । बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ।। २७.४१ ।।
digdaivatyaṃ vaiṣṇavaṃ ca dhātūnāmatha tatparaṃ | bījānāṃ praṇidhiṃ gṛhya vāyavyaṃ vaiṣṇavaṃ tathā || 27.41 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   41

हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये । वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ।। २७.४२ ।।
hune dviṃśativāraṃ tu pratyekaṃ doṣaśāntaye | vastrelakṣaṇahīne vā yukte chedādinā tataḥ || 27.42 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   42

तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवं । अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेथ् ।। २७.४३ ।।
tattyaktvānyaṃ samāhṛtya śrīdaivatyaṃ ca vaiṣṇavaṃ | aṇḍajādidvalabdheṣu vastraṃ pratyekamāhareth || 27.43 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   43

वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेथ् । प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ।। २७.४४ ।।
vaiṣṇavaṃ śrībhūdaivatyaṃ hutvā kāryaṃ samācareth | pramāṇahīneṣu punastoraṇādiṣu cātvaraḥ || 27.44 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   44

पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः । दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ।। २७.४५ ।।
pṛthagdvārādhidaivatyaṃ juhuyādviṃśatiṃ budhaḥ | darbharajjvāṃ vihīnāyāṃ hunaidārṣaṃ ca vaiṣṇavam, || 27.45 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   45

कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा । वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ।। २७.४६ ।।
kuṃbhe pramāṇahīne vā doṣayukte'pi vā tathā | vastrābhyāṃ varṇacihnaiśca hīne nātravaseddhariḥ || 27.46 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   46

यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकं ।। २७.४७ ।।
yatnena tāni nikṣipya vaiṣṇavaṃ viṣṇusūktakaṃ | puruṣasūktaṃ brāhmaṃ ca munimantrāṃśca pāvakaṃ || 27.47 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   47

जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेथ् । आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवं ।। २७.४८ ।।
juhuyāddaśakṛtvantu viprāṇāṃ bhojanaṃ careth | ācāryadakṣiṇāndadyātsaphalaṃ bhavati dhruvaṃ || 27.48 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   48

भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ।। २७.४९ ।।
bhinne tu sādhite kuṃbhe vaiṣṇapaṃ viṣṇusūktakaṃ | puruṣasūktaṃ brāhmamaindramāgneyaṃ cārṣameva ca || 27.49 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   49

हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव संपूज्यैव च वैष्मवान् ।। २७.५० ।।
hutvā viṃśatikṛtvantu dadyādācāryadakṣiṇāṃ | brāhmaṇānbhojayitvaiva saṃpūjyaiva ca vaiṣmavān || 27.50 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   50

अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ।। २७.५१ ।।
anyatkuṃbhaṃ samāhṛtya pūrvavatsādhayedbudhaḥ | spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭādibhiḥ || 27.51 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   51

तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.५२ ।।
tadvyapohyāryadādāya pūrvavatsādhayettathā | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.52 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   52

ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेथ् । आचार्यदक्षिणां दद्याद्वैष्णवान्पूजयेद्विधिः ।। २७.५३ ।।
brāhmaṃ sauramathāgneyamaṣṭādhikaśataṃ yajeth | ācāryadakṣiṇāṃ dadyādvaiṣṇavānpūjayedvidhiḥ || 27.53 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   53

स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेथ् । पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५४ ।।
sparśaduṣṭe tathā bere snapanaṃ śāstrataścareth | pūrvoktāṃ niṣkṛtiṃ kṛtvā paścātkāryaṃ samācareth || 27.54 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   54

न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः । श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ।। २७.५५ ।।
nruvādīnāmalābhetu sruveṇaiva huneddhaviḥ | śvakukkuṭādyaissaṃspṛṣṭe kuṇḍe taṃ taṃ vyapohya ca || 27.55 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   55

कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि । आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकं ।। २७.५६ ।।
kuṇḍaṃ tu pūrvavatkṛtvā kṛtvāghāraṃ yathāvidhi | āgneyaṃ vaiṣṇavaṃ pañcavāruṇaṃ mūlahomakaṃ || 27.56 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   56

शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनं । अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ।। २७.५७ ।।
śataśo juhuyātkuryādbrāhmaṇānāṃ ca bhojanaṃ | alābhe samidhāṃ kṛhya pālāśīrvaṭasaṃbhavāḥ || 27.57 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   57

आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेथ् । दर्भान्कुशान्वा समिधो मासातीतान्प्रगृह्य च ।। २७.५८ ।।
āgneyaṃ vaiṣṇavaṃ brāhmaṃ hutvākāryaṃ samācareth | darbhānkuśānvā samidho māsātītānpragṛhya ca || 27.58 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   58

वारुणं वैष्णवं ब्राह्मं स्ॐयमाग्नेयमेव च । आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ।। २७.५९ ।।
vāruṇaṃ vaiṣṇavaṃ brāhmaṃ sॐyamāgneyameva ca | ādityaṃ juhuyāccaiva doṣa śāntirbhavettathā || 27.59 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   59

दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा । वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेथ् ।। २७.६० ।।
dadhi kṣīraṃ gṛhītaṃ cedājaṃ māhiṣameva vā | vaiṣṇavaṃ brāhmamāgneyaṃ sauraṃ ca vyāhṛtīrhuneth || 27.60 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   60

अनुक्तदेशादानीता मृदो वा वालुकास्तथा । अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेथ् ।। २७.६१ ।।
anuktadeśādānītā mṛdo vā vālukāstathā | agnikuṇḍārthamāhṛtya vāruṇaṃ vaiṣṇave huneth || 27.61 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   61

आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकं । जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेथ् ।। २७.६२ ।।
ārdraṃ sadhūmaṃ durgandhaṃ lepayuktaṃ sakaṇṭakaṃ | jantuyuktaṃ kṣipedvahnāvindhanaṃ tatparityajeth || 27.62 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   62

अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेथ् । वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ।। २७.६३ ।।
anyatprakṣipya cāgneyaṃ vaiṣṇavaṃ vyāhṛtīrhuneth | vastrādidravye darbheṣu prapāyāṃ kūṭa eva vā || 27.63 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   63

दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च । आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेथ् ।। २७.६४ ।।
dagdhāyāmagninā brāhmaṃ vaiṣṇavaṃ saurameva ca | āgneyaṃ vaiṣṇavamiti pratyekaṃ daśaśo huneth || 27.64 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   64

कलशन्यासरचनाविपर्याने तु वैष्णवं । पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेथ् ।। २७.६५ ।।
kalaśanyāsaracanāviparyāne tu vaiṣṇavaṃ | paṅktīśadaivatyaṃ ca hunettataśśāstravadācareth || 27.65 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   65

स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः । पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ।। २७.६६ ।।
snapane tu viparyāne berasya juhuyādbudhaḥ | pañcavāruṇamantrāṃśca vaiṣṇavaṃ ca yathāvidhi || 27.66 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   66

शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् । कलशस्नानशयने प्रत्येकं दशशो हुनेथ् ।। २७.६७ ।।
śayane cedviparyāso vaiṣṇavaṃ śrīmahīmanūn | kalaśasnānaśayane pratyekaṃ daśaśo huneth || 27.67 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   67

हीने वा विपरीते वा तत्र हौत्रप्रशंसने । ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ।। २७.६८ ।।
hīne vā viparīte vā tatra hautrapraśaṃsane | brāhmaṃ munīndramantrāṃścahunetpāriṣadāmapi || 27.68 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   68

अवाहनादावर्चायां विपरीते विवर्जिते । वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ।। २७.६९ ।।
avāhanādāvarcāyāṃ viparīte vivarjite | vaiṣṇavaṃ viṣṇusūktaṃ ca brāhmaṃ raundraṃ huneddaśa || 27.69 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   69

सर्वेषामुक्तहोमानां विपरीते विवर्जिते । पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.७० ।।
sarveṣāmuktahomānāṃ viparīte vivarjite | padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ || 27.70 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   70

शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकं । हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेथ् ।। २७.७१ ।।
śayānamuddhareddevamakāle cāpyamantrakaṃ | hutvā śrībhūmidaivatyaṃ catuṣkṛtvantu śāyayeth || 27.71 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   71

हीने चाध्ययने सारस्वतमष्टाधिकं शतं । प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेथ् ।। २७.७२ ।।
hīne cādhyayane sārasvatamaṣṭādhikaṃ śataṃ | prāyaścittaṃ ca hutvaiva yathāśāstraṃ samācareth || 27.72 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   72

यथालाभं च गृह्णीयादलाभे षोडशर्त्विजां । तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ।। २७.७३ ।।
yathālābhaṃ ca gṛhṇīyādalābhe ṣoḍaśartvijāṃ | tantreṇa kārayetsarvameṣa śāstravidhissmṛtaḥ || 27.73 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   73

प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि । कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ।। २७.७४ ।।
pratiṣṭhāyāmutsavevā tathānyacchubhakarmaṇi | kurvatāṃ tu puraścaryāmācāryasya rtvijāṃ tathā || 27.74 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   74

आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः । मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ।। २७.७५ ।।
āsnānāddīkṣitānāṃ tu nāśaucaḥparikīrtitaḥ | mohādanuṣṭhitāśaucāḥpatantinarake'śucau || 27.75 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   75

गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा । आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ।। २७.७६ ।।
gṛhṇīyā tsaṃskṛtāṃstānvā punaranyānathāpi vā | ācārya sthsāpakādīṃstu bhartsanādikamācaran || 27.76 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   76

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेथ् ।। २७.७७ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca | brāhmaṃ sārasvataṃ hutvā tānanujñāpya cācareth || 27.77 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   77

आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवं । मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतं ।। २७.७८ ।।
ācāryadakṣiṇākāle'tīte hutvā tu vaiṣṇavaṃ | munimantrañca juhuyātpṛthagaṣṭottaraṃ śataṃ || 27.78 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   78

यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेथ् । ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेथ् ।। २७.७९ ।।
yathoktadakṣiṇāṃ dadyādarthalobhaṃ na kārayeth | brāhmaṇānāmannadāne vihīne śāntimācareth || 27.79 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   79

त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी । हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ।। २७.८० ।।
triyahaṃ tu mahāśānti staddoṣavinivāriṇī | hantyalpadakṣiṇo yāgaḥ phalaṃ dadyātsadakṣiṇaḥ || 27.80 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   80

यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेथ् । इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेथ् ।। २७.८१ ।।
yajñasya dakṣiṇā jīvastasmādyatnena pālayeth | iyaṃ tātkālikījñeyā bhūmimagre pradāpayeth || 27.81 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   81

अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः । भूमिभोगमकल्प्यैव महाशान्तिं समाचरेथ् ।। २७.८२ ।।
arcakasyārcanārdhaṃ ca kuṭuṃbārthaṃ viśeṣataḥ | bhūmibhogamakalpyaiva mahāśāntiṃ samācareth || 27.82 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   82

असंकल्पितवृत्तिस्तु देवावासो न वर्धते । अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ।। २७.८३ ।।
asaṃkalpitavṛttistu devāvāso na vardhate | arcakaḥ praṇidhiryasmādrājño rāṣṭrasya kalpate || 27.83 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   83

तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते । आपद्यपि च कष्टायां पूजामेतां न लोपयेथ् ।। २७.८४ ।।
tasmātsamāhitaḥ kuryādyathā pūjā na lupyate | āpadyapi ca kaṣṭāyāṃ pūjāmetāṃ na lopayeth || 27.84 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   84

यदैव लुप्यते पूजा येन केनापि हेतुना । अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ।। २७.८५ ।।
yadaiva lupyate pūjā yena kenāpi hetunā | agrer'cakamiyāddoṣa ārdrameṣo'parādhyati || 27.85 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   85

तस्माद्दायेन भूम्यादि स्थिरदानेन सादरं । रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ।। २७.८६ ।।
tasmāddāyena bhūmyādi sthiradānena sādaraṃ | rūḍhādhikāra evāgre pravartetār'caner'cakaḥ || 27.86 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   86

यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः । तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ।। २७.८७ ।।
yasmādarcanahīne tu rājarāṣṭrādisaṃkṣayaḥ | tadgrāmavāsinastasmādrājā rāṣṭragatā api || 27.87 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   87

भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः । आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ।। २७.८८ ।।
bhagavatpūjanāheto rupakuryuḥ prayatnataḥ | ārdrāparādho bhavati yasmāddoṣeṣu pūjakaḥ || 27.88 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   88

तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः । सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ।। २७.८९ ।।
taṃ vṛttikarśitaṃ dṛṣyvā rājā ca grāmavāsinaḥ | sukhitaṃ taṃ tathā kuryuryathā devastathārcakaḥ || 27.89 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   89

दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः । यथार्हमुपयुञ्जीरन्स्वशक्तिं तत्सुखाय वै ।। २७.९० ।।
datvṛttimadhikāṃ cāpina śaṅkeyurasūyavaḥ | yathārhamupayuñjīransvaśaktiṃ tatsukhāya vai || 27.90 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   90

प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते । आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलं ।। २७.९१ ।।
pratiṣṭhānte tu vidhivadarcake tvaprakalpite | āsurī sā bhavedarcā kartā naivāpnu yātphalaṃ || 27.91 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   91

देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु । तदतिक्रम्य पूजां तु कारयेदितरेण चेथ् ।। २७.९२ ।।
devena sārthamuddiṣṭaṃ yatkulaṃ pūjakasya tu | tadatikramya pūjāṃ tu kārayeditareṇa ceth || 27.92 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   92

रौरवं नरकं याति कर्ता कारयिता च यः । तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेथ् ।। २७.९३ ।।
rauravaṃ narakaṃ yāti kartā kārayitā ca yaḥ | tasmā tsarvaprayatnena śāstroktaṃ paripālayeth || 27.93 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   93

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं । न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ।। २७.९४ ।।
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ | na hi pratīkṣate mṛtyuḥ kartavyo dharmasaṃgrahaḥ || 27.94 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   94

न त्य क्तविभवो जातु भवेच्च विभवे सति । यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेथ् ।। २७.९५ ।।
na tya ktavibhavo jātu bhavecca vibhave sati | yathāśakti prakurvīta vibhavāṃśca na lobhayeth || 27.95 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   95

अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवं । विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरं ।। २७.९६ ।।
alābhe kautukādīnāṃ suvarṇaṃ nyasya vaiṣmavaṃ | viṣṇusūktaṃ nṛsuktaṃ ca vāyavyaṃ digadhīśvaraṃ || 27.96 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   96

सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा । व्याहृतीश्च हुनेद्विद्वान्दशकृत्वस्समाहितः ।। २७.९७ ।।
sabhye'ntahomahīne tu vaiṣṇavaṃ pāvakaṃ tathā | vyāhṛtīśca hunedvidvāndaśakṛtvassamāhitaḥ || 27.97 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   97

अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिं । श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकं ।। २७.९८ ।।
agnigrahaṇahīne tu hutvā pūrvoktaniṣkṛtiṃ | śrotriyāvasathādagnimāhṛtyāghāravūrvakaṃ || 27.98 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   98

नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेथ् । ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ।। २७.९९ ।।
nityahomaṃ ca juhuyāttataḥ prabhṛti cācareth | dhruvādāvāhayedyasmātkautukādi caturṣvapi || 27.99 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   99

प्रमादात्कुंभतीर्थेन तेषामावाहने कृते । इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ।। २७.१०० ।।
pramādātkuṃbhatīrthena teṣāmāvāhane kṛte | iṣetve'tyādinā snāpya śīghraṃ śuddhena vāriṇā || 27.100 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   100

अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकं । जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ।। २७.१०१ ।।
anumānya ca deveśaṃ vaiṣṇavaṃ viṣṇusūktakaṃ | juhuyātpauruṣaṃsūktaṃ dhruvādāvāhayetpunaḥ || 27.101 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   101

अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते । सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ।। २७.१०२ ।।
athanityārcanāyāntu prāyaścittaṃ pravakṣyate | sūryodayācca madhyāhnātpūrva mastamayādapi || 27.102 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   102

कवाटोद्घाटने हीने नित्याग्नौ वा महानने । वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ।। २७.१०३ ।।
kavāṭodghāṭane hīne nityāgnau vā mahānane | vaiṣṇavaṃ dhātrādidaivatyaṃ hutvā dauvārikaṃ tathā || 27.103 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   103

शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च । अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ।। २७.१०४ ।।
śīghramudghāṭayeddvāraṃ devadevaṃ praṇamya ca | amantrakamathānyairvā kavāṭodghāṭane kṛte || 27.104 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   104

पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकं । मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ।। २७.१०५ ।।
pūrvoktaṃ juhuyācchāntiṃ japeddvādaśasūktakaṃ | mārjanādiṣu hīneṣu nirmālyecāpyaśodhite || 27.105 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   105

वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च । यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ।। २७.१०६ ।।
vaiṣṇavaṃ vāruṇaṃ hutvā vāyavyaṃ śāntameva ca | yathāvatkārayetsarvaṃ mantreṇaiva punarguruḥ || 27.106 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   106

द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेथ् । देवस्य स्नपने हीने वैष्णवे वारुणं हुनेथ् ।। २७.१०७ ।।
dravyapratinidhistoyamalābhe tena cācareth | devasya snapane hīne vaiṣṇave vāruṇaṃ huneth || 27.107 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   107

अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेथ् । पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितं ।। २७.१०८ ।।
apo hi'ṣṭhādibhirmantraissnāvayenniṣkṛtirbhaveth | paśnānnityaṃ prakurvīta snānaṃ nityārcanoditaṃ || 27.108 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   108

अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः । वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेथ् ।। २७.१०९ ।।
aśaktausnāpane prokṣyaṃ mantreṇa kuśavāribhiḥ | vastrādīṃśca vyapohyaiva dhautavastraṃ samarpayeth || 27.109 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   109

नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै । स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ।। २७.११० ।।
nityaṃ snānamaśakyaṃ cedviṣṇupañcadineṣu vai | snāpayeddevadeveśamiti kecidvadantihi || 27.110 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   110

ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च । पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेथ् ।। २७.१११ ।।
dhruvapīṭhetu nirmālyaṃ saṃśodhya punareva ca | puṣpanyāsaṃ prakurvīta dhruve nityārcanaṃ bhaveth || 27.111 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   111

पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ।। २७.११२ ।।
puṣpanyāsaṃ vinākuryātkautukasyārcanaṃ yadi | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tadhaiva ca || 27.112 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   112

हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेथ् । संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकं ।। २७.११३ ।।
hutvā ca viṣṇugāyatrīṃ puṣbanyāsaṃ kramāccareth | saṃbandhakūrcahīnetu vaiṣṇavaṃ munimantrakaṃ || 27.113 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   113

हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेथ् । धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवं ।। २७.११४ ।।
hutvāsannyasya kūrcaṃ tu paścātkāryaṃ samācareth | dhātrādyarcanahīne tu taddaivatyaṃ savaiṣṇavaṃ || 27.114 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   114

हुत्वार्चयेद्धातृमुखान्तथा परिषदः क्रमाथ् । उपचारविपर्यासे क्षमऽन्वेति प्रणम्य च ।। २७.११५ ।।
hutvārcayeddhātṛmukhāntathā pariṣadaḥ kramāth | upacāraviparyāse kṣama'nveti praṇamya ca || 27.115 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   115

अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे । तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ।। २७.११६ ।।
anumānyārcayeddevaṃ hīne caiva tu vigrahe | taddevatāmanuṃ japtvā vaiṣṇavaṃ ca viśeṣataḥ || 27.116 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   116

पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः । उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतं ।। २७.११७ ।।
punastadupacārādi pūjaye tsarvavigrahaiḥ | uktadravye ṣvalabdheṣu puṣpaṃ toyamathākṣataṃ || 27.117 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   117

गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेथ् । अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ।। २७.११८ ।।
gṛhītvā caiva tatsarvaṃ dhyātvā devaṃ samarcayeth | arcākāle'nyakālaṃ vā smaye vā mūṣikādibhiḥ || 27.118 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   118

मरुता वापि विच्छिन्नमजस्रं दीपमादराथ् । द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकं ।। २७.११९ ।।
marutā vāpi vicchinnamajasraṃ dīpamādarāth | dviguṇaṃ tu samuddīpya sauraṃ raudraṃ ca pāvakaṃ || 27.119 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   119

वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेथ् । तत्काले सर्वदीपानां नाशे दोषो महत्तरः ।। २७.१२० ।।
vaiṣṇavaṃ ca tathāhutvā punararcanamācareth | tatkāle sarvadīpānāṃ nāśe doṣo mahattaraḥ || 27.120 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   120

देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च । पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेथ् ।। २७.१२१ ।।
devaṃ śuddhodakaissnāpya kuśodairabhiṣicya ca | pūrvoktāṃ niṣkṛtiṃ hutvā dviguṇaṃ tu nidevayeth || 27.121 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   121

बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति । मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेथ् ।। २७.१२२ ।।
bahudīpeṣucaikasminnaṣṭe tenana duṣyati | mantrāṇāṃ skhalane mūrtyāpraṇavena sahācareth || 27.122 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   122

अर्चाकाले यवनिकाहीने चैव प्रजापतिं । वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ।। २७.१२३ ।।
arcākāle yavanikāhīne caiva prajāpatiṃ | vaiṣṇapaṃ caiva hutvā tu paṭaṃ kṛtvār'cayetpunaḥ || 27.123 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   123

वेददूषक पाषण्ड पापरोगान्वितैर्जनैः । प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ।। २७.१२४ ।।
vedadūṣaka pāṣaṇḍa pāparogānvitairjanaiḥ | pratilomādibhirlmecchairantyajātibhireva ca || 27.124 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   124

तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च । रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेथ् ।। २७.१२५ ।।
tatkāle darśane hutvā vaiṣṇavaṃ brāhmameva ca | raudraṃ ca pāvakaṃ hutvā vyāhṛtīśca tator'cayeth || 27.125 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   125

यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे । मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिं ।। २७.१२६ ।।
yadi cāvaraṇādbāhye pañcāśaddaṇḍakāntare | manuṣyāṇāṃ mṛtissyāttaduddhṛtyaivārcayeddhariṃ || 27.126 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   126

नैवार्चनं हविर्दानं ततः पूर्वं समाचरेथ् । ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकं ।। २७.१२७ ।।
naivārcanaṃ havirdānaṃ tataḥ pūrvaṃ samācareth | dhruvakautukayoḥ kuryātpuṣpanyāsāvasānakaṃ || 27.127 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   127

पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेथ् । एककालार्चने हीने द्वितीये द्विगुणं चरेथ् ।। २७.१२८ ।।
paścātkālātyaye śāntiṃ hutvā dviguṇamarcayeth | ekakālārcane hīne dvitīye dviguṇaṃ careth || 27.128 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   128

तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते । वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ।। २७.१२९ ।।
tṛtīye triguṇaṃ kuryādekāher'cāvivarjite | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktaṃ tathaiva ca || 27.129 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   129

हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेथ् । त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेथ् ।। २७.१३० ।।
hunecchrībhūmidaivatyaṃ dvyahe tu dviguṇaṃ bhaveth | tṣahe triguṇamevantu dvādaśāhāntamācareth || 27.130 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   130

अतीते द्वादशाहेतु संधायौपासनानले । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१३१ ।।
atīte dvādaśāhetu saṃdhāyaupāsanānale | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.131 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   131

आलये परिषद्देव मन्त्रान्हुत्वा च शक्तितः । कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेथ् ।। २७.१३२ ।।
ālaye pariṣaddeva mantrānhutvā ca śaktitaḥ | kalaśaissnāpya deveśamabhyarcya havirarpayeth || 27.132 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   132

मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः । सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.१३३ ।।
māsaṃ hīner'cane kuryādālayābhimukhe guruḥ | sabhyāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ || 27.133 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   133

हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च । कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिं ।। २७.१३४ ।।
hutvā śrībhūmidaivatyaṃ sarvadaivatyameva ca | kalaśairaṣṭabhiśca tvāriṃśadbhissnāpayeddhariṃ || 27.134 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   134

विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा । तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेथ् ।। २७.१३५ ।।
viśeṣeṇa havirdadyāddvitīyedviguṇaṃ tathā | tṛtīye triguṇaṃ caivaṃ vatsarānantu vardhayeth || 27.135 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   135

अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरं । महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनं ।। २७.१३६ ।।
atīte vatsare caivaṃ padmāgnau saptavāsaraṃ | mahāśāntiṃ tu hutvaiva kṛtvā vaiṣṇavapūjanaṃ || 27.136 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   136

ब्राह्मणान्भोजयित्वैव शताष्टकलशैः पुनः । संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेथ् ।। २७.१३७ ।।
brāhmaṇānbhojayitvaiva śatāṣṭakalaśaiḥ punaḥ | saṃsnāpya devadeveśaṃ punasthsāpana mācareth || 27.137 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   137

अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि । हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेथ् ।। २७.१३८ ।।
akṣyunneṣādhivāsau tu punasthsāpanakarmaṇi | hitvānyatsakalaṃ karma pūrvavattu samācareth || 27.138 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   138

हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः । पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ।। २७.१३९ ।।
havirhīne janāssarvetadgrāmasthāssamīpagāḥ | pīḍitāḥ kṣutpipāsādyairbhaveyurvyādhitā api || 27.139 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   139

तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेथ् । हीने हविष्येक काले द्वितीये द्विगुणं भवेथ् ।। २७.१४० ।।
tasmādatiprayatnena havissamya ṅnivedayeth | hīne haviṣyeka kāle dvitīye dviguṇaṃ bhaveth || 27.140 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   140

तृतीये त्रिगुणं कुर्यादेकस्मिन्दिवसे गते । वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेथ् ।। २७.१४१ ।।
tṛtīye triguṇaṃ kuryādekasmindivase gate | vaiṣṇavaṃ śrīmahīmantrānmūrti homaṃ tathā huneth || 27.141 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   141

देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेथ् । सोपदंशमपक्वं च शीतं पर्युषितं तथा ।। २७.१४२ ।।
devaṃ śuddhodakaissnāpya prabhūtaṃ tu nivedayeth | sopadaṃśamapakvaṃ ca śītaṃ paryuṣitaṃ tathā || 27.142 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   142

पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितं । विवृतं स्रावितं चैव विकृतं दृष्टि दूषितं ।। २७.१४३ ।।
pātrāntareṣvanikṣiptaṃ sāvaśeṣaṃ ca laṅghitaṃ | vivṛtaṃ srāvitaṃ caiva vikṛtaṃ dṛṣṭi dūṣitaṃ || 27.143 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   143

अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितं । हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ।। २७.१४४ ।।
aprokṣitamathāspṛṣṭa magṛhītamamudritaṃ | havirnivedayeccettu vaiṣṇavaṃ śrīmahīmanūn || 27.144 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   144

आग्नेयं वारुणं चैव वायव्यं दशशो हुनेथ् । द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेथ् ।। २७.१४५ ।।
āgneyaṃ vāruṇaṃ caiva vāyavyaṃ daśaśo huneth | dviguṇaṃ tu punaḥkṛtvā prabhūtaṃ tu nivedayeth || 27.145 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   145

निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः । वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेथ् ।। २७.१४६ ।।
nivedya cāśumispṛṣṭaṃ devaṃ saṃsnāpya mantrataḥ | vaiṣṇavaṃ viṣṇugāyatrīṃ trayastriṃśatkramāddhuneth || 27.146 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   146

जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेथ् । पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ।। २७.१४७ ।।
juhuyādvidhināśāntiṃ prokṣaṇairapi prokṣayeth | puṇyāhaṃ vācayitvaiva dviguṇaṃ cārcanaṃ haviḥ || 27.147 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   147

व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते । निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ।। २७.१४८ ।।
vrīhyaṅgāratuṣairyukteśarkarādivimiśrite | nivedite tu haviṣi mantreṇāṣṭākṣareṇa tu || 27.148 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   148

वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः । क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेथ् ।। २७.१४९ ।।
vaiṣṇapyā caiva gāyatṣā mantraissaṃstūya vaiṣṇavaiḥ | kṣama'svetyanumānyaiva praṇamayaiva ca yācayeth || 27.149 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   149

मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते । निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिं ।। २७.१५० ।।
makṣikādyairjantubhiśca keśādyairapi dūṣite | nivedite tu haviṣi śuddhodaissnāvyavai hariṃ || 27.150 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   150

वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च । अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेथ् ।। २७.१५१ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca śrībhūdaivatyameva ca | aṣṭottaraśataṃ hutvā dviguṇaṃ tu nivedayeth || 27.151 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   151

महाहविषि चैतैन्तु संयुक्ते तत्र दूषितं । पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरं ।। २७.१५२ ।।
mahāhaviṣi caitaintu saṃyukte tatra dūṣitaṃ | puruṣāśanamātraṃ tu vyapohya tadanantaraṃ || 27.152 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   152

भस्मांभसाकुशै रापो हिरण्य पवमानऽकैः । प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेथ् ।। २७.१५३ ।।
bhasmāṃbhasākuśai rāpo hiraṇya pavamāna'kaiḥ | prokṣya devaṃ susaṃprārdhya tadgṛhītvā nivedayeth || 27.153 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   153

पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः । कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ।। २७.१५४ ।।
pūrvamarkodayātpakva mupadaṃśamatho haviḥ | koṣṇaṃ cedarpayetprātararcanāntena doṣabhāk || 27.154 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   154

पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेथ् । असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ।। २७.१५५ ।।
pūrva mastamayātpakvaṃ tathā sāyaṃ nivedayeth | asaṃskṛtaṃ tu tāṃbūlaṃ lepakeśānvitaṃ tathā || 27.155 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   155

जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् । हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेथ् ।। २७.१५६ ।।
jantuspṛṣṭaṃ nivedyaiva vaiṣṇavaṃśrīmahīmanun | hutvā saṃskṛtya tāṃbūlaṃ punaranyannivedayeth || 27.156 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   156

अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि । दूषितेष्वध हीनेषु तस्य तस्याधिदैवतं ।। २७.१५७ ।।
arcanāṃgeṣu cānyeṣu padārtheṣvevameva hi | dūṣiteṣvadha hīneṣu tasya tasyādhidaivataṃ || 27.157 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   157

मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेथ् । अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ।। २७.१५८ ।।
mantraṃ sa vaiṣṇavaṃ hutvā punaranyaissamarcayeth | alābhe caiva sarveṣāṃ puṣpaṃ toyaṃ pragṛhyaca || 27.158 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   158

संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेथ् । नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेथ् ।। २७.१५९ ।।
saṃkalpyaiva pratinidhiṃ tattatsmṛtvā samarcayeth | nityahome vihīnetu vaiṣṇavaṃ daśaśo huneth || 27.159 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   159

यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरं । अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ।। २७.१६० ।।
yathoktahomaṃ dviguṇamācarettadanantaraṃ | agnisaṃrakṣaṇe'śaktā "vayante yo'nimuccaran || 27.160 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   160

समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके । न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमाथ् ।। २७.१६१ ।।
samidhyāropayetkuṇḍātpaścātsaṃsthāpya laukike | nyasya "copāvaro'hetipratyahaṃ juhuyātkramāth || 27.161 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   161

सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते । तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिं ।। २७.१६२ ।।
surarṣimanujānāṃ tu balaṃ yasmātpṛvardhate | tasmādbalissamākhyātastadarthaṃ pratyahaṃ hariṃ || 27.162 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   162

उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमं ।। २७.१६३ ।।
uktadravyeṣu cāvāhya triṣu kāleṣu deśikaḥ | abhyarcya bhrāmayedevamaśaktaḥ kartumuttamaṃ || 27.163 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   163

यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलं । तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेथ् ।। २७.१६४ ।।
yathoktapātre nikṣipya balidkavyantu kevalaṃ | tasyopari yathoktaṃ tu baliberaṃ ca vinyaseth || 27.164 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   164

शिरसा धारयन्पात्रं त्रिर्द्विर्वा सकृदेव वा । देने ततः परीयाच्च देवागारं प्रदक्षिणं ।। २७.१६५ ।।
śirasā dhārayanpātraṃ trirdvirvā sakṛdeva vā | dene tataḥ parīyācca devāgāraṃ pradakṣiṇaṃ || 27.165 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   165

अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा । अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणं ।। २७.१६६ ।।
atha hitvā balidravyaṃ śibikādau gaje'thavā | aropya yāne vidhivatkārayecca pradakṣiṇaṃ || 27.166 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   166

प्रातर्भ्रमणहीने तु वैष्मवं सौरस्ॐयकं । प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ।। २७.१६७ ।।
prātarbhramaṇahīne tu vaiṣmavaṃ saurasॐyakaṃ | prājāpatyaṃ ca juhuyāddhīne coktapradakṣiṇe || 27.167 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   167

वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेथ् । हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिं ।। २७.१६८ ।।
vaiṣṇavaṃ gāruḍaṃ hutvā balibhramaṇamācareth | hīne prātarbalau kuryānmadhyāhne dviguṇaṃ baliṃ || 27.168 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   168

तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेथ् । एकाहे तु बलौ हीने नित्याग्नौ वा महानने ।। २७.१६९ ।।
tathā hīne ca madhyāhne rātrau triguṇamācareth | ekāhe tu balau hīne nityāgnau vā mahānane || 27.169 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   169

वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च । दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेथ् ।। २७.१७० ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca | digdaivatyaṃ ca hutvā tu pradakṣiṇanuthācareth || 27.170 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   170

देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः । छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ।। २७.१७१ ।।
devālaṅkārahīne tu śrīdaivatyaṃ yajedbudhaḥ | chatrapiñchādyalābhe tu vāruṇaṃ juhuyāttathā || 27.171 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   171

अलाभे चामरादीनां वायव्यं चैव हूयते । दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयं ।। २७.१७२ ।।
alābhe cāmarādīnāṃ vāyavyaṃ caiva hūyate | dīpālābhe pāvakaṃ ca vyāhṛtyantaṃ yajettrayaṃ || 27.172 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   172

द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च । द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ।। २७.१७३ ।।
dvyahe tu dviguṇaṃ kurvāttṣahe triguṇameva ca | dvādaśāhāntamevaṃ syāddvādaśāhe gate tataḥ || 27.173 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   173

औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ।। २७.१७४ ।।
aupāsanāgnimādhāya vaiṣṇavaṃ viṣṇusūktakaṃ | puruṣasūktaṃ ca śrībhūmidaivatyaṃ brāhma meva ca || 27.174 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   174

रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेथ् । मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तं ।। २७.१७५ ।।
raudraṃ digdevatāmantraṃ hutvaiva bhramaṇaṃ careth | māne'tīte tu padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ || 27.175 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   175

नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये । परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेथ् ।। २७.१७६ ।।
nṛsūktaṃ pāramātmīkamīṅkārādīṃ stadālaye | pariṣaddevamantrāṃśca hutvā bhramaṇamācareth || 27.176 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   176

द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेथ् । वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ।। २७.१७७ ।।
dvimāse dviguṇaṃ kuryāttrimāse triguṇaṃ careth | vardhaye dvatsarāntaṃ cāpyatīte vatsare punaḥ || 27.177 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   177

सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलं । वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।। २७.१७८ ।।
sabhyaṃ saṃsādhya devābhimukhe vā dakṣiṇe nalaṃ | vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca || 27.178 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   178

श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च । हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेथ् ।। २७.१७९ ।।
śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca | hutvā cāryaṃ ca saṃpūjya balyuddharaṇamācareth || 27.179 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   179

पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववथ् । बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ।। २७.१८० ।।
patite'nnabalau bhūmyāṃ bhinne jīrṇe ca pūrvavath | balimāpādya hutvā ca vaiṣṇavaṃ gāruḍaṃ tathā || 27.180 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   180

प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणं । बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ।। २७.१८१ ।।
prājāpatyaṃ tu vidhinā tataḥ kuryātpradakṣiṇaṃ | balyuddharaṇakāle tu vighnaścedāpatettadā || 27.181 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   181

सौरं स्ॐयं वैष्णवं च हुत्वा पुनरथाचरेथ् । पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवं ।। २७.१८२ ।।
sauraṃ sॐyaṃ vaiṣṇavaṃ ca hutvā punarathācareth | pātrālābhe haviḥpātraṃ hunaidādāya vaiṣṇavaṃ || 27.182 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   182

प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिं । जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेथ् ।। २७.१८३ ।।
pramāṇahīne'nnabalau vaiṣṇavaṃ ca prajāpatiṃ | juhuyāddoṣaduṣṭe tu havirniṣkṛtimācareth || 27.183 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   183

आवाहनं विना चान्नबलौ तु भ्रमणेकृते । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१८४ ।।
āvāhanaṃ vinā cānnabalau tu bhramaṇekṛte | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.184 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   184

हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेथ् । बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ।। २७.१८५ ।।
hutvā śrībhūmidaivatyaṃ vidhinā bhramaṇaṃ careth | balyagrakhaṇḍe vidhinā śāntāya tvanivedite || 27.185 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   185

वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमाथ् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनं ।। २७.१८६ ।।
vaiṣṇavaṃ mūrtimantraṃ ca hutvaiva daśaśaḥ kramāth | nivedya viṣvakcenāya pradāya mukhavāsanaṃ || 27.186 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   186

पुनश्च बल्युद्धरणं विधिना कारयेत्ततः । अकृते बलिदाने तु प्राश्य पादोदकं हरेः ।। २७.१८७ ।।
punaśca balyuddharaṇaṃ vidhinā kārayettataḥ | akṛte balidāne tu prāśya pādodakaṃ hareḥ || 27.187 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   187

प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेथ् । प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ।। २७.१८८ ।।
prasādaṃ cāpi saṃprāśya punardviguṇamarcayeth | pravṛttāyāṃ tu pūjāyāṃ havirdānāntameva ca || 27.188 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   188

तीर्थप्रसाददानं वा पादुकाग्रहणं तथा । नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेथ् ।। २७.१८९ ।।
tīrthaprasādadānaṃ vā pādukāgrahaṇaṃ tathā | naśastamanyathā kṛtvā śāntihomaṃ samācareth || 27.189 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   189

पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेथ् । प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेथ् ।। २७.१९० ।।
pūjānte pūjakātpūrvamanyastīrthādikaṃ pibeth | prasādaṃ vāpi gṛhṇīyāttatpūjā niṣphalā bhaveth || 27.190 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   190

महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेथ् । तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरं ।। २७.१९१ ।।
mahāśāntiṃ tathā hutvā punaḥpūjāṃ samācareth | tīrthaṃ puṣpaṃ tataḥ kṣīraṃ gandhaṃ ca tadanantaraṃ || 27.191 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   191

सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि । यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ।। २७.१९२ ।।
sarvāṇvapi havīṃṣyatra nāgavallīdalānyapi | yadyanniveditaṃ deve dadyādagrer'cakāya ca || 27.192 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   192

अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः । नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेथ् ।। २७.१९३ ।।
arcakastu harissākṣāccararūpo yatassmṛtaḥ | nitye karmaṇi sarvatra pūjakaṃ pūrvamarcayeth || 27.193 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   193

आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेथ् । यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ।। २७.१९४ ।।
ācārya marcakaṃ vātha tathā naimittiker'cayeth | yadyavaikhānaso vipraḥ kadāpi harimandire || 27.194 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   194

समिच्छेदग्रसन्मानं तद्देवस्य विमाननं । यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ।। २७.१९५ ।।
samicchedagrasanmānaṃ taddevasya vimānanaṃ | yajamāno vipannassyādrājarāṣṭraṃ vinaśyati || 27.195 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   195

अज्ञानादथ वा मोहादाचले दन्यथायदि । द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेथ् ।। २७.१९६ ।।
ajñānādatha vā mohādācale danyathāyadi | dviguṇaṃ tu samabhyarcya cānyaddviguṇa mācareth || 27.196 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   196

अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः । पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयं ।। २७.१९७ ।।
aśucirvāpyanācāraḥ sadāvaikhānasa śśuciḥ | pitā mṛṣyati putrāṇāṃ viśaṅkaṃ doṣasaṃcayaṃ || 27.197 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   197

पिता हि भगवान्विष्णुपुत्रास्स्युः पूजका हरेः । तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ।। २७.१९८ ।।
pitā hi bhagavānviṣṇuputrāssyuḥ pūjakā hareḥ | tasmātteṣu na kupyeta dīrghamāyurjijīviṣuḥ || 27.198 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   198

अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रितां । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेथ् ।। २७.१९९ ।।
ataḥparaṃ pravakṣyāmi niṣkṛtiṃ snapanāśritāṃ | nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snapanaṃ bhaveth || 27.199 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   199

विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते । चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतं ।। २७.२०० ।।
viṣuve cāyanadvandve snapanaṃ nityamucyate | candra sūryoparoge yannaimittikamiti smṛtaṃ || 27.200 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   200

शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितं । नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.२०१ ।।
śeṣeṣu snapanaṃ yattatkāmyaṃ tu parikīrtitaṃ | nityasnāpanahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 27.201 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   201

पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः । स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ।। २७.२०२ ।।
puruṣasūktaṃ vāruṇaṃ ca daśakṛtvo hunetpunaḥ | snapanaṃ vidhivatkuryānni tyasnapana niṣkṛtiḥ || 27.202 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   202

ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेथ् । काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेथ् ।। २७.२०३ ।।
grahaṇe snapane hīne pūrvavanniṣkṛtiṃ careth | kāmye ca pūrvavatkṛtvā śuddhodairabhiṣecayeth || 27.203 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   203

अन्यथा चेन्महादोषो यजमानो विनश्यति । आलयात्पुरतश्चैव उत्तरे वा मनोरमे ।। २७.२०४ ।।
anyathā cenmahādoṣo yajamāno vinaśyati | ālayātpurataścaiva uttare vā manorame || 27.204 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   204

उत्तमं स्नपनागारमैशान्यां मध्यमं भवेथ् । पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितं ।। २७.२०५ ।।
uttamaṃ snapanāgāramaiśānyāṃ madhyamaṃ bhaveth | paścime dakṣiṇe caivamadhamaṃ saṃprakīrtitaṃ || 27.205 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   205

आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेथ् ।। २७.२०६ ।।
āgneyyādiṣu koṇeṣu snapane vaiṣṇavaṃ tathā | viṣṇusūktaṃ nṛsūktaṃ ca digīśānāṃ manuṃ huneth || 27.206 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   206

स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः । संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ।। २७.२०७ ।।
snapanaṃ kārayetpaścādeṣā vyatyaya niṣkṛtiḥ | saṃdhyākāletu saṃprāpte nimittasnapane tathā || 27.207 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   207

नैमित्तिकं समाप्यैव नित्यपूजं समाचरेथ् । अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ।। २७.२०८ ।।
naimittikaṃ samāpyaiva nityapūjaṃ samācareth | anyathā vaiṣṇavaṃ mantraṃ śatavāraṃ japetsudhīḥ || 27.208 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   208

पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवं श्रीमहीमन्त्रान्हुत्वा सौदर्शनं तथा ।। २७.२०९ ।।
pūrvarātrau pratisare hīne ca śayane tathā | vaiṣṇavaṃ śrīmahīmantrānhutvā saudarśanaṃ tathā || 27.209 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   209

शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः । एमबेरे कौतुके तु कर्तव्ये शयनं विना ।। २७.२१० ।।
śayyādhivāsanaṃ hitvā bandhayetkautukaṃ punaḥ | emabere kautuke tu kartavye śayanaṃ vinā || 27.210 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   210

बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेथ् । कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ।। २७.२११ ।।
baddhvā pratisaraṃ sadyassnapanaṃ samyagācareth | kṛte'ṃkurārpaṇe hīne snapane vaiṣṇapaṃ tathā || 27.211 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   211

स्ॐयं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेथ् । विनांकुरार्पणं चाथ स्नापयेदिति केचन ।। २७.२१२ ।।
sॐyaṃ śrībhūmidaivatyaṃ vaighnaṃ hutvābhiṣecayeth | vināṃkurārpaṇaṃ cātha snāpayediti kecana || 27.212 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   212

प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च । वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेथ् ।। २७.२१३ ।।
pramāṇahīne'dhike vā paṅktau snānāvaṭe'pi ca | vaiṣṇavaṃ bhūmidaivatyaṃ paṅktīśasya manuṃ yajeth || 27.213 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   213

हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च । पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ।। २७.२१४ ।।
hīne śāntādyarcane ca vaiṣṇavaṃ śāntameva ca | paṅktīśasyārcane hīne tanmantraṃ ca jayādīkān || 27.214 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   214

इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेथ् । कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतं ।। २७.२१५ ।।
indrādyarcanahīne tu tanmantraṃ vaiṣṇavaṃ huneth | kalaśeṣvapramāṇeṣu vaiṣṇavaṃ vāyudaivataṃ || 27.215 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   215

आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवं । भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ।। २७.२१६ ।।
āgneyaṃ juhuyānmṛtsu hīnāsvatra ca vaiṣṇavaṃ | bhūdaivatyaṃ ca juhuyānmṛtsu sarvāsvayaṃ vidhiḥ || 27.216 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   216

पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेथ् । धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ।। २७.२१७ ।।
parvateṣyapramāṇeṣu vaiṣṇavaṃ pāvakaṃ huneth | dhānyeṣu vaiṣṇavaṃ caiva vāyavyaṃ ca hunedbudhaḥ || 27.217 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   217

अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा । जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ।। २७.२१८ ।।
aṅkureṣu vihīneṣu vaiṣṇavaṃ gāruḍaṃ tathā | juhuyādvyāhṛtīścaiva yathārhaṃ saṃbharetpunaḥ || 27.218 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   218

वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवं । ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ।। २७.२१९ ।।
varṇahīneṣvamāneṣu maṅgaleṣu tu vaiṣṇavaṃ | aindraṃ ca juhuyātkuryādyathārhaṃ saṃbharedapi || 27.219 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   219

पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि । जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेथ् ।। २७.२२० ।।
pañcagavye mantrahīne vihīne yogakarmaṇi | juhuyādvaiṣṇavaṃ raudraṃ mantreṇaiva suyojayeth || 27.220 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   220

उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमाथ् । प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ।। २७.२२१ ।।
uktapramāṇahīneṣu pañcagavyādiṣu kramāth | pradhāneṣu jalaiḥpūrva dravyādhipamanuṃ tathā || 27.221 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   221

वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेथ् । प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्यत्र चोद्यते ।। २७.२२२ ।।
vaiṣṇavenaiva mantreṇa saha hutvā samācareth | prāśanaṃ prokṣaṃ vāpi śāstre'sminyatra codyate || 27.222 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   222

अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः । साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववथ् ।। २७.२२३ ।।
ayameva vidhirjñeyaḥ pañcagavyasya sarvataḥ | sādhite kalaśebhinne tvanyamādāya pūrvavath || 27.223 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   223

आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः । कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ।। २७.२२४ ।।
āpūryābhyarcya daśaśo vaiṣṇavaṃ juhuyāttataḥ | kalaśānāṃ viparyāme taddhṛtenaiva cāplute || 27.224 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   224

वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः । शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेथ् ।। २७.२२५ ।।
vaiṣṇavaṃ dravyadaivatyaṃ hutvā saṃśodhya tatpunaḥ | śuddhodaissnāpayeccaiva yathāvacca punarnyaseth || 27.225 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   225

कृते तु कलशन्यासे श्वकाकादिभिरेव वा । अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववथ् ।। २७.२२६ ।।
kṛte tu kalaśanyāse śvakākādibhireva vā | aspṛśyairvāpi saṃsparśe saṃsādhyānyattu pūrvavath || 27.226 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   226

शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेथ् । कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेथ् ।। २७.२२७ ।।
śāntiṃ vaiṣṇavamantrāṃśca hutvā kāryaṃ samācareth | kṛmikīṭādipatane tattaddravyaṃ parityajeth || 27.227 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   227

अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतं । रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेथ् ।। २७.२२८ ।।
anyadādāya juhuyādvaiṣṇavaṃ dravyadaivataṃ | ratnālābhe vaiṣṇavaṃ tu hutvā svarṇaṃ tu nikṣipeth || 27.228 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   228

वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेथ् । यथोक्तस्नपने हीने कथं चित्स्नपनं चरेथ् ।। २७.२२९ ।।
vastrālābhe vaiṣṇavaṃ ca śrīdaivatyaṃ ca hāvayeth | yathoktasnapane hīne kathaṃ citsnapanaṃ careth || 27.229 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   229

अथ वा कारयेच्छुद्धस्नपनं वा विधानतः । अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ।। २७.२३० ।।
atha vā kārayecchuddhasnapanaṃ vā vidhānataḥ | ata ūrdhvaṃ pravakṣyāmi prāyaścittamathotsave || 27.230 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   230

कालादिभेदन्तेषां च लक्षणं च पुरोदितं । पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकं ।। २७.२३१ ।।
kālādibhedanteṣāṃ ca lakṣaṇaṃ ca puroditaṃ | puraskṛtya tithiṃ kecitkecinnakṣatrapūrvakaṃ || 27.231 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   231

संकल्पयन्त्यवभृथं वरमृक्षापवर्गकं । अकृते नियते कालं कृते वानियते तथा ।। २७.२३२ ।।
saṃkalpayantyavabhṛthaṃ varamṛkṣāpavargakaṃ | akṛte niyate kālaṃ kṛte vāniyate tathā || 27.232 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   232

कालोत्सवे महान्दोषस्तत्र कुर्यात्तुनिष्कृतिं । उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेथ् ।। २७.२३३ ।।
kālotsave mahāndoṣastatra kuryāttuniṣkṛtiṃ | utsavātpūrvamuddisya mahāśāntiṃ tṣahaṃ careth || 27.233 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   233

विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेथ् । अन्यथा तु कृतं कार्यमकृतं स्यादसंशयं ।। २७.२३४ ।।
vijñāpya devadeveśaṃ tataḥ kālotsavaṃ careth | anyathā tu kṛtaṃ kāryamakṛtaṃ syādasaṃśayaṃ || 27.234 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   234

अन्यस्मिन्वापि मासे तु न कुर्याद्यदि चोत्सवं । एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ।। २७.२३५ ।।
anyasminvāpi māse tu na kuryādyadi cotsavaṃ | eṣa eva vidhiḥ proktaḥ parasminvatsare kṛte || 27.235 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   235

एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः । सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेथ् ।। २७.२३६ ।।
evaṃ trivatsarebhyassyādata ūrdhvaṃ viśeṣataḥ | saptāhantu mahāśāntiṃ kṛtvā tūtsava mācareth || 27.236 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   236

एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः । तत्र देवो न रमते योऽसावुत्सव दैवतं ।। २७.२३७ ।।
eve dvādaśavarṣāntaṃ tataścasthāpanaṃ punaḥ | tatra devo na ramate yo'sāvutsava daivataṃ || 27.237 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   237

यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः । तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ।। २७.२३८ ।।
yatra devālaye viṣṇusthsāpyate prathamaṃ tataḥ | tenaiva kārayetsarvamācāryeṇār'cakena ca || 27.238 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   238

तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा । तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेथ् ।। २७.२३९ ।।
tadabhāve tu tatputraiḥpautraistadvaṃśajaistathā | tanniyuktaistadīyairvāpūrvābhāve paraiścareth || 27.239 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   239

अन्यथा क्रियते चेत्तु यजमानो विनश्यति । उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेथ् ।। २७.२४० ।।
anyathā kriyate cettu yajamāno vinaśyati | utsavāhassu hīneṣu prāyaścittaṃ samācareth || 27.240 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   240

वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन । प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिं ।। २७.२४१ ।।
vardhayedvaiṣṇavaṃ kāryaṃ hrāsayenna kadā cana | pramādādvāpyaśaktau vā kṛtvā saṃprārthayeddhariṃ || 27.241 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   241

महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः । एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ।। २७.२४२ ।।
mahāśāntiṃ tu hutvaiva śeṣaṃ kuryātprayatnataḥ | eṣa eva vidhirvṛddhau sa tu śreyo'bhivṛddhidaḥ || 27.242 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   242

यदा त्ववभृथेदैवात्कृते विनिमयेन तु । असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ।। २७.२४३ ।।
yadā tvavabhṛthedaivātkṛte vinimayena tu | asaṃkalpitavatkuryāttatra pūrvokta niṣkṛtiḥ || 27.243 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   243

प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु । अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ।। २७.२४४ ।।
pramādādbuddhipūrvaṃ vā tattadvelotsavādiṣu | akṛteṣu yathāśāstraṃ kṛtvā tantreṇa vaipunaḥ || 27.244 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   244

मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेथ् । यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरं ।। २७.२४५ ।।
mantreṇa vā punassūkṣmaṃ kāle'vabhṛthamācareth | yajñasyāpabhṛtho'ntassyānnotsavastadanantaraṃ || 27.245 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   245

अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेथ् । नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ।। २७.२४६ ।।
akṛtotsavakāryāṇi yathoktaṃ pūrvamācareth | nityotsavaṃ hareḥ kuryānnityaśrī rnityamaṅgalaḥ || 27.246 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   246

हरिर्नारायणो देवो नालं देवा स्तमर्चितुं । आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ।। २७.२४७ ।।
harirnārāyaṇo devo nālaṃ devā stamarcituṃ | ācārye yajamāne vā pūjake'nyapadārthini || 27.247 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   247

नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेथ् । न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषं ।। २७.२४८ ।।
naṣṭe sadyastadānyantu varayitvā samācareth | na daivaṃ pratibadhnāti kāryaṃ yatkarma mānuṣaṃ || 27.248 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   248

देवेशमनुमान्याथ महाशान्तिं तु पद्मके । समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ।। २७.२४९ ।।
deveśamanumānyātha mahāśāntiṃ tu padmake | samṛto brahmamedhār'haḥ pūtaṃ tadgātramucyate || 27.249 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   249

सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः । ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ।। २७.२५० ।।
sarve padārthinaḥ proktā gurupūrvāḥpadārthinaḥ | grāmāntaraṃ prayāte tu dīkṣāmadhye padārthini || 27.250 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   250

अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा । अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ।। २७.२५१ ।।
aspṛśyasparśadoṣeṇa surāpānādinā tathā | anuktadoṣairvā duṣṭe rogācchaucādyasaṃbhave || 27.251 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   251

शावाद्याशौसयोग्ये वा शवानुगमने तथा । वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ।। २७.२५२ ।।
śāvādyāśausayogye vā śavānugamane tathā | vāhane dāhane caiva pretānnaśrāddhabhoktari || 27.252 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   252

श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि । दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेथ् ।। २७.२५३ ।।
śrāddhasya yājake śrāddhaśiṣṭabhoktaribhoktari | doṣassyādvidhinā tatra mahāśāntimathācareth || 27.253 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   253

श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि । परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहाथ् ।। २७.२५४ ।।
śrāddhakartiri no doṣa statra dātā bhavetsahi | parānnena mukhaṃ dagdhaṃ hastau dagdhau pratigrahāth || 27.254 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   254

परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ । दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेथ् ।। २७.२५५ ।।
parastrībhirmanodagdhaṃ brahmaśāpaḥ kutaḥ kalau | dīkṣāmadhye nānyadīkṣāṃ garbhadīkṣāṃ vinā careth || 27.255 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   255

विधुरे यजमाने तु दीक्षितः पुरुषो भवेथ् । सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ।। २७.२५६ ।।
vidhure yajamāne tu dīkṣitaḥ puruṣo bhaveth | sadāro vā pyadārovā dīkṣitassyātkalatravān || 27.256 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   256

दंपती यजमानो चेदयमभ्युदयो भवेथ् । अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेथ् ।। २७.२५७ ।।
daṃpatī yajamāno cedayamabhyudayo bhaveth | anagnimatyadāre vā gurau taṃ tu na dīkṣayeth || 27.257 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   257

अन्यस्मिन्पदभाजी स्याद्यथासंभवमादरः । वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ।। २७.२५८ ।।
anyasminpadabhājī syādyathāsaṃbhavamādaraḥ | vaidhuryasaṃbhave tveṣāṃ madhye duṣyanti naiva te || 27.258 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   258

वत्सराशौचमितरच्चाशौचं न प्रवर्तते । मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ।। २७.२५९ ।।
vatsarāśaucamitaraccāśaucaṃ na pravartate | mātāpitrormṛtau yattu proktamabhyudaye punaḥ || 27.259 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   259

ध्वजारोहणहीने तु कृते निष्फल उत्सवः । कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेथ् ।। २७.२६० ।।
dhvajārohaṇahīne tu kṛte niṣphala utsavaḥ | kṛtvaivārohaṇaṃ tasmāddhvajasyotsavamācareth || 27.260 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   260

ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवं । अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिन्त्समाचरेथ् ।। २७.२६१ ।।
dhvajasyārohaṇaṃ kṛtvā nācaredyadi cotsavaṃ | ajñānādarthalobhādvāmāse' nyasmintsamācareth || 27.261 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   261

नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति । तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेथ् ।। २७.२६२ ।।
nakuryācceddvitīye tu māse kartā vinaśyati | tasmānniṣkṛtimabjāgnau hutvā tūtsavamācareth || 27.262 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   262

वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडं । ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतं ।। २७.२६३ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ caiva gāruḍaṃ | dhvājaṃ śāntaṃ ca cakraṃ ca tathaivotsavadaivataṃ || 27.263 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   263

व्याहृत्यन्तं च हुत्वा तु वैष्णवान्पूज्य चाचरेथ् । ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेथ् ।। २७.२६४ ।।
vyāhṛtyantaṃ ca hutvā tu vaiṣṇavānpūjya cācareth | dhvajasya lakṣaṇaṃ vakṣye yena mānena kārayeth || 27.264 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   264

विमानेन समं वाथ पादेनार्ऽधेन वाधिकं । पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेथ् ।। २७.२६५ ।।
vimānena samaṃ vātha pādenār'dhena vādhikaṃ | pādenārdhena hīsaṃ vā pañcadhāpi prakalpayeth || 27.265 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   265

जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः । अर्धहीनं न कुर्वीत तदेवागतिकं भवेथ् ।। २७.२६६ ।।
jayaśrīkīrtivijayamaṅgalākhyāḥ prakīrtitāḥ | ardhahīnaṃ na kurvīta tadevāgatikaṃ bhaveth || 27.266 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   266

तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः । अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः ।। २७.२६७ ।।
tasmāccahīnaṃ naiva syādadhikaṃ syāttu śaktitaḥ | avakramṛjumanyenāsaṃbaddhaṃ kīlitādibhiḥ || 27.267 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   267

श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमं । तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेथ् ।। २७.२६८ ।।
ślakṣṇaṃ manoharaṃ dāru gṛhītvākhaṇḍamuttamaṃ | taṃ caturdaśadhā kuryāmmālāgre tena kārayeth || 27.268 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   268

भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः । मेखलानामथायामस्तद्भागेन समो भवेत्, ।। २७.२६९ ।।
bhāgamekaṃ vihāyāgre tatra kuryāttrimekhalāḥ | mekhalānāmathāyāmastadbhāgena samo bhavet, || 27.269 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   269

त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा । अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ।। २७.२७० ।।
tritālavistṛtaṃ kuryāddaṇḍavistṛtameva vā | antaraṃ ca samaṃ teṣāṃ tisraḥ kuryāttu yaṣṭikāḥ || 27.270 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   270

यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते । सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ।। २७.२७१ ।।
yaṣṭī dve purataḥ kuryātpaścādekā vidhīyate | sarvatra kiṅkiṇīnāṃ tu kuryācchatama śeṣataḥ || 27.271 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   271

पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः । अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकं ।। २७.२७२ ।।
paścāccheṣaṃ tridhā kuryāccaturdhā vā dhvajaṃ budhaḥ | aṣṭāśraṃ ca ṣaḍaśraṃ ca caturaśraṃ ca vṛttakaṃ || 27.272 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   272

मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजं । त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेथ् ।। २७.२७३ ।।
mūlādārabhya kurvīta caturdhā vihitaṃ dhvajaṃ | tridhā kṛte na kuryāttu ṣaḍaśraṃ śeṣamācareth || 27.273 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   273

आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते । शिखरं शिर इत्याहुरर्धेन शिखरं भवेथ् ।। २७.२७४ ।।
ādyaṃ bhāgaṃ tridhā kṛtvā kecidevaṃ prakurvate | śikharaṃ śira ityāhurardhena śikharaṃ bhaveth || 27.274 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   274

प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः । स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेथ् ।। २७.२७५ ।।
pramādātpatitaṃ gṛhya śikharaṃ sthāpayedvidhiḥ | spuṭitevātha bhinne vā biṃbasyoktavadācareth || 27.275 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   275

अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृथ् । विष्ठादिकरणे वापि उषिते वा निरन्तरं ।। २७.२७६ ।।
adhiṣṭite tu śikhare dvijairgṛdhrādibhissakṛth | viṣṭhādikaraṇe vāpi uṣite vā nirantaraṃ || 27.276 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   276

वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेथ् । एष एव विधिः प्रोक्तो विमानशिखरादिषु ।। २७.२७७ ।।
vāstuhomaṃ ca hutvaiva paryagnikaraṇaṃ careth | eṣa eva vidhiḥ prokto vimānaśikharādiṣu || 27.277 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   277

अधिष्ठानेन पादेन प्रस्तरेण च संयुतं । ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहरां ।। २७.२७८ ।।
adhiṣṭhānena pādena prastareṇa ca saṃyutaṃ | dhvajamūle tviṣṭakābhirvediṃ kuryānmanoharāṃ || 27.278 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   278

न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः । किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ।। २७.२७९ ।।
na tāmapyadhitiṣṭheta naro dīrghaṃ jijīviṣuḥ | kiṃ punastatra vaktavyamālayādyavarohaṇe || 27.279 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   279

विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेथ् । धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ।। २७.२८० ।।
vimānaṃ viṣṇurūpaṃ syānna tatpādādivā krameth | dhāmapradakṣiṇe pūrvaṃ kuryāttatra namastriyāḥ || 27.280 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   280

न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना । गोपुरस्य विमानस्य प्राकारस्यालयस्य च ।। २७.२८१ ।।
na laṅghayeddhvajachāyāṃ pradakṣiṇavidhiṃ vinā | gopurasya vimānasya prākārasyālayasya ca || 27.281 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   281

प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेथ् । शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशं ।। २७.२८२ ।।
pramādādatilaṅghyaiva prāṇāyāmaśataṃ careth | śivadṛṣṭiṃ viṣṇuvṛṣṭhaṃ durgāyāḥ pārśvato dṛśaṃ || 27.282 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   282

विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः । यावच्छावतरेच्छाया तावती दोषभूमिका ।। २७.२८३ ।।
vighneśasyordhvadṛṣṭiṃ ca tīkṣṇamāhurmanīṣiṇaḥ | yāvacchāvatarecchāyā tāvatī doṣabhūmikā || 27.283 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   283

दोषभूमिं परित्यज्य निवासं परिकल्पयेथ् । त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृथ् ।। २७.२८४ ।।
doṣabhūmiṃ parityajya nivāsaṃ parikalpayeth | tyāge saṃpatsamṛddhissyādanyathā viparītakṛth || 27.284 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   284

रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृथ् । अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ।। २७.२८५ ।।
radhyādibhiryathā bhūyādantaraṃ tanna doṣakṛth | atha vā śatadaṇḍāntaṃ tyaktvānve vasatiṃ jaguḥ || 27.285 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   285

यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा । ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ।। २७.२८६ ।।
yāvaddhāmāyataṃ dāvatpṛṣṭhaṃ vā mughameva vā | tatodhikaṃ tacca tacca kecidāhurmanīṣiṇaḥ || 27.286 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   286

ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु । तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ।। २७.२८७ ।।
dhvajaṃ nityamuśantyeke yatraiko hyanavāyiṣu | tatrārohaṇakarmādi necchanti paramarṣayaḥ || 27.287 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   287

औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते । ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ।। २७.२८८ ।।
autsavaṃ dhvajamāsthāpya tatra kāryaṃ prakurvate | dhvajamekaṃ tu sarvatra kecidāhurmanīṣiṇaḥ || 27.288 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   288

अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिं । प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ।। २७.२८९ ।।
ataḥ paraṃ pravakṣyāmi dhvajadaṇḍe tu niṣkṛtiṃ | pramādātpatite bhūmyāṃ dhvaje vātādinā dṛḍhe || 27.289 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   289

अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेथ् । अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणं ।। २७.२९० ।।
abhagne vātha bhagne vā dhvajaṃ tatra pūnaḥ kṣipeth | abhagne taṃ dhvajaṃ gṛhya kṛtvā mantreṇa takṣaṇaṃ || 27.290 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   290

अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः । भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेथ् ।। २७.२९१ ।।
adhivāsādikaṃ kṛtvā tatthsāne sthāpayedbudhaḥ | bhagne dhvaje na sagrāhyastamapsu vidhinā tyajeth || 27.291 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   291

ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितं । चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ।। २७.२९२ ।।
tato'nyaṃ dhvajamādāya sthāpayedavilaṃbitaṃ | corādyairbuddhipūrvaṃ vā pātite pūrvavadvidhiḥ || 27.292 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   292

तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः । अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ।। २७.२९३ ।।
tatrādhikaṃ prakurvīta śilpibhistakṣaṇaṃ punaḥ | abhagnadhvajavatkuryādanyatpūrvavadatvaraḥ || 27.293 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   293

भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि । दुष्टभागस्य दानेन न कदाचित्परिग्रहः ।। २७.२९४ ।।
bhāgenānupayuktasya dhvajasya tyājyataiva hi | duṣṭabhāgasya dānena na kadācitparigrahaḥ || 27.294 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   294

अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेथ् । दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ।। २७.२९५ ।।
atha vā sudṛḍaṃ gṛhya pratiṣṭhāṃ mahatīṃ careth | duṣṭaṃ bhāgaṃ vyapohyaiva pramāṇaṃ lakṣayetpunaḥ || 27.295 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   295

प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा । संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ।। २७.२९६ ।।
pramāṇamapramāṇaṃ vā dhvajaṃ nānyena dāruṇā | saṃyutāṃ vardhitāṃ kuryādeṣa sārvatriko vidhiḥ || 27.296 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   296

यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकं । बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेथ् ।। २७.२९७ ।।
yantu tāmrādinā kuryāllohena kavacādikaṃ | bālālayaṃ prakalpyaiva tatrakāryaṃ samācareth || 27.297 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   297

स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचिथ् । दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेथ् ।। २७.२९८ ।।
sthitameva dhvajaṃ kuryānna tu taṃ cālayetkvacith | dagdhaṃ dhvajaṃ parityajya punaranyaṃ samāhareth || 27.298 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   298

ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेथ् । तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेथ् ।। २७.२९९ ।।
dhvaje'ntyajātibhisspṛṣṭe mahāśāntimathācareth | taissamīpamupetaintu sahasrāhutimācareth || 27.299 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   299

पतिते वात्यया चैवं ध्वजस्य शिखरे तथा । मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ।। २७.३०० ।।
patite vātyayā caivaṃ dhvajasya śikhare tathā | mekhalāsu ca tatsarvaṃ navīkṛtya yathāvidhi || 27.300 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   300

ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेथ् । ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ।। २७.३०१ ।।
dhvajadaṇḍe tu saṃyojya pratiṣṭhāṃ punarācareth | dhvajasya calane cāpi pramādādvraścane tathā || 27.301 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   301

भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेथ् । एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ।। २७.३०२ ।।
bhagnābhagna dhvajasyoktaniṣkṛtiṃ tu samācareth | eṣa eva vidhiḥ prokto daṇḍeṣvanveṣu sarvataḥ || 27.302 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   302

अशन्यादिनिपातेन धामन्यन्तरिते यदि । देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेथ् ।। २७.३०३ ।।
aśanyādinipātena dhāmanyantarite yadi | deve naṣṭe dhvaje susthe dhvajasyārādhanaṃ bhaveth || 27.303 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   303

आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजं । निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ।। २७.३०४ ।।
ālayaṃ ca punaḥkṛtvā tamevārādhayeddhvajaṃ | nirīkṣyatrīṇi varṣāṇi devāgāre tvanirmite || 27.304 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   304

तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः । अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेथ् ।। २७.३०५ ।।
tatra devo na ramate taddhvajaṃ tu tyajetsudhīḥ | atha vā yatra kutrāpi pratiṣṭhāpya samarcayeth || 27.305 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   305

अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितं । पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ।। २७.३०६ ।।
atha vakṣye dhvajasthānaṃ yathāśāstraviniścitaṃ | piṭhagopurayormadhye pañcabhāgaṃ prakalpya ca || 27.306 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   306

पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः । तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेथ् ।। २७.३०७ ।।
pīṭhāttyaktyā caturbhāgaṃ pañcame dhvajasaṃsthitiḥ | tatsaṃdhau tu praśastaṃ syādyathā saṃphavamācareth || 27.307 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   307

यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेथ् । अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेथ् ।। २७.३०८ ।।
yadi prākārabāhye syāddhvajaśśāstravadācareth | anuktasthānanihitaṃ taṃ ca śāstravadācareth || 27.308 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   308

अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमाथ् । देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेथ् ।। २७.३०९ ।।
aśaktau punaranyaṃ ca prākāraṃ kārayetkramāth | devadṛgviṣayaṃ kuryāddhvajaṃ laivāparokṣayeth || 27.309 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   309

यदा चान्यालयैर्वापि गोपुरादिभिरेव वा । अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ।। २७.३१० ।।
yadā cānyālayairvāpi gopurādibhireva vā | abhyantaraṃ bhaveccettu chidraṃ kuryāttu dṛkpathe || 27.310 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   310

वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च । तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः ।। २७.३११ ।।
vṛkṣādyaiḥpatitairnaṣṭe cālite'vanate'pi ca | taddhyajaṃ pūrvavatkuryāttrimāsābhyantare'tvaraḥ || 27.311 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   311

कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे । कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ।। २७.३१२ ।।
kṛmyādibhirvihaṅgairvākoṭarādau kṛte dhvaje | kṛtvā bālālayaṃ paścātsamīkṛtyārcayetpunaḥ || 27.312 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   312

रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते । बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेथ् ।। २७.३१३ ।।
rajjubandhādikaraṇe dhvajasyārohaṇe kṛte | bālālayaṃ na tatra syādvāstuśuddhiṃ samācareth || 27.313 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   313

प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते । अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमं ।। २७.३१४ ।।
prākṣayetpañcagavyaistu dhvajamantreṇa hūyate | ata ūrdhvaṃ pravakṣyāmi niṣkṛtāvarcanakramaṃ || 27.314 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   314

उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे । पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभं ।। २७.३१५ ।।
uktena vidhinā yatra naṣṭe duṣṭe'pi vā dhvaje | punasthsāpanaparyantaṃ kuryādveṇudhvajaṃ śubhaṃ || 27.315 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   315

अथ वा कारयेद्विद्वान्सुवर्णरजतादिभिः । ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेथ् ।। २७.३१६ ।।
atha vā kārayedvidvānsuvarṇarajatādibhiḥ | dhvajaṃ tālonnataṃ sthāpya garbhagehe tu pūjayeth || 27.316 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   316

अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेथ् । अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ।। २७.३१७ ।।
adhivāsādi tatsarvaṃ pratiṣṭhoktavadācareth | acalo veṇudaṇḍaḥ syādgarbhagehe bhaveccalaḥ || 27.317 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   317

उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेथ् । चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयं ।। २७.३१८ ।।
utsavādau tu sarvatra veṇudaṇḍaṃ samācareth | caladaṇḍo veṇudaṇḍa iti syādutsavedvayaṃ || 27.318 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   318

उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः । ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ।। २७.३१९ ।।
utsavādau pravṛtte tu uktadoṣe tvayaṃ vidhiḥ | dhvajasthaṃ garuḍaṃ tasmādavamucya samāhitaḥ || 27.319 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   319

नीत्वातु यागशालायां संस्थाप्य तु समर्चयेथ् । वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन्प्रयोजयेथ् ।। २७.३२० ।।
nītvātu yāgaśālāyāṃ saṃsthāpya tu samarcayeth | veṇudaṇḍaṃ pratiṣṭhāpya sadyastasminprayojayeth || 27.320 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   320

महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च । वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ।। २७.३२१ ।।
mahāśāntiṃ tathā kuryātsahasrāhutimeva ca | vaiṣṇavaṃ viṣṇudaivatyaṃ gāruḍaṃ dhvājameva ca || 27.321 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   321

सौदर्शनं च कूश्माण्डान्शतमष्टाधिकं यजेथ् । तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ।। २७.३२२ ।।
saudarśanaṃ ca kūśmāṇḍānśatamaṣṭādhikaṃ yajeth | tathaiva dīpadaṇḍasya bhavetsarvatra cakramaḥ || 27.322 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   322

ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेथ् । तत्र दीपं समारोप्य न लभेत्फलमव्ययं ।। २७.३२३ ।।
dhvaje nāropayeddīpaṃ dīpadaṇḍaḥ pṛthagbhaveth | tatra dīpaṃ samāropya na labhetphalamavyayaṃ || 27.323 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   323

ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेथ् । आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणं ।। २७.३२४ ।।
dhvaje dīpaṃ samāropya vaiṣṇavaṃ śataśo yajeth | āpatkalpaṃ pravakṣyanti dhvaje dīpāvarohaṇaṃ || 27.324 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   324

दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेथ् । वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ।। २७.३२५ ।।
dīpayukte dhvaje naṣṭe pūrvavanniṣkṛtiṃ careth | vīśapratiṣṭhāhīne tu dhvajasyārohaṇe kṛte || 27.325 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   325

वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च । गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेथ् ।। २७.३२६ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ dhvājameva ca | gāruḍaṃ daśaśo hutvā pratiṣṭhāṃ punarācareth || 27.326 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   326

ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस्तथा । हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितं ।। २७.३२७ ।।
dhvajadevasya cakrasya śāntanandīśayostathā | hīner'cane vaiṣṇavaṃ ca taddaivatyasamanvitaṃ || 27.327 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   327

हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेथ् । भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ।। २७.३२८ ।।
hutvaiva punarabhyarcya paścātkāryaṃ samācareth | bherītāḍanahīne ca raudraṃ ca vyāhṛtīstathā || 27.328 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   328

हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेथ् । अर्चनादिषु सर्वत्र यत्र घण्टानिनादनं ।। २७.३२९ ।।
hutvā mahāvyāhṛtīśca bherītāḍanamācareth | arcanādiṣu sarvatra yatra ghaṇṭāninādanaṃ || 27.329 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   329

एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेथ् । आरोपिते तु गरुडे हीने चैव निवेदने ।। २७.३३० ।।
eṣa eva vidhiḥ proktaḥ prāyaścittaṃ samācareth | āropite tu garuḍe hīne caiva nivedane || 27.330 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   330

वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च । निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेथ् ।। २७.३३१ ।।
vaiṣṇavaṃ dhvaṃmetrau ca hutvā gāruḍameva ca | nivedayettudviguṇaṃ "kṣama'svetyanumānayeth || 27.331 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   331

मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतं । आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ।। २७.३३२ ।।
mudgānne tu tathā hīne vaiṣṇavaṃ vāyudaivataṃ | āgneyamīṅkārādīṃśca gāruḍaṃ dhvājameva ca || 27.332 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   332

हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेथ् । वर्षवातातपैस्सम्यगुपघातादिसंभवे ।। २७.३३३ ।।
hutvā yatnena bahuśo maudgikaṃ ca nivedayeth | varṣavātātapaissamyagupaghātādisaṃbhave || 27.333 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   333

विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृथ् । रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च ।। २७.३३४ ।।
viṣṭhādyupahate caiva pakṣiṇāmasakṛtsakṛth | rajjvāditruṭane caiva pramādātpatane'pi ca || 27.334 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   334

पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते । शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ।। २७.३३५ ।।
pātite buddhipūrvaṃ vā akāle'pyavaropite | śūdrādyairanulomairvā spṛṣṭe dhvajagate paṭe || 27.335 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   335

अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतं । उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ।। २७.३३६ ।।
aśuciṃ śodhayitvānyatsamīkṛtyāsamīkṛtaṃ | utsavādhipadaivatyaṃ ṣaḍvāraṃ juhuyādguruḥ || 27.336 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   336

गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयतां । ततश्शेषं समाप्येत विपरीतं न कारयेथ् ।। २७.३३७ ।।
gāruḍaṃ dhvajamantraṃ ca sahastaṃ caiva hūyatāṃ | tataśśeṣaṃ samāpyeta viparītaṃ na kārayeth || 27.337 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   337

प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेथ् । शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेथ् ।। २७.३३८ ।।
pramādādbuddhipūrvaṃ vā paṭe dagdhe'nyamāhareth | śāntiṃ pūrvoditāṃ kṛtvā pratiṣṭhāṃ punarācareth || 27.338 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   338

अवरोहणमुद्वासन्तं च मन्त्रेण कारयेथ् । अवरोहणहीने तु मन्त्रेणोद्वासनं भवेथ् ।। २७.३३९ ।।
avarohaṇamudvāsantaṃ ca mantreṇa kārayeth | avarohaṇahīne tu mantreṇodvāsanaṃ bhaveth || 27.339 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   339

ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे । अप्रमाणं पटं गृह्य महाशान्तिं समाचरेथ् ।। २७.३४० ।।
tataśśeṣaṃ prakūrvīta aśaktāvavarohaṇe | apramāṇaṃ paṭaṃ gṛhya mahāśāntiṃ samācareth || 27.340 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   340

पुनरन्यं समादाय कर्मशेषं समाचरेथ् । हीने तु चोत्सवारंभस्नपने वैष्णवं तथा ।। २७.३४१ ।।
punaranyaṃ samādāya karmaśeṣaṃ samācareth | hīne tu cotsavāraṃbhasnapane vaiṣṇavaṃ tathā || 27.341 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   341

विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते । शुद्धोददैरभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ।। २७.३४२ ।।
viṣṇusūktaṃ nṛsūktaṃ ca vāruṇaṃ caiva hūyate | śuddhodadairabhiṣākassyātprāyaścittavidhissmṛtaḥ || 27.342 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   342

हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च । सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ।। २७.३४३ ।।
hīne kautukabandhe tu vaiṣṇavaṃ śāntameva ca | saudarśanaṃ ca hutvā tu kautukaṃ bandhayetpunaḥ || 27.343 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   343

यज्ञागारे कुंभवेद्याहीने वाप्यधिकेऽपि वा । वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ।। २७.३४४ ।।
yajñāgāre kuṃbhavedyāhīne vāpyadhike'pi vā | vaiṣṇavaṃ pāvakaṃ bhūmidaivatyaṃ ca hunedbudhaḥ || 27.344 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   344

तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् । हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियाथ् ।। २७.३४५ ।।
toraṇānāmalābhe tu huneddauvārikānmanūn | hīnāyāṃ darbhamālāyāmārṣaṃ hutvetarāṅkriyāth || 27.345 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   345

अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेथ् । प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ।। २७.३४६ ।।
alaṅkāravihīne tu śrīdaivatyaṃ tadhā huneth | prātarbaliṃ tu nirvāpya hīne nityotsave tathā || 27.346 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   346

वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतं । सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमाथ् ।। २७.३४७ ।।
vaiṣṇavaṃ śāntavīśau ca hutvā cotsavadaivataṃ | sāyaṃ kuryādutsavaṃ tu dviguṇaṃ kārayetkramāth || 27.347 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   347

सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेथ् । एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिं ।। २७.३४८ ।।
sāyaṃ hīnaṃ tu dviguṇaṃ prātarutsavamācareth | ekakālotsavaścettu kṛtvā kāladvayaṃ baliṃ || 27.348 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   348

सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः । दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेथ् ।। २७.३४९ ।।
sāyāhne cotsavaṃ kuryātkālātīte'pyayaṃ vidhiḥ | digdevatāssamāvāhya prathame'hani pūjayeth || 27.349 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   349

प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणं । देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेथ् ।। २७.३५० ।।
prācyādi balidānaṃ syādīśānāntaṃ pradakṣiṇaṃ | devāhvāne vyatyayassyādvyatīhāro'tha vā bhaveth || 27.350 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   350

पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेथ् । ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकं ।। २७.३५१ ।।
pūrvoktāṃ niṣkṛtiṃ kṛtvā dviguṇaṃ tu baliṃ dadeth | brahmaṇaśca digīśānāṃ balidānaṃ tu naityikaṃ || 27.351 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   351

अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः । चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ।। २७.३५२ ।।
adāne niṣkṛtiṃ kṛtvā pūrvoktaṃ ṣaḍguṇaṃ baliḥ | catuṣpathādhidevānāṃ vṛkṣādīnāmathecchayā || 27.352 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   352

प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः । प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ।। २७.३५३ ।।
prathamāvāhanādarvāgvyatyaye pūrvaniṣkṛtiḥ | prathamaṃ vāstuśuddhissyādya vai dīyate baliḥ || 27.353 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   353

अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः । अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिं ।। २७.३५४ ।।
antaṃ śuddhyanti rathyāstāśśurdhyanti samaye punaḥ | akṛtāyāṃ vāstuśuddhau dadyādrathyāsu cedbaliṃ || 27.354 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   354

शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः । अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेथ् ।। २७.३५५ ।।
śāntiṃ kṛtvātu pūrvoktāṃ vāstuśuddhiṃ panarbaliḥ | antaśśace vāstuni tu na balibhramaṇaṃ careth || 27.355 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   355

शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेथ् । अकाले बलिदानं स्यादसुरप्रीतिवर्धनं ।। २७.३५६ ।।
śavamuddhṛtya paścāttu paryagni karaṇaṃ bhaveth | akāle balidānaṃ syādasuraprītivardhanaṃ || 27.356 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   356

अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः । बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ।। २७.३५७ ।।
akāle tu baliṃ datvā kāle tu triguṇaṃ baliḥ | balibhramaṇadeśassyāddevasya bhramaṇāya hi || 27.357 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   357

नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा । न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ।। २७.३५८ ।।
nānyatra caryā devasya laghuprokṣaṇa manyathā | na hi śraddhotsave doṣamuśantyenaṃ sa hītaraḥ || 27.358 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   358

वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ । अनुमान्य च देवेशं शताष्टकलशाप्लवः ।। २७.३५९ ।।
vāstuvṛddhau tathā hrāse grāmasīmānavīkṛtau | anumānya ca deveśaṃ śatāṣṭakalaśāplavaḥ || 27.359 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   359

कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेथ् । अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ।। २७.३६० ।।
kṛtvā sīmāṃ viniścitya tataḥ kāryaṃ samācareth | astarā cotsavaṃ kuryātsahasrakalaśāplavaḥ || 27.360 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   360

देवतावाहनं कृत्वा तथैवोत्सव माचरेथ् । देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ।। २७.३६१ ।।
devatāvāhanaṃ kṛtvā tathaivotsava mācareth | devādīnāṃ balaṃ yasmādvardhate sa balissmṛtaḥ || 27.361 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   361

श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते । बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ।। २७.३६२ ।।
śvasūkarādibhirduṣṭairnabhakṣyo balirucyate | balibhugvāyasaḥ prokto gomukhyā medhyajantavaḥ || 27.362 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   362

विपरीते महान्दोषस्तन्मन्त्रैर्हावयेच्छतं । बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक् ।। २७.३६३ ।।
viparīte mahāndoṣastanmantrairhāvayecchataṃ | baliśeṣaṃ na śūdro'dyādarcako baliśeṣabhāk || 27.363 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   363

बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते । भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेथ् ।। २७.३६४ ।।
balāvamantrakaṃ kṣipte saṃkṣipte vidhivarjite | bhakṣite cānulomādyaiḥpūrvoktāṃ niṣkṛtiṃ careth || 27.364 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   364

बलौ पर्युषितेऽत्युष्णे तथा चैवानिवेदिते । निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ।। २७.३६५ ।।
balau paryuṣite'tyuṣṇe tathā caivānivedite | nivedanātprāgarvāgvādṛṣṭe śūdrādibhirbalau || 27.365 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   365

पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः । देवतावाहनं यत्र देशेप्राक्क्रियते ततः ।। २७.३६६ ।।
pūrvoktāṃ niṣkṛtiṃ kṛtvā sarvatra dviguṇaṃ baliḥ | devatāvāhanaṃ yatra deśeprākkriyate tataḥ || 27.366 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   366

तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेथ् । मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ।। २७.३६७ ।।
tatraiva balidānaṃ syādyāvadudvāsanaṃ bhaveth | maṇḍalaṃ ca jalaṃ kūrcamāhvānādhāra ucyate || 27.367 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   367

रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेथ् । बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ।। २७.३६८ ।।
rathyāsu balidānāya pīṭhaṃ śailādibhirbhaveth | balidānaṃ tu guptaṃ syānna tatbaśyantyavaidikāḥ || 27.368 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   368

तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः । बलिप्रदानहीने तु वैष्णवं बलिरक्षकं ।। २७.३६९ ।।
tatthsāvaṃ tu tiraskuryātkāle yavanikādibhiḥ | balipradānahīne tu vaiṣṇavaṃ balirakṣakaṃ || 27.369 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   369

हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा । बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा ।। २७.३७० ।।
hutvā tu niṣkṛtiṃ kuryādbalidānaṃ punastadā | balidravye'tha vā pātre patite bhūtale tathā || 27.370 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   370

भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेथ् । बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ।। २७.३७१ ।।
bhinne naṣṭe ca pūrvoktaṃ hutvānyaṃ balimāhareth | balidānaṃ tu kṛtvaiva bhutapīṭhe kṣipettataḥ || 27.371 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   371

बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेथ् । वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडं ।। २७.३७२ ।।
baliśeṣamanukte tu sthāne buddhyā tu nirvapeth | vaiṣṇavaṃ cākṣahamanuṃ vaiṣvakcenaṃ ca gāruḍaṃ || 27.372 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   372

सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेथ् । हविर्निवेदने हीनेहीने च द्विगुणार्चने ।। २७.३७३ ।।
saudarśanaṃ ca hutvaiva bhūtapīṭhe bali kṣipeth | havirnivedane hīnehīne ca dviguṇārcane || 27.373 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   373

शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेथ् । यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकं ।। २७.३७४ ।।
śāntiṃ ca vaiṣṇavaṃ hutvā tathābhyarcya nivedayeth | yathoktahome hīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 27.374 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   374

नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः । चक्रवीशामितानां च कुंभस्थानामथापिवा ।। २७.३७५ ।।
nṛsūktaṃ ca trayastriṃśatkṛtvo hutvā hunetpunaḥ | cakravīśāmitānāṃ ca kuṃbhasthānāmathāpivā || 27.375 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   375

देवानामर्चने हीने वैष्णवं विष्णुसूक्तकं । नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ।। २७.३७६ ।।
devānāmarcane hīne vaiṣṇavaṃ viṣṇusūktakaṃ | nṛsūktaṃ sāntamantrau ca gāruḍaṃ cākrameva ca || 27.376 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   376

हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेथ् । देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवं ।। २७.३७७ ।।
hutvā punassamabhyarcya viśeṣeṇa nivedayeth | devālaṅkaraṇe hīne śrīdaivatyaṃ ca vaiṣṇavaṃ || 27.377 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   377

हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः । अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमं ।। २७.३७८ ।।
hudvālaṅkāramāsādya vidhīnā bhūṣayedguruḥ | alaṅkāreṣu dravyeṣu niryāsaṃ candanaṃ sumaṃ || 27.378 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   378

तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः । पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ।। २७.३७९ ।।
taddhitvānyatsamādāya dravyaṃ prakṣālyamantrataḥ | pañcagavyaissamabhyukṣya tenālaṅkāra ucyate || 27.379 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   379

नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतं । स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ।। २७.३८० ।।
nṛtte geye'tha vā hīne vaiṣṇavaṃ rudradaivataṃ | stotrahīne tathā brāhmaṃ hutvā sārasvataṃ tataḥ || 27.380 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   380

भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा । वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ।। २७.३८१ ।।
bhaktabṛndaiḥ parivṛtau hīnāyāṃ vāruṇaṃ tathā | vaiṣṇavaṃ śāntadaivatyaṃ hīne picchādike tathā || 27.381 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   381

वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः । यानात्काले यागशालां देवे न प्रतिगच्छति ।। २७.३८२ ।।
vaiṣṇavaṃ juhuyāttadvaddhavirakṣamanuṃ tataḥ | yānātkāle yāgaśālāṃ deve na pratigacchati || 27.382 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   382

भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः । ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ।। २७.३८३ ।।
bhavennityārcanaṃ tatra yatradevo'dhivāsitaḥ | dhruvārcanaṃ yathā pūrvaṃ na tatrāsti vyatikramaḥ || 27.383 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   383

देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेथ् । दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवं ।। २७.३८४ ।।
devaṃ pratyāgataṃ dṛṣṭyā punaranyotsavaṃ careth | dinavyapāye kuryācca tatkālaniyatotsavaṃ || 27.384 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   384

अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेथ् । तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनं ।। २७.३८५ ।।
atītamutsavaṃ cāpi tantreṇātra samācareth | taddinepyapramādāccedbhūyātkālasya yāpanaṃ || 27.385 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   385

न जह्या देवकुर्याच्च तत्कालोचितमुत्सवं । अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ।। २७.३८६ ।।
na jahyā devakuryācca tatkālocitamutsavaṃ | atra pramādetu bhavetpūrvoktaiva hi niṣkṛtiḥ || 27.386 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   386

दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः । चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृथ् ।। २७.३८७ ।।
dīkṣito vastramālyādyaiḥ pañcāgārpitabhūṣaṇaiḥ | carennityaṃ viśuddhātmā viparīte tu doṣakṛth || 27.387 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   387

दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा । नाशे तत्र महान्दोषस्तदान्यत्पुनराहरेथ् ।। २७.३८८ ।।
dīkṣāṅgasya tu vastrasya tathā pratisarasya vā | nāśe tatra mahāndoṣastadānyatpunarāhareth || 27.388 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   388

सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेथ् । यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ।। २७.३८९ ।।
sahasraṃ viṣṇugāyatrīṃ hutvā śāntimathācareth | yāvaddīkṣābhavettāvaddīkṣāṅgasya parigrahaḥ || 27.389 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   389

अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते । अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ।। २७.३९० ।।
antetu tadgatāśaktissvayamevāvahīyate | atha vā mocanaṃ kuryādite ke cidvadantihi || 27.390 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   390

तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः । प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता ।। २७.३९१ ।।
tatra pūrṇāhutiṃ kālaṃ pravadanti vipaścitaḥ | pratiṣṭhānte tu sā dīkṣā bhavedutsavasaṃgatā || 27.391 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   391

न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि । अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ।। २७.३९२ ।।
na tatra dīkṣāsāṃkaryaṃ dvayamekatra cedyadi | anyonyaṃ kalahāyante yadyācāryādayaḥkratau || 27.392 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   392

महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि । गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ।। २७.३९३ ।।
mahānanarthastatra syātpratibhūrgururatra hi | guruvākyaṃ ca rājājñāṃ samamāhurmaharṣayaḥ || 27.393 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   393

दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेथ् । नह्येकस्मिन्भवेत्कार्य आचार्यद्वय संगतिः ।। २७.३९४ ।।
dīkṣite vartamāne tu nānyaṃ tatra praveśayeth | nahyekasminbhavetkārya ācāryadvaya saṃgatiḥ || 27.394 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   394

प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः । क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेथ् ।। २७.३९५ ।।
pramādādbuddhipūrvaṃ vā kalahe kṣatajasrutiḥ | kṣatāni vā bhaveyustaṃ visṛjyānyena kārayeth || 27.395 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   395

न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेथ् । स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ।। २७.३९६ ।।
na tasya tu bhaveddīkṣā mahāśāntiṃ tu kārayeth | sa dīkṣito bhavedeva pūrvasya pkaṇidhissa hi || 27.396 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   396

यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेथ् । पुनरन्यं समादाय शेषं पूर्ववदायरेथ् ।। २७.३९७ ।।
yāvadāśaucasaṃkrānti rāśaucetvaśucirbhaveth | punaranyaṃ samādāya śeṣaṃ pūrvavadāyareth || 27.397 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   397

आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने । त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ।। २७.३९८ ।।
ādau madhye tadhānte ca hīne brāhmaṇabhojane | trivākaṃ tu mahāśāntiṃ hutvā brāhmaṇabhojanam, || 27.398 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   398

द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनं । पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृथ् ।। २७.३९९ ।।
dviguṇaṃ kārayeccaiva vaiṣṇavānāṃ tu pūjanaṃ | punāti pūjitassadyaḥ pāpmabhyo vaiṣṇapassakṛth || 27.399 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   399

अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृथ् । तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवं ।। २७.४०० ।।
avaiṣṇavaiśca pāṣaṇḍairūḍhe deve dvanarthakṛth | taddoṣaśāntaye kuryātsahasrakalaśāplavaṃ || 27.400 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   400

अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनं । यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरं ।। २७.४०१ ।।
avaiṣṇavakṛtāpūjā hanti puṇyaṃ purātanaṃ | yānāttu patite deve śīghramuddhṛtya sādaraṃ || 27.401 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   401

क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच । वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमाथ् ।। २७.४०२ ।।
kṣama'svetyanumānyaiva śuddhodairabhiṣicyaca | vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ sahitaṃ kramāth || 27.402 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   402

दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेथ् । चक्रवीशाखमितादीनां बिंबाभावे पृथक्पृथक् ।। २७.४०३ ।।
dinādhipasya daivatyaṃ hutvā cotsavamācareth | cakravīśākhamitādīnāṃ biṃbābhāve pṛthakpṛthak || 27.403 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   403

तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः । तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ।। २७.४०४ ।।
taṇḍuloparipātreṣu kūrceṣvāvāhya mantrataḥ | tattadrūpaṃ tu saṃsmṛtya samabhyarcya vidhānataḥ || 27.404 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   404

हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेथ् । पतने तु तथैतेषामुद्धृत्यैव च पूर्ववथ् ।। २७.४०५ ।।
hutvā ca tattaddaivatyaṃ paścādutsavamācareth | patane tu tathaiteṣāmuddhṛtyaiva ca pūrvavath || 27.405 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   405

स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा । यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे ।। २७.४०६ ।।
snāpayitvā hunettattaddaivatyaṃ vaiṣṇavaṃ tathā | yānāttu patite biṃbe hīnāṅge doṣagaurave || 27.406 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   406

पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये । ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ।। २७.४०७ ।।
padmānale mahāśāntiṃ hutvā taddoṣaśāntaye | dhruvabere samāropya taccaktiṃ vidhinā tataḥ || 27.407 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   407

कौतुकं स्नापनं वाथ बलिबेरमथापि वा । यथार्हं समलङ्कृत्य समावाह्य यथाविधि ।। २७.४०८ ।।
kautukaṃ snāpanaṃ vātha baliberamathāpi vā | yathārhaṃ samalaṅkṛtya samāvāhya yathāvidhi || 27.408 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   408

समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः । बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ।। २७.४०९ ।।
samabhyarcyotsavaṃ kuryānna tatrasyādvyatikramaḥ | berāntarasyālābhe tu ratnaṃ vā kāñcanaṃ tathā || 27.409 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   409

न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने । महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४१० ।।
nyasya pātre samāvāhya samabhyarcya dine dine | mahāśāntiṃ ca hutvaiva punarutsavamācareth || 27.410 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   410

हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः । संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेथ् ।। २७.४११ ।।
hīnāṅgaṃ ca punarberaṃ saṃdhānavidhinā punaḥ | saṃdhāya cātvareṇaiva pratiṣṭhāṃ punarācareth || 27.411 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   411

पतने गायगादीनां श्रीदैवत्यं च वैष्णवं । वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ।। २७.४१२ ।।
patane gāyagādīnāṃ śrīdaivatyaṃ ca vaiṣṇavaṃ | vādakānāṃ tu patanai brāhmaṃ raudraṃ tathaiva ca || 27.412 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   412

आचार्यादीनां तु पतने संक्षोभे च तथाकृते । आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ।। २७.४१३ ।।
ācāryādīnāṃ tu patane saṃkṣobhe ca tathākṛte | ārṣabhaṃ vaiṣṇavaṃ tadvaddhvajādīnāṃ ca pātane || 27.413 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   413

ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः । वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ।। २७.४१४ ।।
dhvājaṃ ca vāruṇaṃ caiva vāyavyaṃ ca hunedvidhiḥ | varṣadhārāsu vātyāyāṃ vidyudvrajasamāhatau || 27.414 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   414

काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ।। २७.४१५ ।।
kāle na cotsavaṃ kuryātkuryāccedvaiṣṇavaṃ tathā | viṣṇusūktaṃ nṛsūktaṃ ca śrībhūdaivatyameva ca || 27.415 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   415

हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृथ् । वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते ।। २७.४१६ ।।
hutvotsavaṃ prakurvīta viparīte tu doṣakṛth | vīthyantare varṣadhārāpraveśe'śanigarjite || 27.416 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   416

तृणपांसु समायुक्तवातस्पर्शे विशेषतः । कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रविथ् ।। २७.४१७ ।।
tṛṇapāṃsu samāyuktavātasparśe viśeṣataḥ | kalahadhvanisaṃyukte devaṃ saṃsnāpya mantravith || 27.417 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   417

वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतं । यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४१८ ।।
vaiṣṇavaṃ digdaivatyaṃ ca vāruṇaṃ vāyudaivataṃ | yaddevādīṃśca hutvaiva punarutsavamācareth || 27.418 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   418

कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः । वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ।। २७.४१९ ।।
kalahe rudhirasrāve dāhe cāpyutsave tataḥ | vaiṣṇapaṃ cāgnidaivatyaṃ brāhmaṃ raudraṃ tathaiva ca || 27.419 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   419

तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिं । आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ।। २७.४२० ।।
taddinādhipadaivatyaṃ juhuyātprārthayeddhariṃ | ālayābhyantare caiva śastrādyairmaraṇe sati || 27.420 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   420

तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा । महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ।। २७.४२१ ।।
tacchīghramapahāyaiva padmāgnau juhuyāttathā | mahāśāntiṃ taddinādhidaivatyaṃ ca viśeṣataḥ || 27.421 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   421

वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च । शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४२२ ।।
vīthyāṃ cenmarahaṇādautu tacchīghraṃ tu vyapohya ca | śāntihomaṃ ca hutvaiva punarutsavamācareth || 27.422 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   422

नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेथ् । आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ।। २७.४२३ ।।
nāḍikāyā athāryākcetpunarutsavamācareth | ālayasyāśītidaṇḍābhyantare tu śave sati || 27.423 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   423

तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति । तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितं ।। २७.४२४ ।।
tatrotsavaṃ na kuryāttu kuryāccetsa vinaśyati | tacchīghramapahāyeva prāyaścittaṃ yathoditaṃ || 27.424 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   424

महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेथ् । लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ।। २७.४२५ ।।
mahāśāntiṃ pārṣadaṃ ca cahutvā cotsavamācareth | lagare vidhireṣassyādgrāmenaiṣa vikalpyate || 27.425 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   425

अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये । ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेथ् ।। २७.४२६ ।।
antaśsavenaiva kuryādutsavaṃ grāmavṛddhaye | dhvajasvārohaṇādurdhvaṃ yāvattīrthadinaṃ bhaveth || 27.426 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   426

अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकं । तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकं ।। २७.४२७ ।।
anyātsavaṃ śubhaṃ karma kuryāccedābhicārikaṃ | taddoṣaśamanāyaiva vaiṣṇavaṃ viṣṇusūktakaṃ || 27.427 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   427

नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेथ् । तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ।। २७.४२८ ।।
nṛsūktaṃ pārṣadaṃ caiva hutvā viprāṃstu bhojayeth | tīrthāhātpūrvarātrau tu hīne kautuka bandhane || 27.428 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   428

शयने वा वैष्णवं च श्रीभूदैवत्यमेव च । सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेथ् ।। २७.४२९ ।।
śayane vā vaiṣṇavaṃ ca śrībhūdaivatyameva ca | saudarśanaṃ ca hutvānte yathoktaṃ tu samācareth || 27.429 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   429

तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवं । वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेथ् ।। २७.४३० ।।
tīrthasnāne tu kālasyātīte hīne ca vaiṣmavaṃ | vāruṇaṃ skandadaivatyaṃ hutvā cauktaṃ samācareth || 27.430 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   430

ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च । गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ।। २७.४३१ ।।
dhvajāvarohaṇe hīne tadrātrau dhvājameva ca | gāruḍaṃ vaiṣṇavaṃ hutvā deveśaṃ prārthayedguruḥ || 27.431 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   431

अवरोहणकारे तु बलौ हीने विशेषतः । ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकं ।। २७.४३२ ।।
avarohaṇakāre tu balau hīne viśeṣataḥ | dhvajadevaṃ susaṃpūjya vaiṣṇavaṃ viṣṇusūktakaṃ || 27.432 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   432

तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः । हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेथ् ।। २७.४३३ ।।
tadālayasthadevānāṃ mantrāṃścaiva viśeṣataḥ | hutvā deveśamabhyarchya dhvajaṃ samavarohayeth || 27.433 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   433

उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेथ् ।। २७.४३४ ।।
utsavāntāplavehīne vaiṣṇavaṃ viṣṇusūktakaṃ | puruṣasūktaṃ jayādīnaśca mūrtimantrāśca hāvayeth || 27.434 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   434

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदं । वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ।। २७.४३५ ।।
atrānukteṣu doṣeṣu prāyaścittaṃ bhavedidaṃ | vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ ca tathaiva ca || 27.435 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   435

हूयते विष्णुगायत्री सर्वपापप्राणाशिनि । एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतं ।। २७.४३६ ।।
hūyate viṣṇugāyatrī sarvapāpaprāṇāśini | evamaṣṭāviṃśatirvā śaktāvaṣṭottaraṃ śataṃ || 27.436 ||

Adhyaya:   Saptavimsho Adhyaya

Shloka :   436

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptaviṃśo'dhyāyaḥ.

Adhyaya:   Saptavimsho Adhyaya

Shloka :   437

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In