अथ सप्तविंशोऽध्यायः
atha saptaviṃśo'dhyāyaḥ
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः । यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ।। २७.१ ।।
ācāryasyartvijāṃ caiva pūjakasya viśeṣataḥ | yathoktavaraṇe hīne śāntiṃ kuryādyathāvidhi || 27.1 ||
अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः । यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेथ् ।। २७.२ ।।
abjāgnau tu mahāśāntiṃ daśavāraṃ hunettataḥ | yathoktaṃ varaṇaṃ kṛtvā paścātkarma samācareth || 27.2 ||
अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने । हविर्निवेदने वापि हीने शान्तिं समाचरेथ् ।। २७.३ ।।
aṅkurārpaṇakāle tu brahmādīnāmathār'cane | havirnivedane vāpi hīne śāntiṃ samācareth || 27.3 ||
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेथ् । अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.४ ।।
taddaivatyaṃ vaiṣṇavaṃ ca hutvā-bhyarcya nivedayeth | aṅkurārpaṇahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 27.4 ||
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा । पुनरप्यङ्कुरान्कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५ ।।
puruṣasūktaṃ ca brāhmaṃ ca vyāhṛtīśca hunettathā | punarapyaṅkurānkṛtvā paścātkāryaṃ samācareth || 27.5 ||
कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः । राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेथ् ।। २७.६ ।।
kṛtvāṃkurārpaṇaṃ paścānnācaretkarma cettataḥ | rājarāṣṭravināśassyānmahāśāntiṃ samācareth || 27.6 ||
क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेथ् । अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ।। २७.७ ।।
kṣama'sveti praṇamyaiva punaraṅkuṃmācareth | akṣyunmeṣāttu pūrvaṃ cetpīṭhasaṃghātakarmaṇi || 27.7 ||
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकं । सूक्तं तु पौरुषं ब्राह्मं स्ॐयं चैव तु व्याहृतिः ।। २७.८ ।।
alābhe caiva ratnānāṃ vaiṣṇavaṃ viṣṇusūktakaṃ | sūktaṃ tu pauruṣaṃ brāhmaṃ sॐyaṃ caiva tu vyāhṛtiḥ || 27.8 ||
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेथ् । अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ।। २७.९ ।।
hutvā suvarṇaṃ bahuśa stattatthsāne vinikṣipeth | akṣyunmeṣaṇakāle tu gavādīnāmasaṃbhave || 27.9 ||
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च । तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमाथ् ।। २७.१० ।।
darśanadravyarūpāṇāṃ yathālābhaṃ pragṛhya ca | tattaddravyādhidaivatyaṃ vaiṣṇavaṃ juhuyātkramāth || 27.10 ||
तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः । अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ।। २७.११ ।।
tattaddravyaṃ ca saṃpādya vidhivaddarśayetpunaḥ | akṣyunmeṣaṇahīne vā rāhusaurodaye'tha vā || 27.11 ||
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने । सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकं ।। २७.१२ ।।
andhakecaiva nakṣatre kṛte caivākṣimocane | sarvanāśo bhavettasmādvaiṣṇavaṃ viṣṇusūktakaṃ || 27.12 ||
नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेथ् । पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ।। २७.१३ ।।
navagrahādimantrāśca hutvākṣyunmīlanaṃ careth | pañcagavyādiṣu dravyeṣvadhivāse vivarjite || 27.13 ||
हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च । जलाधिवासं त्रियहमेकाहं वापि कालयेथ् ।। २७.१४ ।।
hutvā vaiṣṇavamārṣañca viṣṇusūktaṃ tathaiva ca | jalādhivāsaṃ triyahamekāhaṃ vāpi kālayeth || 27.14 ||
यज्ञालये महावेद्यां कृतायामप्रमाणतः । अन्यदेशकृतायां वा विहीनायां च शोभनैः ।। २७.१५ ।।
yajñālaye mahāvedyāṃ kṛtāyāmapramāṇataḥ | anyadeśakṛtāyāṃ vā vihīnāyāṃ ca śobhanaiḥ || 27.15 ||
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकं । श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेथ् ।। २७.१६ ।।
tattaddeśādhidaivatyaṃ vaiṣṇavaṃ viṣṇusūktakaṃ | śrībhūdaivatyaṃ ca hutvaiva yathoktaṃ punarācareth || 27.16 ||
ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेथ् । विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकं ।। २७.१७ ।।
dhruvaberākṣimokṣānte yadi beraṃ na śodhayeth | viparīte'pi vā hutvā vaiṣṇavaṃ viṣṇusūktakaṃ || 27.17 ||
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेथ् । अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरं ।। २७.१८ ।।
puruṣasūktaṃ raudramārṣaṃ vāruṇaṃ ca punaścareth | agnikuṇḍānyavidhinā kṛtānyālakṣya satvaraṃ || 27.18 ||
ब्राह्मं स्ॐयमथाग्नेयं विधिना कारयेत्ततः । अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ।। २७.१९ ।।
brāhmaṃ sॐyamathāgneyaṃ vidhinā kārayettataḥ | apramāṇeṣu kūrcādiṣvājyapātra sruvādiṣu || 27.19 ||
मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः । पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ।। २७.२० ।।
mindāhutī ca sāvitraṃ vyāhṛtīśca hunedbadhaḥ | pañcāgniṣu yathāsthānaṃ prokṣaṇollekhane kṛte || 27.20 ||
मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरं । अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेथ् ।। २७.२१ ।।
mathitāgnāvalābhe tu prāpya cācāryamandiraṃ | atha vā śrotriyāgārādāhṛtyāgniṃ samācareth || 27.21 ||
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः । वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमाथ् ।। २७.२२ ।।
nidhāya gārhapatyegnimāghāraṃ juhuyādbudhaḥ | vaiṣṇavaṃ bhūmidaivatyamāgneyaṃ ca hunetkramāth || 27.22 ||
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च । तत आहवनीयाग्नावावसध्ये ततः परं ।। २७.२३ ।।
tamagniṃ vardhayitvātu dakṣiṇāgnau praṇīya ca | tata āhavanīyāgnāvāvasadhye tataḥ paraṃ || 27.23 ||
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेथ् । विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ।। २७.२४ ।।
sabhye padmānale caivaṃ kramātpraṇayanaṃ careth | viparīte praṇayane tattanmantravivarjite || 27.24 ||
वैष्णवं पावकं ब्राह्मंस्ॐयं हुत्वा पुनश्चरेथ् । तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ।। २७.२५ ।।
vaiṣṇavaṃ pāvakaṃ brāhmaṃsॐyaṃ hutvā punaścareth | tattadagniṣu cāghārātpūrvaṃ teṣāmathāntarā || 27.25 ||
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतं । वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमाथ् ।। २७.२६ ।।
nagacchedyadi gacchettu tattaddikpāladaivataṃ | vaiṣṇavaṃ pāvakaṃ ceti prāyaścittaṃ hunaitkramāth || 27.26 ||
उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः । आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) । तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतं ।। २७.२७ ।।
utpanne mathitāgnau tu śānte tatra pramādataḥ | ādau praṇayanādarvāgathavāgniṣu sarvaśaḥ śāntiṃ yathoditāṃ kuryādagni sūktaṃ sahasraśaḥ) | taṇḍulairekajātīyairdviprasthaiḥ pācayeccaruṃ gavyaṃ ca navanītaṃ ca laukikānalasaṃskṛtaṃ || 27.27 ||
संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा । आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ।। २७.२८ ।।
saṃskārakāle saṃskuryāttadagniṃ mantravattadā | ājyasthālyāmatha carau makṣikādiḥ patedyadi || 27.28 ||
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकं । वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ।। २७.२९ ।।
tadvyapohyānyadādāya prājāpatyaṃ ca pāvakaṃ | vaiṣṇavaṃ ca hunedājye tvalabdhe nūtane pūnaḥ || 27.29 ||
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेथ् । आघारितेऽग्नौ नष्टे तु अयं ते योनिऽ मुच्चरन् ।। २७.३० ।।
vyapohya doṣaṃ taṃ darbhairuddīpyotpūya cācareth | āghārite'gnau naṣṭe tu ayaṃ te yoni' muccaran || 27.30 ||
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः । उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ।। २७.३१ ।।
āropayecca samidhaṃ tadbhasmani yathārhataḥ | udbuddhya'sveti nikṣipya vidhinā laukike'nale || 27.31 ||
विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकं । परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ।। २७.३२ ।।
vicchinnaṃ mindāhutī ca vaiṣṇavaṃ vyāhṛtipūrvakaṃ | paristarādidravyāṇāṃ dāhe bhede'tha nāśane || 27.32 ||
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकं । आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ।। २७.३३ ।।
punastattacca saṃyojya mahāvyāhṛtipūrvakaṃ | āgneyaṃ mindāhutī ca vaiṣṇavaṃ ca hunedbudhaḥ || 27.33 ||
पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि । हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ।। २७.३४ ।।
pātre'nukte sruvaṃ pātraṃ gṛhṇīyāddhomakarmaṇi | havirviśeṣe'nu ktetu ghṛtaṃ vā saghṛtaṃ caru || 27.34 ||
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै । वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेथ् ।। २७.३५ ।।
dravye pramāṇahīne tu kāpilena ghṛtena vai | vaiṣṇavaṃ viṃśatirhutvā paścātkāryaṃ samācareth || 27.35 ||
प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा । क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ।। २७.३६ ।।
prāyaścittānale'nukte chullyāṃ nityānale'pi vā | kriyāhīne viparyāse mantrāṇāṃ saṃkare'pi vā || 27.36 ||
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमाथ् । पुण्याहहीने पुण्याहमन्त्रान्द्वादशशो जपेथ् ।। २७.३७ ।।
vaiṣṇavaṃ vyāhṛtīścaiva vyāhṛtyantaṃ hunetkramāth | puṇyāhahīne puṇyāhamantrāndvādaśaśo japeth || 27.37 ||
वास्तुहोमविहीने तु तन्मन्त्रान्दशशो हुनेथ् । प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ।। २७.३८ ।।
vāstuhomavihīne tu tanmantrāndaśaśo huneth | prāyaścittaviśeṣe yadyanukte vaiṣṇavaṃ tataḥ || 27.38 ||
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेथ् । रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ।। २७.३९ ।।
viṣṇusūktaṃ pauruṣaṃ ca sūktaṃ hutvā samācareth | ratnapratinidhī rukmaṃ dhātūnāṃ pāradaṃ tathā || 27.39 ||
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः । रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकं ।। २७.४० ।।
bījānāṃ ca yavāḥ proktāḥ pūrvālābhe parassmataḥ | ratnānāṃ praṇidhiṃ gṛhya vaiṣṇavaṃ viṣṇusūktakaṃ || 27.40 ||
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परं । बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ।। २७.४१ ।।
digdaivatyaṃ vaiṣṇavaṃ ca dhātūnāmatha tatparaṃ | bījānāṃ praṇidhiṃ gṛhya vāyavyaṃ vaiṣṇavaṃ tathā || 27.41 ||
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये । वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ।। २७.४२ ।।
hune dviṃśativāraṃ tu pratyekaṃ doṣaśāntaye | vastrelakṣaṇahīne vā yukte chedādinā tataḥ || 27.42 ||
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवं । अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेथ् ।। २७.४३ ।।
tattyaktvānyaṃ samāhṛtya śrīdaivatyaṃ ca vaiṣṇavaṃ | aṇḍajādidvalabdheṣu vastraṃ pratyekamāhareth || 27.43 ||
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेथ् । प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ।। २७.४४ ।।
vaiṣṇavaṃ śrībhūdaivatyaṃ hutvā kāryaṃ samācareth | pramāṇahīneṣu punastoraṇādiṣu cātvaraḥ || 27.44 ||
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः । दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ।। २७.४५ ।।
pṛthagdvārādhidaivatyaṃ juhuyādviṃśatiṃ budhaḥ | darbharajjvāṃ vihīnāyāṃ hunaidārṣaṃ ca vaiṣṇavam, || 27.45 ||
कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा । वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ।। २७.४६ ।।
kuṃbhe pramāṇahīne vā doṣayukte'pi vā tathā | vastrābhyāṃ varṇacihnaiśca hīne nātravaseddhariḥ || 27.46 ||
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकं ।। २७.४७ ।।
yatnena tāni nikṣipya vaiṣṇavaṃ viṣṇusūktakaṃ | puruṣasūktaṃ brāhmaṃ ca munimantrāṃśca pāvakaṃ || 27.47 ||
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेथ् । आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवं ।। २७.४८ ।।
juhuyāddaśakṛtvantu viprāṇāṃ bhojanaṃ careth | ācāryadakṣiṇāndadyātsaphalaṃ bhavati dhruvaṃ || 27.48 ||
भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ।। २७.४९ ।।
bhinne tu sādhite kuṃbhe vaiṣṇapaṃ viṣṇusūktakaṃ | puruṣasūktaṃ brāhmamaindramāgneyaṃ cārṣameva ca || 27.49 ||
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव संपूज्यैव च वैष्मवान् ।। २७.५० ।।
hutvā viṃśatikṛtvantu dadyādācāryadakṣiṇāṃ | brāhmaṇānbhojayitvaiva saṃpūjyaiva ca vaiṣmavān || 27.50 ||
अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ।। २७.५१ ।।
anyatkuṃbhaṃ samāhṛtya pūrvavatsādhayedbudhaḥ | spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭādibhiḥ || 27.51 ||
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.५२ ।।
tadvyapohyāryadādāya pūrvavatsādhayettathā | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.52 ||
ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेथ् । आचार्यदक्षिणां दद्याद्वैष्णवान्पूजयेद्विधिः ।। २७.५३ ।।
brāhmaṃ sauramathāgneyamaṣṭādhikaśataṃ yajeth | ācāryadakṣiṇāṃ dadyādvaiṣṇavānpūjayedvidhiḥ || 27.53 ||
स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेथ् । पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५४ ।।
sparśaduṣṭe tathā bere snapanaṃ śāstrataścareth | pūrvoktāṃ niṣkṛtiṃ kṛtvā paścātkāryaṃ samācareth || 27.54 ||
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः । श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ।। २७.५५ ।।
nruvādīnāmalābhetu sruveṇaiva huneddhaviḥ | śvakukkuṭādyaissaṃspṛṣṭe kuṇḍe taṃ taṃ vyapohya ca || 27.55 ||
कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि । आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकं ।। २७.५६ ।।
kuṇḍaṃ tu pūrvavatkṛtvā kṛtvāghāraṃ yathāvidhi | āgneyaṃ vaiṣṇavaṃ pañcavāruṇaṃ mūlahomakaṃ || 27.56 ||
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनं । अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ।। २७.५७ ।।
śataśo juhuyātkuryādbrāhmaṇānāṃ ca bhojanaṃ | alābhe samidhāṃ kṛhya pālāśīrvaṭasaṃbhavāḥ || 27.57 ||
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेथ् । दर्भान्कुशान्वा समिधो मासातीतान्प्रगृह्य च ।। २७.५८ ।।
āgneyaṃ vaiṣṇavaṃ brāhmaṃ hutvākāryaṃ samācareth | darbhānkuśānvā samidho māsātītānpragṛhya ca || 27.58 ||
वारुणं वैष्णवं ब्राह्मं स्ॐयमाग्नेयमेव च । आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ।। २७.५९ ।।
vāruṇaṃ vaiṣṇavaṃ brāhmaṃ sॐyamāgneyameva ca | ādityaṃ juhuyāccaiva doṣa śāntirbhavettathā || 27.59 ||
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा । वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेथ् ।। २७.६० ।।
dadhi kṣīraṃ gṛhītaṃ cedājaṃ māhiṣameva vā | vaiṣṇavaṃ brāhmamāgneyaṃ sauraṃ ca vyāhṛtīrhuneth || 27.60 ||
अनुक्तदेशादानीता मृदो वा वालुकास्तथा । अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेथ् ।। २७.६१ ।।
anuktadeśādānītā mṛdo vā vālukāstathā | agnikuṇḍārthamāhṛtya vāruṇaṃ vaiṣṇave huneth || 27.61 ||
आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकं । जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेथ् ।। २७.६२ ।।
ārdraṃ sadhūmaṃ durgandhaṃ lepayuktaṃ sakaṇṭakaṃ | jantuyuktaṃ kṣipedvahnāvindhanaṃ tatparityajeth || 27.62 ||
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेथ् । वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ।। २७.६३ ।।
anyatprakṣipya cāgneyaṃ vaiṣṇavaṃ vyāhṛtīrhuneth | vastrādidravye darbheṣu prapāyāṃ kūṭa eva vā || 27.63 ||
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च । आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेथ् ।। २७.६४ ।।
dagdhāyāmagninā brāhmaṃ vaiṣṇavaṃ saurameva ca | āgneyaṃ vaiṣṇavamiti pratyekaṃ daśaśo huneth || 27.64 ||
कलशन्यासरचनाविपर्याने तु वैष्णवं । पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेथ् ।। २७.६५ ।।
kalaśanyāsaracanāviparyāne tu vaiṣṇavaṃ | paṅktīśadaivatyaṃ ca hunettataśśāstravadācareth || 27.65 ||
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः । पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ।। २७.६६ ।।
snapane tu viparyāne berasya juhuyādbudhaḥ | pañcavāruṇamantrāṃśca vaiṣṇavaṃ ca yathāvidhi || 27.66 ||
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् । कलशस्नानशयने प्रत्येकं दशशो हुनेथ् ।। २७.६७ ।।
śayane cedviparyāso vaiṣṇavaṃ śrīmahīmanūn | kalaśasnānaśayane pratyekaṃ daśaśo huneth || 27.67 ||
हीने वा विपरीते वा तत्र हौत्रप्रशंसने । ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ।। २७.६८ ।।
hīne vā viparīte vā tatra hautrapraśaṃsane | brāhmaṃ munīndramantrāṃścahunetpāriṣadāmapi || 27.68 ||
अवाहनादावर्चायां विपरीते विवर्जिते । वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ।। २७.६९ ।।
avāhanādāvarcāyāṃ viparīte vivarjite | vaiṣṇavaṃ viṣṇusūktaṃ ca brāhmaṃ raundraṃ huneddaśa || 27.69 ||
सर्वेषामुक्तहोमानां विपरीते विवर्जिते । पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.७० ।।
sarveṣāmuktahomānāṃ viparīte vivarjite | padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ || 27.70 ||
शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकं । हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेथ् ।। २७.७१ ।।
śayānamuddhareddevamakāle cāpyamantrakaṃ | hutvā śrībhūmidaivatyaṃ catuṣkṛtvantu śāyayeth || 27.71 ||
हीने चाध्ययने सारस्वतमष्टाधिकं शतं । प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेथ् ।। २७.७२ ।।
hīne cādhyayane sārasvatamaṣṭādhikaṃ śataṃ | prāyaścittaṃ ca hutvaiva yathāśāstraṃ samācareth || 27.72 ||
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजां । तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ।। २७.७३ ।।
yathālābhaṃ ca gṛhṇīyādalābhe ṣoḍaśartvijāṃ | tantreṇa kārayetsarvameṣa śāstravidhissmṛtaḥ || 27.73 ||
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि । कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ।। २७.७४ ।।
pratiṣṭhāyāmutsavevā tathānyacchubhakarmaṇi | kurvatāṃ tu puraścaryāmācāryasya rtvijāṃ tathā || 27.74 ||
आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः । मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ।। २७.७५ ।।
āsnānāddīkṣitānāṃ tu nāśaucaḥparikīrtitaḥ | mohādanuṣṭhitāśaucāḥpatantinarake'śucau || 27.75 ||
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा । आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ।। २७.७६ ।।
gṛhṇīyā tsaṃskṛtāṃstānvā punaranyānathāpi vā | ācārya sthsāpakādīṃstu bhartsanādikamācaran || 27.76 ||
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेथ् ।। २७.७७ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca | brāhmaṃ sārasvataṃ hutvā tānanujñāpya cācareth || 27.77 ||
आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवं । मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतं ।। २७.७८ ।।
ācāryadakṣiṇākāle'tīte hutvā tu vaiṣṇavaṃ | munimantrañca juhuyātpṛthagaṣṭottaraṃ śataṃ || 27.78 ||
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेथ् । ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेथ् ।। २७.७९ ।।
yathoktadakṣiṇāṃ dadyādarthalobhaṃ na kārayeth | brāhmaṇānāmannadāne vihīne śāntimācareth || 27.79 ||
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी । हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ।। २७.८० ।।
triyahaṃ tu mahāśānti staddoṣavinivāriṇī | hantyalpadakṣiṇo yāgaḥ phalaṃ dadyātsadakṣiṇaḥ || 27.80 ||
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेथ् । इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेथ् ।। २७.८१ ।।
yajñasya dakṣiṇā jīvastasmādyatnena pālayeth | iyaṃ tātkālikījñeyā bhūmimagre pradāpayeth || 27.81 ||
अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः । भूमिभोगमकल्प्यैव महाशान्तिं समाचरेथ् ।। २७.८२ ।।
arcakasyārcanārdhaṃ ca kuṭuṃbārthaṃ viśeṣataḥ | bhūmibhogamakalpyaiva mahāśāntiṃ samācareth || 27.82 ||
असंकल्पितवृत्तिस्तु देवावासो न वर्धते । अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ।। २७.८३ ।।
asaṃkalpitavṛttistu devāvāso na vardhate | arcakaḥ praṇidhiryasmādrājño rāṣṭrasya kalpate || 27.83 ||
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते । आपद्यपि च कष्टायां पूजामेतां न लोपयेथ् ।। २७.८४ ।।
tasmātsamāhitaḥ kuryādyathā pūjā na lupyate | āpadyapi ca kaṣṭāyāṃ pūjāmetāṃ na lopayeth || 27.84 ||
यदैव लुप्यते पूजा येन केनापि हेतुना । अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ।। २७.८५ ।।
yadaiva lupyate pūjā yena kenāpi hetunā | agrer'cakamiyāddoṣa ārdrameṣo'parādhyati || 27.85 ||
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरं । रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ।। २७.८६ ।।
tasmāddāyena bhūmyādi sthiradānena sādaraṃ | rūḍhādhikāra evāgre pravartetār'caner'cakaḥ || 27.86 ||
यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः । तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ।। २७.८७ ।।
yasmādarcanahīne tu rājarāṣṭrādisaṃkṣayaḥ | tadgrāmavāsinastasmādrājā rāṣṭragatā api || 27.87 ||
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः । आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ।। २७.८८ ।।
bhagavatpūjanāheto rupakuryuḥ prayatnataḥ | ārdrāparādho bhavati yasmāddoṣeṣu pūjakaḥ || 27.88 ||
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः । सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ।। २७.८९ ।।
taṃ vṛttikarśitaṃ dṛṣyvā rājā ca grāmavāsinaḥ | sukhitaṃ taṃ tathā kuryuryathā devastathārcakaḥ || 27.89 ||
दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः । यथार्हमुपयुञ्जीरन्स्वशक्तिं तत्सुखाय वै ।। २७.९० ।।
datvṛttimadhikāṃ cāpina śaṅkeyurasūyavaḥ | yathārhamupayuñjīransvaśaktiṃ tatsukhāya vai || 27.90 ||
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते । आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलं ।। २७.९१ ।।
pratiṣṭhānte tu vidhivadarcake tvaprakalpite | āsurī sā bhavedarcā kartā naivāpnu yātphalaṃ || 27.91 ||
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु । तदतिक्रम्य पूजां तु कारयेदितरेण चेथ् ।। २७.९२ ।।
devena sārthamuddiṣṭaṃ yatkulaṃ pūjakasya tu | tadatikramya pūjāṃ tu kārayeditareṇa ceth || 27.92 ||
रौरवं नरकं याति कर्ता कारयिता च यः । तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेथ् ।। २७.९३ ।।
rauravaṃ narakaṃ yāti kartā kārayitā ca yaḥ | tasmā tsarvaprayatnena śāstroktaṃ paripālayeth || 27.93 ||
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं । न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ।। २७.९४ ।।
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ | na hi pratīkṣate mṛtyuḥ kartavyo dharmasaṃgrahaḥ || 27.94 ||
न त्य क्तविभवो जातु भवेच्च विभवे सति । यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेथ् ।। २७.९५ ।।
na tya ktavibhavo jātu bhavecca vibhave sati | yathāśakti prakurvīta vibhavāṃśca na lobhayeth || 27.95 ||
अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवं । विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरं ।। २७.९६ ।।
alābhe kautukādīnāṃ suvarṇaṃ nyasya vaiṣmavaṃ | viṣṇusūktaṃ nṛsuktaṃ ca vāyavyaṃ digadhīśvaraṃ || 27.96 ||
सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा । व्याहृतीश्च हुनेद्विद्वान्दशकृत्वस्समाहितः ।। २७.९७ ।।
sabhye'ntahomahīne tu vaiṣṇavaṃ pāvakaṃ tathā | vyāhṛtīśca hunedvidvāndaśakṛtvassamāhitaḥ || 27.97 ||
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिं । श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकं ।। २७.९८ ।।
agnigrahaṇahīne tu hutvā pūrvoktaniṣkṛtiṃ | śrotriyāvasathādagnimāhṛtyāghāravūrvakaṃ || 27.98 ||
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेथ् । ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ।। २७.९९ ।।
nityahomaṃ ca juhuyāttataḥ prabhṛti cācareth | dhruvādāvāhayedyasmātkautukādi caturṣvapi || 27.99 ||
प्रमादात्कुंभतीर्थेन तेषामावाहने कृते । इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ।। २७.१०० ।।
pramādātkuṃbhatīrthena teṣāmāvāhane kṛte | iṣetve'tyādinā snāpya śīghraṃ śuddhena vāriṇā || 27.100 ||
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकं । जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ।। २७.१०१ ।।
anumānya ca deveśaṃ vaiṣṇavaṃ viṣṇusūktakaṃ | juhuyātpauruṣaṃsūktaṃ dhruvādāvāhayetpunaḥ || 27.101 ||
अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते । सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ।। २७.१०२ ।।
athanityārcanāyāntu prāyaścittaṃ pravakṣyate | sūryodayācca madhyāhnātpūrva mastamayādapi || 27.102 ||
कवाटोद्घाटने हीने नित्याग्नौ वा महानने । वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ।। २७.१०३ ।।
kavāṭodghāṭane hīne nityāgnau vā mahānane | vaiṣṇavaṃ dhātrādidaivatyaṃ hutvā dauvārikaṃ tathā || 27.103 ||
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च । अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ।। २७.१०४ ।।
śīghramudghāṭayeddvāraṃ devadevaṃ praṇamya ca | amantrakamathānyairvā kavāṭodghāṭane kṛte || 27.104 ||
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकं । मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ।। २७.१०५ ।।
pūrvoktaṃ juhuyācchāntiṃ japeddvādaśasūktakaṃ | mārjanādiṣu hīneṣu nirmālyecāpyaśodhite || 27.105 ||
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च । यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ।। २७.१०६ ।।
vaiṣṇavaṃ vāruṇaṃ hutvā vāyavyaṃ śāntameva ca | yathāvatkārayetsarvaṃ mantreṇaiva punarguruḥ || 27.106 ||
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेथ् । देवस्य स्नपने हीने वैष्णवे वारुणं हुनेथ् ।। २७.१०७ ।।
dravyapratinidhistoyamalābhe tena cācareth | devasya snapane hīne vaiṣṇave vāruṇaṃ huneth || 27.107 ||
अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेथ् । पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितं ।। २७.१०८ ।।
apo hi'ṣṭhādibhirmantraissnāvayenniṣkṛtirbhaveth | paśnānnityaṃ prakurvīta snānaṃ nityārcanoditaṃ || 27.108 ||
अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः । वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेथ् ।। २७.१०९ ।।
aśaktausnāpane prokṣyaṃ mantreṇa kuśavāribhiḥ | vastrādīṃśca vyapohyaiva dhautavastraṃ samarpayeth || 27.109 ||
नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै । स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ।। २७.११० ।।
nityaṃ snānamaśakyaṃ cedviṣṇupañcadineṣu vai | snāpayeddevadeveśamiti kecidvadantihi || 27.110 ||
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च । पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेथ् ।। २७.१११ ।।
dhruvapīṭhetu nirmālyaṃ saṃśodhya punareva ca | puṣpanyāsaṃ prakurvīta dhruve nityārcanaṃ bhaveth || 27.111 ||
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ।। २७.११२ ।।
puṣpanyāsaṃ vinākuryātkautukasyārcanaṃ yadi | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tadhaiva ca || 27.112 ||
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेथ् । संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकं ।। २७.११३ ।।
hutvā ca viṣṇugāyatrīṃ puṣbanyāsaṃ kramāccareth | saṃbandhakūrcahīnetu vaiṣṇavaṃ munimantrakaṃ || 27.113 ||
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेथ् । धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवं ।। २७.११४ ।।
hutvāsannyasya kūrcaṃ tu paścātkāryaṃ samācareth | dhātrādyarcanahīne tu taddaivatyaṃ savaiṣṇavaṃ || 27.114 ||
हुत्वार्चयेद्धातृमुखान्तथा परिषदः क्रमाथ् । उपचारविपर्यासे क्षमऽन्वेति प्रणम्य च ।। २७.११५ ।।
hutvārcayeddhātṛmukhāntathā pariṣadaḥ kramāth | upacāraviparyāse kṣama'nveti praṇamya ca || 27.115 ||
अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे । तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ।। २७.११६ ।।
anumānyārcayeddevaṃ hīne caiva tu vigrahe | taddevatāmanuṃ japtvā vaiṣṇavaṃ ca viśeṣataḥ || 27.116 ||
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः । उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतं ।। २७.११७ ।।
punastadupacārādi pūjaye tsarvavigrahaiḥ | uktadravye ṣvalabdheṣu puṣpaṃ toyamathākṣataṃ || 27.117 ||
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेथ् । अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ।। २७.११८ ।।
gṛhītvā caiva tatsarvaṃ dhyātvā devaṃ samarcayeth | arcākāle'nyakālaṃ vā smaye vā mūṣikādibhiḥ || 27.118 ||
मरुता वापि विच्छिन्नमजस्रं दीपमादराथ् । द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकं ।। २७.११९ ।।
marutā vāpi vicchinnamajasraṃ dīpamādarāth | dviguṇaṃ tu samuddīpya sauraṃ raudraṃ ca pāvakaṃ || 27.119 ||
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेथ् । तत्काले सर्वदीपानां नाशे दोषो महत्तरः ।। २७.१२० ।।
vaiṣṇavaṃ ca tathāhutvā punararcanamācareth | tatkāle sarvadīpānāṃ nāśe doṣo mahattaraḥ || 27.120 ||
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च । पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेथ् ।। २७.१२१ ।।
devaṃ śuddhodakaissnāpya kuśodairabhiṣicya ca | pūrvoktāṃ niṣkṛtiṃ hutvā dviguṇaṃ tu nidevayeth || 27.121 ||
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति । मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेथ् ।। २७.१२२ ।।
bahudīpeṣucaikasminnaṣṭe tenana duṣyati | mantrāṇāṃ skhalane mūrtyāpraṇavena sahācareth || 27.122 ||
अर्चाकाले यवनिकाहीने चैव प्रजापतिं । वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ।। २७.१२३ ।।
arcākāle yavanikāhīne caiva prajāpatiṃ | vaiṣṇapaṃ caiva hutvā tu paṭaṃ kṛtvār'cayetpunaḥ || 27.123 ||
वेददूषक पाषण्ड पापरोगान्वितैर्जनैः । प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ।। २७.१२४ ।।
vedadūṣaka pāṣaṇḍa pāparogānvitairjanaiḥ | pratilomādibhirlmecchairantyajātibhireva ca || 27.124 ||
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च । रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेथ् ।। २७.१२५ ।।
tatkāle darśane hutvā vaiṣṇavaṃ brāhmameva ca | raudraṃ ca pāvakaṃ hutvā vyāhṛtīśca tator'cayeth || 27.125 ||
यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे । मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिं ।। २७.१२६ ।।
yadi cāvaraṇādbāhye pañcāśaddaṇḍakāntare | manuṣyāṇāṃ mṛtissyāttaduddhṛtyaivārcayeddhariṃ || 27.126 ||
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेथ् । ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकं ।। २७.१२७ ।।
naivārcanaṃ havirdānaṃ tataḥ pūrvaṃ samācareth | dhruvakautukayoḥ kuryātpuṣpanyāsāvasānakaṃ || 27.127 ||
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेथ् । एककालार्चने हीने द्वितीये द्विगुणं चरेथ् ।। २७.१२८ ।।
paścātkālātyaye śāntiṃ hutvā dviguṇamarcayeth | ekakālārcane hīne dvitīye dviguṇaṃ careth || 27.128 ||
तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते । वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ।। २७.१२९ ।।
tṛtīye triguṇaṃ kuryādekāher'cāvivarjite | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktaṃ tathaiva ca || 27.129 ||
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेथ् । त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेथ् ।। २७.१३० ।।
hunecchrībhūmidaivatyaṃ dvyahe tu dviguṇaṃ bhaveth | tṣahe triguṇamevantu dvādaśāhāntamācareth || 27.130 ||
अतीते द्वादशाहेतु संधायौपासनानले । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१३१ ।।
atīte dvādaśāhetu saṃdhāyaupāsanānale | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.131 ||
आलये परिषद्देव मन्त्रान्हुत्वा च शक्तितः । कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेथ् ।। २७.१३२ ।।
ālaye pariṣaddeva mantrānhutvā ca śaktitaḥ | kalaśaissnāpya deveśamabhyarcya havirarpayeth || 27.132 ||
मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः । सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.१३३ ।।
māsaṃ hīner'cane kuryādālayābhimukhe guruḥ | sabhyāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ || 27.133 ||
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च । कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिं ।। २७.१३४ ।।
hutvā śrībhūmidaivatyaṃ sarvadaivatyameva ca | kalaśairaṣṭabhiśca tvāriṃśadbhissnāpayeddhariṃ || 27.134 ||
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा । तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेथ् ।। २७.१३५ ।।
viśeṣeṇa havirdadyāddvitīyedviguṇaṃ tathā | tṛtīye triguṇaṃ caivaṃ vatsarānantu vardhayeth || 27.135 ||
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरं । महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनं ।। २७.१३६ ।।
atīte vatsare caivaṃ padmāgnau saptavāsaraṃ | mahāśāntiṃ tu hutvaiva kṛtvā vaiṣṇavapūjanaṃ || 27.136 ||
ब्राह्मणान्भोजयित्वैव शताष्टकलशैः पुनः । संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेथ् ।। २७.१३७ ।।
brāhmaṇānbhojayitvaiva śatāṣṭakalaśaiḥ punaḥ | saṃsnāpya devadeveśaṃ punasthsāpana mācareth || 27.137 ||
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि । हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेथ् ।। २७.१३८ ।।
akṣyunneṣādhivāsau tu punasthsāpanakarmaṇi | hitvānyatsakalaṃ karma pūrvavattu samācareth || 27.138 ||
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः । पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ।। २७.१३९ ।।
havirhīne janāssarvetadgrāmasthāssamīpagāḥ | pīḍitāḥ kṣutpipāsādyairbhaveyurvyādhitā api || 27.139 ||
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेथ् । हीने हविष्येक काले द्वितीये द्विगुणं भवेथ् ।। २७.१४० ।।
tasmādatiprayatnena havissamya ṅnivedayeth | hīne haviṣyeka kāle dvitīye dviguṇaṃ bhaveth || 27.140 ||
तृतीये त्रिगुणं कुर्यादेकस्मिन्दिवसे गते । वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेथ् ।। २७.१४१ ।।
tṛtīye triguṇaṃ kuryādekasmindivase gate | vaiṣṇavaṃ śrīmahīmantrānmūrti homaṃ tathā huneth || 27.141 ||
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेथ् । सोपदंशमपक्वं च शीतं पर्युषितं तथा ।। २७.१४२ ।।
devaṃ śuddhodakaissnāpya prabhūtaṃ tu nivedayeth | sopadaṃśamapakvaṃ ca śītaṃ paryuṣitaṃ tathā || 27.142 ||
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितं । विवृतं स्रावितं चैव विकृतं दृष्टि दूषितं ।। २७.१४३ ।।
pātrāntareṣvanikṣiptaṃ sāvaśeṣaṃ ca laṅghitaṃ | vivṛtaṃ srāvitaṃ caiva vikṛtaṃ dṛṣṭi dūṣitaṃ || 27.143 ||
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितं । हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ।। २७.१४४ ।।
aprokṣitamathāspṛṣṭa magṛhītamamudritaṃ | havirnivedayeccettu vaiṣṇavaṃ śrīmahīmanūn || 27.144 ||
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेथ् । द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेथ् ।। २७.१४५ ।।
āgneyaṃ vāruṇaṃ caiva vāyavyaṃ daśaśo huneth | dviguṇaṃ tu punaḥkṛtvā prabhūtaṃ tu nivedayeth || 27.145 ||
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः । वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेथ् ।। २७.१४६ ।।
nivedya cāśumispṛṣṭaṃ devaṃ saṃsnāpya mantrataḥ | vaiṣṇavaṃ viṣṇugāyatrīṃ trayastriṃśatkramāddhuneth || 27.146 ||
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेथ् । पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ।। २७.१४७ ।।
juhuyādvidhināśāntiṃ prokṣaṇairapi prokṣayeth | puṇyāhaṃ vācayitvaiva dviguṇaṃ cārcanaṃ haviḥ || 27.147 ||
व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते । निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ।। २७.१४८ ।।
vrīhyaṅgāratuṣairyukteśarkarādivimiśrite | nivedite tu haviṣi mantreṇāṣṭākṣareṇa tu || 27.148 ||
वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः । क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेथ् ।। २७.१४९ ।।
vaiṣṇapyā caiva gāyatṣā mantraissaṃstūya vaiṣṇavaiḥ | kṣama'svetyanumānyaiva praṇamayaiva ca yācayeth || 27.149 ||
मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते । निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिं ।। २७.१५० ।।
makṣikādyairjantubhiśca keśādyairapi dūṣite | nivedite tu haviṣi śuddhodaissnāvyavai hariṃ || 27.150 ||
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च । अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेथ् ।। २७.१५१ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca śrībhūdaivatyameva ca | aṣṭottaraśataṃ hutvā dviguṇaṃ tu nivedayeth || 27.151 ||
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितं । पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरं ।। २७.१५२ ।।
mahāhaviṣi caitaintu saṃyukte tatra dūṣitaṃ | puruṣāśanamātraṃ tu vyapohya tadanantaraṃ || 27.152 ||
भस्मांभसाकुशै रापो हिरण्य पवमानऽकैः । प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेथ् ।। २७.१५३ ।।
bhasmāṃbhasākuśai rāpo hiraṇya pavamāna'kaiḥ | prokṣya devaṃ susaṃprārdhya tadgṛhītvā nivedayeth || 27.153 ||
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः । कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ।। २७.१५४ ।।
pūrvamarkodayātpakva mupadaṃśamatho haviḥ | koṣṇaṃ cedarpayetprātararcanāntena doṣabhāk || 27.154 ||
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेथ् । असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ।। २७.१५५ ।।
pūrva mastamayātpakvaṃ tathā sāyaṃ nivedayeth | asaṃskṛtaṃ tu tāṃbūlaṃ lepakeśānvitaṃ tathā || 27.155 ||
जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् । हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेथ् ।। २७.१५६ ।।
jantuspṛṣṭaṃ nivedyaiva vaiṣṇavaṃśrīmahīmanun | hutvā saṃskṛtya tāṃbūlaṃ punaranyannivedayeth || 27.156 ||
अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि । दूषितेष्वध हीनेषु तस्य तस्याधिदैवतं ।। २७.१५७ ।।
arcanāṃgeṣu cānyeṣu padārtheṣvevameva hi | dūṣiteṣvadha hīneṣu tasya tasyādhidaivataṃ || 27.157 ||
मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेथ् । अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ।। २७.१५८ ।।
mantraṃ sa vaiṣṇavaṃ hutvā punaranyaissamarcayeth | alābhe caiva sarveṣāṃ puṣpaṃ toyaṃ pragṛhyaca || 27.158 ||
संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेथ् । नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेथ् ।। २७.१५९ ।।
saṃkalpyaiva pratinidhiṃ tattatsmṛtvā samarcayeth | nityahome vihīnetu vaiṣṇavaṃ daśaśo huneth || 27.159 ||
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरं । अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ।। २७.१६० ।।
yathoktahomaṃ dviguṇamācarettadanantaraṃ | agnisaṃrakṣaṇe'śaktā "vayante yo'nimuccaran || 27.160 ||
समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके । न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमाथ् ।। २७.१६१ ।।
samidhyāropayetkuṇḍātpaścātsaṃsthāpya laukike | nyasya "copāvaro'hetipratyahaṃ juhuyātkramāth || 27.161 ||
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते । तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिं ।। २७.१६२ ।।
surarṣimanujānāṃ tu balaṃ yasmātpṛvardhate | tasmādbalissamākhyātastadarthaṃ pratyahaṃ hariṃ || 27.162 ||
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमं ।। २७.१६३ ।।
uktadravyeṣu cāvāhya triṣu kāleṣu deśikaḥ | abhyarcya bhrāmayedevamaśaktaḥ kartumuttamaṃ || 27.163 ||
यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलं । तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेथ् ।। २७.१६४ ।।
yathoktapātre nikṣipya balidkavyantu kevalaṃ | tasyopari yathoktaṃ tu baliberaṃ ca vinyaseth || 27.164 ||
शिरसा धारयन्पात्रं त्रिर्द्विर्वा सकृदेव वा । देने ततः परीयाच्च देवागारं प्रदक्षिणं ।। २७.१६५ ।।
śirasā dhārayanpātraṃ trirdvirvā sakṛdeva vā | dene tataḥ parīyācca devāgāraṃ pradakṣiṇaṃ || 27.165 ||
अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा । अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणं ।। २७.१६६ ।।
atha hitvā balidravyaṃ śibikādau gaje'thavā | aropya yāne vidhivatkārayecca pradakṣiṇaṃ || 27.166 ||
प्रातर्भ्रमणहीने तु वैष्मवं सौरस्ॐयकं । प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ।। २७.१६७ ।।
prātarbhramaṇahīne tu vaiṣmavaṃ saurasॐyakaṃ | prājāpatyaṃ ca juhuyāddhīne coktapradakṣiṇe || 27.167 ||
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेथ् । हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिं ।। २७.१६८ ।।
vaiṣṇavaṃ gāruḍaṃ hutvā balibhramaṇamācareth | hīne prātarbalau kuryānmadhyāhne dviguṇaṃ baliṃ || 27.168 ||
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेथ् । एकाहे तु बलौ हीने नित्याग्नौ वा महानने ।। २७.१६९ ।।
tathā hīne ca madhyāhne rātrau triguṇamācareth | ekāhe tu balau hīne nityāgnau vā mahānane || 27.169 ||
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च । दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेथ् ।। २७.१७० ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca | digdaivatyaṃ ca hutvā tu pradakṣiṇanuthācareth || 27.170 ||
देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः । छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ।। २७.१७१ ।।
devālaṅkārahīne tu śrīdaivatyaṃ yajedbudhaḥ | chatrapiñchādyalābhe tu vāruṇaṃ juhuyāttathā || 27.171 ||
अलाभे चामरादीनां वायव्यं चैव हूयते । दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयं ।। २७.१७२ ।।
alābhe cāmarādīnāṃ vāyavyaṃ caiva hūyate | dīpālābhe pāvakaṃ ca vyāhṛtyantaṃ yajettrayaṃ || 27.172 ||
द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च । द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ।। २७.१७३ ।।
dvyahe tu dviguṇaṃ kurvāttṣahe triguṇameva ca | dvādaśāhāntamevaṃ syāddvādaśāhe gate tataḥ || 27.173 ||
औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ।। २७.१७४ ।।
aupāsanāgnimādhāya vaiṣṇavaṃ viṣṇusūktakaṃ | puruṣasūktaṃ ca śrībhūmidaivatyaṃ brāhma meva ca || 27.174 ||
रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेथ् । मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तं ।। २७.१७५ ।।
raudraṃ digdevatāmantraṃ hutvaiva bhramaṇaṃ careth | māne'tīte tu padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ || 27.175 ||
नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये । परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेथ् ।। २७.१७६ ।।
nṛsūktaṃ pāramātmīkamīṅkārādīṃ stadālaye | pariṣaddevamantrāṃśca hutvā bhramaṇamācareth || 27.176 ||
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेथ् । वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ।। २७.१७७ ।।
dvimāse dviguṇaṃ kuryāttrimāse triguṇaṃ careth | vardhaye dvatsarāntaṃ cāpyatīte vatsare punaḥ || 27.177 ||
सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलं । वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।। २७.१७८ ।।
sabhyaṃ saṃsādhya devābhimukhe vā dakṣiṇe nalaṃ | vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca || 27.178 ||
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च । हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेथ् ।। २७.१७९ ।।
śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca | hutvā cāryaṃ ca saṃpūjya balyuddharaṇamācareth || 27.179 ||
पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववथ् । बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ।। २७.१८० ।।
patite'nnabalau bhūmyāṃ bhinne jīrṇe ca pūrvavath | balimāpādya hutvā ca vaiṣṇavaṃ gāruḍaṃ tathā || 27.180 ||
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणं । बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ।। २७.१८१ ।।
prājāpatyaṃ tu vidhinā tataḥ kuryātpradakṣiṇaṃ | balyuddharaṇakāle tu vighnaścedāpatettadā || 27.181 ||
सौरं स्ॐयं वैष्णवं च हुत्वा पुनरथाचरेथ् । पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवं ।। २७.१८२ ।।
sauraṃ sॐyaṃ vaiṣṇavaṃ ca hutvā punarathācareth | pātrālābhe haviḥpātraṃ hunaidādāya vaiṣṇavaṃ || 27.182 ||
प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिं । जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेथ् ।। २७.१८३ ।।
pramāṇahīne'nnabalau vaiṣṇavaṃ ca prajāpatiṃ | juhuyāddoṣaduṣṭe tu havirniṣkṛtimācareth || 27.183 ||
आवाहनं विना चान्नबलौ तु भ्रमणेकृते । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१८४ ।।
āvāhanaṃ vinā cānnabalau tu bhramaṇekṛte | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 27.184 ||
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेथ् । बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ।। २७.१८५ ।।
hutvā śrībhūmidaivatyaṃ vidhinā bhramaṇaṃ careth | balyagrakhaṇḍe vidhinā śāntāya tvanivedite || 27.185 ||
वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमाथ् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनं ।। २७.१८६ ।।
vaiṣṇavaṃ mūrtimantraṃ ca hutvaiva daśaśaḥ kramāth | nivedya viṣvakcenāya pradāya mukhavāsanaṃ || 27.186 ||
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः । अकृते बलिदाने तु प्राश्य पादोदकं हरेः ।। २७.१८७ ।।
punaśca balyuddharaṇaṃ vidhinā kārayettataḥ | akṛte balidāne tu prāśya pādodakaṃ hareḥ || 27.187 ||
प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेथ् । प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ।। २७.१८८ ।।
prasādaṃ cāpi saṃprāśya punardviguṇamarcayeth | pravṛttāyāṃ tu pūjāyāṃ havirdānāntameva ca || 27.188 ||
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा । नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेथ् ।। २७.१८९ ।।
tīrthaprasādadānaṃ vā pādukāgrahaṇaṃ tathā | naśastamanyathā kṛtvā śāntihomaṃ samācareth || 27.189 ||
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेथ् । प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेथ् ।। २७.१९० ।।
pūjānte pūjakātpūrvamanyastīrthādikaṃ pibeth | prasādaṃ vāpi gṛhṇīyāttatpūjā niṣphalā bhaveth || 27.190 ||
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेथ् । तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरं ।। २७.१९१ ।।
mahāśāntiṃ tathā hutvā punaḥpūjāṃ samācareth | tīrthaṃ puṣpaṃ tataḥ kṣīraṃ gandhaṃ ca tadanantaraṃ || 27.191 ||
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि । यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ।। २७.१९२ ।।
sarvāṇvapi havīṃṣyatra nāgavallīdalānyapi | yadyanniveditaṃ deve dadyādagrer'cakāya ca || 27.192 ||
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः । नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेथ् ।। २७.१९३ ।।
arcakastu harissākṣāccararūpo yatassmṛtaḥ | nitye karmaṇi sarvatra pūjakaṃ pūrvamarcayeth || 27.193 ||
आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेथ् । यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ।। २७.१९४ ।।
ācārya marcakaṃ vātha tathā naimittiker'cayeth | yadyavaikhānaso vipraḥ kadāpi harimandire || 27.194 ||
समिच्छेदग्रसन्मानं तद्देवस्य विमाननं । यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ।। २७.१९५ ।।
samicchedagrasanmānaṃ taddevasya vimānanaṃ | yajamāno vipannassyādrājarāṣṭraṃ vinaśyati || 27.195 ||
अज्ञानादथ वा मोहादाचले दन्यथायदि । द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेथ् ।। २७.१९६ ।।
ajñānādatha vā mohādācale danyathāyadi | dviguṇaṃ tu samabhyarcya cānyaddviguṇa mācareth || 27.196 ||
अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः । पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयं ।। २७.१९७ ।।
aśucirvāpyanācāraḥ sadāvaikhānasa śśuciḥ | pitā mṛṣyati putrāṇāṃ viśaṅkaṃ doṣasaṃcayaṃ || 27.197 ||
पिता हि भगवान्विष्णुपुत्रास्स्युः पूजका हरेः । तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ।। २७.१९८ ।।
pitā hi bhagavānviṣṇuputrāssyuḥ pūjakā hareḥ | tasmātteṣu na kupyeta dīrghamāyurjijīviṣuḥ || 27.198 ||
अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रितां । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेथ् ।। २७.१९९ ।।
ataḥparaṃ pravakṣyāmi niṣkṛtiṃ snapanāśritāṃ | nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snapanaṃ bhaveth || 27.199 ||
विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते । चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतं ।। २७.२०० ।।
viṣuve cāyanadvandve snapanaṃ nityamucyate | candra sūryoparoge yannaimittikamiti smṛtaṃ || 27.200 ||
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितं । नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.२०१ ।।
śeṣeṣu snapanaṃ yattatkāmyaṃ tu parikīrtitaṃ | nityasnāpanahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 27.201 ||
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः । स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ।। २७.२०२ ।।
puruṣasūktaṃ vāruṇaṃ ca daśakṛtvo hunetpunaḥ | snapanaṃ vidhivatkuryānni tyasnapana niṣkṛtiḥ || 27.202 ||
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेथ् । काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेथ् ।। २७.२०३ ।।
grahaṇe snapane hīne pūrvavanniṣkṛtiṃ careth | kāmye ca pūrvavatkṛtvā śuddhodairabhiṣecayeth || 27.203 ||
अन्यथा चेन्महादोषो यजमानो विनश्यति । आलयात्पुरतश्चैव उत्तरे वा मनोरमे ।। २७.२०४ ।।
anyathā cenmahādoṣo yajamāno vinaśyati | ālayātpurataścaiva uttare vā manorame || 27.204 ||
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेथ् । पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितं ।। २७.२०५ ।।
uttamaṃ snapanāgāramaiśānyāṃ madhyamaṃ bhaveth | paścime dakṣiṇe caivamadhamaṃ saṃprakīrtitaṃ || 27.205 ||
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेथ् ।। २७.२०६ ।।
āgneyyādiṣu koṇeṣu snapane vaiṣṇavaṃ tathā | viṣṇusūktaṃ nṛsūktaṃ ca digīśānāṃ manuṃ huneth || 27.206 ||
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः । संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ।। २७.२०७ ।।
snapanaṃ kārayetpaścādeṣā vyatyaya niṣkṛtiḥ | saṃdhyākāletu saṃprāpte nimittasnapane tathā || 27.207 ||
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेथ् । अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ।। २७.२०८ ।।
naimittikaṃ samāpyaiva nityapūjaṃ samācareth | anyathā vaiṣṇavaṃ mantraṃ śatavāraṃ japetsudhīḥ || 27.208 ||
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवं श्रीमहीमन्त्रान्हुत्वा सौदर्शनं तथा ।। २७.२०९ ।।
pūrvarātrau pratisare hīne ca śayane tathā | vaiṣṇavaṃ śrīmahīmantrānhutvā saudarśanaṃ tathā || 27.209 ||
शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः । एमबेरे कौतुके तु कर्तव्ये शयनं विना ।। २७.२१० ।।
śayyādhivāsanaṃ hitvā bandhayetkautukaṃ punaḥ | emabere kautuke tu kartavye śayanaṃ vinā || 27.210 ||
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेथ् । कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ।। २७.२११ ।।
baddhvā pratisaraṃ sadyassnapanaṃ samyagācareth | kṛte'ṃkurārpaṇe hīne snapane vaiṣṇapaṃ tathā || 27.211 ||
स्ॐयं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेथ् । विनांकुरार्पणं चाथ स्नापयेदिति केचन ।। २७.२१२ ।।
sॐyaṃ śrībhūmidaivatyaṃ vaighnaṃ hutvābhiṣecayeth | vināṃkurārpaṇaṃ cātha snāpayediti kecana || 27.212 ||
प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च । वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेथ् ।। २७.२१३ ।।
pramāṇahīne'dhike vā paṅktau snānāvaṭe'pi ca | vaiṣṇavaṃ bhūmidaivatyaṃ paṅktīśasya manuṃ yajeth || 27.213 ||
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च । पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ।। २७.२१४ ।।
hīne śāntādyarcane ca vaiṣṇavaṃ śāntameva ca | paṅktīśasyārcane hīne tanmantraṃ ca jayādīkān || 27.214 ||
इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेथ् । कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतं ।। २७.२१५ ।।
indrādyarcanahīne tu tanmantraṃ vaiṣṇavaṃ huneth | kalaśeṣvapramāṇeṣu vaiṣṇavaṃ vāyudaivataṃ || 27.215 ||
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवं । भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ।। २७.२१६ ।।
āgneyaṃ juhuyānmṛtsu hīnāsvatra ca vaiṣṇavaṃ | bhūdaivatyaṃ ca juhuyānmṛtsu sarvāsvayaṃ vidhiḥ || 27.216 ||
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेथ् । धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ।। २७.२१७ ।।
parvateṣyapramāṇeṣu vaiṣṇavaṃ pāvakaṃ huneth | dhānyeṣu vaiṣṇavaṃ caiva vāyavyaṃ ca hunedbudhaḥ || 27.217 ||
अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा । जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ।। २७.२१८ ।।
aṅkureṣu vihīneṣu vaiṣṇavaṃ gāruḍaṃ tathā | juhuyādvyāhṛtīścaiva yathārhaṃ saṃbharetpunaḥ || 27.218 ||
वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवं । ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ।। २७.२१९ ।।
varṇahīneṣvamāneṣu maṅgaleṣu tu vaiṣṇavaṃ | aindraṃ ca juhuyātkuryādyathārhaṃ saṃbharedapi || 27.219 ||
पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि । जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेथ् ।। २७.२२० ।।
pañcagavye mantrahīne vihīne yogakarmaṇi | juhuyādvaiṣṇavaṃ raudraṃ mantreṇaiva suyojayeth || 27.220 ||
उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमाथ् । प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ।। २७.२२१ ।।
uktapramāṇahīneṣu pañcagavyādiṣu kramāth | pradhāneṣu jalaiḥpūrva dravyādhipamanuṃ tathā || 27.221 ||
वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेथ् । प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्यत्र चोद्यते ।। २७.२२२ ।।
vaiṣṇavenaiva mantreṇa saha hutvā samācareth | prāśanaṃ prokṣaṃ vāpi śāstre'sminyatra codyate || 27.222 ||
अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः । साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववथ् ।। २७.२२३ ।।
ayameva vidhirjñeyaḥ pañcagavyasya sarvataḥ | sādhite kalaśebhinne tvanyamādāya pūrvavath || 27.223 ||
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः । कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ।। २७.२२४ ।।
āpūryābhyarcya daśaśo vaiṣṇavaṃ juhuyāttataḥ | kalaśānāṃ viparyāme taddhṛtenaiva cāplute || 27.224 ||
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः । शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेथ् ।। २७.२२५ ।।
vaiṣṇavaṃ dravyadaivatyaṃ hutvā saṃśodhya tatpunaḥ | śuddhodaissnāpayeccaiva yathāvacca punarnyaseth || 27.225 ||
कृते तु कलशन्यासे श्वकाकादिभिरेव वा । अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववथ् ।। २७.२२६ ।।
kṛte tu kalaśanyāse śvakākādibhireva vā | aspṛśyairvāpi saṃsparśe saṃsādhyānyattu pūrvavath || 27.226 ||
शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेथ् । कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेथ् ।। २७.२२७ ।।
śāntiṃ vaiṣṇavamantrāṃśca hutvā kāryaṃ samācareth | kṛmikīṭādipatane tattaddravyaṃ parityajeth || 27.227 ||
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतं । रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेथ् ।। २७.२२८ ।।
anyadādāya juhuyādvaiṣṇavaṃ dravyadaivataṃ | ratnālābhe vaiṣṇavaṃ tu hutvā svarṇaṃ tu nikṣipeth || 27.228 ||
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेथ् । यथोक्तस्नपने हीने कथं चित्स्नपनं चरेथ् ।। २७.२२९ ।।
vastrālābhe vaiṣṇavaṃ ca śrīdaivatyaṃ ca hāvayeth | yathoktasnapane hīne kathaṃ citsnapanaṃ careth || 27.229 ||
अथ वा कारयेच्छुद्धस्नपनं वा विधानतः । अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ।। २७.२३० ।।
atha vā kārayecchuddhasnapanaṃ vā vidhānataḥ | ata ūrdhvaṃ pravakṣyāmi prāyaścittamathotsave || 27.230 ||
कालादिभेदन्तेषां च लक्षणं च पुरोदितं । पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकं ।। २७.२३१ ।।
kālādibhedanteṣāṃ ca lakṣaṇaṃ ca puroditaṃ | puraskṛtya tithiṃ kecitkecinnakṣatrapūrvakaṃ || 27.231 ||
संकल्पयन्त्यवभृथं वरमृक्षापवर्गकं । अकृते नियते कालं कृते वानियते तथा ।। २७.२३२ ।।
saṃkalpayantyavabhṛthaṃ varamṛkṣāpavargakaṃ | akṛte niyate kālaṃ kṛte vāniyate tathā || 27.232 ||
कालोत्सवे महान्दोषस्तत्र कुर्यात्तुनिष्कृतिं । उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेथ् ।। २७.२३३ ।।
kālotsave mahāndoṣastatra kuryāttuniṣkṛtiṃ | utsavātpūrvamuddisya mahāśāntiṃ tṣahaṃ careth || 27.233 ||
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेथ् । अन्यथा तु कृतं कार्यमकृतं स्यादसंशयं ।। २७.२३४ ।।
vijñāpya devadeveśaṃ tataḥ kālotsavaṃ careth | anyathā tu kṛtaṃ kāryamakṛtaṃ syādasaṃśayaṃ || 27.234 ||
अन्यस्मिन्वापि मासे तु न कुर्याद्यदि चोत्सवं । एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ।। २७.२३५ ।।
anyasminvāpi māse tu na kuryādyadi cotsavaṃ | eṣa eva vidhiḥ proktaḥ parasminvatsare kṛte || 27.235 ||
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः । सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेथ् ।। २७.२३६ ।।
evaṃ trivatsarebhyassyādata ūrdhvaṃ viśeṣataḥ | saptāhantu mahāśāntiṃ kṛtvā tūtsava mācareth || 27.236 ||
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः । तत्र देवो न रमते योऽसावुत्सव दैवतं ।। २७.२३७ ।।
eve dvādaśavarṣāntaṃ tataścasthāpanaṃ punaḥ | tatra devo na ramate yo'sāvutsava daivataṃ || 27.237 ||
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः । तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ।। २७.२३८ ।।
yatra devālaye viṣṇusthsāpyate prathamaṃ tataḥ | tenaiva kārayetsarvamācāryeṇār'cakena ca || 27.238 ||
तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा । तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेथ् ।। २७.२३९ ।।
tadabhāve tu tatputraiḥpautraistadvaṃśajaistathā | tanniyuktaistadīyairvāpūrvābhāve paraiścareth || 27.239 ||
अन्यथा क्रियते चेत्तु यजमानो विनश्यति । उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेथ् ।। २७.२४० ।।
anyathā kriyate cettu yajamāno vinaśyati | utsavāhassu hīneṣu prāyaścittaṃ samācareth || 27.240 ||
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन । प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिं ।। २७.२४१ ।।
vardhayedvaiṣṇavaṃ kāryaṃ hrāsayenna kadā cana | pramādādvāpyaśaktau vā kṛtvā saṃprārthayeddhariṃ || 27.241 ||
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः । एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ।। २७.२४२ ।।
mahāśāntiṃ tu hutvaiva śeṣaṃ kuryātprayatnataḥ | eṣa eva vidhirvṛddhau sa tu śreyo'bhivṛddhidaḥ || 27.242 ||
यदा त्ववभृथेदैवात्कृते विनिमयेन तु । असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ।। २७.२४३ ।।
yadā tvavabhṛthedaivātkṛte vinimayena tu | asaṃkalpitavatkuryāttatra pūrvokta niṣkṛtiḥ || 27.243 ||
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु । अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ।। २७.२४४ ।।
pramādādbuddhipūrvaṃ vā tattadvelotsavādiṣu | akṛteṣu yathāśāstraṃ kṛtvā tantreṇa vaipunaḥ || 27.244 ||
मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेथ् । यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरं ।। २७.२४५ ।।
mantreṇa vā punassūkṣmaṃ kāle'vabhṛthamācareth | yajñasyāpabhṛtho'ntassyānnotsavastadanantaraṃ || 27.245 ||
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेथ् । नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ।। २७.२४६ ।।
akṛtotsavakāryāṇi yathoktaṃ pūrvamācareth | nityotsavaṃ hareḥ kuryānnityaśrī rnityamaṅgalaḥ || 27.246 ||
हरिर्नारायणो देवो नालं देवा स्तमर्चितुं । आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ।। २७.२४७ ।।
harirnārāyaṇo devo nālaṃ devā stamarcituṃ | ācārye yajamāne vā pūjake'nyapadārthini || 27.247 ||
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेथ् । न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषं ।। २७.२४८ ।।
naṣṭe sadyastadānyantu varayitvā samācareth | na daivaṃ pratibadhnāti kāryaṃ yatkarma mānuṣaṃ || 27.248 ||
देवेशमनुमान्याथ महाशान्तिं तु पद्मके । समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ।। २७.२४९ ।।
deveśamanumānyātha mahāśāntiṃ tu padmake | samṛto brahmamedhār'haḥ pūtaṃ tadgātramucyate || 27.249 ||
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः । ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ।। २७.२५० ।।
sarve padārthinaḥ proktā gurupūrvāḥpadārthinaḥ | grāmāntaraṃ prayāte tu dīkṣāmadhye padārthini || 27.250 ||
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा । अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ।। २७.२५१ ।।
aspṛśyasparśadoṣeṇa surāpānādinā tathā | anuktadoṣairvā duṣṭe rogācchaucādyasaṃbhave || 27.251 ||
शावाद्याशौसयोग्ये वा शवानुगमने तथा । वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ।। २७.२५२ ।।
śāvādyāśausayogye vā śavānugamane tathā | vāhane dāhane caiva pretānnaśrāddhabhoktari || 27.252 ||
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि । दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेथ् ।। २७.२५३ ।।
śrāddhasya yājake śrāddhaśiṣṭabhoktaribhoktari | doṣassyādvidhinā tatra mahāśāntimathācareth || 27.253 ||
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि । परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहाथ् ।। २७.२५४ ।।
śrāddhakartiri no doṣa statra dātā bhavetsahi | parānnena mukhaṃ dagdhaṃ hastau dagdhau pratigrahāth || 27.254 ||
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ । दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेथ् ।। २७.२५५ ।।
parastrībhirmanodagdhaṃ brahmaśāpaḥ kutaḥ kalau | dīkṣāmadhye nānyadīkṣāṃ garbhadīkṣāṃ vinā careth || 27.255 ||
विधुरे यजमाने तु दीक्षितः पुरुषो भवेथ् । सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ।। २७.२५६ ।।
vidhure yajamāne tu dīkṣitaḥ puruṣo bhaveth | sadāro vā pyadārovā dīkṣitassyātkalatravān || 27.256 ||
दंपती यजमानो चेदयमभ्युदयो भवेथ् । अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेथ् ।। २७.२५७ ।।
daṃpatī yajamāno cedayamabhyudayo bhaveth | anagnimatyadāre vā gurau taṃ tu na dīkṣayeth || 27.257 ||
अन्यस्मिन्पदभाजी स्याद्यथासंभवमादरः । वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ।। २७.२५८ ।।
anyasminpadabhājī syādyathāsaṃbhavamādaraḥ | vaidhuryasaṃbhave tveṣāṃ madhye duṣyanti naiva te || 27.258 ||
वत्सराशौचमितरच्चाशौचं न प्रवर्तते । मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ।। २७.२५९ ।।
vatsarāśaucamitaraccāśaucaṃ na pravartate | mātāpitrormṛtau yattu proktamabhyudaye punaḥ || 27.259 ||
ध्वजारोहणहीने तु कृते निष्फल उत्सवः । कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेथ् ।। २७.२६० ।।
dhvajārohaṇahīne tu kṛte niṣphala utsavaḥ | kṛtvaivārohaṇaṃ tasmāddhvajasyotsavamācareth || 27.260 ||