Bhrigu Samhita

Sasto Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथषष्ठोऽध्यायः
athaṣaṣṭho'dhyāyaḥ

Adhyaya:   Sasto Adhyaya

Shloka :   0

मूधेन्ष्टकाविधिः
अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः । प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ।। ६.१ ।।
athavakṣyeviśeṣeṇa kramaṃmūrdheṣṭakāvidheḥ | pramukheyāgaśālāñca kṛtvācaivavicakṣaṇa || 6.1 ||

Adhyaya:   Sasto Adhyaya

Shloka :   1

मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः । सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेथ् ।। ६.२ ।।
madhyevediṃprakalpyaiva sthūpikīlapramāṇataḥ | sabhyaṃprakalpyacaprācyā māghāraṃvidhivadyajeth || 6.2 ||

Adhyaya:   Sasto Adhyaya

Shloka :   2

वेदिमध्येन्यसेद्विद्वान्सुस्निग्धानिर्व्रणादृढाः । वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमाथ् ।। ६.३ ।।
vedimadhyenyasedvidvānsusnigdhānirvraṇādṛḍhāḥ | vaiṣṇavañcajapitvaivacatasraśceṣṭakāḥkramāth || 6.3 ||

Adhyaya:   Sasto Adhyaya

Shloka :   3

किञ्चिदग्रंभवेन्निम्नं मूलेवैकिञ्चिदुन्नतं । अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेथ् ।। ६.४ ।।
kiñcidagraṃbhavennimnaṃ mūlevaikiñcidunnataṃ | adhobhāgebhavetpṛṣṭa mūrdhvabhāgemukhaṃbhaveth || 6.4 ||

Adhyaya:   Sasto Adhyaya

Shloka :   4

शालिपिष्टमयेनाथ लेखयेदक्षराणितु । यकारंपूर्वतोलेख्य रकारन्दक्षिणेन्यसेथ् ।। ६.५ ।।
śālipiṣṭamayenātha lekhayedakṣarāṇitu | yakāraṃpūrvatolekhya rakārandakṣiṇenyaseth || 6.5 ||

Adhyaya:   Sasto Adhyaya

Shloka :   5

लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेथ् । लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ।। ६.६ ।।
lakāraṃpaścimelekhyavakāre cottarelikheth | lohajāndārujāṃvātha sthūpintatranyasedbudhaḥ || 6.6 ||

Adhyaya:   Sasto Adhyaya

Shloka :   6

पादायामसमन्दीघंन्विस्तारंपादसम्मितं । अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ।। ६.७ ।।
pādāyāmasamandīghaṃnvistāraṃpādasammitaṃ | agramaṅgulavistāra mānupūrvyātkṛśantathā || 6.7 ||

Adhyaya:   Sasto Adhyaya

Shloka :   7

चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा । वृत्तन्तदूर्ध्वतःकुर्याच्छीलीपादमधोन्यसेथ् ।। ६.८ ।।
caturaśraṃbhavenmūlaṃ tribhāgai kaṃsamaṃyathā | vṛttantadūrdhvataḥkuryācchīlīpādamadhonyaseth || 6.8 ||

Adhyaya:   Sasto Adhyaya

Shloka :   8

विस्तारत्रिगुणायामं विस्तारसमविस्तरं । तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ।। ६.९ ।।
vistāratriguṇāyāmaṃ vistārasamavistaraṃ | taddvayenasamāyojya namaṃśūlaṃsthitaṃyadhā || 6.9 ||

Adhyaya:   Sasto Adhyaya

Shloka :   9

पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेथ् । वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेथ् ।। ६.१० ।।
pañcagavyaissamabhyukṣya puṇyāhamapivācayeth | vāstujomañcahutvaiva paryagnikaraṇañcareth || 6.10 ||

Adhyaya:   Sasto Adhyaya

Shloka :   10

मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः । पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ।। ६.११ ।।
mūrdheṣṭakāvidhānena homaṅkṛtvāvicakṣaṇaḥ | punaḥprabhātedharmātmā yajamānayutoguruḥ || 6.11 ||

Adhyaya:   Sasto Adhyaya

Shloka :   11

शिलादीन्संप्रगृह्यैव विमानेरोपयेत्तधा । पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा ।। ६.१२ ।।
śilādīnsaṃpragṛhyaiva vimāneropayettadhā | pāṇibhyāṃsaṃpragṛhyaiva prāṅmukhodaṅmukho'pivā || 6.12 ||

Adhyaya:   Sasto Adhyaya

Shloka :   12

चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेथ् । ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिंन्यसेत्तधा ।। ६.१३ ।।
caturvedādimantraiśca śilā indrādiṣunyaseth | dhruvasūktañjapitvātu mathyesthūpiṃnyasettadhā || 6.13 ||

Adhyaya:   Sasto Adhyaya

Shloka :   13

कालेशिल्पिनमाहूय पूजयित्वा विशेषतः । शिलाद्युपरिविन्यस्य दृढीकरणमाचरेथ् ।। ६.१४ ।।
kāleśilpinamāhūya pūjayitvā viśeṣataḥ | śilādyuparivinyasya dṛḍhīkaraṇamācareth || 6.14 ||

Adhyaya:   Sasto Adhyaya

Shloka :   14

पादबन्धेगलेचैव विमाने परितःक्रमात्विमानदेवाः । प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ।। ६.१५ ।।
pādabandhegalecaiva vimāne paritaḥkramātvimānadevāḥ | prācyāṃ viṣṇuṃ prakurvīta yasya garbhagṛhesthitiḥ || 6.15 ||

Adhyaya:   Sasto Adhyaya

Shloka :   15

दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च । उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेथ् ।। ६.१६ ।।
dakṣiṇesatyamūrtestu paścimecā cyutasya ca | uttarecāniruddhasya sthitimevaṃ prakalpayeth || 6.16 ||

Adhyaya:   Sasto Adhyaya

Shloka :   16

गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः । पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ।। ६.१७ ।।
galepuruṣamūrtistu dakṣiṇe nārasiṃhakaḥ | paścime tu varāhaśca hayagrīvastathottare || 6.17 ||

Adhyaya:   Sasto Adhyaya

Shloka :   17

सुखसनसमालुक्तं सर्वालङ्कारसंयुतं । व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरं ।। ६.१८ ।।
sukhasanasamāluktaṃ sarvālaṅkārasaṃyutaṃ | vyāloddhvakoṇakañcaiva vīśaṃ vātha mṛgeśvaraṃ || 6.18 ||

Adhyaya:   Sasto Adhyaya

Shloka :   18

वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु । स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेथ् ।। ६.१९ ।।
vakratuṇḍaṃ ca durgāṃ cāpyagramaṇḍapabhittiṣu | sthitamevaṃ susaṃsthāpya yathālābhaṃ samarcayeth || 6.19 ||

Adhyaya:   Sasto Adhyaya

Shloka :   19

द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेथ् । प्रासादलक्षणंप्रोक्तं मण्डपानामथोच्यते ।। ६.२० ।।
dvāreṣu dvārapālānāṃ sthitimevaṃ prakalpayeth | prāsādalakṣaṇaṃproktaṃ maṇḍapānāmathocyate || 6.20 ||

Adhyaya:   Sasto Adhyaya

Shloka :   20

स्तंभैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितं । द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतं ।। ६.२१ ।।
staṃbhaiṣṣoḍaśabhiryuktaṃ maṇḍapaṃ śrīpratiṣṭhitaṃ | dvādaśastaṃbhasaṃyuktaṃ bījāsanamiti smṛtaṃ || 6.21 ||

Adhyaya:   Sasto Adhyaya

Shloka :   21

द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते । षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनं ।। ६.२२ ।।
dvātriṃśadgātrasaṃyuktaṃ jayabhadretikīrtyate | ṣaṭtriṃśadgātrasaṃyuktaṃ nandyāvartaṃ suśobhanaṃ || 6.22 ||

Adhyaya:   Sasto Adhyaya

Shloka :   22

चतुर्भिष्षष्टिभिस्त्संभैर्युक्तंश्रीभद्रकं स्मृतं । स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितं ।। ६.२३ ।।
caturbhiṣṣaṣṭibhistsaṃbhairyuktaṃśrībhadrakaṃ smṛtaṃ | staṃbhānāṃ tu śatairyuktaṃ viśālamiti saṃjñitaṃ || 6.23 ||

Adhyaya:   Sasto Adhyaya

Shloka :   23

प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः । वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ।। ६.२४ ।।
prāsādavatsamākhyātaṃ prastāraṃ tatpramāṇataḥ | vājinopari kartavyaṃ dhārakastu kalāstathā || 6.24 ||

Adhyaya:   Sasto Adhyaya

Shloka :   24

स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतं । तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ।। ६.२५ ।।
staṃbhaviṣkaṃbhamutsedhaṃ caturbhāgenavistṛtaṃ | tulāvistāramānena jayantīsyātsamonnatā || 6.25 ||

Adhyaya:   Sasto Adhyaya

Shloka :   25

ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः । इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितं ।। ६.२६ ।।
tato daṇḍārdhabāhulya manumārgaṃ tadūrdhvataḥ | iṣṭakābhistadūrdhvaṃ tu chādayedgala kānvitaṃ || 6.26 ||

Adhyaya:   Sasto Adhyaya

Shloka :   26

पादाधिकमधाध्यर्धं द्विगुणं पादहीनकं । चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ।। ६.२७ ।।
pādādhikamadhādhyardhaṃ dviguṇaṃ pādahīnakaṃ | caturvidhamathāyāmaṃ kartavyaṃ maṇḍapasyatu || 6.27 ||

Adhyaya:   Sasto Adhyaya

Shloka :   27

आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते । द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ।। ६.२८ ।।
āyāme tu yathāyuktaṃ staṃbhānāṃ vidhirucyate | dvihastaṃ vātrihastaṃ vā caturhastamathāpivā || 6.28 ||

Adhyaya:   Sasto Adhyaya

Shloka :   28

स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः । एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ।। ६.२९ ।।
staṃbhāntaraṃ prakartavyaṃ yathāyukti viśeṣataḥ | evaṅkramātsamākhyātaṃ prākāramadhunocyate || 6.29 ||

Adhyaya:   Sasto Adhyaya

Shloka :   29

पाकारं परितः कुर्यात्प्रासादस्य प्रमाणतः । प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ।। ६.३० ।।
pākāraṃ paritaḥ kuryātprāsādasya pramāṇataḥ | prākārasyatuvistāraṃ tasyadaṇḍamihocyate || 6.30 ||

Adhyaya:   Sasto Adhyaya

Shloka :   30

अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः । अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ।। ६.३१ ।।
antarmaṇḍalamityāhu radhyardhaṃ daṇḍamānataḥ | antarbhāramitiprostaṃ madhyabhāraṃ dvidaṇḍata || 6.31 ||

Adhyaya:   Sasto Adhyaya

Shloka :   31

चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका । महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ।। ६.३२ ।।
caturdaṇḍapramāṇena yuktā maryādabhittikā | mahāmaryādabhittissyātsaptadaṇḍapramāṇataḥ || 6.32 ||

Adhyaya:   Sasto Adhyaya

Shloka :   32

अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणं । मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ।। ६.३३ ।।
adhyardhadviguṇaṃ vāpi triguṇaṃ vā caturguṇaṃ | mukhāyāmamiti proktaṃ prākārāṇāṃ viśeṣataḥ || 6.33 ||

Adhyaya:   Sasto Adhyaya

Shloka :   33

कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः । कूटशालायुतं वापि कुर्यात्प्राकारसंयुतं ।। ६.३४ ।।
kapotā ntaṃsamutsedhaṃ bhittihastapramāṇataḥ | kūṭaśālāyutaṃ vāpi kuryātprākārasaṃyutaṃ || 6.34 ||

Adhyaya:   Sasto Adhyaya

Shloka :   34

मूलजं तु तलोत्सेधं हस्तमेवं विधीयते । यथालाभोन्नतं वापि प्रधमावरणं स्मृतं ।। ६.३५ ।।
mūlajaṃ tu talotsedhaṃ hastamevaṃ vidhīyate | yathālābhonnataṃ vāpi pradhamāvaraṇaṃ smṛtaṃ || 6.35 ||

Adhyaya:   Sasto Adhyaya

Shloka :   35

षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः । जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा ।। ६.३६ ।।
ṣaḍaṅgulaṃ kramātkuryānnyūnaprākārakaṃviduḥ | jalaniryāṇamārgaṃ syātpadānte taṭake'pivā || 6.36 ||

Adhyaya:   Sasto Adhyaya

Shloka :   36

प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा । द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणं ।। ६.३७ ।।
pradhamāvaraṇadvāraṃ pramukhekalpayettathā | dvitīyāvaraṇadvāro vyastaśchennāstidūṣaṇaṃ || 6.37 ||

Adhyaya:   Sasto Adhyaya

Shloka :   37

विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा । पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ।। ६.३८ ।।
vimānotsedhaturyaṃ vā podonaṃ cārthameva vā | pṛdhaggopurasaṃyukta mucchritaṃ tu samantuvā || 6.38 ||

Adhyaya:   Sasto Adhyaya

Shloka :   38

पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा । त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगं ।। ६.३९ ।।
pañcaprākāramityevaṃ triprākāramathāpivā | triprākāreṣaḍaṅgulyaṃ tridhādhastalanimnagaṃ || 6.39 ||

Adhyaya:   Sasto Adhyaya

Shloka :   39

प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमं । मध्यमं चोत्करान्तेन कलशान्तं तथाधमं ।। ६.४० ।।
prākārehucchrayaṃ vindyātkapotāntaṃ taduttamaṃ | madhyamaṃ cotkarāntena kalaśāntaṃ tathādhamaṃ || 6.40 ||

Adhyaya:   Sasto Adhyaya

Shloka :   40

एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमाथ् । उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ।। ६.४१ ।।
evaṃ prākārasaṃgena tūtsedhaṃ trividhaṃ kramāth | utsedhātpañcabhāgaikaṃ caturaṃśakameva vā || 6.41 ||

Adhyaya:   Sasto Adhyaya

Shloka :   41

षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरं अथ वा । प्रासादभित्तिस्तु तत्समं भित्तिमेव च ।। ६.४२ ।।
ṣaḍbhāgaikena vākuryāttrividhaṃ bhittivistaraṃ atha vā | prāsādabhittistu tatsamaṃ bhittimeva ca || 6.42 ||

Adhyaya:   Sasto Adhyaya

Shloka :   42

गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमं । पञ्चभागैकमधमं बलिपीठं तथाभवेथ् ।। ६.४३ ।।
garbhe'ṣṭāṃśocchrayaṃ śreṣṭhaṃ saptabhāgedvimadhyamaṃ | pañcabhāgaikamadhamaṃ balipīṭhaṃ tathābhaveth || 6.43 ||

Adhyaya:   Sasto Adhyaya

Shloka :   43

गर्भपञ्चत्रिभागैकं ... । नवांशेषट्चतुर्भागं मध्यमाधममुत्तमं ।। ६.४४ ।।
garbhapañcatribhāgaikaṃ ... | navāṃśeṣaṭcaturbhāgaṃ madhyamādhamamuttamaṃ || 6.44 ||

Adhyaya:   Sasto Adhyaya

Shloka :   44

त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेथ् । द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ।। ६.४५ ।।
tridhā paiśācikaṃ pīṭhāddhastamātraṃ kramādbhaveth | dvihastāntaṃ trihastāntaṃ caturhastāntamucyate || 6.45 ||

Adhyaya:   Sasto Adhyaya

Shloka :   45

अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकं । सप्तविंशतिभागैश्च सममेवं समुन्नतं ।। ६.४६ ।।
adhamaṃ madhyamaṃ śreṣṭhaṃ tridhā paiśācapīṭhakaṃ | saptaviṃśatibhāgaiśca samamevaṃ samunnataṃ || 6.46 ||

Adhyaya:   Sasto Adhyaya

Shloka :   46

द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः । त्षंशं तु कुंभमित्याहु श्चतुर्थङ्कण्ठमेव च ।। ६.४७ ।।
dvyaṃśaṃ ca pādukā jñeyaṃ caturaṃśaṃ janiṃ viduḥ | tṣaṃśaṃ tu kuṃbhamityāhu ścaturthaṅkaṇṭhameva ca || 6.47 ||

Adhyaya:   Sasto Adhyaya

Shloka :   47

षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च । चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ।। ६.४८ ।।
ṣaḍbhāgaṃ karaṇetyāhurdvyaṃśaṃ valakameva ca | caturaṃśe kapotāśca aṃśecaivāgrapaṭṭikā || 6.48 ||

Adhyaya:   Sasto Adhyaya

Shloka :   48

अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकं । एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेथ् ।। ६.४९ ।।
adhyardhaṃ padmapuṣpantu ekārdhaṃ padmapuṣpakaṃ | evaṃ samyagviditvātu bhāgebhāge vinirdiśeth || 6.49 ||

Adhyaya:   Sasto Adhyaya

Shloka :   49

इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठोऽध्यायः.
iti śrīvaikhānase bhagavaccāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaṣṭho'dhyāyaḥ.

Adhyaya:   Sasto Adhyaya

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In