| |
|

This overlay will guide you through the buttons:

अथ षड्विंशोऽध्यायः
atha ṣaḍviṃśo'dhyāyaḥ
प्रायश्चित्तम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिं । न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेथ् ॥ २६.१ ॥
ataḥparaṃ pravakṣyāmi bhūparīkṣādiniṣkṛtiṃ . nyūne'tirikte vyāghāte prāyaścittaṃ samācareth .. 26.1 ..
प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणं । प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ॥ २६.२ ॥
prāyodoṣassamuddiṣṭaścittaṃ tasya nivāraṇaṃ . prāyaścittaṃ samākhyātaṃ kuryātkarmasamṛddhaye .. 26.2 ..
प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति । तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिं ॥ २६.३ ॥
prāyaścittamakurvāṇassati doṣe vinaśyati . tasmātsarmaprayatnena kuryādyatnena niṣkṛtiṃ .. 26.3 ..
आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः । अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ॥ २६.४ ॥
ālayasya ca nirmāṇaṃ pūjādyāstatra yāḥkriyāḥ . asmācchāstrādatikramya niṣphalāḥprabhavantihi .. 26.4 ..
तद्दोषशमनायैव महाशान्तिपुरस्सरं । सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेथ् ॥ २६.५ ॥
taddoṣaśamanāyaiva mahāśāntipurassaraṃ . sarvāḥkriyāḥkrameṇaiva punaśśāstroktavaccareth .. 26.5 ..
यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः । नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेथ् ॥ २६.६ ॥
yacchāstravidhimutsṛjya kriyate kāmakārataḥ . noktaṃ dadyātphalaṃ karma pratyutānarthadaṃ bhaveth .. 26.6 ..
शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे । तावता हि प्रमाणं स्याद्यावदेतेन नान्तरं ॥ २६.७ ॥
śilpaṃ ca jyotiṣaṃ vāstu tada'nye cāgamāḥ pare . tāvatā hi pramāṇaṃ syādyāvadetena nāntaraṃ .. 26.7 ..
वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितं । प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहं ॥ २६.८ ॥
vaikhānasamidaṃ śāstra manyaśāstrānapekṣitaṃ . praṇivāyābjajaḥ pūrvaṃ sarvaśāstrārthasaṃgrahaṃ .. 26.8 ..
मोहादज्ञानतो वापि विचिकित्सापदेषु यः । शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेथ् ॥ २६.९ ॥
mohādajñānato vāpi vicikitsāpadeṣu yaḥ . śāstrānta rānurodhena śāstrametadvimānayeth .. 26.9 ..
स याति नरकं घोरं यावदाभूतसंप्लवं । तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेथ् ॥ २६.१० ॥
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavaṃ . tasmānniṣkāsya taṃ mūḍhaṃ śāstroktaṃ samyagācareth .. 26.10 ..
यदागच्छेद्बहिर्द्वारं भूमिं सम्यक्परीक्षितुं । अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ॥ २६.११ ॥
yadāgacchedbahirdvāraṃ bhūmiṃ samyakparīkṣituṃ . apatedantarāyaścetprāyaścittaṃ hunedbudhaḥ .. 26.11 ..
जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेथ् । दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ॥ २६.१२ ॥
japecca vaiṣṇavaṃ vaighnaṃ śataśaḥ punarācareth . durdarśane japetsauraṃ hunetpūrvoktavadbudhaḥ .. 26.12 ..
दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा । तत्काले कलहे चैव शोणितप्रस्रवे तथा ॥ २६.१३ ॥
durvākye tu śrute brāhmaṃ japetsārasvataṃ tathā . tatkāle kalahe caiva śoṇitaprasrave tathā .. 26.13 ..
अग्निदाहादिके चैव वैष्णवं स्ॐयसंयुतं । वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ॥ २६.१४ ॥
agnidāhādike caiva vaiṣṇavaṃ s_oṃyasaṃyutaṃ . vaiṣvaksenaṃ tathā saudarśanaṃ gāruḍameva ca .. 26.14 ..
लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेथ् । भूपरीक्षणकाले तु यदि पांसुक्षयो भवेथ् ॥ २६.१५ ॥
laukikāgnau huneddhyātvā devaṃ paścātsamācareth . bhūparīkṣaṇakāle tu yadi pāṃsukṣayo bhaveth .. 26.15 ..
पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः । परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ॥ २६.१६ ॥
pūrṇāhutiṃ ca juhuyāttathā mindāhutī budhaḥ . parīkṣitā yadā bhūmiḥ pūrvamevānyavartmanā .. 26.16 ..
औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवं । जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ॥ २६.१७ ॥
aupāsanāgnimādhāya vyāhṛtyantaṃ tu vaiṣṇavaṃ . juhuyāddaśaśaḥ kuryāttataḥ karmāṇi mantrataḥ .. 26.17 ..
वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये । रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेथ् ॥ २६.१८ ॥
vṛṣabhasyāṅgahānautu karṣaṇe doṣaśāntaye . raudraṃ brāhmaṃ ca juhuyāttato'nyaṃ vṛṣamāhareth .. 26.18 ..
हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते । तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ॥ २६.१९ ॥
halādīnāṃ tu nirmāṇe yajñavṛkṣetaraiḥ kṛte . tathā pramāṇahīne ca juhuyādvaiṣṇavaṃ tathā .. 26.19 ..
स्ॐयं चैव तथाग्नेयं प्राजापत्यं च देशिकः । रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ॥ २६.२० ॥
s_oṃyaṃ caiva tathāgneyaṃ prājāpatyaṃ ca deśikaḥ . rajjabhede vāruṇaṃ ca sītābhedeśriyaṃ tathā .. 26.20 ..
दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः । ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ॥ २६.२१ ॥
dātrabhede tu juhuyājjyeṣṭhāmantraṃ vicakṣaṇaḥ . ṛṣibhede tu vāyavyaṃ kṣiṇīye vāsavaṃ tathā .. 26.21 ..
युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतं । कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ॥ २६.२२ ॥
yuge nāgaṃ pratode tu yāmye vyāhṛtisaṃyutaṃ . kapālāsthituṣāṅgārakeśavalmīkakharparāḥ .. 26.22 ..
दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलंबितं । अभ्युक्ष्य पञ्चगव्येन स्ॐयाग्नेयौ हुनेत्क्रमाथ् ॥ २६.२३ ॥
dṛṣṭāḥkarṣaṇakāle cettadvyapohyāvilaṃbitaṃ . abhyukṣya pañcagavyena s_oṃyāgneyau hunetkramāth .. 26.23 ..
तत्र चेदर्चने हीने शान्तवीशानपायिनां । वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ॥ २६.२४ ॥
tatra cedarcane hīne śāntavīśānapāyināṃ . vaiṣṇapaṃ juhuyāttattaddaivatyaṃ cār'cayetpunaḥ .. 26.24 ..
बीजावापनहीने तु जुहुयाद्वैष्णवं तथा । स्ॐयं हुत्वा च वायव्यं पुनर्बीजानि वापयेथ् ॥ २६.२५ ॥
bījāvāpanahīne tu juhuyādvaiṣṇavaṃ tathā . s_oṃyaṃ hutvā ca vāyavyaṃ punarbījāni vāpayeth .. 26.25 ..
गवां निवेदने हीने वैष्णपं चामितं हुनेथ् । गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ॥ २६.२६ ॥
gavāṃ nivedane hīne vaiṣṇapaṃ cāmitaṃ huneth . gāruḍaṃ cakramantraṃ ca daśaśassusamāhitaḥ .. 26.26 ..
पलालभारानाहृत्य गोगणेभ्यो निवेदयेथ् । पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकं ॥ २६.२७ ॥
palālabhārānāhṛtya gogaṇebhyo nivedayeth . padadevabalau hīne hunettanmantrapūrvakaṃ .. 26.27 ..
वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च । कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेथ् ॥ २६.२८ ॥
vaiṣṇavaṃ brāhmamaindraṃ ca yāmyaṃ vāruṇameva ca . kauberaṃ ca kramāddhutvā baliṃ tatra samarpayeth .. 26.28 ..
ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् । भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेथ् ॥ २६.२९ ॥
brahmapadmakriyāhānau vaiṣṇavabrāhmavāruṇān . bhūdaivatyaṃ ca juhuyātpunaḥ kāryaṃ samācareth .. 26.29 ..
दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवं । सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ॥ २६.३० ॥
dikpharicchedahīne tu digdaivatyaṃ ca vaiṣṇavaṃ . sauraṃ caiva punarhutvā kuryāddiksādhanaṃ tataḥ .. 26.30 ..
विमानार्थं यदा भूमिःखन्यते तत्र संभवे । शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ॥ २६.३१ ॥
vimānārthaṃ yadā bhūmiḥkhanyate tatra saṃbhave . śarkarāśalyaloṣṭādau vaiṣṇavaṃ brāhmameva ca .. 26.31 ..
पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमाथ् । हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा ॥ २६.३२ ॥
pañcabhūtādhidai vatyaṃ vyāhṛtīśca hunetkramāth . hīne'dhike vā māne tu śīlāyā iṣṭakasya vā .. 26.32 ..
वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेथ् । विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवं ॥ २६.३३ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca hutvā vidhivadācareth . viparyāse tu vinyāse digdaivatyaṃ ca vaiṣṇavaṃ .. 26.33 ..
हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् । रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ॥ २६.३४ ॥
hutvā yathoktavatkṛtvājapedvedādikānmanūn . ratnanyāsavihīne tu hunettadadhipānmamān .. 26.34 ..
विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेथ् । गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकं ॥ २६.३५ ॥
viṣṇusūktantato hutvā ratnanyāsaṃ samācareth . garbhanyāsavihīne tu vaiṣṇavaṃ viṣṇusūktakaṃ .. 26.35 ..
हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेथ् । प्रमाणहीने तु वैष्णवं विष्णुसूक्तकं ॥ २६.३६ ॥
hutvā śrībhūmi daivatyaṃ garbhanyāsaṃ punaścareth . pramāṇahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ .. 26.36 ..
सौरं स्ॐयमथाग्नेयं यजेत्कुर्याद्विधावतः । निर्माणकाले द्रव्याणां स्थापने संकरेणवै ॥ २६.३७ ॥
sauraṃ s_oṃyamathāgneyaṃ yajetkuryādvidhāvataḥ . nirmāṇakāle dravyāṇāṃ sthāpane saṃkareṇavai .. 26.37 ..
विपर्यासे च संप्राप्ते वैष्णवं जुहु यात्क्रमाथ् । तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेथ् ॥ २६.३८ ॥
viparyāse ca saṃprāpte vaiṣṇavaṃ juhu yātkramāth . tattatthsānādhidaivatyaṃ hutvā vidhivadācareth .. 26.38 ..
अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषं । हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेथ् ॥ २६.३९ ॥
anuktadeśe nyāse ca viṣṇusūktaṃ ca pauruṣaṃ . hunecchrībhūmidaivatyaṃ tattatthsāne niveśayeth .. 26.39 ..
अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु । जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ॥ २६.४० ॥
apramāṇe śilāyāṃ vā tathā mūrdheṣṭakādiṣu . juhuyānniṣkṛtiṃ vidvānādyeṣṭakavidhānataḥ .. 26.40 ..
स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते । अलाभे चोक्तदारूणां वैष्णवं स्ॐयपावके ॥ २६.४१ ॥
sthūpikīle tadādhāre pramāṇaparivarjite . alābhe coktadārūṇāṃ vaiṣṇavaṃ s_oṃyapāvake .. 26.41 ..
भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः । विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ॥ २६.४२ ॥
bhūdaivatyaṃ ca hutvā tu vidhinā kālayedbudhaḥ . vimāne nirmite paścātsudhākarmaṇyakalpite .. 26.42 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेथ् ॥ २६.४३ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca . hunecchrībhūmidaivatyaṃ vidhinā punarārabheth .. 26.43 ..
आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेथ् । हीने धाम्नःकवाटादौ धात्रादीन्जुहुयाच्च षठ् ॥ २६.४४ ॥
āgneyaṃ bhūmidaivatyaṃ hutvā kāryaṃ samācareth . hīne dhāmnaḥkavāṭādau dhātrādīnjuhuyācca ṣaṭh .. 26.44 ..
वैष्णवं श्रीमहीमन्त्रान्हुत्वा निर्मापयेत्पुनः । प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ॥ २६.४५ ॥
vaiṣṇavaṃ śrīmahīmantrānhutvā nirmāpayetpunaḥ . prākāre gopure hine doṣo bhūyānmahattaraḥ .. 26.45 ..
वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयं । शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवं ॥ २६.४६ ॥
vaṃśahānirdviṣadvṛddhirarthanāśo mahadbhayaṃ . śāntehine mahāpatsyātkulaṃ cotsīdati dhruvaṃ .. 26.46 ..
भूतपीठविहीने तु धनधान्यायुषां क्षयः । कूपारामहविश्शालपुष्पसंचयवाटिकाः ॥ २६.४७ ॥
bhūtapīṭhavihīne tu dhanadhānyāyuṣāṃ kṣayaḥ . kūpārāmahaviśśālapuṣpasaṃcayavāṭikāḥ .. 26.47 ..
स्नानपानीयशाला च तथैवास्थानमण्डपं । नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ॥ २६.४८ ॥
snānapānīyaśālā ca tathaivāsthānamaṇḍapaṃ . nṛttagītaprapāścaivaṃ maṇḍapādāvanirmite .. 26.48 ..
संपद्येत महान्दोषः कृतं स्यादकृतं पुनः । तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ॥ २६.४९ ॥
saṃpadyeta mahāndoṣaḥ kṛtaṃ syādakṛtaṃ punaḥ . tasmātsarvaprayatnena kārayecchaktito budhaḥ .. 26.49 ..
वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च । हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ॥ २६.५० ॥
vaiṣṇavaṃ viṣṇusuktaṃ ca pauruṣaṃ sūktameva ca . hutvā śrībhūmidaivatyaṃ tattaddaivatyameva ca .. 26.50 ..
यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेथ् । प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ॥ २६.५१ ॥
yathoktaṃ tu prakurvīta vittaśāṭhyaṃna kārayeth . prathameṣṭakāṃ samārabhya sthūpikīlāvasānake .. 26.51 ..
आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः । आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ॥ २६.५२ ॥
ānuktānāṃ ca doṣāṇāmiyaṃ syātsarvaniṣkṛtiḥ . ālayātpuratovātha dakṣiṇe vā manorame .. 26.52 ..
शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमाथ् । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.५३ ॥
śucau deśe pratiṣṭhāpya padmāgnau juhuyātkramāth . vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca .. 26.53 ..
हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते । स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ॥ २६.५४ ॥
hunecchrībhūmidai vatyamaṅga homaścahūyate . sthūpyādyupānaparyantavimānāṅgāni nāmataḥ .. 26.54 ..
दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकं । आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेथ् ॥ २६.५५ ॥
dadbhyassvā'hādi juhuyādbrāhmaṃ raudraṃ vināyakaṃ . āgneyaṃ durgāsūktaṃ ca prājāpatyaṃ ca hāvayeth .. 26.55 ..
समापिते विमाने तु धनलोभादिना पुनः । ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ॥ २६.५६ ॥
samāpite vimāne tu dhanalobhādinā punaḥ . dhruvaberaṃ vinākṛtvā kautuke sthāpite yadi .. 26.56 ..
आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनं । तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेथ् ॥ २६.५७ ॥
ābhicārikametatsyādrāja rāṣṭravināśanaṃ . taddoṣaparihārārthaṃ mahāśāntiṃ tṣahaṃ careth .. 26.57 ..
वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान्बहून् । क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकं ॥ २६.५८ ॥
vaiṣṇavāṃśca susaṃpūjya bhojayedbrāhmaṇānbahūn . kṣama'sveti namaskṛtya devadevaṃ tu kautukaṃ .. 26.58 ..
बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेथ् । ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेथ् ॥ २६.५९ ॥
bālālaye pratiṣṭhāpya dhruvaberaṃ samācareth . dhruvārcāberamatha vā kṛtvā sthāpanamācareth .. 26.59 ..
विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै । ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ॥ २६.६० ॥
vimānasya samāptau tu māsādūrdhvaṃ tu tatra vai . dhruvasthāpanahīne tu vaiṣṇavaṃ juhuyāttataḥ .. 26.60 ..
विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च । वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ॥ २६.६१ ॥
viṣṇusūktaṃ tathā raudramaindramāgne yameva ca . vāruṇaṃ bārhaspatyaṃ ca śrībhūdaivatyameva ca .. 26.61 ..
शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव पूजयित्वा तु वैष्णवान् ॥ २६.६२ ॥
śāntiṃ hutvā vidhānena dadyādācāryadakṣiṇāṃ . brāhmaṇānbhojayitvaiva pūjayitvā tu vaiṣṇavān .. 26.62 ..
ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेथ् । एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेथ् ॥ २६.६३ ॥
dhruvaberaṃ pratiṣṭhāpya vidhinā samyagarcayeth . evaṃ māsadvaye'tīte dviguṇaṃ niṣkṛtirbhaveth .. 26.63 ..
मासत्रये तु त्रिगुणमेवमावत्सरं भवेथ् । संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ॥ २६.६४ ॥
māsatraye tu triguṇamevamāvatsaraṃ bhaveth . saṃvatsare vyatīte tu doṣo bhūyānmahattaraḥ .. 26.64 ..
सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः । ब्राह्मणान्भोजयेत्पश्चाद्विधिना सर्वमाचरेथ् ॥ २६.६५ ॥
saptāhaṃ tu mahāśāntiṃ hutvābjāgnau vidhānataḥ . brāhmaṇānbhojayetpaścādvidhinā sarvamācareth .. 26.65 ..
सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै । केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेथ् ॥ २६.६६ ॥
saptavarṣeṣu saptāhaṃ prathamādikrameṇa vai . kecidicchanti munayassaptāhāntamidaṃ careth .. 26.66 ..
अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेथ् । जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ॥ २६.६७ ॥
ata ūrdhvaṃ karṣaṇādi punassaṃskāramācareth . jalādhivāsanātpūrvamaṅgahānau dhruvasyatu .. 26.67 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं "दद्भ्यस्स्वाहाऽदिकं तथा ॥ २६.६८ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca . hunecchrībhūmidaivatyaṃ "dadbhyassvāhā'dikaṃ tathā .. 26.68 ..
आचार्यदक्षिणां दद्याद्बेरं सम्यक्परीक्षयेथ् । संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेथ् ॥ २६.६९ ॥
ācāryadakṣiṇāṃ dadyādberaṃ samyakparīkṣayeth . saṃdhānayogyaṃ saṃdadhyātpunaḥ kāryaṃ samācareth .. 26.69 ..
शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेथ् । शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतं ॥ २६.७० ॥
śaktaścennūtanaṃ beramāhṛtya tu samācareth . śilāgrahaṇasaṃskāramakṛtvā śilpinā kṛtaṃ .. 26.70 ..
बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः । भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेथ् ॥ २६.७१ ॥
beramādāya juhuyācchāntiṃ vaiṣṇavamantrataḥ . bhūmau pidhāya tadberaṃ vāstuhomaṃ samācareth .. 26.71 ..
पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः । परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ॥ २६.७२ ॥
paryagnipañcagavyābhyāṃ beraṃ saṃśodhya yatnataḥ . paritaḥ pūrvavadgatvā baliṃ devaṃ samarcya ca .. 26.72 ..
पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः । जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ॥ २६.७३ ॥
paścātsamantrakaṃ kṛtvāvidhinā sthāpayedbudhaḥ . jalādhivāsanādarvākthsāpanātpūrvameva ca .. 26.73 ..
देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.७४ ॥
devasya devyādīnāṃ vā aṅgahānirbhavedyadi . vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca .. 26.74 ..
श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च । मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयतां ॥ २६.७५ ॥
śrīsūktaṃ ca mahīsūktaṃ brāhmaṃ raudraṃ tathaiva ca . munyormantramathānyeṣāṃ tattanmatraṃ suhūyatāṃ .. 26.75 ..
संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेथ् । संधाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेथ् ॥ २६.७६ ॥
saṃdhānayogyaṃ saṃdadhyādayogyaṃ vidhivattyajeth . saṃdhāya vānyaṃ cāhṛtya punasthsāpanamācareth .. 26.76 ..
स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते । अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ॥ २६.७७ ॥
sthāpite tu mahābere māsādūrdhvamasaṃskṛte . abjāgnau vaiṣṇavaṃ caiva viṣṇusūktaṃ tathaiva ca .. 26.77 ..
सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च । ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेथ् ॥ २६.७८ ॥
sūktaṃ tu pauruṣaṃ hutvā śrībhūdaivatyameva ca . brāhmaṃ raudraṃ pārṣadaṃ ca hutvā kāryaṃ samācareth .. 26.78 ..
मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेथ् । संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ॥ २६.७९ ॥
māsadvaye tu dviguṇaṃ trimāse triguṇaṃ bhaveth . saṃvatsarāntamevaṃ syāttadante sthāpayetpunaḥ .. 26.79 ..
अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः । शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेथ् ॥ २६.८० ॥
atīte dvādaśe varṣe karṣaṇādi punaḥ kriyāḥ . śilāsaṃgrahaṇādyanyatkṛtvā sthāpanamācareth .. 26.80 ..
अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेथ् । तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ॥ २६.८१ ॥
atha vakṣye karṣaṇādau punassaṃskāra mācareth . tṛṇagulmalatādīni śodhayetpūrvamālaye .. 26.81 ..
कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमाथ् । सुधावर्णानुलेपादीन्समाप्य गुरुत्वरः ॥ २६.८२ ॥
kuryācchileṣṭakādāruprakṣepaṇavidhiṃ kramāth . sudhāvarṇānulepādīnsamāpya gurutvaraḥ .. 26.82 ..
अलयस्योत्तरे कुर्याद्वास्तुह्ॐअं यथाविथि । पुण्याहं वाचयेद्विद्वान्पर्यग्निं चैव कारयेथ् ॥ २६.८३ ॥
alayasyottare kuryādvāstuh_oṃaṃ yathāvithi . puṇyāhaṃ vācayedvidvānparyagniṃ caiva kārayeth .. 26.83 ..
पञ्चगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणं । आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः ॥ २६.८४ ॥
pañcagavyaissamabhyukṣya tatassaṃkarpya karṣaṇaṃ . ālayābhimukhe kṛtvā vrīhibhisthsaṃḍilaṃ budhaḥ .. 26.84 ..
शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेथ् । सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ॥ २६.८५ ॥
śāntānapāyinau vīśaṃ cābhyarca ca nivedayeth . suvarṇena halaṃ kṛtvā garbhāgārādi sarvaśaḥ .. 26.85 ..
गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः । कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ॥ २६.८६ ॥
gṛhītvā dakṣiṇe haste mantrairviṣṇornukādibhiḥ . karṣayitvā yathoktāni bījānyāhṛtya deśikaḥ .. 26.86 ..
अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् । अभिमन्त्ष ततो बीजान्"सोमं राजानऽमुच्चरन् ॥ २६.८७ ॥
abhyukṣya somamabhyarcya viṣṇugāyatrimuccaran . abhimantṣa tato bījān"somaṃ rājāna'muccaran .. 26.87 ..
सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् । आस्तीर्योपरि ता न्तृर्वान्सूक्तं गौदानिकं पुनः ॥ २६.८८ ॥
sarvatra vāpanaṃ kuryāddūrvādīṃścāharettṛṇān . āstīryopari tā ntṛrvānsūktaṃ gaudānikaṃ punaḥ .. 26.88 ..
उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेथ् । आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिं ॥ २६.८९ ॥
uccārya gogaṇebhyastānnivedya ca pradāpayeth . ālayaṃ tu susaṃśodhya brahmādīnāṃ dadedbaliṃ .. 26.89 ..
द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुं । पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेथ् ॥ २६.९० ॥
droṇaistadardhairvā paktvā taṇḍulaissaghṛtaṃ caruṃ . pūrvaṃ toyaṃ tataḥ puṣpaṃ baliṃ to yaṃ samarpayeth .. 26.90 ..
पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरं । तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ॥ २६.९१ ॥
punassaṃśodhayeddhāma śāntihomapurassaraṃ . tattatsaṃskārahomaṃ ca hutvā kuryātkriyāstataḥ .. 26.91 ..
आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.९२ ॥
ādyeṣṭakārthamāsādya kuṇḍamaupāsanaṃ budhaḥ . vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca .. 26.92 ..
देग्दैवत्यं च जुहुयाद्देवं ध्यायन्समाहितः । जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलं ॥ २६.९३ ॥
degdaivatyaṃ ca juhuyāddevaṃ dhyāyansamāhitaḥ . japedvedādimantrāṃstu saṃspṛśyādyeṣṭakāsthalaṃ .. 26.93 ..
कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः । गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकं ॥ २६.९४ ॥
kṛtvāntaḥ pariṣekaṃ ca pariṣicyānalaṃ punaḥ . garbhanyāsārthamāgūrya vaiṣṇavaṃ viṣṇusūktakaṃ .. 26.94 ..
पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च । देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ॥ २६.९५ ॥
puruṣasūktaṃ ca śrīsūktaṃ mahīsūktaṃ tathaiva ca . degdaivatyaṃ ca juhuyā"nnāgarājāya'setyapi .. 26.95 ..
सर्वरत्नेभ्यऽइत्युक्त्वा सर्वधातुभ्यऽइत्यपि । सर्वबीजेभ्यऽइत्युक्त्वासर्वलोहेभ्यऽइत्यपे ॥ २६.९६ ॥
sarvaratnebhya'ityuktvā sarvadhātubhya'ityapi . sarvabījebhya'ityuktvāsarvalohebhya'ityape .. 26.96 ..
नदीभ्यःपातालेभ्यऽश्च नागेभ्योऽजुहुयात्ततः । दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमाथ् ॥ २६.९७ ॥
nadībhyaḥpātālebhya'śca nāgebhyo'juhuyāttataḥ . diggajebhyo viṣṇave' ca svāhāntaṃ juhuyātkramāth .. 26.97 ..
तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे । मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषं ॥ २६.९८ ॥
tata ābhyantaradvāradakṣiṇantaṃbhadakṣiṇe . medinīṃ tu samabhyarcya japetsūktaṃ tu pauruṣaṃ .. 26.98 ..
मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः । कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेथ् ॥ २६.९९ ॥
medinyādīṃstato japtvātattatthsāvaṃ spṛśedbudhaḥ . kṛtvāntaḥ pariṣekantu tatra kāryaṃ samācareth .. 26.99 ..
नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः । अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकं ॥ २६.१०० ॥
naṣṭe garbhe ca hutvaivaṃ saṃpādya sthāpayetpunaḥ . anyaiṣṭakārthaṃ juhuyādvaiṣṇavaṃ viṣṇusūktakaṃ .. 26.100 ..
पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः । विमानपालदैवत्यं जपन्वेदादिकान्मनून् ॥ २६.१०१ ॥
puruṣasūktaṃ ca hutvātu juhuyādvidhinā budhaḥ . vimānapāladaivatyaṃ japanvedādikānmanūn .. 26.101 ..
विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा । जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनं ॥ २६.१०२ ॥
vimānasyopariṣṭāttu sthūpikīlādadhastathā . japanvaiviṣṇusūktaṃ ca kuryāccaivābhimarśanaṃ .. 26.102 ..
ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकं । ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ॥ २६.१०३ ॥
dhruve pramāṇahīne ca paristīrya ca pāvakaṃ . dhruvasthāpanavaddhutvā ratnanyāsoditānmanūn .. 26.103 ..
जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः । कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ॥ २६.१०४ ॥
japetthsāpanasūktaṃ ca navīkṛtya prayatnataḥ . kautukādīṃśca kṛtvaiva pratiṣṭhāṃ kārayedbudhaḥ .. 26.104 ..
नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितं । अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ॥ २६.१०५ ॥
naṣṭe dhruve punaḥkuryādutkṛṣṭadravyanirmitaṃ . atha vā vūrvavatkṛtvā sthāpayedvidhinātvaraḥ, .. 26.105 ..
नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि । अहीनाङ्गं तु संगृह्य शुद्ध्यर्थमधिवासयेथ् ॥ २६.१०६ ॥
narairvṛṣairmṛgādyairvāberamutpāṭitaṃ yadi . ahīnāṅgaṃ tu saṃgṛhya śuddhyarthamadhivāsayeth .. 26.106 ..
जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः । रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेथ् ॥ २६.१०७ ॥
jalādhivāsaṃ kṛtvā tu tatthsāne vidhinā budhaḥ . ratnanyāsaṃ ca kṛtvaiva pratiṣṭhāṃ punarācareth .. 26.107 ..
अन्यालयादपहृतमनिष्पन्नक्रियं तथा । शिलाबेरं यदि स्यात्तद्भूमौ सम्यक्पिधाय च ॥ २६.१०८ ॥
anyālayādapahṛtamaniṣpannakriyaṃ tathā . śilāberaṃ yadi syāttadbhūmau samyakpidhāya ca .. 26.108 ..
विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेथ् । शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेथ् ॥ २६.१०९ ॥
vidhināhṛtya saṃskāryaṃ kṛtvā sthāpanamācareth . śilpinā vithipūrvaṃ tu kṛtaṃ belaṃ tathā careth .. 26.109 ..
यथाविधि यथास्थानं स्थापितं दोषवर्जितं । बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनं ॥ २६.११० ॥
yathāvidhi yathāsthānaṃ sthāpitaṃ doṣavarjitaṃ . beraṃ na cālayedyasmādrājarāṣṭravināśanaṃ .. 26.110 ..
तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमाथ् । सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनं ॥ २६.१११ ॥
taddoṣaśamanārthāya padmāgnau juhuyātkramāth . saptāhaṃ tu mahāśāntiṃ kuryādbrāhmaṇabhojanaṃ .. 26.111 ..
दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेथ् । अविधिज्ञैरथाचार्यैरृत्विग्भिस्थापगैस्तथा ॥ २६.११२ ॥
dadyātsuvarṇaṃ gāṃ bhūmiṃ pratiṣṭhāṃ punarācareth . avidhijñairathācāryairṛtvigbhisthāpagaistathā .. 26.112 ..
स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि । विधिज्ञैस्थ्पापनं विद्वान्कारयेदत्वरं तथा ॥ २६.११३ ॥
sthāpitaṃ beramājñāya cālayitvā yathāvidhi . vidhijñaisthpāpanaṃ vidvānkārayedatvaraṃ tathā .. 26.113 ..
विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि । शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ॥ २६.११४ ॥
vidhijñaisthsāpitaṃ beramajñānāccālitaṃ yadi . śāntiṃ hudvā vidhānena vidhijñaisthsāpayetpunaḥ .. 26.114 ..
नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा । दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा ॥ २६.११५ ॥
nadītaṭākapāthodhipravāhairvātyayādha vā . daivātpracālite tatra vimāne vā dhruve'pi vā .. 26.115 ..
भूमौ पिधाय तद्बेरं निर्माय पुनरालयं । अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ॥ २६.११६ ॥
bhūmau pidhāya tadberaṃ nirmāya punarālayaṃ . acalaṃ sthāpayedberaṃ śāstroktenaiva vartmanā .. 26.116 ..
सापाये तु स्थले तस्मिन्सन्निकृष्टे स्थले चरेथ् । ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ॥ २६.११७ ॥
sāpāye tu sthale tasminsannikṛṣṭe sthale careth . grāmādau vā vivikte vā pradeśe sumanorame .. 26.117 ..
विमानं सुदृढं कृत्वा देवमादाय तत्र वै । सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेथ् ॥ २६.११८ ॥
vimānaṃ sudṛḍhaṃ kṛtvā devamādāya tatra vai . sarvaiśca pārṣadairyuktaṃ saṃsthāpya vidhinār'cayeth .. 26.118 ..
ग्रामादीनामभावे तु शतदण्डात्परं ततः । विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेथ् ॥ २६.११९ ॥
grāmādīnāmabhāve tu śatadaṇḍātparaṃ tataḥ . vimānaṃ vistṛte deśe kṛtvā saṃsthāpya cārcayeth .. 26.119 ..
राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः । स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ॥ २६.१२० ॥
rājārāṣṭrāntaraṃ jitvā beramāhṛtya yatnataḥ . svarāṣṭresthāpituṃ cecchedyadi grāmaṃ vidhāya ca .. 26.120 ..
तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेथ् । अपौरुषालयाभ्याशे विमानं पौरुषं यदि ॥ २६.१२१ ॥
tadvāstvaṅgālaye beraṃ vidhinā sthāpya cārcayeth . apauruṣālayābhyāśe vimānaṃ pauruṣaṃ yadi .. 26.121 ..
कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः । भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकं ॥ २६.१२२ ॥
kartumicchettadā kuryāttatprākārāntare punaḥ . bhūśuddhyādīnvinā kṛtvā prākāraṃ pratimādikaṃ .. 26.122 ..
प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलं । प्रमादादथवा दैवा दालये स्नपनालये ॥ २६.१२३ ॥
pratiṣṭhāpyār'cayettasya mūlasthānār'canaṃ phalaṃ . pramādādathavā daivā dālaye snapanālaye .. 26.123 ..
आस्थानमण्डपे पाकस्थानप्राकारयोरपि । गोवुरेस्नानपानीयशालादौ वह्निदूषिते ॥ २६.१२४ ॥
āsthānamaṇḍape pākasthānaprākārayorapi . govuresnānapānīyaśālādau vahnidūṣite .. 26.124 ..
महावातहतेऽकस्मादशन्यादिहते तथा । पारमात्मिकमब्जाग्नावीङ्कारादींस्तथा हुनेथ् ॥ २६.१२५ ॥
mahāvātahate'kasmādaśanyādihate tathā . pāramātmikamabjāgnāvīṅkārādīṃstathā huneth .. 26.125 ..
विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा । पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमाथ् ॥ २६.१२६ ॥
vicchinnaṃ mindāhutīcaiva āgneyaṃ vyāhṛtīstathā . punaranyannavaṃ kṛtvā pratiṣṭhāṃ kārayetkramāth .. 26.126 ..
शिलाग्रहण काले वा तदा दारुग्रहेऽपि च । क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकं ॥ २६.१२७ ॥
śilāgrahaṇa kāle vā tadā dārugrahe'pi ca . kriyāṅgīne viparyāse vaiṣṇavaṃ viṣṇusūktakaṃ .. 26.127 ..
मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः । द्वारस्तंभे भुवङ्गादौ हीने मानेऽग्निदूषिते ॥ २६.१२८ ॥
mindāhutī ca vicchinnaṃ vyāhṛtyantaṃ hunedbudhaḥ . dvārastaṃbhe bhuvaṅgādau hīne māne'gnidūṣite .. 26.128 ..
जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः । अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववथ् ॥ २६.१२९ ॥
jīrṇe vā kṛmidaṣṭe vānupayuktaṃ tyajedbudhaḥ . anyamāhṛtya vidhinā saṃyojyaiva ca pūrvavath .. 26.129 ..
नित्याग्नौ वैष्णवं स्ॐयमाग्नेयं शान्तिमाचरेथ् । गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ॥ २६.१३० ॥
nityāgnau vaiṣṇavaṃ s_oṃyamāgneyaṃ śāntimācareth . garbhanyāsārthamathavā pīṭhanyāsārthameva vā .. 26.130 ..
रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेथ् । विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेथ् ॥ २६.१३१ ॥
ratnānāmapyalābhe tu suvarṇaṃ tatra nikṣipeth . viṣṇusūktaṃ tu juhuyātprāyaścittaṃ tu tadbhaveth .. 26.131 ..
धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तथ् । पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ॥ २६.१३२ ॥
dhātūnāṃ pāradaṃ prāktamalābhapraṇidhintu tath . pāradaṃ tatra nikṣipya brāhmaṃ raudraṃ ca niṣkṛtiḥ .. 26.132 ..
यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेथ् । वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ॥ २६.१३३ ॥
yavā bījapratinidhirmudgānvā tatra nikṣipeth . vāyavyaṃ vaiṣmavaṃ ceti juhuyāttatra niṣkṛtiḥ .. 26.133 ..
ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि । स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवं ॥ २६.१३४ ॥
dhruvabelasya nirmāṇe śūlagrahaṇakarmaṇi . sthāpane vā viparyāse brāhmaṃ raudraṃ ca vaiṣṇavaṃ .. 26.134 ..
वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः । अप्रमाणे विमाने तु बेरं मानविवर्जितं ॥ २६.१३५ ॥
vāhṛtyantaṃ ca hutvaiva vidhinā yojayetpunaḥ . apramāṇe vimāne tu beraṃ mānavivarjitaṃ .. 26.135 ..
अज्ञानात्स्थापितं चेत्तद्राजराष्ट्रविनाशकृथ् । तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ॥ २६.१३६ ॥
ajñānātsthāpitaṃ cettadrājarāṣṭravināśakṛth . taddoṣaśamanārthaṃ ca mahāśāntiṃ hunedbudhaḥ .. 26.136 ..
तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः । तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ॥ २६.१३७ ॥
tadvimānaṃ ca tadberaṃ sthāpayedvidhivatpunaḥ . tattadberoktaśūlānāṃ pramāṇaṃ yadi hīyate .. 26.137 ..
पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च । दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ॥ २६.१३८ ॥
pūrṇaṃ kṛtvā vaiṣṇavaṃ ca pauruṣaṃ sūktameva ca . dadbhyassvā'hetyaṅgahomaṃ hutvātu sthāpayetpunaḥ .. 26.138 ..
स्नेहचूर्णकषायादौ हीने योगविपर्यये । रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ॥ २६.१३९ ॥
snehacūrṇakaṣāyādau hīne yogaviparyaye . rajjubandhāṣṭabandhādau śarkarālepane tathā .. 26.139 ..
तथा मृदालेपने च पटाच्छादनकर्मणि । भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ॥ २६.१४० ॥
tathā mṛdālepane ca paṭācchādanakarmaṇi . bhūṣādau kramahīne vā varṇādīnāṃ vyatikrame .. 26.140 ..
वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा । प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेथ् ॥ २६.१४१ ॥
vaiṣṇavaṃ brāhmaraudrāgnimahābhūtāthipāṃstathā . prājāpatyaṃ vyāhṛtīśca hutvā vidhipadācareth .. 26.141 ..
महाबेरं चार्धचित्रं मृण्मयं नैव कारयेथ् । सौवर्णं राजतं ताम्रं शैलं दारवमेववा ॥ २६.१४२ ॥
mahāberaṃ cārdhacitraṃ mṛṇmayaṃ naiva kārayeth . sauvarṇaṃ rājataṃ tāmraṃ śailaṃ dāravamevavā .. 26.142 ..
रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणं । कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ॥ २६.१४३ ॥
ratnajaṃ vārdhacitrastu kuryādberaṃ salakṣaṇaṃ . kṛtrimeṇāpyanuktena varṇenālepitaṃ punaḥ .. 26.143 ..
बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच । वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ॥ २६.१४४ ॥
beraṃ prakṣālya nirvāsavāriṇā parimārjyaca . vaiṣṇavaṃ viṣṇusūktaṃ ca hutvābjāgnau jayādikān .. 26.144 ..
पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेथ् । ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ॥ २६.१४५ ॥
paścādyathoktavarṇena yathārhamanulepayeth . dhravaberaṃ sudhāyukta miṣṭakākalpitaṃ tathā .. 26.145 ..
दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकं । तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ॥ २६.१४६ ॥
duṣṭadravyakṛtaṃ vātha sthāpitaṃ cābhicārikaṃ . tacchīghramapahāyeva padmāgnau vaiṣmavaṃ tathā .. 26.146 ..
विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च । यद्देवादींस्तथा ब्राह्मरौद्रपावकवारुणान् ॥ २६.१४७ ॥
viṣṇusūktaṃ pauruṣaṃ ca śrībhūdaivatyameva ca . yaddevādīṃstathā brāhmaraudrapāvakavāruṇān .. 26.147 ..
सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च । महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीं ॥ २६.१४८ ॥
sarvadaivatyamantrāṃśca pāramātmikameva ca . mahāśānti ca hutvaitāṃ sarvadoṣavināśinīṃ .. 26.148 ..
पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेथ् । वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसंभवैः ॥ २६.१४९ ॥
paścatsaṃskṛtya vidhivadberaṃ saṃsthāpya cārcayeth . vṛttalohārakūṭādyairanuktadravyasaṃbhavaiḥ .. 26.149 ..
निर्मितं कौतुकं बेरमभिचाराय कल्पते । तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेथ् ॥ २६.१५० ॥
nirmitaṃ kautukaṃ beramabhicārāya kalpate . taddoṣaśāntyai padmāgnau mahāśāntiṃ samācareth .. 26.150 ..
बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः । कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ॥ २६.१५१ ॥
beraṃ salakṣaṇaṃ kṛtvā vidhinā sthāpayetpunaḥ . kautukaṃ sthitamāsīnamatha vā kārayedbudhaḥ .. 26.151 ..
शयानं नाचरेदार्षं यथावस्थितमर्चयेथ् । निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ॥ २६.१५२ ॥
śayānaṃ nācaredārṣaṃ yathāvasthitamarcayeth . nirduṣṭe kautukādau tu pūjyamāne tu vigrahe .. 26.152 ..
नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितं । निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेथ् ॥ २६.१५३ ॥
naiva praveśayedberamutkṛṣṭadravyakalpitaṃ . nikṛṣṭadravyajaṃ cāpi pūjyamānaṃ na saṃtyajeth .. 26.153 ..
अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते । युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ॥ २६.१५४ ॥
arcyamāne kautukādau virūpe varṇavarjite . yuktevā jharjhurādyaiśca dhruveśaktiṃ samarpya ca .. 26.154 ..
नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः । कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ॥ २६.१५५ ॥
navīkṛtya punarbiṃbaṃ saṃśodhya sthāpayetpunaḥ . kautukaṃ cedarcyamānaṃ daivādrājādibhirhṛte .. 26.155 ..
तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदितां । कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ॥ २६.१५६ ॥
taddeśaśuddhiṃ kṛtvaiva mahāśāntiṃ puroditāṃ . kṛtvā nyasyātra ratnaṃ vā suvarṇaṃ kūrcameva vā .. 26.156 ..
ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः । देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ॥ २६.१५७ ॥
dhruvādvā hṛdayādarka maṇḍalādvā vidhānataḥ . devamāvāhya tatkāle paścādberaṃ yathāvidhi .. 26.157 ..
पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेथ् । कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेथ् ॥ २६.१५८ ॥
pūrvadravyeṇa votkṛṣṭadravyeṇāpi prakalpayeth . kālāpekṣāmakṛtvaiva pratiṣṭhāṃ pūrvavaccareth .. 26.158 ..
मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवं । शान्तिंहुत्वा रौद्रसौरपावकान्पुनराचरेथ् ॥ २६.१५९ ॥
madhūcchiṣṭakriyāhīnaṃ beramādāya vaiṣṇavaṃ . śāntiṃhutvā raudrasaurapāvakānpunarācareth .. 26.159 ..
अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा । अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ॥ २६.१६० ॥
anyālaye sthāpitaṃ tu dhruvaṃ kautukameva vā . anyālaye sthāpayeccenmahāśāntiṃ hunedbudhaḥ .. 26.160 ..
वैष्णवांन्तु सुसंपूज्य ब्राह्मणान्भोजयेद्बहु । तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेथ् ॥ २६.१६१ ॥
vaiṣṇavāṃntu susaṃpūjya brāhmaṇānbhojayedbahu . tattatthsāne tu vidhinā saṃsthāpyārcana mācareth .. 26.161 ..
ग्रामादीनामालयस्य नाशेबेरं तु तद्गतं । अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेथ् ॥ २६.१६२ ॥
grāmādīnāmālayasya nāśeberaṃ tu tadgataṃ . anyasminnālaye sthāpya yathārhaṃ tu samarcayeth .. 26.162 ..
कृते तु पीठसंघाते बेरे त्ववनते क्रमाथ् । दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनं ॥ २६.१६३ ॥
kṛte tu pīṭhasaṃghāte bere tvavanate kramāth . dakṣiṇādi bhavenmṛtyurarthanāśo'bhivardhanaṃ .. 26.163 ..
पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनं । उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ॥ २६.१६४ ॥
putrahāni stundabhede dhyānyānāṃ tu vināśanaṃ . uraśchidrer'thanāśaśca kṛśe kārśyaṃ bhajennaraḥ .. 26.164 ..
स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च । ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ॥ २६.१६५ ॥
sthūle ca mahatīvyādhirdīrghe'nāyuṣyameva ca . hrasve'durbhikṣamāpnoti nyūnādhikyasamudbhave .. 26.165 ..
अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेथ् । ध्रुवस्य स्थापनादर्वाक्प्राक्प्रतिष्ठाविधेस्तथा ॥ २६.१६६ ॥
anyeṣvaṅgeṣu hānissyācchāstroktaṃ samyagācareth . dhruvasya sthāpanādarvākprākpratiṣṭhāvidhestathā .. 26.166 ..
अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै । पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषं ॥ २६.१६७ ॥
anuktaniṣkṛtiṃ vakṣye kāpilena ghṛtena vai . padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ suktaṃ ca pauruṣaṃ .. 26.167 ..
श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः । तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेथ् ॥ २६.१६८ ॥
śrībhūdaivatyamantrāṃśca juhuyādvyāhṛtīrbunaḥ . tattatkarmapunaḥ kuryādanyathā niṣphalaṃ bhaveth .. 26.168 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaḍviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In