Bhrigu Samhita

Shadavimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ षड्विंशोऽध्यायः
atha ṣaḍviṃśo'dhyāyaḥ

Adhyaya:   Shadavimsho Adhyaya

Shloka :   0

प्रायश्चित्तम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिं । न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेथ् ।। २६.१ ।।
ataḥparaṃ pravakṣyāmi bhūparīkṣādiniṣkṛtiṃ | nyūne'tirikte vyāghāte prāyaścittaṃ samācareth || 26.1 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   1

प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणं । प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ।। २६.२ ।।
prāyodoṣassamuddiṣṭaścittaṃ tasya nivāraṇaṃ | prāyaścittaṃ samākhyātaṃ kuryātkarmasamṛddhaye || 26.2 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   2

प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति । तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिं ।। २६.३ ।।
prāyaścittamakurvāṇassati doṣe vinaśyati | tasmātsarmaprayatnena kuryādyatnena niṣkṛtiṃ || 26.3 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   3

आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः । अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ।। २६.४ ।।
ālayasya ca nirmāṇaṃ pūjādyāstatra yāḥkriyāḥ | asmācchāstrādatikramya niṣphalāḥprabhavantihi || 26.4 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   4

तद्दोषशमनायैव महाशान्तिपुरस्सरं । सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेथ् ।। २६.५ ।।
taddoṣaśamanāyaiva mahāśāntipurassaraṃ | sarvāḥkriyāḥkrameṇaiva punaśśāstroktavaccareth || 26.5 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   5

यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः । नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेथ् ।। २६.६ ।।
yacchāstravidhimutsṛjya kriyate kāmakārataḥ | noktaṃ dadyātphalaṃ karma pratyutānarthadaṃ bhaveth || 26.6 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   6

शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे । तावता हि प्रमाणं स्याद्यावदेतेन नान्तरं ।। २६.७ ।।
śilpaṃ ca jyotiṣaṃ vāstu tada'nye cāgamāḥ pare | tāvatā hi pramāṇaṃ syādyāvadetena nāntaraṃ || 26.7 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   7

वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितं । प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहं ।। २६.८ ।।
vaikhānasamidaṃ śāstra manyaśāstrānapekṣitaṃ | praṇivāyābjajaḥ pūrvaṃ sarvaśāstrārthasaṃgrahaṃ || 26.8 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   8

मोहादज्ञानतो वापि विचिकित्सापदेषु यः । शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेथ् ।। २६.९ ।।
mohādajñānato vāpi vicikitsāpadeṣu yaḥ | śāstrānta rānurodhena śāstrametadvimānayeth || 26.9 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   9

स याति नरकं घोरं यावदाभूतसंप्लवं । तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेथ् ।। २६.१० ।।
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavaṃ | tasmānniṣkāsya taṃ mūḍhaṃ śāstroktaṃ samyagācareth || 26.10 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   10

यदागच्छेद्बहिर्द्वारं भूमिं सम्यक्परीक्षितुं । अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ।। २६.११ ।।
yadāgacchedbahirdvāraṃ bhūmiṃ samyakparīkṣituṃ | apatedantarāyaścetprāyaścittaṃ hunedbudhaḥ || 26.11 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   11

जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेथ् । दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ।। २६.१२ ।।
japecca vaiṣṇavaṃ vaighnaṃ śataśaḥ punarācareth | durdarśane japetsauraṃ hunetpūrvoktavadbudhaḥ || 26.12 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   12

दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा । तत्काले कलहे चैव शोणितप्रस्रवे तथा ।। २६.१३ ।।
durvākye tu śrute brāhmaṃ japetsārasvataṃ tathā | tatkāle kalahe caiva śoṇitaprasrave tathā || 26.13 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   13

अग्निदाहादिके चैव वैष्णवं स्ॐयसंयुतं । वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ।। २६.१४ ।।
agnidāhādike caiva vaiṣṇavaṃ sॐyasaṃyutaṃ | vaiṣvaksenaṃ tathā saudarśanaṃ gāruḍameva ca || 26.14 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   14

लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेथ् । भूपरीक्षणकाले तु यदि पांसुक्षयो भवेथ् ।। २६.१५ ।।
laukikāgnau huneddhyātvā devaṃ paścātsamācareth | bhūparīkṣaṇakāle tu yadi pāṃsukṣayo bhaveth || 26.15 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   15

पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः । परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ।। २६.१६ ।।
pūrṇāhutiṃ ca juhuyāttathā mindāhutī budhaḥ | parīkṣitā yadā bhūmiḥ pūrvamevānyavartmanā || 26.16 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   16

औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवं । जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ।। २६.१७ ।।
aupāsanāgnimādhāya vyāhṛtyantaṃ tu vaiṣṇavaṃ | juhuyāddaśaśaḥ kuryāttataḥ karmāṇi mantrataḥ || 26.17 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   17

वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये । रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेथ् ।। २६.१८ ।।
vṛṣabhasyāṅgahānautu karṣaṇe doṣaśāntaye | raudraṃ brāhmaṃ ca juhuyāttato'nyaṃ vṛṣamāhareth || 26.18 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   18

हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते । तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ।। २६.१९ ।।
halādīnāṃ tu nirmāṇe yajñavṛkṣetaraiḥ kṛte | tathā pramāṇahīne ca juhuyādvaiṣṇavaṃ tathā || 26.19 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   19

स्ॐयं चैव तथाग्नेयं प्राजापत्यं च देशिकः । रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ।। २६.२० ।।
sॐyaṃ caiva tathāgneyaṃ prājāpatyaṃ ca deśikaḥ | rajjabhede vāruṇaṃ ca sītābhedeśriyaṃ tathā || 26.20 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   20

दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः । ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ।। २६.२१ ।।
dātrabhede tu juhuyājjyeṣṭhāmantraṃ vicakṣaṇaḥ | ṛṣibhede tu vāyavyaṃ kṣiṇīye vāsavaṃ tathā || 26.21 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   21

युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतं । कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ।। २६.२२ ।।
yuge nāgaṃ pratode tu yāmye vyāhṛtisaṃyutaṃ | kapālāsthituṣāṅgārakeśavalmīkakharparāḥ || 26.22 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   22

दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलंबितं । अभ्युक्ष्य पञ्चगव्येन स्ॐयाग्नेयौ हुनेत्क्रमाथ् ।। २६.२३ ।।
dṛṣṭāḥkarṣaṇakāle cettadvyapohyāvilaṃbitaṃ | abhyukṣya pañcagavyena sॐyāgneyau hunetkramāth || 26.23 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   23

तत्र चेदर्चने हीने शान्तवीशानपायिनां । वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ।। २६.२४ ।।
tatra cedarcane hīne śāntavīśānapāyināṃ | vaiṣṇapaṃ juhuyāttattaddaivatyaṃ cār'cayetpunaḥ || 26.24 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   24

बीजावापनहीने तु जुहुयाद्वैष्णवं तथा । स्ॐयं हुत्वा च वायव्यं पुनर्बीजानि वापयेथ् ।। २६.२५ ।।
bījāvāpanahīne tu juhuyādvaiṣṇavaṃ tathā | sॐyaṃ hutvā ca vāyavyaṃ punarbījāni vāpayeth || 26.25 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   25

गवां निवेदने हीने वैष्णपं चामितं हुनेथ् । गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ।। २६.२६ ।।
gavāṃ nivedane hīne vaiṣṇapaṃ cāmitaṃ huneth | gāruḍaṃ cakramantraṃ ca daśaśassusamāhitaḥ || 26.26 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   26

पलालभारानाहृत्य गोगणेभ्यो निवेदयेथ् । पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकं ।। २६.२७ ।।
palālabhārānāhṛtya gogaṇebhyo nivedayeth | padadevabalau hīne hunettanmantrapūrvakaṃ || 26.27 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   27

वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च । कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेथ् ।। २६.२८ ।।
vaiṣṇavaṃ brāhmamaindraṃ ca yāmyaṃ vāruṇameva ca | kauberaṃ ca kramāddhutvā baliṃ tatra samarpayeth || 26.28 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   28

ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् । भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेथ् ।। २६.२९ ।।
brahmapadmakriyāhānau vaiṣṇavabrāhmavāruṇān | bhūdaivatyaṃ ca juhuyātpunaḥ kāryaṃ samācareth || 26.29 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   29

दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवं । सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ।। २६.३० ।।
dikpharicchedahīne tu digdaivatyaṃ ca vaiṣṇavaṃ | sauraṃ caiva punarhutvā kuryāddiksādhanaṃ tataḥ || 26.30 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   30

विमानार्थं यदा भूमिःखन्यते तत्र संभवे । शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ।। २६.३१ ।।
vimānārthaṃ yadā bhūmiḥkhanyate tatra saṃbhave | śarkarāśalyaloṣṭādau vaiṣṇavaṃ brāhmameva ca || 26.31 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   31

पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमाथ् । हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा ।। २६.३२ ।।
pañcabhūtādhidai vatyaṃ vyāhṛtīśca hunetkramāth | hīne'dhike vā māne tu śīlāyā iṣṭakasya vā || 26.32 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   32

वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेथ् । विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवं ।। २६.३३ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca hutvā vidhivadācareth | viparyāse tu vinyāse digdaivatyaṃ ca vaiṣṇavaṃ || 26.33 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   33

हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् । रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ।। २६.३४ ।।
hutvā yathoktavatkṛtvājapedvedādikānmanūn | ratnanyāsavihīne tu hunettadadhipānmamān || 26.34 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   34

विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेथ् । गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकं ।। २६.३५ ।।
viṣṇusūktantato hutvā ratnanyāsaṃ samācareth | garbhanyāsavihīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 26.35 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   35

हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेथ् । प्रमाणहीने तु वैष्णवं विष्णुसूक्तकं ।। २६.३६ ।।
hutvā śrībhūmi daivatyaṃ garbhanyāsaṃ punaścareth | pramāṇahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ || 26.36 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   36

सौरं स्ॐयमथाग्नेयं यजेत्कुर्याद्विधावतः । निर्माणकाले द्रव्याणां स्थापने संकरेणवै ।। २६.३७ ।।
sauraṃ sॐyamathāgneyaṃ yajetkuryādvidhāvataḥ | nirmāṇakāle dravyāṇāṃ sthāpane saṃkareṇavai || 26.37 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   37

विपर्यासे च संप्राप्ते वैष्णवं जुहु यात्क्रमाथ् । तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेथ् ।। २६.३८ ।।
viparyāse ca saṃprāpte vaiṣṇavaṃ juhu yātkramāth | tattatthsānādhidaivatyaṃ hutvā vidhivadācareth || 26.38 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   38

अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषं । हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेथ् ।। २६.३९ ।।
anuktadeśe nyāse ca viṣṇusūktaṃ ca pauruṣaṃ | hunecchrībhūmidaivatyaṃ tattatthsāne niveśayeth || 26.39 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   39

अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु । जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ।। २६.४० ।।
apramāṇe śilāyāṃ vā tathā mūrdheṣṭakādiṣu | juhuyānniṣkṛtiṃ vidvānādyeṣṭakavidhānataḥ || 26.40 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   40

स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते । अलाभे चोक्तदारूणां वैष्णवं स्ॐयपावके ।। २६.४१ ।।
sthūpikīle tadādhāre pramāṇaparivarjite | alābhe coktadārūṇāṃ vaiṣṇavaṃ sॐyapāvake || 26.41 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   41

भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः । विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ।। २६.४२ ।।
bhūdaivatyaṃ ca hutvā tu vidhinā kālayedbudhaḥ | vimāne nirmite paścātsudhākarmaṇyakalpite || 26.42 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   42

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेथ् ।। २६.४३ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca | hunecchrībhūmidaivatyaṃ vidhinā punarārabheth || 26.43 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   43

आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेथ् । हीने धाम्नःकवाटादौ धात्रादीन्जुहुयाच्च षठ् ।। २६.४४ ।।
āgneyaṃ bhūmidaivatyaṃ hutvā kāryaṃ samācareth | hīne dhāmnaḥkavāṭādau dhātrādīnjuhuyācca ṣaṭh || 26.44 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   44

वैष्णवं श्रीमहीमन्त्रान्हुत्वा निर्मापयेत्पुनः । प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ।। २६.४५ ।।
vaiṣṇavaṃ śrīmahīmantrānhutvā nirmāpayetpunaḥ | prākāre gopure hine doṣo bhūyānmahattaraḥ || 26.45 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   45

वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयं । शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवं ।। २६.४६ ।।
vaṃśahānirdviṣadvṛddhirarthanāśo mahadbhayaṃ | śāntehine mahāpatsyātkulaṃ cotsīdati dhruvaṃ || 26.46 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   46

भूतपीठविहीने तु धनधान्यायुषां क्षयः । कूपारामहविश्शालपुष्पसंचयवाटिकाः ।। २६.४७ ।।
bhūtapīṭhavihīne tu dhanadhānyāyuṣāṃ kṣayaḥ | kūpārāmahaviśśālapuṣpasaṃcayavāṭikāḥ || 26.47 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   47

स्नानपानीयशाला च तथैवास्थानमण्डपं । नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ।। २६.४८ ।।
snānapānīyaśālā ca tathaivāsthānamaṇḍapaṃ | nṛttagītaprapāścaivaṃ maṇḍapādāvanirmite || 26.48 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   48

संपद्येत महान्दोषः कृतं स्यादकृतं पुनः । तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ।। २६.४९ ।।
saṃpadyeta mahāndoṣaḥ kṛtaṃ syādakṛtaṃ punaḥ | tasmātsarvaprayatnena kārayecchaktito budhaḥ || 26.49 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   49

वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च । हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ।। २६.५० ।।
vaiṣṇavaṃ viṣṇusuktaṃ ca pauruṣaṃ sūktameva ca | hutvā śrībhūmidaivatyaṃ tattaddaivatyameva ca || 26.50 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   50

यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेथ् । प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ।। २६.५१ ।।
yathoktaṃ tu prakurvīta vittaśāṭhyaṃna kārayeth | prathameṣṭakāṃ samārabhya sthūpikīlāvasānake || 26.51 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   51

आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः । आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ।। २६.५२ ।।
ānuktānāṃ ca doṣāṇāmiyaṃ syātsarvaniṣkṛtiḥ | ālayātpuratovātha dakṣiṇe vā manorame || 26.52 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   52

शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमाथ् । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.५३ ।।
śucau deśe pratiṣṭhāpya padmāgnau juhuyātkramāth | vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 26.53 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   53

हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते । स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ।। २६.५४ ।।
hunecchrībhūmidai vatyamaṅga homaścahūyate | sthūpyādyupānaparyantavimānāṅgāni nāmataḥ || 26.54 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   54

दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकं । आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेथ् ।। २६.५५ ।।
dadbhyassvā'hādi juhuyādbrāhmaṃ raudraṃ vināyakaṃ | āgneyaṃ durgāsūktaṃ ca prājāpatyaṃ ca hāvayeth || 26.55 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   55

समापिते विमाने तु धनलोभादिना पुनः । ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ।। २६.५६ ।।
samāpite vimāne tu dhanalobhādinā punaḥ | dhruvaberaṃ vinākṛtvā kautuke sthāpite yadi || 26.56 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   56

आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनं । तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेथ् ।। २६.५७ ।।
ābhicārikametatsyādrāja rāṣṭravināśanaṃ | taddoṣaparihārārthaṃ mahāśāntiṃ tṣahaṃ careth || 26.57 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   57

वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान्बहून् । क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकं ।। २६.५८ ।।
vaiṣṇavāṃśca susaṃpūjya bhojayedbrāhmaṇānbahūn | kṣama'sveti namaskṛtya devadevaṃ tu kautukaṃ || 26.58 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   58

बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेथ् । ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेथ् ।। २६.५९ ।।
bālālaye pratiṣṭhāpya dhruvaberaṃ samācareth | dhruvārcāberamatha vā kṛtvā sthāpanamācareth || 26.59 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   59

विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै । ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ।। २६.६० ।।
vimānasya samāptau tu māsādūrdhvaṃ tu tatra vai | dhruvasthāpanahīne tu vaiṣṇavaṃ juhuyāttataḥ || 26.60 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   60

विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च । वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ।। २६.६१ ।।
viṣṇusūktaṃ tathā raudramaindramāgne yameva ca | vāruṇaṃ bārhaspatyaṃ ca śrībhūdaivatyameva ca || 26.61 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   61

शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव पूजयित्वा तु वैष्णवान् ।। २६.६२ ।।
śāntiṃ hutvā vidhānena dadyādācāryadakṣiṇāṃ | brāhmaṇānbhojayitvaiva pūjayitvā tu vaiṣṇavān || 26.62 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   62

ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेथ् । एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेथ् ।। २६.६३ ।।
dhruvaberaṃ pratiṣṭhāpya vidhinā samyagarcayeth | evaṃ māsadvaye'tīte dviguṇaṃ niṣkṛtirbhaveth || 26.63 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   63

मासत्रये तु त्रिगुणमेवमावत्सरं भवेथ् । संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ।। २६.६४ ।।
māsatraye tu triguṇamevamāvatsaraṃ bhaveth | saṃvatsare vyatīte tu doṣo bhūyānmahattaraḥ || 26.64 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   64

सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः । ब्राह्मणान्भोजयेत्पश्चाद्विधिना सर्वमाचरेथ् ।। २६.६५ ।।
saptāhaṃ tu mahāśāntiṃ hutvābjāgnau vidhānataḥ | brāhmaṇānbhojayetpaścādvidhinā sarvamācareth || 26.65 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   65

सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै । केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेथ् ।। २६.६६ ।।
saptavarṣeṣu saptāhaṃ prathamādikrameṇa vai | kecidicchanti munayassaptāhāntamidaṃ careth || 26.66 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   66

अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेथ् । जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ।। २६.६७ ।।
ata ūrdhvaṃ karṣaṇādi punassaṃskāramācareth | jalādhivāsanātpūrvamaṅgahānau dhruvasyatu || 26.67 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   67

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं "दद्भ्यस्स्वाहाऽदिकं तथा ।। २६.६८ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca | hunecchrībhūmidaivatyaṃ "dadbhyassvāhā'dikaṃ tathā || 26.68 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   68

आचार्यदक्षिणां दद्याद्बेरं सम्यक्परीक्षयेथ् । संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेथ् ।। २६.६९ ।।
ācāryadakṣiṇāṃ dadyādberaṃ samyakparīkṣayeth | saṃdhānayogyaṃ saṃdadhyātpunaḥ kāryaṃ samācareth || 26.69 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   69

शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेथ् । शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतं ।। २६.७० ।।
śaktaścennūtanaṃ beramāhṛtya tu samācareth | śilāgrahaṇasaṃskāramakṛtvā śilpinā kṛtaṃ || 26.70 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   70

बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः । भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेथ् ।। २६.७१ ।।
beramādāya juhuyācchāntiṃ vaiṣṇavamantrataḥ | bhūmau pidhāya tadberaṃ vāstuhomaṃ samācareth || 26.71 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   71

पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः । परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ।। २६.७२ ।।
paryagnipañcagavyābhyāṃ beraṃ saṃśodhya yatnataḥ | paritaḥ pūrvavadgatvā baliṃ devaṃ samarcya ca || 26.72 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   72

पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः । जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ।। २६.७३ ।।
paścātsamantrakaṃ kṛtvāvidhinā sthāpayedbudhaḥ | jalādhivāsanādarvākthsāpanātpūrvameva ca || 26.73 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   73

देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.७४ ।।
devasya devyādīnāṃ vā aṅgahānirbhavedyadi | vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 26.74 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   74

श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च । मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयतां ।। २६.७५ ।।
śrīsūktaṃ ca mahīsūktaṃ brāhmaṃ raudraṃ tathaiva ca | munyormantramathānyeṣāṃ tattanmatraṃ suhūyatāṃ || 26.75 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   75

संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेथ् । संधाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेथ् ।। २६.७६ ।।
saṃdhānayogyaṃ saṃdadhyādayogyaṃ vidhivattyajeth | saṃdhāya vānyaṃ cāhṛtya punasthsāpanamācareth || 26.76 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   76

स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते । अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ।। २६.७७ ।।
sthāpite tu mahābere māsādūrdhvamasaṃskṛte | abjāgnau vaiṣṇavaṃ caiva viṣṇusūktaṃ tathaiva ca || 26.77 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   77

सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च । ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेथ् ।। २६.७८ ।।
sūktaṃ tu pauruṣaṃ hutvā śrībhūdaivatyameva ca | brāhmaṃ raudraṃ pārṣadaṃ ca hutvā kāryaṃ samācareth || 26.78 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   78

मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेथ् । संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ।। २६.७९ ।।
māsadvaye tu dviguṇaṃ trimāse triguṇaṃ bhaveth | saṃvatsarāntamevaṃ syāttadante sthāpayetpunaḥ || 26.79 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   79

अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः । शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेथ् ।। २६.८० ।।
atīte dvādaśe varṣe karṣaṇādi punaḥ kriyāḥ | śilāsaṃgrahaṇādyanyatkṛtvā sthāpanamācareth || 26.80 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   80

अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेथ् । तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ।। २६.८१ ।।
atha vakṣye karṣaṇādau punassaṃskāra mācareth | tṛṇagulmalatādīni śodhayetpūrvamālaye || 26.81 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   81

कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमाथ् । सुधावर्णानुलेपादीन्समाप्य गुरुत्वरः ।। २६.८२ ।।
kuryācchileṣṭakādāruprakṣepaṇavidhiṃ kramāth | sudhāvarṇānulepādīnsamāpya gurutvaraḥ || 26.82 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   82

अलयस्योत्तरे कुर्याद्वास्तुह्ॐअं यथाविथि । पुण्याहं वाचयेद्विद्वान्पर्यग्निं चैव कारयेथ् ।। २६.८३ ।।
alayasyottare kuryādvāstuhॐaṃ yathāvithi | puṇyāhaṃ vācayedvidvānparyagniṃ caiva kārayeth || 26.83 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   83

पञ्चगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणं । आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः ।। २६.८४ ।।
pañcagavyaissamabhyukṣya tatassaṃkarpya karṣaṇaṃ | ālayābhimukhe kṛtvā vrīhibhisthsaṃḍilaṃ budhaḥ || 26.84 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   84

शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेथ् । सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ।। २६.८५ ।।
śāntānapāyinau vīśaṃ cābhyarca ca nivedayeth | suvarṇena halaṃ kṛtvā garbhāgārādi sarvaśaḥ || 26.85 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   85

गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः । कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ।। २६.८६ ।।
gṛhītvā dakṣiṇe haste mantrairviṣṇornukādibhiḥ | karṣayitvā yathoktāni bījānyāhṛtya deśikaḥ || 26.86 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   86

अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् । अभिमन्त्ष ततो बीजान्"सोमं राजानऽमुच्चरन् ।। २६.८७ ।।
abhyukṣya somamabhyarcya viṣṇugāyatrimuccaran | abhimantṣa tato bījān"somaṃ rājāna'muccaran || 26.87 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   87

सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् । आस्तीर्योपरि ता न्तृर्वान्सूक्तं गौदानिकं पुनः ।। २६.८८ ।।
sarvatra vāpanaṃ kuryāddūrvādīṃścāharettṛṇān | āstīryopari tā ntṛrvānsūktaṃ gaudānikaṃ punaḥ || 26.88 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   88

उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेथ् । आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिं ।। २६.८९ ।।
uccārya gogaṇebhyastānnivedya ca pradāpayeth | ālayaṃ tu susaṃśodhya brahmādīnāṃ dadedbaliṃ || 26.89 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   89

द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुं । पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेथ् ।। २६.९० ।।
droṇaistadardhairvā paktvā taṇḍulaissaghṛtaṃ caruṃ | pūrvaṃ toyaṃ tataḥ puṣpaṃ baliṃ to yaṃ samarpayeth || 26.90 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   90

पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरं । तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ।। २६.९१ ।।
punassaṃśodhayeddhāma śāntihomapurassaraṃ | tattatsaṃskārahomaṃ ca hutvā kuryātkriyāstataḥ || 26.91 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   91

आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.९२ ।।
ādyeṣṭakārthamāsādya kuṇḍamaupāsanaṃ budhaḥ | vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 26.92 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   92

देग्दैवत्यं च जुहुयाद्देवं ध्यायन्समाहितः । जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलं ।। २६.९३ ।।
degdaivatyaṃ ca juhuyāddevaṃ dhyāyansamāhitaḥ | japedvedādimantrāṃstu saṃspṛśyādyeṣṭakāsthalaṃ || 26.93 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   93

कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः । गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकं ।। २६.९४ ।।
kṛtvāntaḥ pariṣekaṃ ca pariṣicyānalaṃ punaḥ | garbhanyāsārthamāgūrya vaiṣṇavaṃ viṣṇusūktakaṃ || 26.94 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   94

पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च । देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ।। २६.९५ ।।
puruṣasūktaṃ ca śrīsūktaṃ mahīsūktaṃ tathaiva ca | degdaivatyaṃ ca juhuyā"nnāgarājāya'setyapi || 26.95 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   95

सर्वरत्नेभ्यऽइत्युक्त्वा सर्वधातुभ्यऽइत्यपि । सर्वबीजेभ्यऽइत्युक्त्वासर्वलोहेभ्यऽइत्यपे ।। २६.९६ ।।
sarvaratnebhya'ityuktvā sarvadhātubhya'ityapi | sarvabījebhya'ityuktvāsarvalohebhya'ityape || 26.96 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   96

नदीभ्यःपातालेभ्यऽश्च नागेभ्योऽजुहुयात्ततः । दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमाथ् ।। २६.९७ ।।
nadībhyaḥpātālebhya'śca nāgebhyo'juhuyāttataḥ | diggajebhyo viṣṇave' ca svāhāntaṃ juhuyātkramāth || 26.97 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   97

तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे । मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषं ।। २६.९८ ।।
tata ābhyantaradvāradakṣiṇantaṃbhadakṣiṇe | medinīṃ tu samabhyarcya japetsūktaṃ tu pauruṣaṃ || 26.98 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   98

मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः । कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेथ् ।। २६.९९ ।।
medinyādīṃstato japtvātattatthsāvaṃ spṛśedbudhaḥ | kṛtvāntaḥ pariṣekantu tatra kāryaṃ samācareth || 26.99 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   99

नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः । अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकं ।। २६.१०० ।।
naṣṭe garbhe ca hutvaivaṃ saṃpādya sthāpayetpunaḥ | anyaiṣṭakārthaṃ juhuyādvaiṣṇavaṃ viṣṇusūktakaṃ || 26.100 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   100

पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः । विमानपालदैवत्यं जपन्वेदादिकान्मनून् ।। २६.१०१ ।।
puruṣasūktaṃ ca hutvātu juhuyādvidhinā budhaḥ | vimānapāladaivatyaṃ japanvedādikānmanūn || 26.101 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   101

विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा । जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनं ।। २६.१०२ ।।
vimānasyopariṣṭāttu sthūpikīlādadhastathā | japanvaiviṣṇusūktaṃ ca kuryāccaivābhimarśanaṃ || 26.102 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   102

ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकं । ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ।। २६.१०३ ।।
dhruve pramāṇahīne ca paristīrya ca pāvakaṃ | dhruvasthāpanavaddhutvā ratnanyāsoditānmanūn || 26.103 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   103

जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः । कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ।। २६.१०४ ।।
japetthsāpanasūktaṃ ca navīkṛtya prayatnataḥ | kautukādīṃśca kṛtvaiva pratiṣṭhāṃ kārayedbudhaḥ || 26.104 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   104

नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितं । अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ।। २६.१०५ ।।
naṣṭe dhruve punaḥkuryādutkṛṣṭadravyanirmitaṃ | atha vā vūrvavatkṛtvā sthāpayedvidhinātvaraḥ, || 26.105 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   105

नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि । अहीनाङ्गं तु संगृह्य शुद्ध्यर्थमधिवासयेथ् ।। २६.१०६ ।।
narairvṛṣairmṛgādyairvāberamutpāṭitaṃ yadi | ahīnāṅgaṃ tu saṃgṛhya śuddhyarthamadhivāsayeth || 26.106 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   106

जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः । रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेथ् ।। २६.१०७ ।।
jalādhivāsaṃ kṛtvā tu tatthsāne vidhinā budhaḥ | ratnanyāsaṃ ca kṛtvaiva pratiṣṭhāṃ punarācareth || 26.107 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   107

अन्यालयादपहृतमनिष्पन्नक्रियं तथा । शिलाबेरं यदि स्यात्तद्भूमौ सम्यक्पिधाय च ।। २६.१०८ ।।
anyālayādapahṛtamaniṣpannakriyaṃ tathā | śilāberaṃ yadi syāttadbhūmau samyakpidhāya ca || 26.108 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   108

विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेथ् । शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेथ् ।। २६.१०९ ।।
vidhināhṛtya saṃskāryaṃ kṛtvā sthāpanamācareth | śilpinā vithipūrvaṃ tu kṛtaṃ belaṃ tathā careth || 26.109 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   109

यथाविधि यथास्थानं स्थापितं दोषवर्जितं । बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनं ।। २६.११० ।।
yathāvidhi yathāsthānaṃ sthāpitaṃ doṣavarjitaṃ | beraṃ na cālayedyasmādrājarāṣṭravināśanaṃ || 26.110 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   110

तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमाथ् । सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनं ।। २६.१११ ।।
taddoṣaśamanārthāya padmāgnau juhuyātkramāth | saptāhaṃ tu mahāśāntiṃ kuryādbrāhmaṇabhojanaṃ || 26.111 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   111

दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेथ् । अविधिज्ञैरथाचार्यैरृत्विग्भिस्थापगैस्तथा ।। २६.११२ ।।
dadyātsuvarṇaṃ gāṃ bhūmiṃ pratiṣṭhāṃ punarācareth | avidhijñairathācāryairṛtvigbhisthāpagaistathā || 26.112 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   112

स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि । विधिज्ञैस्थ्पापनं विद्वान्कारयेदत्वरं तथा ।। २६.११३ ।।
sthāpitaṃ beramājñāya cālayitvā yathāvidhi | vidhijñaisthpāpanaṃ vidvānkārayedatvaraṃ tathā || 26.113 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   113

विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि । शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ।। २६.११४ ।।
vidhijñaisthsāpitaṃ beramajñānāccālitaṃ yadi | śāntiṃ hudvā vidhānena vidhijñaisthsāpayetpunaḥ || 26.114 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   114

नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा । दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा ।। २६.११५ ।।
nadītaṭākapāthodhipravāhairvātyayādha vā | daivātpracālite tatra vimāne vā dhruve'pi vā || 26.115 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   115

भूमौ पिधाय तद्बेरं निर्माय पुनरालयं । अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ।। २६.११६ ।।
bhūmau pidhāya tadberaṃ nirmāya punarālayaṃ | acalaṃ sthāpayedberaṃ śāstroktenaiva vartmanā || 26.116 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   116

सापाये तु स्थले तस्मिन्सन्निकृष्टे स्थले चरेथ् । ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ।। २६.११७ ।।
sāpāye tu sthale tasminsannikṛṣṭe sthale careth | grāmādau vā vivikte vā pradeśe sumanorame || 26.117 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   117

विमानं सुदृढं कृत्वा देवमादाय तत्र वै । सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेथ् ।। २६.११८ ।।
vimānaṃ sudṛḍhaṃ kṛtvā devamādāya tatra vai | sarvaiśca pārṣadairyuktaṃ saṃsthāpya vidhinār'cayeth || 26.118 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   118

ग्रामादीनामभावे तु शतदण्डात्परं ततः । विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेथ् ।। २६.११९ ।।
grāmādīnāmabhāve tu śatadaṇḍātparaṃ tataḥ | vimānaṃ vistṛte deśe kṛtvā saṃsthāpya cārcayeth || 26.119 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   119

राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः । स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ।। २६.१२० ।।
rājārāṣṭrāntaraṃ jitvā beramāhṛtya yatnataḥ | svarāṣṭresthāpituṃ cecchedyadi grāmaṃ vidhāya ca || 26.120 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   120

तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेथ् । अपौरुषालयाभ्याशे विमानं पौरुषं यदि ।। २६.१२१ ।।
tadvāstvaṅgālaye beraṃ vidhinā sthāpya cārcayeth | apauruṣālayābhyāśe vimānaṃ pauruṣaṃ yadi || 26.121 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   121

कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः । भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकं ।। २६.१२२ ।।
kartumicchettadā kuryāttatprākārāntare punaḥ | bhūśuddhyādīnvinā kṛtvā prākāraṃ pratimādikaṃ || 26.122 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   122

प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलं । प्रमादादथवा दैवा दालये स्नपनालये ।। २६.१२३ ।।
pratiṣṭhāpyār'cayettasya mūlasthānār'canaṃ phalaṃ | pramādādathavā daivā dālaye snapanālaye || 26.123 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   123

आस्थानमण्डपे पाकस्थानप्राकारयोरपि । गोवुरेस्नानपानीयशालादौ वह्निदूषिते ।। २६.१२४ ।।
āsthānamaṇḍape pākasthānaprākārayorapi | govuresnānapānīyaśālādau vahnidūṣite || 26.124 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   124

महावातहतेऽकस्मादशन्यादिहते तथा । पारमात्मिकमब्जाग्नावीङ्कारादींस्तथा हुनेथ् ।। २६.१२५ ।।
mahāvātahate'kasmādaśanyādihate tathā | pāramātmikamabjāgnāvīṅkārādīṃstathā huneth || 26.125 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   125

विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा । पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमाथ् ।। २६.१२६ ।।
vicchinnaṃ mindāhutīcaiva āgneyaṃ vyāhṛtīstathā | punaranyannavaṃ kṛtvā pratiṣṭhāṃ kārayetkramāth || 26.126 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   126

शिलाग्रहण काले वा तदा दारुग्रहेऽपि च । क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकं ।। २६.१२७ ।।
śilāgrahaṇa kāle vā tadā dārugrahe'pi ca | kriyāṅgīne viparyāse vaiṣṇavaṃ viṣṇusūktakaṃ || 26.127 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   127

मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः । द्वारस्तंभे भुवङ्गादौ हीने मानेऽग्निदूषिते ।। २६.१२८ ।।
mindāhutī ca vicchinnaṃ vyāhṛtyantaṃ hunedbudhaḥ | dvārastaṃbhe bhuvaṅgādau hīne māne'gnidūṣite || 26.128 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   128

जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः । अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववथ् ।। २६.१२९ ।।
jīrṇe vā kṛmidaṣṭe vānupayuktaṃ tyajedbudhaḥ | anyamāhṛtya vidhinā saṃyojyaiva ca pūrvavath || 26.129 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   129

नित्याग्नौ वैष्णवं स्ॐयमाग्नेयं शान्तिमाचरेथ् । गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ।। २६.१३० ।।
nityāgnau vaiṣṇavaṃ sॐyamāgneyaṃ śāntimācareth | garbhanyāsārthamathavā pīṭhanyāsārthameva vā || 26.130 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   130

रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेथ् । विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेथ् ।। २६.१३१ ।।
ratnānāmapyalābhe tu suvarṇaṃ tatra nikṣipeth | viṣṇusūktaṃ tu juhuyātprāyaścittaṃ tu tadbhaveth || 26.131 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   131

धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तथ् । पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ।। २६.१३२ ।।
dhātūnāṃ pāradaṃ prāktamalābhapraṇidhintu tath | pāradaṃ tatra nikṣipya brāhmaṃ raudraṃ ca niṣkṛtiḥ || 26.132 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   132

यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेथ् । वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ।। २६.१३३ ।।
yavā bījapratinidhirmudgānvā tatra nikṣipeth | vāyavyaṃ vaiṣmavaṃ ceti juhuyāttatra niṣkṛtiḥ || 26.133 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   133

ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि । स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवं ।। २६.१३४ ।।
dhruvabelasya nirmāṇe śūlagrahaṇakarmaṇi | sthāpane vā viparyāse brāhmaṃ raudraṃ ca vaiṣṇavaṃ || 26.134 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   134

वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः । अप्रमाणे विमाने तु बेरं मानविवर्जितं ।। २६.१३५ ।।
vāhṛtyantaṃ ca hutvaiva vidhinā yojayetpunaḥ | apramāṇe vimāne tu beraṃ mānavivarjitaṃ || 26.135 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   135

अज्ञानात्स्थापितं चेत्तद्राजराष्ट्रविनाशकृथ् । तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ।। २६.१३६ ।।
ajñānātsthāpitaṃ cettadrājarāṣṭravināśakṛth | taddoṣaśamanārthaṃ ca mahāśāntiṃ hunedbudhaḥ || 26.136 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   136

तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः । तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ।। २६.१३७ ।।
tadvimānaṃ ca tadberaṃ sthāpayedvidhivatpunaḥ | tattadberoktaśūlānāṃ pramāṇaṃ yadi hīyate || 26.137 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   137

पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च । दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ।। २६.१३८ ।।
pūrṇaṃ kṛtvā vaiṣṇavaṃ ca pauruṣaṃ sūktameva ca | dadbhyassvā'hetyaṅgahomaṃ hutvātu sthāpayetpunaḥ || 26.138 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   138

स्नेहचूर्णकषायादौ हीने योगविपर्यये । रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ।। २६.१३९ ।।
snehacūrṇakaṣāyādau hīne yogaviparyaye | rajjubandhāṣṭabandhādau śarkarālepane tathā || 26.139 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   139

तथा मृदालेपने च पटाच्छादनकर्मणि । भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ।। २६.१४० ।।
tathā mṛdālepane ca paṭācchādanakarmaṇi | bhūṣādau kramahīne vā varṇādīnāṃ vyatikrame || 26.140 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   140

वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा । प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेथ् ।। २६.१४१ ।।
vaiṣṇavaṃ brāhmaraudrāgnimahābhūtāthipāṃstathā | prājāpatyaṃ vyāhṛtīśca hutvā vidhipadācareth || 26.141 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   141

महाबेरं चार्धचित्रं मृण्मयं नैव कारयेथ् । सौवर्णं राजतं ताम्रं शैलं दारवमेववा ।। २६.१४२ ।।
mahāberaṃ cārdhacitraṃ mṛṇmayaṃ naiva kārayeth | sauvarṇaṃ rājataṃ tāmraṃ śailaṃ dāravamevavā || 26.142 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   142

रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणं । कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ।। २६.१४३ ।।
ratnajaṃ vārdhacitrastu kuryādberaṃ salakṣaṇaṃ | kṛtrimeṇāpyanuktena varṇenālepitaṃ punaḥ || 26.143 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   143

बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच । वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ।। २६.१४४ ।।
beraṃ prakṣālya nirvāsavāriṇā parimārjyaca | vaiṣṇavaṃ viṣṇusūktaṃ ca hutvābjāgnau jayādikān || 26.144 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   144

पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेथ् । ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ।। २६.१४५ ।।
paścādyathoktavarṇena yathārhamanulepayeth | dhravaberaṃ sudhāyukta miṣṭakākalpitaṃ tathā || 26.145 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   145

दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकं । तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ।। २६.१४६ ।।
duṣṭadravyakṛtaṃ vātha sthāpitaṃ cābhicārikaṃ | tacchīghramapahāyeva padmāgnau vaiṣmavaṃ tathā || 26.146 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   146

विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च । यद्देवादींस्तथा ब्राह्मरौद्रपावकवारुणान् ।। २६.१४७ ।।
viṣṇusūktaṃ pauruṣaṃ ca śrībhūdaivatyameva ca | yaddevādīṃstathā brāhmaraudrapāvakavāruṇān || 26.147 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   147

सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च । महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीं ।। २६.१४८ ।।
sarvadaivatyamantrāṃśca pāramātmikameva ca | mahāśānti ca hutvaitāṃ sarvadoṣavināśinīṃ || 26.148 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   148

पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेथ् । वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसंभवैः ।। २६.१४९ ।।
paścatsaṃskṛtya vidhivadberaṃ saṃsthāpya cārcayeth | vṛttalohārakūṭādyairanuktadravyasaṃbhavaiḥ || 26.149 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   149

निर्मितं कौतुकं बेरमभिचाराय कल्पते । तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेथ् ।। २६.१५० ।।
nirmitaṃ kautukaṃ beramabhicārāya kalpate | taddoṣaśāntyai padmāgnau mahāśāntiṃ samācareth || 26.150 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   150

बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः । कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ।। २६.१५१ ।।
beraṃ salakṣaṇaṃ kṛtvā vidhinā sthāpayetpunaḥ | kautukaṃ sthitamāsīnamatha vā kārayedbudhaḥ || 26.151 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   151

शयानं नाचरेदार्षं यथावस्थितमर्चयेथ् । निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ।। २६.१५२ ।।
śayānaṃ nācaredārṣaṃ yathāvasthitamarcayeth | nirduṣṭe kautukādau tu pūjyamāne tu vigrahe || 26.152 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   152

नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितं । निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेथ् ।। २६.१५३ ।।
naiva praveśayedberamutkṛṣṭadravyakalpitaṃ | nikṛṣṭadravyajaṃ cāpi pūjyamānaṃ na saṃtyajeth || 26.153 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   153

अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते । युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ।। २६.१५४ ।।
arcyamāne kautukādau virūpe varṇavarjite | yuktevā jharjhurādyaiśca dhruveśaktiṃ samarpya ca || 26.154 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   154

नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः । कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ।। २६.१५५ ।।
navīkṛtya punarbiṃbaṃ saṃśodhya sthāpayetpunaḥ | kautukaṃ cedarcyamānaṃ daivādrājādibhirhṛte || 26.155 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   155

तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदितां । कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ।। २६.१५६ ।।
taddeśaśuddhiṃ kṛtvaiva mahāśāntiṃ puroditāṃ | kṛtvā nyasyātra ratnaṃ vā suvarṇaṃ kūrcameva vā || 26.156 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   156

ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः । देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ।। २६.१५७ ।।
dhruvādvā hṛdayādarka maṇḍalādvā vidhānataḥ | devamāvāhya tatkāle paścādberaṃ yathāvidhi || 26.157 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   157

पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेथ् । कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेथ् ।। २६.१५८ ।।
pūrvadravyeṇa votkṛṣṭadravyeṇāpi prakalpayeth | kālāpekṣāmakṛtvaiva pratiṣṭhāṃ pūrvavaccareth || 26.158 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   158

मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवं । शान्तिंहुत्वा रौद्रसौरपावकान्पुनराचरेथ् ।। २६.१५९ ।।
madhūcchiṣṭakriyāhīnaṃ beramādāya vaiṣṇavaṃ | śāntiṃhutvā raudrasaurapāvakānpunarācareth || 26.159 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   159

अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा । अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ।। २६.१६० ।।
anyālaye sthāpitaṃ tu dhruvaṃ kautukameva vā | anyālaye sthāpayeccenmahāśāntiṃ hunedbudhaḥ || 26.160 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   160

वैष्णवांन्तु सुसंपूज्य ब्राह्मणान्भोजयेद्बहु । तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेथ् ।। २६.१६१ ।।
vaiṣṇavāṃntu susaṃpūjya brāhmaṇānbhojayedbahu | tattatthsāne tu vidhinā saṃsthāpyārcana mācareth || 26.161 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   161

ग्रामादीनामालयस्य नाशेबेरं तु तद्गतं । अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेथ् ।। २६.१६२ ।।
grāmādīnāmālayasya nāśeberaṃ tu tadgataṃ | anyasminnālaye sthāpya yathārhaṃ tu samarcayeth || 26.162 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   162

कृते तु पीठसंघाते बेरे त्ववनते क्रमाथ् । दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनं ।। २६.१६३ ।।
kṛte tu pīṭhasaṃghāte bere tvavanate kramāth | dakṣiṇādi bhavenmṛtyurarthanāśo'bhivardhanaṃ || 26.163 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   163

पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनं । उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ।। २६.१६४ ।।
putrahāni stundabhede dhyānyānāṃ tu vināśanaṃ | uraśchidrer'thanāśaśca kṛśe kārśyaṃ bhajennaraḥ || 26.164 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   164

स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च । ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ।। २६.१६५ ।।
sthūle ca mahatīvyādhirdīrghe'nāyuṣyameva ca | hrasve'durbhikṣamāpnoti nyūnādhikyasamudbhave || 26.165 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   165

अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेथ् । ध्रुवस्य स्थापनादर्वाक्प्राक्प्रतिष्ठाविधेस्तथा ।। २६.१६६ ।।
anyeṣvaṅgeṣu hānissyācchāstroktaṃ samyagācareth | dhruvasya sthāpanādarvākprākpratiṣṭhāvidhestathā || 26.166 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   166

अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै । पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषं ।। २६.१६७ ।।
anuktaniṣkṛtiṃ vakṣye kāpilena ghṛtena vai | padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ suktaṃ ca pauruṣaṃ || 26.167 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   167

श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः । तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेथ् ।। २६.१६८ ।।
śrībhūdaivatyamantrāṃśca juhuyādvyāhṛtīrbunaḥ | tattatkarmapunaḥ kuryādanyathā niṣphalaṃ bhaveth || 26.168 ||

Adhyaya:   Shadavimsho Adhyaya

Shloka :   168

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaḍviṃśo'dhyāyaḥ.

Adhyaya:   Shadavimsho Adhyaya

Shloka :   169

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In