Bhrigu Samhita

Trayovimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथत्रयस्त्रिंशोऽध्यायः.
athatrayastriṃśo'dhyāyaḥ.

Adhyaya:   Trayovimsho Adhyaya

Shloka :   0

अर्चावतारमहत्त्वम्.
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः । पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ।। ३३.१ ।।
atha vakṣye viśeṣeṇa devadevasya śārṅgiṇaḥ | pañcadhāvasthitaṃ rūpaṃ paravyūhādibhedataḥ || 33.1 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   1

अनुग्रहाय लोकानां भक्तानामनुकंपया । परव्यूहादिभेदेन देवदेवः प्रवर्तते ।। ३३.२ ।।
anugrahāya lokānāṃ bhaktānāmanukaṃpayā | paravyūhādibhedena devadevaḥ pravartate || 33.2 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   2

आद्येन पररूपेण व्यूहाख्येनेतरेण तु । तथाविभवरूपेण नानाभावमुपेयुषा ।। ३३.३ ।।
ādyena pararūpeṇa vyūhākhyenetareṇa tu | tathāvibhavarūpeṇa nānābhāvamupeyuṣā || 33.3 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   3

अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः । अर्चावताररूपेण पञ्चधावस्थितो हरिः ।। ३३.४ ।।
antaryāmisvarūpeṇa caturthena tathā punaḥ | arcāvatārarūpeṇa pañcadhāvasthito hariḥ || 33.4 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   4

अनौपम मनिर्देस्यं पुनस्स भजते परं । विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ।। ३३.५ ।।
anaupama manirdesyaṃ punassa bhajate paraṃ | viśvāpyāyanakaṃ kāntyā pūrṇendvayutulyayā || 33.5 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   5

परन्धाम परञ्ज्योतिस्सर्वशक्तिमयोऽमलः । निर्द्वन्द्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः ।। ३३.६ ।।
parandhāma parañjyotissarvaśaktimayo'malaḥ | nirdvandvo nirvikalpo'cchonityo'cintyassanātanaḥ || 33.6 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   6

अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः । सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ।। ३३.७ ।।
aprameyo nirādyanto dṛśyo'dṛśyo hyatīndriyaḥ | susūkṣmatvādanirdeśyassarvajñassadasadvibhuḥ || 33.7 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   7

आनादिमत्परं ब्रह्म सर्वहेयविवर्जितं । व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परं ।। ३३.८ ।।
ānādimatparaṃ brahma sarvaheyavivarjitaṃ | vyāpi yatsarvabhūteṣu sthitaṃ sadasatoḥ paraṃ || 33.8 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   8

शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः । सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः ।। ३३.९ ।।
śaṅkhacakragadāpadmadivyāyudhapariṣkṛtaḥ | sahasrādityasaṃkāśe pakame vyomni saṃsthitaḥ || 33.9 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   9

नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः । अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ।। ३३.१० ।।
nityamuktaikasaṃbhāvyaścaturbhujadharohariḥ | anyūnānatarigtaissvairguṇaiṣṣaḍbhiralaṅkṛtaḥ || 33.10 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   10

समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः । दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः ।। ३३.११ ।।
samassamavibhaktāṅgassarvāvayavasundaraḥ | divyairābharaṇairyuktassudhākallolasaṃkulaiḥ || 33.11 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   11

श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ।। ३३.१२ ।।
śriyā nityānapāyinyā sevyamāno jagatpatiḥ || 33.12 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   12

पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः । देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ।। ३३.१३ ।।
pañcadhātu punarvyūhaḥ procyate śrutisammataḥ | devo viṣṇvādibhedeva pañcadhā vyavatiṣṭhate || 33.13 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   13

स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः । तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ।। ३३.१४ ।।
sa vā eṣa puruṣaḥ pañcadhā pañcātmeti ca śrutiḥ | tathā popūyamānaḥ pañcabhissvaguṇairiti || 33.14 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   14

आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु । चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ।। ३३.१५ ।।
ādimūrtistu pañcānāṃ viṣṇurbhedāśca tasyatu | catasraḥ puruṣādyāssyurmūrtayo bhinnalakṣaṇāḥ || 33.15 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   15

तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः । तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ।। ३३.१६ ।।
tadviṣṇośśramāpanudāya caturguṇā''yeti caśrutiḥ | tasmādbrahma catuṣpādityucyate vedavedibhiḥ || 33.16 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   16

पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः । क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ।। ३३.१७ ।।
pādādardhāttripādācca kevalācchaktibhedataḥ | krameṇa dharmajñānaiśvaryavairāgyākhyairguṇairyutāḥ || 33.17 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   17

भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः । चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ।। ३३.१८ ।।
bhavantimūrtayastasmāccatasro viṣayairnijaiḥ | cāturātmyādādimūrteścatasrastatramūrtayaḥ || 33.18 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   18

विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमाथ् । व्यापी नारायण इति तन्नामानि ततःक्रमाथ् ।। ३३.१९ ।।
viṣṇuścaiva mahāviṣṇussadāviṣṇuriti kramāth | vyāpī nārāyaṇa iti tannāmāni tataḥkramāth || 33.19 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   19

विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः । सदाविष्णोरच्युतस्स्याद्य्यापिनोऽंशोऽनिरुद्धकः ।। ३३.२० ।।
viṣṇoraṃśastu puruṣo mahāviṣṇostu satyakaḥ | sadāviṣṇoracyutassyādyyāpino'ṃśo'niruddhakaḥ || 33.20 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   20

धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः । तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ।। ३३.२१ ।।
dharmādibhirbrahmaguṇaiścaturdhābheda īritaḥ | tṛtīyaṃ vibhavākhyantaṃ viśvamantaramadhyamam? || 33.21 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   21

नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः । विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ।। ३३.२२ ।।
nānākārakriyākartṛ rūpaṃ vakṣye mahātmanaḥ | vibhavā matsyakūrmādyā hayagrīvādayo matāḥ || 33.22 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   22

अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते । नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ।। ३३.२३ ।।
antaryāmisvarūpaṃ tu turīyamidamucyate | nīvāraśūkavattanvī pītābhā syāttanūpamā || 33.23 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   23

तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः । इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे ।। ३३.२४ ।।
tasyāśśikhāyā madhye paramātmā vyavasthitaḥ | ityuktaśśrutyabhihito hṛdayāṃbujamadhyame || 33.24 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   24

ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे । आपादतलचूडाग्रं सन्तापयति सन्ततं ।। ३३.२५ ।।
jvalanmahāgnau viśvārcirjvālānte viśvato mukhe | āpādatalacūḍāgraṃ santāpayati santataṃ || 33.25 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   25

शिखा तत्र च पीताभा तन्वी नीवारशूकवथ् । मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महथ् ।। ३३.२६ ।।
śikhā tatra ca pītābhā tanvī nīvāraśūkavath | madhye śikhāyāstasyāśca jyotiḥ prajvalitaṃ mahath || 33.26 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   26

स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः । पीतांबरधरस्स्ॐयस्सुप्रसन्नश्शुचिस्मितः ।। ३३.२७ ।।
svasaṃkalpaviśeṣeṇa taptajāṃbūnadaprabhaḥ | pītāṃbaradharassॐyassuprasannaśśucismitaḥ || 33.27 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   27

पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः । चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ।। ३३.२८ ।।
padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ | cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ || 33.28 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   28

श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः । हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ।। ३३.२९ ।।
śrīvatsāṃko mahābāhussarvābharaṇabhūṣitaḥ | hṛdi tiṣṭhati sarvātmā śrībhūmibhyāṃ ca pārṣadaiḥ || 33.29 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   29

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ।। ३३.३० ।।
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā | antaryāmīti vijñeyassarvakāraṇakāraṇaḥ || 33.30 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   30

अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदं । नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ।। ३३.३१ ।।
anyadarcāsvarūpaṃ tu sarvottaraphalapradaṃ | nityamuktopabhogyatvātparavyūhātmanohareḥ || 33.31 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   31

तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः । विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ।। ३३.३२ ।।
tatkālasannikṛṣṭaikalakṣyatvādvibhavātmanaḥ | viśuddhairyogasaṃsiddhaiścintyatvādantarātmanaḥ || 33.32 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   32

अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः । विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परं ।। ३३.३३ ।।
arcātmanyeva sarveṣāmadhikāro niraṅkuśaḥ | viśeṣabhaktihetutvātpratimārādhanaṃ paraṃ || 33.33 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   33

अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः । अर्चावतारविषये मयाप्युद्देशतस्तथा ।। ३३.३४ ।।
arcāvatārassarveṣāṃ bāndhavo bhaktavatsalaḥ | arcāvatāraviṣaye mayāpyuddeśatastathā || 33.34 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   34

उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । विचित्रा देहसंपत्तिरीश्वराय निवेदितुं ।। ३३.३५ ।।
uktā guṇā na śakyante vaktuṃ varṣaśatairapi | vicitrā dehasaṃpattirīśvarāya nivedituṃ || 33.35 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   35

कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता । मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ।। ३३.३६ ।।
kalpitā brahmaṇā pūrvaṃ hastapādādisaṃyutā | mudhaiva jihvā kṛṣṇeti keśaveti na vakṣyati || 33.36 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   36

मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकं । सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितं ।। ३३.३७ ।।
mudhā cittaṃ natadgāmi yadanyatkimito'dhikaṃ | sā jihvā yā hariṃ stauti taccittaṃ keśavārpitaṃ || 33.37 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   37

तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकं । सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणं ।। ३३.३८ ।।
tatkarmacārcanaṃ tasya tadanyattu nirarthakaṃ | sattāmātraṃ paraṃ brahma viṣṇvākhyamaviśeṣaṇaṃ || 33.38 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   38

दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते । वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरं ।। ३३.३९ ।।
durvicintyaṃ yataḥpūrvaṃ tatprāptyarthamihocyate | vātormicañcalaṃ cittamanālaṃbanamasthiraṃ || 33.39 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   39

सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः । सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमथ् ।। ३३.४० ।।
sūkṣmatvādbrahmaṇo'jasya nigrāhyaṃ grāhmadharmaṇaḥ | samyagabhyasyato'jasramupabṛṃhitaśaktimath || 33.40 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   40

जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते । यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ।। ३३.४१ ।।
janmāntaraśatasyāpi brahmagrāhyeva jāyate | yadyastarāyadoṣeṇa nāpakarṣo vicintyate || 33.41 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   41

योगिनो योगरूढस्य तालाग्रात्पतनं यथा । तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ।। ३३.४२ ।।
yogino yogarūḍhasya tālāgrātpatanaṃ yathā | tadāpnoti paraṃ brahmakleśena mahatāpi ca || 33.42 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   42

जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना । विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ।। ३३.४३ ।।
janmāntarābhyāsoddhena vijñānena samādhinā | viṣṇvākhyaṃ brahmaduṣprāpaṃ viṣayākrāntacetasā || 33.43 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   43

मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदं । सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणां ।। ३३.४४ ।।
manuṣyeṇālpasāreṇa tatprāptau sādhanaṃ tvidaṃ | surūpāṃ pratimāṃ viṣṇoḥ prasannavadanekṣaṇāṃ || 33.44 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   44

कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः । तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेथ् ।। ३३.४५ ।।
kṛtvātmanaḥ prītikarīṃ suvarṇarajatādibhiḥ | tāmarcayettāṃ vraṇamettāṃ namettāṃ vicintayeth || 33.45 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   45

विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीं ।। ३३.४६ ।।
viśatyapāstadoṣastu tāmeva brahmarūpiṇīṃ || 33.46 ||

Adhyaya:   Trayovimsho Adhyaya

Shloka :   46

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre trayastriṃśo'dhyāyaḥ.

Adhyaya:   Trayovimsho Adhyaya

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In