| |
|

This overlay will guide you through the buttons:

अथत्रयस्त्रिंशोऽध्यायः.
athatrayastriṃśo'dhyāyaḥ.
अर्चावतारमहत्त्वम्.
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः । पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ॥ ३३.१ ॥
atha vakṣye viśeṣeṇa devadevasya śārṅgiṇaḥ . pañcadhāvasthitaṃ rūpaṃ paravyūhādibhedataḥ .. 33.1 ..
अनुग्रहाय लोकानां भक्तानामनुकंपया । परव्यूहादिभेदेन देवदेवः प्रवर्तते ॥ ३३.२ ॥
anugrahāya lokānāṃ bhaktānāmanukaṃpayā . paravyūhādibhedena devadevaḥ pravartate .. 33.2 ..
आद्येन पररूपेण व्यूहाख्येनेतरेण तु । तथाविभवरूपेण नानाभावमुपेयुषा ॥ ३३.३ ॥
ādyena pararūpeṇa vyūhākhyenetareṇa tu . tathāvibhavarūpeṇa nānābhāvamupeyuṣā .. 33.3 ..
अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः । अर्चावताररूपेण पञ्चधावस्थितो हरिः ॥ ३३.४ ॥
antaryāmisvarūpeṇa caturthena tathā punaḥ . arcāvatārarūpeṇa pañcadhāvasthito hariḥ .. 33.4 ..
अनौपम मनिर्देस्यं पुनस्स भजते परं । विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ॥ ३३.५ ॥
anaupama manirdesyaṃ punassa bhajate paraṃ . viśvāpyāyanakaṃ kāntyā pūrṇendvayutulyayā .. 33.5 ..
परन्धाम परञ्ज्योतिस्सर्वशक्तिमयोऽमलः । निर्द्वन्द्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः ॥ ३३.६ ॥
parandhāma parañjyotissarvaśaktimayo'malaḥ . nirdvandvo nirvikalpo'cchonityo'cintyassanātanaḥ .. 33.6 ..
अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः । सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ॥ ३३.७ ॥
aprameyo nirādyanto dṛśyo'dṛśyo hyatīndriyaḥ . susūkṣmatvādanirdeśyassarvajñassadasadvibhuḥ .. 33.7 ..
आनादिमत्परं ब्रह्म सर्वहेयविवर्जितं । व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परं ॥ ३३.८ ॥
ānādimatparaṃ brahma sarvaheyavivarjitaṃ . vyāpi yatsarvabhūteṣu sthitaṃ sadasatoḥ paraṃ .. 33.8 ..
शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः । सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः ॥ ३३.९ ॥
śaṅkhacakragadāpadmadivyāyudhapariṣkṛtaḥ . sahasrādityasaṃkāśe pakame vyomni saṃsthitaḥ .. 33.9 ..
नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः । अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ॥ ३३.१० ॥
nityamuktaikasaṃbhāvyaścaturbhujadharohariḥ . anyūnānatarigtaissvairguṇaiṣṣaḍbhiralaṅkṛtaḥ .. 33.10 ..
समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः । दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः ॥ ३३.११ ॥
samassamavibhaktāṅgassarvāvayavasundaraḥ . divyairābharaṇairyuktassudhākallolasaṃkulaiḥ .. 33.11 ..
श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ॥ ३३.१२ ॥
śriyā nityānapāyinyā sevyamāno jagatpatiḥ .. 33.12 ..
पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः । देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ॥ ३३.१३ ॥
pañcadhātu punarvyūhaḥ procyate śrutisammataḥ . devo viṣṇvādibhedeva pañcadhā vyavatiṣṭhate .. 33.13 ..
स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः । तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ॥ ३३.१४ ॥
sa vā eṣa puruṣaḥ pañcadhā pañcātmeti ca śrutiḥ . tathā popūyamānaḥ pañcabhissvaguṇairiti .. 33.14 ..
आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु । चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ॥ ३३.१५ ॥
ādimūrtistu pañcānāṃ viṣṇurbhedāśca tasyatu . catasraḥ puruṣādyāssyurmūrtayo bhinnalakṣaṇāḥ .. 33.15 ..
तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः । तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ॥ ३३.१६ ॥
tadviṣṇośśramāpanudāya caturguṇā''yeti caśrutiḥ . tasmādbrahma catuṣpādityucyate vedavedibhiḥ .. 33.16 ..
पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः । क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ॥ ३३.१७ ॥
pādādardhāttripādācca kevalācchaktibhedataḥ . krameṇa dharmajñānaiśvaryavairāgyākhyairguṇairyutāḥ .. 33.17 ..
भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः । चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ॥ ३३.१८ ॥
bhavantimūrtayastasmāccatasro viṣayairnijaiḥ . cāturātmyādādimūrteścatasrastatramūrtayaḥ .. 33.18 ..
विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमाथ् । व्यापी नारायण इति तन्नामानि ततःक्रमाथ् ॥ ३३.१९ ॥
viṣṇuścaiva mahāviṣṇussadāviṣṇuriti kramāth . vyāpī nārāyaṇa iti tannāmāni tataḥkramāth .. 33.19 ..
विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः । सदाविष्णोरच्युतस्स्याद्य्यापिनोऽंशोऽनिरुद्धकः ॥ ३३.२० ॥
viṣṇoraṃśastu puruṣo mahāviṣṇostu satyakaḥ . sadāviṣṇoracyutassyādyyāpino'ṃśo'niruddhakaḥ .. 33.20 ..
धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः । तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ॥ ३३.२१ ॥
dharmādibhirbrahmaguṇaiścaturdhābheda īritaḥ . tṛtīyaṃ vibhavākhyantaṃ viśvamantaramadhyamam? .. 33.21 ..
नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः । विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ॥ ३३.२२ ॥
nānākārakriyākartṛ rūpaṃ vakṣye mahātmanaḥ . vibhavā matsyakūrmādyā hayagrīvādayo matāḥ .. 33.22 ..
अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते । नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥ ३३.२३ ॥
antaryāmisvarūpaṃ tu turīyamidamucyate . nīvāraśūkavattanvī pītābhā syāttanūpamā .. 33.23 ..
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः । इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे ॥ ३३.२४ ॥
tasyāśśikhāyā madhye paramātmā vyavasthitaḥ . ityuktaśśrutyabhihito hṛdayāṃbujamadhyame .. 33.24 ..
ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे । आपादतलचूडाग्रं सन्तापयति सन्ततं ॥ ३३.२५ ॥
jvalanmahāgnau viśvārcirjvālānte viśvato mukhe . āpādatalacūḍāgraṃ santāpayati santataṃ .. 33.25 ..
शिखा तत्र च पीताभा तन्वी नीवारशूकवथ् । मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महथ् ॥ ३३.२६ ॥
śikhā tatra ca pītābhā tanvī nīvāraśūkavath . madhye śikhāyāstasyāśca jyotiḥ prajvalitaṃ mahath .. 33.26 ..
स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः । पीतांबरधरस्स्ॐयस्सुप्रसन्नश्शुचिस्मितः ॥ ३३.२७ ॥
svasaṃkalpaviśeṣeṇa taptajāṃbūnadaprabhaḥ . pītāṃbaradharass_oṃyassuprasannaśśucismitaḥ .. 33.27 ..
पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः । चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ॥ ३३.२८ ॥
padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ . cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ .. 33.28 ..
श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः । हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ॥ ३३.२९ ॥
śrīvatsāṃko mahābāhussarvābharaṇabhūṣitaḥ . hṛdi tiṣṭhati sarvātmā śrībhūmibhyāṃ ca pārṣadaiḥ .. 33.29 ..
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ॥ ३३.३० ॥
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā . antaryāmīti vijñeyassarvakāraṇakāraṇaḥ .. 33.30 ..
अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदं । नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ॥ ३३.३१ ॥
anyadarcāsvarūpaṃ tu sarvottaraphalapradaṃ . nityamuktopabhogyatvātparavyūhātmanohareḥ .. 33.31 ..
तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः । विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ॥ ३३.३२ ॥
tatkālasannikṛṣṭaikalakṣyatvādvibhavātmanaḥ . viśuddhairyogasaṃsiddhaiścintyatvādantarātmanaḥ .. 33.32 ..
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः । विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परं ॥ ३३.३३ ॥
arcātmanyeva sarveṣāmadhikāro niraṅkuśaḥ . viśeṣabhaktihetutvātpratimārādhanaṃ paraṃ .. 33.33 ..
अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः । अर्चावतारविषये मयाप्युद्देशतस्तथा ॥ ३३.३४ ॥
arcāvatārassarveṣāṃ bāndhavo bhaktavatsalaḥ . arcāvatāraviṣaye mayāpyuddeśatastathā .. 33.34 ..
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । विचित्रा देहसंपत्तिरीश्वराय निवेदितुं ॥ ३३.३५ ॥
uktā guṇā na śakyante vaktuṃ varṣaśatairapi . vicitrā dehasaṃpattirīśvarāya nivedituṃ .. 33.35 ..
कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता । मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ॥ ३३.३६ ॥
kalpitā brahmaṇā pūrvaṃ hastapādādisaṃyutā . mudhaiva jihvā kṛṣṇeti keśaveti na vakṣyati .. 33.36 ..
मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकं । सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितं ॥ ३३.३७ ॥
mudhā cittaṃ natadgāmi yadanyatkimito'dhikaṃ . sā jihvā yā hariṃ stauti taccittaṃ keśavārpitaṃ .. 33.37 ..
तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकं । सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणं ॥ ३३.३८ ॥
tatkarmacārcanaṃ tasya tadanyattu nirarthakaṃ . sattāmātraṃ paraṃ brahma viṣṇvākhyamaviśeṣaṇaṃ .. 33.38 ..
दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते । वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरं ॥ ३३.३९ ॥
durvicintyaṃ yataḥpūrvaṃ tatprāptyarthamihocyate . vātormicañcalaṃ cittamanālaṃbanamasthiraṃ .. 33.39 ..
सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः । सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमथ् ॥ ३३.४० ॥
sūkṣmatvādbrahmaṇo'jasya nigrāhyaṃ grāhmadharmaṇaḥ . samyagabhyasyato'jasramupabṛṃhitaśaktimath .. 33.40 ..
जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते । यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ॥ ३३.४१ ॥
janmāntaraśatasyāpi brahmagrāhyeva jāyate . yadyastarāyadoṣeṇa nāpakarṣo vicintyate .. 33.41 ..
योगिनो योगरूढस्य तालाग्रात्पतनं यथा । तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ॥ ३३.४२ ॥
yogino yogarūḍhasya tālāgrātpatanaṃ yathā . tadāpnoti paraṃ brahmakleśena mahatāpi ca .. 33.42 ..
जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना । विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ॥ ३३.४३ ॥
janmāntarābhyāsoddhena vijñānena samādhinā . viṣṇvākhyaṃ brahmaduṣprāpaṃ viṣayākrāntacetasā .. 33.43 ..
मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदं । सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणां ॥ ३३.४४ ॥
manuṣyeṇālpasāreṇa tatprāptau sādhanaṃ tvidaṃ . surūpāṃ pratimāṃ viṣṇoḥ prasannavadanekṣaṇāṃ .. 33.44 ..
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः । तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेथ् ॥ ३३.४५ ॥
kṛtvātmanaḥ prītikarīṃ suvarṇarajatādibhiḥ . tāmarcayettāṃ vraṇamettāṃ namettāṃ vicintayeth .. 33.45 ..
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीं ॥ ३३.४६ ॥
viśatyapāstadoṣastu tāmeva brahmarūpiṇīṃ .. 33.46 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre trayastriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In