अथत्रयोविंशोऽध्यायः.
athatrayoviṃśo'dhyāyaḥ.
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनं । सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ।। २३.१ ।।
ataḥparaṃ pravakṣyāmi pūrvoddiṣṭaṃ sudarśanaṃ | sudarśanasya coddiṣṭaṃ pramāṇaṃ ca viśeṣuḥ || 23.1 ||
महाबेरस्य मानेन नवाङ्गुलमिति स्मृतं । तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलं ।। २३.२ ।।
mahāberasya mānena navāṅgulamiti smṛtaṃ | tasya vṛttaṃ samuddiṣṭamarāścaiva tu tṣaṅgulaṃ || 23.2 ||
वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतं । तन्मध्ये चारकूटं स्यादेकांगुलमुदाहृतं ।। २३.३ ।।
vṛttaṃ paṭṭasya vistāramekāṅgulamudāhṛtaṃ | tanmadhye cārakūṭaṃ syādekāṃgulamudāhṛtaṃ || 23.3 ||
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा । अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकं ।। २३.४ ।।
arā dvādaśa uddiṣṭā etaccakrasya vai tathā | adhamaṃ mārgamālokya proktametatpramāṇakaṃ || 23.4 ||
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादराथ् । महाबेरस्य हस्तेन द्वादशांगुलमुच्यते ।। २३.५ ।।
tatra madhyaṃ pramāṇantu vakṣyāmi śruṇutādarāth | mahāberasya hastena dvādaśāṃgulamucyate || 23.5 ||
तद्वृत्तं तस्य हस्तेन द्वादशांगुलमुच्यते । वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलं ।। २३.६ ।।
tadvṛttaṃ tasya hastena dvādaśāṃgulamucyate | vṛttaṃ tasya samuddiṣṭamārakūṭaṃ dviyaṅgulaṃ || 23.6 ||
वृत्तपट्टस्य विस्तारमेकांगुलमुदाहृतं । अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ।। २३.७ ।।
vṛttapaṭṭasya vistāramekāṃgulamudāhṛtaṃ | aṣṭau ca caturaṅgulyā? duddiṣṭāśca samāsataḥ || 23.7 ||
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे । कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेथ् ।। २३.८ ।।
arāṣṣoḍaśa uddiṣṭāścakrasyaiva tu madhyame | kūrmaṃ vāpyatha siṃhaṃ vā padmaṃ vāpyatha kālayeth || 23.8 ||
अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतं । उभयोः पादयोश्चैव सिंहेनैव तु कारयेथ् ।। २३.९ ।।
adhastādyogadaṇḍaṃ ca ekāṅgulamudāhṛtaṃ | ubhayoḥ pādayoścaiva siṃhenaiva tu kārayeth || 23.9 ||
आयसेनैव वा कुर्याद्दारुणा वा तथैव च । सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते ।। २३.१० ।।
āyasenaiva vā kuryāddāruṇā vā tathaiva ca | sarvatra suṃdaraṃ kuryātsajānana? vidhīyate || 23.10 ||
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः । मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ।। २३.११ ।।
etallakṣaṇamudgiṣṭaṃ cakrasyaiva pramāṇataḥ | madhūcchiṣṭena vidhinā kuryādvai tatra tatra tu || 23.11 ||
विदध्याद्देव देवस्य हेति प्रवरमुत्तमं । प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ।। २३.१२ ।।
vidadhyāddeva devasya heti pravaramuttamaṃ | pramāṇaṃ ca tu sarvatra tattribhāgaṃ viśeṣataḥ || 23.12 ||
स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः । अथातस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमं ।। २३.१३ ।।
sthāpanāṃ mūrtimantraṃ ca cakrasya śruṇutarṣayaḥ | athātassaṃpravakṣyāmi vaiṣṇavaṃ cakramuttamaṃ || 23.13 ||
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना । कालचक्रं वीरचक्रं सहस्रविकचं क्रमाथ् ।। २३.१४ ।।
trividhaṃ cakramuddiṣṭaṃ brahmaṇā parameṣinā | kālacakraṃ vīracakraṃ sahasravikacaṃ kramāth || 23.14 ||
करोद्धृतं वीरचक्रं देवस्य मुखमानतः । सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ।। २३.१५ ।।
karoddhṛtaṃ vīracakraṃ devasya mukhamānataḥ | sarvājināṃ samūhanta bajaṃ khatrayamantataḥ? || 23.15 ||
देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितं । ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेथ् ।। २३.१६ ।।
devasya mukhamānaṃ syāddvādaśāṣṭāracihnitaṃ | jvālāpañcakasaṃyuktaṃ karāgre dakṣiṇe careth || 23.16 ||
मयं महीमयं दिव्यमष्टारं द्वादशारकं । एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ।। २३.१७ ।।
mayaṃ mahīmayaṃ divyamaṣṭāraṃ dvādaśārakaṃ | ebhirmantraissamabhyarcya rakṣārthaṃ mokṣaśāntaye || 23.17 ||
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदं । ध्रुवबेरमुखायामं द्विगुणायामविस्तृतं ।। २३.१८ ।।
kālacakraṃ pravakṣyāmi autsavaṃ sarvaśāntidaṃ | dhruvaberamukhāyāmaṃ dviguṇāyāmavistṛtaṃ || 23.18 ||
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकं । वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतं ।। २३.१९ ।।
vṛttaṃ ca ṣaḍguṇaṃ proktaṃ kṣatāntaṃ tatsuvṛttakaṃ | vṛttasya paṭṭavistāraṃ triyaṅgulamiti smṛtaṃ || 23.19 ||
षडङ्गुलसमायाममारकूटं तु त्षङ्गुलं । यवा कारकरा ज्ञेया उभयत्र प्रवेशता ।। २३.२० ।।
ṣaḍaṅgulasamāyāmamārakūṭaṃ tu tṣaṅgulaṃ | yavā kārakarā jñeyā ubhayatra praveśatā || 23.20 ||
अरकूटेऽथ सिंहं वा मकरं वाथ पद्मकं । ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ।। २३.२१ ।।
arakūṭe'tha siṃhaṃ vā makaraṃ vātha padmakaṃ | jvālātrikaṃ vā kartavyaṃ jvālāpañjakameva vā || 23.21 ||
शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेथ् । चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतं ।। २३.२२ ।।
śatāṣṭāraṃ niṃśatiṃ vā uttame samyagācareth | catuṣpañcadvipañcāśanmadhyame samudāhṛtaṃ || 23.22 ||
द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेथ् । एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेथ् ।। २३.२३ ।।
dvātriṃśadvā caturviṃśadadhame saṃprayojayeth | evaṃ syātkālacakrantu utsavārthaṃ prakalpayeth || 23.23 ||
चक्राधस्तात्तथा नालं द्वादशांगुलमाचरेथ् । चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेथ् ।। २३.२४ ।।
cakrādhastāttathā nālaṃ dvādaśāṃgulamācareth | cakradviguṇadaṇḍantu khadiraṃ cāsanaṃ bhaveth || 23.24 ||
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनं । षडङ्गुलायतविस्तारां फलकां संप्रकल्पयेथ् ।। २३.२५ ।।
yājñikairatha vā vṛkṣaiḥ kārayedatra śāsanaṃ | ṣaḍaṅgulāyatavistārāṃ phalakāṃ saṃprakalpayeth || 23.25 ||
वृत्तं वा चतुरश्रं वा लंबदामसमायुतं । त्रियङ्गुलसमुत्सेधं संधयेत्तरिकोपरि ।। २३.२६ ।।
vṛttaṃ vā caturaśraṃ vā laṃbadāmasamāyutaṃ | triyaṅgulasamutsedhaṃ saṃdhayettarikopari || 23.26 ||
तदधस्तात्तु ताटिं च कुंभलंबकसंयुतं । अष्टांगुलसमुत्सेथं कारयेदिति शासनं ।। २३.२७ ।।
tadadhastāttu tāṭiṃ ca kuṃbhalaṃbakasaṃyutaṃ | aṣṭāṃgulasamutsethaṃ kārayediti śāsanaṃ || 23.27 ||
अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा । कूरदण्डेन संयोज्य फलकोफलपद्मकं ।। २३.२८ ।।
antassuṣirasaṃ kṛtvā?daṇḍāgre cādha eva vā | kūradaṇḍena saṃyojya phalakophalapadmakaṃ || 23.28 ||
लता प्रस्थतरं वापि कारयेदिति शासनं । पद्मं तु त्षङ्गुनायामं विस्तारमधिकांगुलं ।। २३.२९ ।।
latā prasthataraṃ vāpi kārayediti śāsanaṃ | padmaṃ tu tṣaṅgunāyāmaṃ vistāramadhikāṃgulaṃ || 23.29 ||
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेथ् । चक्रं संवहमानौ तौ यावत्तत्र च कालयेथ् ।। २३.३० ।।
pālikopari siṃhau dvāvubhayoḥ pārśvayoścareth | cakraṃ saṃvahamānau tau yāvattatra ca kālayeth || 23.30 ||
तयोर्मानं समुद्दिष्टं पञ्चांगुलमिति स्मृतं । दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलं ।। २३.३१ ।।
tayormānaṃ samuddiṣṭaṃ pañcāṃgulamiti smṛtaṃ | daṇḍamadhyena kuryāttaddaṇḍamūle ṣaḍaṅgulaṃ || 23.31 ||
पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा । वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ।। २३.३२ ।।
pīṭhaṃ ṣaḍaṅgulotsedhaṃ caturaṅgulameva vā | vṛttaṃ vā caturaśraṃ vā sarojadalakarṇayuk || 23.32 ||
षाढशांगुलमायामं विस्तारं संप्रकीर्तितं । कर्णिकामध्यमे नालमष्टांगुल समायुतं ।। २३.३३ ।।
ṣāḍhaśāṃgulamāyāmaṃ vistāraṃ saṃprakīrtitaṃ | karṇikāmadhyame nālamaṣṭāṃgula samāyutaṃ || 23.33 ||
नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः । हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतं ।। २३.३४ ।।
nāladaṇḍena saṃyojya bandhayedaṣṭabandhanaiḥ | hāravatsudṛḍhaṃ kuryādavakramṛjusaṃyutaṃ || 23.34 ||
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेथ् । सहस्रविकचं चक्रं पुरुषाकारमाचरेथ् ।। २३.३५ ।।
evaṃ kṛtvā yathāmārgaṃ sthāpanaṃ samyagācareth | sahasravikacaṃ cakraṃ puruṣākāramācareth || 23.35 ||
रक्ताभं नीलवर्णं च नवतालेन मानतः । द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेथ् ।। २३.३६ ।।
raktābhaṃ nīlavarṇaṃ ca navatālena mānataḥ | dvibhujaṃ mukuṭodbandhaṃ cakracūlinamācareth || 23.36 ||
सुदर्शनं तथा चक्रं सहस्रविकचं तथा । अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेथ् ।। २३.३७ ।।
sudarśanaṃ tathā cakraṃ sahasravikacaṃ tathā | anapāyinamityevaṃ mūrtimantraissamarcayeth || 23.37 ||
शतधारं कालचक्रं सर्वासुरविमर्दनं । सर्वविघ्नहरं चेति कालचक्रं समर्चयेथ् ।। २३.३८ ।।
śatadhāraṃ kālacakraṃ sarvāsuravimardanaṃ | sarvavighnaharaṃ ceti kālacakraṃ samarcayeth || 23.38 ||
कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनं । षट्ट्रिंशदङ्गुलं वापि षट्पञ्चाशच्छताष्टकं ।। २३.३९ ।।
kālacakraṃ pravakṣyāmi sarvāsuravināśanaṃ | ṣaṭṭriṃśadaṅgulaṃ vāpi ṣaṭpañcāśacchatāṣṭakaṃ || 23.39 ||
विस्तारायामतोमानमुत्तमाधममध्यमं । मानांगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेथ् ।। २३.४० ।।
vistārāyāmatomānamuttamādhamamadhyamaṃ | mānāṃgulena tadgrāhyaṃ takṣakaṃ vartulaṃ bhaveth || 23.40 ||
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा । अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ।। २३.४१ ।।
sahasrārā aṣṭaśataṃ triśataṃ ṣaṣṭimeva vā | arāḥkrameṇa saṃyuktā uttamādhamamadhyamāḥ || 23.41 ||
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा । दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतं ।। २३.४२ ।।
caturviṃśattathā jvālāṣṣoḍaśa dvādaśātha vā | daśasaptāṅgulaṃ pañca vṛttaṃ paṭṭasya saṃyutaṃ || 23.42 ||
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेथ् । दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेथ् ।। २३.४३ ।।
cakraprabhehakaṃ bhāgaṃ pīṭhaṃ padmakamācareth | daṇḍādīni vinā tasya padmaṃ pīṭhasyayojayeth || 23.43 ||
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनं । चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ।। २३.४४ ।।
etaduktaṃ mahaccakraṃ sarvāriṣṭavināśanaṃ | cakrasya sthāpanaṃ mārgaṃ pravakṣyāmi tapodhanāḥ || 23.44 ||
अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनं । तथाधिवासनं कृत्वा गव्यानामधिवासनं ।। २३.४५ ।।
aṅkurānarpayitvātu kārayedakṣimocanaṃ | tathādhivāsanaṃ kṛtvā gavyānāmadhivāsanaṃ || 23.45 ||
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितं । शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतं ।। २३.४६ ।।
yāgaśālāṃ tathā kṛtvā bhūṣayettoraṇānvitaṃ | śayyāvediṃ ca tanmadhye cādhyardhāyāmavistṛtaṃ || 23.46 ||
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकं । प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवथ् ।। २३.४७ ।।
tatturyāṃśodayāṃ vediṃ kṛtvā tāṃ caturaśrakaṃ | prācyāmāhavanīyaṃ ca kuṇḍamaupāsanāgnivath || 23.47 ||
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः । अथाधिवासितं चक्रमादायेवाभिषिच्य च ।। २३.४८ ।।
prācyāṃ tu snānavediṃ ca kṛtvācaiva vicakṣaṇaḥ | athādhivāsitaṃ cakramādāyevābhiṣicya ca || 23.48 ||
अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः । चक्रस्याभिमुखे कुंभं धान्यपीठोपरिक्रमाथ् ।। २३.४९ ।।
agniṃ saṃsādhya pūrvoktaṃ kuṃbhaṃ saṃsāthayetpunaḥ | cakrasyābhimukhe kuṃbhaṃ dhānyapīṭhoparikramāth || 23.49 ||
सन्न्यस्य तु गुरुर्धीमान्यदितं भावयेत्तथा । ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ।। २३.५० ।।
sannyasya tu gururdhīmānyaditaṃ bhāvayettathā | grāmaṃ pradakṣiṇaṃ kṛtvā śālāyāṃ sthāpayettathā || 23.50 ||
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांजलीकृतं । रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक्प्रपूर्य च ।। २३.५१ ।।
hṛtpadmamadhye cakreśaṃ dvibhujaṃ prāṃjalīkṛtaṃ | raktābhaṃ kṛtavastrābhaṃ dhyātvāsamyakprapūrya ca || 23.51 ||
तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च । वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ।। २३.५२ ।।
tasmātkuṃbhe samāvāhya pūrvoktamabhipūjya ca | vedyāṃ saṃsnāpya taccakraṃ kalaśaisnāpayettadā || 23.52 ||
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमाथ् । सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः ।। २३.५३ ।।
samala kṛtya vaktrādyairdhānyapīṭhoparikramāth | sannyasya kuṃbhaṃ saṃyuktaṃ baddhvā pratisaraṃ tataḥ || 23.53 ||
शाययित्वा तथा चक्रं हौत्रं सम्यक्प्रशंस्य च । चक्राङ्गान्यायधांगानि मूर्तिमन्त्रान्प्रचक्षते ।। २३.५४ ।।
śāyayitvā tathā cakraṃ hautraṃ samyakpraśaṃsya ca | cakrāṅgānyāyadhāṃgāni mūrtimantrānpracakṣate || 23.54 ||
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः । भूमाननोऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतं ।। २३.५५ ।।
paścādagniṃ paristīrya vaiṣṇavairmantra saṃyutaiḥ | bhūmānano'gre vandyāna'hutvā gāyatrisaṃyutaṃ || 23.55 ||
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च । स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववथ् ।। २३.५६ ।।
śatamaṣṭottaraṃ hutvā rātriśeṣaṃ vyapohya ca | snātvā prabhāte pūrvoktaṃ cakramādāya pūrvavath || 23.56 ||
ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा । मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ।। २३.५७ ।।
grāmaṃ pradakṣiṇaṃ kṛtvā kuṃbhenāsādayettathā | maṇḍape dakṣiṇe pārśve kṛtapīṭhe viśeṣataḥ || 23.57 ||
रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा । चक्रमन्त्रौ सुसन्न्यस्य बीजान्सन्न्यस्य पूर्ववथ् ।। २३.५८ ।।
ratnaṃ nikṣipya pūrvoktamantreṇa sthāpayettadā | cakramantrau susannyasya bījānsannyasya pūrvavath || 23.58 ||
कुंभाच्छक्तिं तथावाह्य पूजयेदासनादिभिः । पायसाद्यैर्नि वैद्याथ गुरुं सम्यक्प्रपूजयेथ् ।। २३.५९ ।।
kuṃbhācchaktiṃ tathāvāhya pūjayedāsanādibhiḥ | pāyasādyairni vaidyātha guruṃ samyakprapūjayeth || 23.59 ||
इति श्रीवैखानसे
iti śrīvaikhānase
इति श्रीवैखानसेभगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
iti śrīvaikhānasebhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ
भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रयोविंशोऽध्यायः.
bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre trayoviṃśo'dhyāyaḥ.
ॐ श्री परमात्मने नमः