Bhrigu Samhita

Trimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथत्रिंशोऽध्यायः.
athatriṃśo'dhyāyaḥ.

Adhyaya:   Trimsho Adhyaya

Shloka :   0

प्रायश्चित्तम्अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिं । वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेथ् ।। ३०.१ ।।
prāyaścittamathavakṣye viśeṣeṇa tantrasaṃkaraniṣkṛtiṃ | vaiṣṇavasyānyatantreṇa saṃkare doṣamādiśeth || 30.1 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   1

ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः । तद्दोषशमनायैव सांकर्यमपहाय च ।। ३०.२ ।।
grāmasya yajamānasya rājño rāṣṭrasya saṃkṣayaḥ | taddoṣaśamanāyaiva sāṃkaryamapahāya ca || 30.2 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   2

पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषं । पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ।। ३०.३ ।।
padmāvale vaiṣṇavaṃ ca viṣṇusūktaṃ ca pauruṣaṃ | pāramātmikamīṅkārā dyaṣṭāśītiṃ viśeṣataḥ || 30.3 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   3

अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेथ् ।। ३०.४ ।।
aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tu vā | doṣagauravamuddiśya hutvā pūrvavadācareth || 30.4 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   4

वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितं । वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमाथ् ।। ३०.५ ।।
vaiṣṇavaṃ dvividhaṃ śāstraṃ munibhiḥ parikīrtitaṃ | vaikhānasaṃ pañcarātraṃ vaidikaṃ tāntrikaṃ kramāth || 30.5 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   5

वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः । ऐहिकामुष्मिकफलप्रदं स्ॐयं प्रकीर्तितं ।। ३०.६ ।।
vaikhānasaṃ vaidikaṃ syādvaidikairarcitaṃ dvijaiḥ | aihikāmuṣmikaphalapradaṃ sॐyaṃ prakīrtitaṃ || 30.6 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   6

पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकं । तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितं ।। ३०.७ ।।
pañcarātramathāgneyamavaidikamatāttvikaṃ | tāpādipañcasaṃskāradīkṣāvadbhissamarcitaṃ || 30.7 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   7

अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदं । स्ॐयं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः ।। ३०.८ ।।
aśrīkaramatha proktaṅkevalāmuṣmikapradaṃ | sॐyaṃ sarvatra saṃpūjyaṃ grāmādiṣu viśeṣataḥ || 30.8 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   8

ब्राह्मणानां च गेहेषु स्ॐये नै वार्चयेद्धरिं । आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ।। ३०.९ ।।
brāhmaṇānāṃ ca geheṣu sॐye nai vārcayeddhariṃ | āgneyamarcayettadvadavāstvaṅgālaye tathā || 30.9 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   9

पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच । विप्रावासे जनावासे नैव कुर्यादनेन तु ।। ३०.१० ।।
parvatādiṣvaraṇyeṣu vivikteṣu sthaleṣuca | viprāvāse janāvāse naiva kuryādanena tu || 30.10 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   10

स्ॐये वैखानसे मार्गे यद्याग्ने येन संकरः । पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति ।। ३०.११ ।।
sॐye vaikhānase mārge yadyāgne yena saṃkaraḥ | pañcarātreṇa saṃprāpto rājā rāṣṭraṃ vinaśyati || 30.11 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   11

तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमाथ् । महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ।। ३०.१२ ।।
taddoṣaśamānāyaiva padmāgnau juhuyātkramāth | mahāśāntiṃ vidhānena saptāhaṃ vā tṣahantu vā || 30.12 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   12

अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः । अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान् ।। ३०.१३ ।।
aṣṭādhikaśadaiścaiva saṃsnāpya kalaśaistataḥ | abhyarcya devadeveśaṃ saṃpūjyaiva tu vaiṣṇavān || 30.13 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   13

भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना । पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ।। ३०.१४ ।।
bhojayitvā brāhmaṇāṃstu kārayetpūrvavartmanā | pañcarātravidhānena pratiṣṭhāpyārcanekṛte || 30.14 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   14

कालेनान्तरिते तस्मिन्कुर्यात्स्ॐय प्रवेशनं । स्ॐयत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेथ् ।। ३०.१५ ।।
kālenāntarite tasminkuryātsॐya praveśanaṃ | sॐyatvādrājarāṣṭrāṇāṃ tatsa mṛddhikaraṃ bhaveth || 30.15 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   15

पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमाथ् । वैखानसेन विधिनाविमानं बिंबमेव च ।। ३०.१६ ।।
padmānale mahāśāntiṃ hutvādau ca tataḥkramāth | vaikhānasena vidhināvimānaṃ biṃbameva ca || 30.16 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   16

संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः । प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेथ् ।। ३०.१७ ।।
saṃskṛtya cocitaissarvaiskaṃskāraiḥ karṣaṇādibhiḥ | pratiṣṭhāpya tadārabhya sarvaṃ tenaiva cācareth || 30.17 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   17

आलयाश्रितदेवानां परिवारस्य पर्षदां । पूजायामप्यमुख्यायां संकरो नैव सम्मतः ।। ३०.१८ ।।
ālayāśritadevānāṃ parivārasya parṣadāṃ | pūjāyāmapyamukhyāyāṃ saṃkaro naiva sammataḥ || 30.18 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   18

महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै । नालं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुं ।। ३०.१९ ।।
mahātmyaṃ kimuvakṣyāmi śāstrasya mahato'sya vai | nālaṃ devāstrayassendrā ananto'pyupavarṇituṃ || 30.19 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   19

श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमं । यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलाथ् ।। ३०.२० ।।
śruṇantu munayassarve śāstramāhātmyamuttamaṃ | yāvacchakti pravakṣyāmi jñātaṃ gurukṛpābalāth || 30.20 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   20

पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगथ् । सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ।। ३०.२१ ।।
purā caturmukho brahmāsisṛkṣurakhilaṃ jagath | suptodthitaściraṃ kālaṃ prākrāmītsargakarmaṇi || 30.21 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   21

विसस्मार यदा धाता निद्रयाक्रान्तमानसः । वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ।। ३०.२२ ।।
visasmāra yadā dhātā nidrayākrāntamānasaḥ | vedāntsargapradhānāṃstu sṛṣṭirnaivapravartate || 30.22 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   22

चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि । बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ।। ३०.२३ ।।
cintātura stadā brahmā mūḍhaḥ kartavyakarmaṇi | bahudhā dhyāyamānastuna lebhe kāraṇaṃ svataḥ || 30.23 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   23

स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः । न हि तत्कारणं लेभे वेदविस्मरणं तु यथ् ।। ३०.२४ ।।
svaśaktyā yadvidheyaṃ syātsarvaṃ cakre vimūḍhadhīḥ | na hi tatkāraṇaṃ lebhe vedavismaraṇaṃ tu yath || 30.24 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   24

चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना ।। ३०.२५ ।।
cirācchintāṃ tu tāṃ tyaktvā svasthacittaḥ prajāpatiḥ | hṛtpadmamadhye puruṣaṃ parameṇa samādhinā || 30.25 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   25

चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणं । तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ।। ३०.२६ ।।
cintayāmāsa vai viṣṇumṛgyajussāmarūpiṇaṃ | tuṣṭāva ca tadā brahmā haripravaṇamānasaḥ || 30.26 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   26

ननाम च तदा विष्णुं शङ्खचक्रगद्धरं । अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ।। ३०.२७ ।।
nanāma ca tadā viṣṇuṃ śaṅkhacakragaddharaṃ | arcayāmāsa deveśaṃ pādyādyairvigrahaissamaiḥ || 30.27 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   27

मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिं । निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ।। ३०.२८ ।।
muhurmuhuḥ praṇamyāthamūrthnā devaṃ jagatpatiṃ | nirvyājakaruṇāleśāddevasya vimalāntaraḥ || 30.28 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   28

तुष्टावजगदीशानं नारायणमजं विधिः । जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।। ३०.२९ ।।
tuṣṭāvajagadīśānaṃ nārāyaṇamajaṃ vidhiḥ | jitante puṇḍarīkākṣa namaste viśvabhāvana || 30.29 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   29

नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज । देशकालपरिच्छेदरहितानन्त चिन्मय ।। ३०.३० ।।
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja | deśakālaparicchedarahitānanta cinmaya || 30.30 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   30

सत्यज्ञानसुखानन्दस्वरूप परमेश्वर । पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह ।। ३०.३१ ।।
satyajñānasukhānandasvarūpa parameśvara | pañcavyūha caturvyūhāna ntavyūhātmavigraha || 30.31 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   31

विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते । नित्यमुक्तजनावासपरमव्योमनायक ।। ३०.३२ ।।
viṣṇo puruṣa satyācyutāniruddha jagatpate | nityamuktajanāvāsaparamavyomanāyaka || 30.32 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   32

श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह । शङ्खचक्रगदावाणे भक्ताभयवरप्रद ।। ३०.३३ ।।
śrībhūnīlādisaṃsevya divyamaṅgalavigraha | śaṅkhacakragadāvāṇe bhaktābhayavaraprada || 30.33 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   33

कीरीट हार केयूर कटकाङ्गदभूषित । ग्रैवेयकपरिष्कार कटीसूत्रविराजित ।। ३०.३४ ।।
kīrīṭa hāra keyūra kaṭakāṅgadabhūṣita | graiveyakapariṣkāra kaṭīsūtravirājita || 30.34 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   34

तुलसीमालिकाराजद्विशालोरस्थ्सलांचित । प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ।। ३०.३५ ।।
tulasīmālikārājadviśālorasthsalāṃcita | pralaṃbayajñasūtrāḍhya kaustubhābharaṇojjvala || 30.35 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   35

सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण । दिव्यायुधसमासेव्य पीतांबरसुशोभित ।। ३०.३६ ।।
sarvalokeśvarācintya śrīvatsakṛtalakṣaṇa | divyāyudhasamāsevya pītāṃbarasuśobhita || 30.36 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   36

नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस । मन्दस्नितमुखांभोज मधुराधरपल्लव ।। ३०.३७ ।।
nityaniryatnanirandhravisārikaruṇārasa | mandasnitamukhāṃbhoja madhurādharapallava || 30.37 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   37

रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह । सुभ्रूललाटसुभग सुनस स्वायतेक्षण ।। ३०.३८ ।।
rukmābha raktanetrāsyapāṇipāda sukhodvaha | subhrūlalāṭasubhaga sunasa svāyatekṣaṇa || 30.38 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   38

वृत्तपीनायतभुज तनुमध्य महाहनो । विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज ।। ३०.३९ ।।
vṛttapīnāyatabhuja tanumadhya mahāhano | vilāsavikramākrānta trailokyacaraṇāṃbuja || 30.39 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   39

ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ । नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ।। ३०.४० ।।
jñānaśakti balaiśvaryavīrya tejovidhe'nagha | namaste viṣṇave tubhyaṃ puruṣāya namo namaḥ || 30.40 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   40

समस्सत्यस्वरूपाय अच्युताय नमो नमः । नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ।। ३०.४१ ।।
samassatyasvarūpāya acyutāya namo namaḥ | namo'niruddharūpāya vāsudevāya śārṅgiṇe || 30.41 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   41

नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने । शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ।। ३०.४२ ।।
namaścidātmane'nanta śāntarūpāya dhanvine | śāsate nirapekṣāya svatantrāyādhikāriṇe || 30.42 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   42

अच्युतायाविकाराय तेजसां निधये नमः । प्रधान पुरुषेशाय वेदवेद्याय वेदिने ।। ३०.४३ ।।
acyutāyāvikārāya tejasāṃ nidhaye namaḥ | pradhāna puruṣeśāya vedavedyāya vedine || 30.43 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   43

नमः पर व्यूहरूप नमो विभवविग्रह । अन्तर्यामिन्नमस्तेऽस्तु नमोर्ऽचारूप शाश्वत ।। ३०.४४ ।।
namaḥ para vyūharūpa namo vibhavavigraha | antaryāminnamaste'stu namor'cārūpa śāśvata || 30.44 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   44

सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनं । सहस्रपादं त्रातारं शरणं त्वाङ्गतोऽस्म्यहं ।। ३०.४५ ।।
sahasraśīrṣaṃ puruṣaṃ sahasrākṣaṃ nirañjanaṃ | sahasrapādaṃ trātāraṃ śaraṇaṃ tvāṅgato'smyahaṃ || 30.45 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   45

माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम । सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितं ।। ३०.४६ ।।
mātā tvaṃ me pitā tvaṃ me bhrātā tvaṃ me sakhāmama | sarvaṃ tvamasi viśvātmaṃstvayi sarvaṃ pratiṣṭhitaṃ || 30.46 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   46

संसारसागरं घोरमनन्तं क्लेशभाजनं । त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ।। ३०.४७ ।।
saṃsārasāgaraṃ ghoramanantaṃ kleśabhājanaṃ | tvāmeva śaraṇaṃ pāpya nistaranti manīṣiṇaḥ || 30.47 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   47

न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव । त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ।। ३०.४८ ।।
na hi te gopya te kiñcinna hyantyaviditaṃ tava | tvaṃ sākṣī dehināmekassarvaṃ vyāpya tvamedhase || 30.48 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   48

न ते रूपं न करणं कारणं नास्ति तेऽनघ । त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन्हरे ।। ३०.४९ ।।
na te rūpaṃ na karaṇaṃ kāraṇaṃ nāsti te'nagha | tvaṃ śāstā sarvalokānāṃ sraṣṭāpātā haranhare || 30.49 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   49

अहं भवश्च ते ब्रह्मन्प्रसादक्रोधजावुभौ । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितं ।। ३०.५० ।।
ahaṃ bhavaśca te brahmanprasādakrodhajāvubhau | tvatto me mānasaṃ janma prathamaṃ dvijapūjitaṃ || 30.50 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   50

विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितं । सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन ।। ३०.५१ ।।
vijñānaṃ tadidaṃ prāptaṃ brahmatvaṃ ca yadārjitaṃ | sarvaṃ tava kaṭākṣasya leśo'yaṃ madhusūdana || 30.51 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   51

तमसाक्रान्तचित्तस्य विस्मृता निगमा मम । अवेदविहितस्सर्गो मया कर्तुं न शक्यते ।। ३०.५२ ।।
tamasākrāntacittasya vismṛtā nigamā mama | avedavihitassargo mayā kartuṃ na śakyate || 30.52 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   52

प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे । इति चिन्तयतस्तस्य बभूवावाविलं मनः ।। ३०.५३ ।।
prasīda parameśāna vedabhikṣāṃ prayaccha me | iti cintayatastasya babhūvāvāvilaṃ manaḥ || 30.53 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   53

ततस्तुभगवान्ब्रह्मा वेदराशिमवाप्तवान् । सस्मार निखिलान्वेदान्सांगानुपनिषद्गणं ।। ३०.५४ ।।
tatastubhagavānbrahmā vedarāśimavāptavān | sasmāra nikhilānvedānsāṃgānupaniṣadgaṇaṃ || 30.54 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   54

पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः । चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ।। ३०.५५ ।।
purāṇanyāyamīmāṃsādharmaśāstrāṇi sarvaśaḥ | catuṣṣaṣṭikalāścaiva vidyāsthānāni yāni ca || 30.55 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   55

अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ।। ३०.५६ ।।
antarhitānāṃ khananādvedānāntu viśeṣataḥ | sa vibhuḥ procyate brahmā vikhanā brahmavādibhiḥ || 30.56 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   56

वैखानसश्च भगवान्प्रोच्यते स पितामहः । जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ।। ३०.५७ ।।
vaikhānasaśca bhagavānprocyate sa pitāmahaḥ | jagatsarvamaśeṣeṇa vedadṛṣṭena vartmanā || 30.57 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   57

प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ।। ३०.५८ ।।
prāṇācca cakṣuṣastadvadabhimānācca marmaṇaḥ | hṛdayācchirasaśśrotrādudānādvyānatastataḥ || 30.58 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   58

समानाच्च तथापानादृषिश्रेष्ठानिमान्दश । दक्षं मरीचिनं नीललोहितं भृगुमेन च ।। ३०.५९ ।।
samānācca tathāpānādṛṣiśreṣṭhānimāndaśa | dakṣaṃ marīcinaṃ nīlalohitaṃ bhṛgumena ca || 30.59 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   59

तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा । वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ।। ३०.६० ।।
tathāṃgirasamatriñca pulastyaṃ pulahaṃ tathā | vasiṣṭhaṃ cakratuṃ caiva kramādasṛjadabjabhūḥ || 30.60 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   60

नव ब्रह्माण एवै ते विनास्युर्नीललोहितं । वेदानां व्यसनादर्पाक्प्राग्रूपं मिलितं तु यथ् ।। ३०.६१ ।।
nava brahmāṇa evai te vināsyurnīlalohitaṃ | vedānāṃ vyasanādarpākprāgrūpaṃ militaṃ tu yath || 30.61 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   61

तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः । नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ।। ३०.६२ ।।
tāntu vaikhānasīṃ śākhāyetānadhyāpayanmuniḥ | nāmnā vikhanasaṃ prāhuryaṃ ca śātātapaṃ tathā || 30.62 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   62

भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः । तथा वसिष्ठोदक्षश्च नव ब्रह्माणरिरिता ।। ३०.६३ ।।
bhṛgvaṅgiromarīcyatripulastyapulahāḥkratuḥ | tathā vasiṣṭhodakṣaśca nava brahmāṇariritā || 30.63 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   63

(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
(nava brāhmāṇa evaite vinyānye nīlalohitam) |

Adhyaya:   Trimsho Adhyaya

Shloka :   64

एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ।। ३०.६४ ।।
ete vikhanasaśsiṣyāśśrutismṛtividhānataḥ | tacchiṣyāstu mahātmāno munayastattvadarśinaḥ || 30.64 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   65

वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ।। ३०.६५ ।।
vedānugāni śāstrāṇi cakrurlokahitaiṣiṇaḥ | ke cidgṛhyāṇi vai cakrurgṛhyaśrautātmakāni tu || 30.65 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   66

धर्मशास्त्राणि केचित्तु पुराणानि च के चन । इतिहासांस्तथाकल्पान्प्रोचुरन्ये महर्षय? ।। ३०.६६ ।।
dharmaśāstrāṇi kecittu purāṇāni ca ke cana | itihāsāṃstathākalpānprocuranye maharṣaya? || 30.66 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   67

के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरथ् । वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ।। ३०.६७ ।।
ke cidvyākaraṇaṃ kecinnyāyamanye tathetarath | vāṅmayaṃ sakalaṃ sarvaṃ śāstrabaddhaṃ pracakrire || 30.67 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   68

तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयं ।। ३०.६८ ।।
tāntuvākhānasīṃ śākhāṃ svasūtre viniyuktavān | padmabhūḥparamo dhātā tasminnārādhanatrayaṃ || 30.68 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   69

तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ।। ३०.६९ ।।
tāntu vaikhānasīṃ śākhāṃ svasūtre viniyuktavān | cakre ṛgādibhedaistu vyasitvā tu pṛthakpṛthak || 30.69 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   70

आदिकाले तु भगवान्ब्रह्मातु विखना मुनिः । यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरं ।। ३०.७० ।।
ādikāle tu bhagavānbrahmātu vikhanā muniḥ | yajuśśākhānusāreṇa cakresūtraṃ mahattaraṃ || 30.70 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   71

वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं । यत्सूत्राद्यन्तमध्येषु भगवान्विष्णुरव्ययः ।। ३०.७१ ।।
varṇāśramācārayutaṃ śrautasmārtasamanvitaṃ | yatsūtrādyantamadhyeṣu bhagavānviṣṇuravyayaḥ || 30.71 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   72

यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तथ् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।। ३०.७२ ।।
yaṣṭavyo gīyate yasmātsarvasūtrottamaṃ tu tath | vede vaikhānase sūtre yo dharmaḥ parikīrtitaḥ || 30.72 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   73

सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयाथ् ।। ३०.७३ ।।
sarvaissadharmonuṣṭheyo nātra kāryāvicāraṇā | svasūtrasya parityāgādanyasūtrasamāśrayāth || 30.73 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   74

सद्यःपतति वै विप्रोन वेदस्य समाश्रये । सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते ।। ३०.७४ ।।
sadyaḥpatati vai viprona vedasya samāśraye | sūtraṃ vaikhānasaṃ yattu vedassaṃpratipadyate || 30.74 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   75

एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितं । एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः ।। ३०.७५ ।।
etadvaikhānasaṃ sūtramanyasūtrānapekṣitaṃ | etadvaikhānasaṃ sūtraṃ sarvavedārthasaṃgrahaḥ || 30.75 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   76

वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते । वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ।। ३०.७६ ।।
vaiṣṇavaṃ sarvaviprāṇāṃ sāmnyamabhidhīyate | vaikhānasasya sūtrasya cāgneśśrāmaṇakasya ca || 30.76 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   77

नारायणस्य देवस्य माहात्म्यं नावबुध्यते । यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ।। ३०.७७ ।।
nārāyaṇasya devasya māhātmyaṃ nāvabudhyate | yathā vedeṣu sarveṣu sāmavedaḥ praśasyate || 30.77 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   78

तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते । अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ।। ३०.७८ ।।
tathā sarveṣu sūtreṣu sūtrametatpraśasyate | agnirvaikhānasaṃ śāstraṃ viṣṇurvedāścaśāśvatāḥ || 30.78 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   79

गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः । अधीतेषु च वेदेषु सांगेषु लभते फलं ।। ३०.७९ ।।
gāyatrī vaiṣṇavā viprāssaptaite bahupāvanāḥ | adhīteṣu ca vedeṣu sāṃgeṣu labhate phalaṃ || 30.79 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   80

तत्फलं लभते सद्यस्सूत्रमेतत्पठन्द्विजः । अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ।। ३०.८० ।।
tatphalaṃ labhate sadyassūtrametatpaṭhandvijaḥ | agnīṣomādayo devā ye yajñāṃśahavirbhujaḥ || 30.80 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   81

ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवं । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ।। ३०.८१ ।।
te sarve sūtramāśritya cainaṃ gacchanti mādhavaṃ | śārīrāṇyanyasūtrāṇi tathā svargaphalāni ca || 30.81 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   82

वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परं । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ।। ३०.८२ ।।
vaiṣṇavaṃ sūtrametaddhi sarvasiddhikaraṃ paraṃ | ādyatvātsarvasūtrāṇāṃ vaiṣṇavatvādviśeṣataḥ || 30.82 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   83

मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः । यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा ।। ३०.८३ ।।
mayānuvartitaṃ tadvatkāśyapātrimarīcibhiḥ | yasminneva tu saṃprokte sūtre vikhanasā purā || 30.83 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   84

वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ।। ३०.८४ ।।
vanasthānāṃ tu sarveṣāṃ vidhiśśrāmaṇakābhidhaḥ | vānaprasthāstatassvarve yedvijāścānyasūtriṇaḥ || 30.84 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   85

तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी । किं बहूक्तेन विधिना सर्वं वैखानसं जगथ् ।। ३०.८५ ।।
tatsūtravidhyamaṣṭhānātsmṛtā vaikhānasā amī | kiṃ bahūktena vidhinā sarvaṃ vaikhānasaṃ jagath || 30.85 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   86

परस्मिन्व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयं । तद्वैखानः परं ब्रह्म इति वेदादधीमहि ।। ३०.८६ ।।
parasminvyomni yaccār'ke yattejastutrayīmayaṃ | tadvaikhānaḥ paraṃ brahma iti vedādadhīmahi || 30.86 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   87

शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनं । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ।। ३०.८७ ।।
śāstrametacca sūtraṃ ca sarveṣāmapi jīvanaṃ | ye vaikhānasasūtreṇa saṃskṛtāstu dvijātayaḥ || 30.87 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   88

ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनां ।। ३०.८८ ।।
te viṣṇusadṛśā jñeyāssarveṣāmuttamottamāḥ | vaikhānasānāṃ sarveṣāṃ garbhavaiṣṇavajanmanāṃ || 30.88 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   89

नारायणस्स्वयं गर्भेमुद्रां धारयिते निजां । विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ।। ३०.८९ ।।
nārāyaṇassvayaṃ garbhemudrāṃ dhārayite nijāṃ | viprā vaikhānasākhyāye tebhaktāstattvamucyate || 30.89 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   90

एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः । विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ।। ३०.९० ।।
ekāntinassusattvasthā dehāntaṃ nānyayājīnaḥ | viṣṇoḥpriyatamā loke catvāraḥ parikīrtitāḥ || 30.90 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   91

अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः । द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ।। ३०.९१ ।।
aśvadthaḥkapilā gāvastulasī vaiṣṇavā dvijāḥ | dvijeṣu brāhmāṇāśśreṣṭhā brāhmaṇeṣu ca caiṣṇavāḥ || 30.91 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   92

वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ।। ३०.९२ ।।
vaiṣṇaveṣu paraṃ śreṣṭhā ye vaikhānasasūtriṇaḥ | vaiṣṇavīṃ pratimāṃ loke vipraṃ vaikhānasaṃ tathā || 30.92 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   93

गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य । सार्धकोटिप्रमाणतः उपादिशत्स भगवानस्मभ्यं नैमिशे वने ।। ३०.९३ ।।
gaṅgāṃ viṣṇupadīṃ dṛṣṭvā sarvapāpaiḥ pramucyate mūlamasyāpi śāstrasya | sārdhakoṭipramāṇataḥ upādiśatsa bhagavānasmabhyaṃ naimiśe vane || 30.93 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   94

इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः । तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः ।। ३०.९४ ।।
iti saṃkṣepataḥ proktaṃ mahattvaṃ sūtraśāstrayoḥ | tasmādvaikhānasā viprāssaṃpūjyā bhagavatpriyāḥ || 30.94 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   95

पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च । आचार्यमर्चकं चापि सर्वान्वैखानसांस्तथा ।। ३०.९५ ।।
pūjānte snapanānte ca tathānte cotsavasya ca | ācāryamarcakaṃ cāpi sarvānvaikhānasāṃstathā || 30.95 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   96

प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेथ् । यःपूजकमनादृत्य विप्रं वैखानसं हठाथ् ।। ३०.९६ ।।
prathamaṃ pūjayitvaiva paścātkāryaṃ samācareth | yaḥpūjakamanādṛtya vipraṃ vaikhānasaṃ haṭhāth || 30.96 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   97

तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवं यः । पूजकमनादृत्य विप्रं वैखानसं पुनः ।। ३०.९७ ।।
tīrthaṃ gṛhītuṃ prathamcchetsa patati dhruvaṃ yaḥ | pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ || 30.97 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   98

प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति । ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेथ् ।। ३०.९८ ।।
prasādaṃ devadevasya prathamaṃ tu jighṛkṣati | brahmahatyāmavāpnoti tatbūjā niṣpalā bhaveth || 30.98 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   99

यः पूजकमनादृत्य विप्रं वैखानसं पुनः । यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ।। ३०.९९ ।।
yaḥ pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ | yādṛśīmapi devāgre vāñchatyapacitiṃ janaḥ || 30.99 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   100

चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेथ् । तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ।। ३०.१०० ।।
caturvedyapi so viprassadyaścaṇḍālatāṃ vrajeth | tatpūjā niṣphalā ca syādrājarāṣṭraṃ vinaśyati || 30.100 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   101

षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा । आलये भगवत्पूजा स्ॐयेन विधिना कृता ।। ३०.१०१ ।।
ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā | ālaye bhagavatpūjā sॐyena vidhinā kṛtā || 30.101 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   102

सर्वसंपत्करी सा स्याज्जगतामिति शासनं । तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ।। ३०.१०२ ।।
sarvasaṃpatkarī sā syājjagatāmiti śāsanaṃ | tatrārcane tu śuddhātmā pūjakaḥ paritoṣitaḥ || 30.102 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   103

तेन राजा च राज्यं च यजमानश्च नान्वयः । सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा ।। ३०.१०३ ।।
tena rājā ca rājyaṃ ca yajamānaśca nānvayaḥ | sarvalokaśca saṃtuṣṭo vardhate brahmatejasā || 30.103 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   104

अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः । तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ।। ३०.१०४ ।।
agraṃ vṛkṣasya rājānomūlaṃ vṛkṣasya pūjakāḥ | tasmānmūlaṃ na hiṃsīyānmūlādagraṃ prarohati || 30.104 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   105

फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलं ।। ३०.१०५ ।।
phalaṃ vṛkṣasya rājānaḥ puṣpaṃ vṛkṣasya pūjakāḥ | tasmātpuṣpaṃ na hiṃsīyātpuṣpātsaṃjāyate phalaṃ || 30.105 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   106

देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकं ।। ३०.१०६ ।।
devasyaṃ brāhmaṇasvaṃ ca sanmānaṃ pūjakasya ca | yastu na trāyate rājā tamāhurbrahmaghātukaṃ || 30.106 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   107

दुर्बलानामनाथानां बालवृद्धतपस्विनां । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ।। ३०.१०७ ।।
durbalānāmanāthānāṃ bālavṛddhatapasvināṃ | anyāyaiḥ paribhūtānāṃ sarveṣāṃ pārthivo gatiḥ || 30.107 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   108

राजा पिता च माता च राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ।। ३०.१०८ ।।
rājā pitā ca mātā ca rājā ca paramo guruḥ | rājā ca sarvabhūtānāṃ paritrātā gururmataḥ || 30.108 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   109

दावाग्निदवदग्धानां राजा पूर्णमिवांभसा । समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ।। ३०.१०९ ।।
dāvāgnidavadagdhānāṃ rājā pūrṇamivāṃbhasā | samudramiva tṛpyanti brāhmaṇā vedavādinaḥ || 30.109 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   110

दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः । राजा दहति दिडेन विप्रो दहति मन्युवा ।। ३०.११० ।।
dahatyagnistejasā ca sūryo dahati raśmibhiḥ | rājā dahati diḍena vipro dahati manyuvā || 30.110 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   111

मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेथ् ।। ३०.१११ ।।
manyupraharaṇā viprāścakra praharaṇo hariḥ | cakrāttīkṣṇataro manyustasmādviprānna kopayeth || 30.111 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   112

अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ।। ३०.११२ ।।
agnidagdhaṃ praroheta sūryadagdhaṃ tathaiva ca | daṇḍyastu saṃpraroheta brahmaśāpahato hataḥ || 30.112 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   113

आपद्यपि च कष्टायां नावमान्यो हि पूजकः । अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ।। ३०.११३ ।।
āpadyapi ca kaṣṭāyāṃ nāvamānyo hi pūjakaḥ | arcakena tu tuṣṭena yaduktaṃ devasannidhau || 30.113 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   114

तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः । अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृथ् ।। ३०.११४ ।।
tadvākyaṃ tu ha rervākyaṃ nāvamānyo hi pūjakaḥ | arcakaṃ kopayedyastu sa hi devasya kopakṛth || 30.114 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   115

देवेशं तोषयेद्यस्तु स हि पूजकतोषकृथ् । गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकं ।। ३०.११५ ।।
deveśaṃ toṣayedyastu sa hi pūjakatoṣakṛth | gandhaṃ puṣpaṃ tathā mālyaṃ tāṃbūlaṃ cākṣatādikaṃ || 30.115 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   116

प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति । षडङ्गविदुषां चैव क्रतुप्रवरयाजिनां ।। ३०.११६ ।।
prasādaṃ cāpi devasya prathamaṃ pūjakor'hati | ṣaḍaṅgaviduṣāṃ caiva kratupravarayājināṃ || 30.116 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   117

वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु । फलाभिसंधिरहितं सर्वं कर्माखिलं कृतं ।। ३०.११७ ।।
vaikhānasaḥ punātyagre goṣṭhīṃ vipraśatasya tu | phalābhisaṃdhirahitaṃ sarvaṃ karmākhilaṃ kṛtaṃ || 30.117 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   118

ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः । नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेथ् ।। ३०.११८ ।।
brahmārpaṇadhiyā kuryātsa bhavedvaiṣṇavottamaḥ | nānyaṃ devaṃ namaskuryānnānyaṃ devaṃ prapūjayeth || 30.118 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   119

अर्चयेत्सततं ध्यायेन्नारायणमनायं । कायेन मनसा वाचा स तु वैष्णव उच्यते ।। ३०.११९ ।।
arcayetsatataṃ dhyāyennārāyaṇamanāyaṃ | kāyena manasā vācā sa tu vaiṣṇava ucyate || 30.119 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   120

तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवं । देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना ।। ३०.१२० ।।
tiryakpuṇḍradharaṃ caiva pāṣaṇḍinamavaiṣṇavaṃ | devāgre pūjaye'nnaiva tadvaiṣṇavavimānanā || 30.120 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   121

अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः । अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ।। ३०.१२१ ।।
abhyarcyā viṣṇubhaktā hi vaiṣṇavā bhagavatpriyāḥ | avaiṣṇavasya pūjā tu teṣāmagre sudāruṇā || 30.121 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   122

तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवं । येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमं ।। ३०.१२२ ।।
tasmātsarvaprayatnena tyajeddūrādavaiṣṇavaṃ | yetu sāmānyabhāvena manyante puruṣottamaṃ || 30.122 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   123

रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः । नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ।। ३०.१२३ ।।
rudrādibhissahājñā nātte'pi jñeyā avaiṣṇavāḥ | nareṣu brāhmaṇāśśreṣṭhā brāhmaṇeṣu vipaścitaḥ || 30.123 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   124

विपश्चित्सु कृतधियस्तेषु कर्तार एव च । कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ।। ३०.१२४ ।।
vipaścitsu kṛtadhiyasteṣu kartāra eva ca | kartṛṣu brahmaviduṣo ye hi bhaktājanākdane || 30.124 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   125

विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः । तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजं ।। ३०.१२५ ।।
viṣṇubhakteṣu sarvatra śreṣṭhā vaikhānasāssmṛtāḥ | tasmātsaṃpūjya sarvādau bhaktyā vaikhānasaṃ dvijaṃ || 30.125 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   126

विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः । गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ।। ३०.१२६ ।।
viṣṇubhaktaṃ tataḥ pūjya yathāvarṇānupūrvyaśaḥ | goṣṭhīṃ samarcayetkāle bhojyāścānye dvijātayaḥ || 30.126 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   127

स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः । न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेथ् ।। ३०.१२७ ।।
strīyaḥ pūjyā vidhānena vaiṣṇapyo vaiṣṇavāśrayāḥ | na hi sādhāraṇi sṛṣyirvaiṣṇavīti vicintayeth || 30.127 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   128

जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।। ३०.१२८ ।।
janmāntarasahasreṣu tapodhyānasamādhibhiḥ | narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate || 30.128 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   129

न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः । द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ।। ३०.१२९ ।।
na hyabhāgavatairviṣṇurjñrātuṃ stotuṃ ca tattvataḥ | draṣṭuṃ vā śakyate mūḍhāḥ praveṣṭuṃ kuta eva hi || 30.129 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   130

तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः । भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ।। ३०.१३० ।।
tadbhaktibhāvitāḥ pūtā narāstadgatacetasaḥ | bhavantivai bhāgavatāste viṣṇuṃ praviśanti ca || 30.130 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   131

अनेक जन्मसंसारचिते पापसमुच्चये । वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ।। ३०.१३१ ।।
aneka janmasaṃsāracite pāpasamuccaye | vārṣiṇe jāyate puṃsāṃ govindābhimukhī matiḥ || 30.131 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   132

प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयादासुरांशसमुद्भवं ।। ३०.१३२ ।।
pradveṣaṃ yāti govinde dvijānvedāṃśca nindati | yo narastaṃ vijānīyādāsurāṃśasamudbhavaṃ || 30.132 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   133

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते विष्णुमायातः पतितानां दुरात्मनां ।। ३०.१३३ ।।
pāṣaṇḍeṣu ratiḥ puṃsāṃ hetuvādānukūlatā | jāyate viṣṇumāyātaḥ patitānāṃ durātmanāṃ || 30.133 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   134

यदा पापक्षयः पुंसां तदा देवद्विजातिषु । विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ।। ३०.१३४ ।।
yadā pāpakṣayaḥ puṃsāṃ tadā devadvijātiṣu | viṣṭau ca yajñapuruṣe śraddhā bhavati niścalā || 30.134 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   135

यथा स्वल्पान शेषस्तु नराणां पापसंचयः । भवन्ति ते भागवता निश्श्रेयशपरा नराः ।। ३०.१३५ ।।
yathā svalpāna śeṣastu narāṇāṃ pāpasaṃcayaḥ | bhavanti te bhāgavatā niśśreyaśaparā narāḥ || 30.135 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   136

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे । हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः ।। ३०.१३६ ।।
bhrāmyatāmatra saṃsāre narāṇāṃ karmadurgame | hastāvalaṃbano hyeko bhaktikrīto janārdanaḥ || 30.136 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   137

कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः । भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ।। ३०.१३७ ।।
karmaṇā manasā vācā prāṇināṃ yo'nasūyakaḥ | bhāvasaktaśca govinde viṣṇau bhāgavato hi saḥ || 30.137 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   138

यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति । न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ।। ३०.१३८ ।।
yo brāhmaṇāṃśca vedāṃśca nityameva namasyati | na drogdhā paravittādeḥ sahi bhāgavataḥ smṛtaḥ || 30.138 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   139

सर्वान्देवान्हरिं वेत्ति सर्वान्लोकांश्च केशवं । तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ।। ३०.१३९ ।।
sarvāndevānhariṃ vetti sarvānlokāṃśca keśavaṃ | tebhyaśca nāsyamātmāvaṃ sa hi bhāgavatassmṛtaḥ || 30.139 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   140

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः । तरुपाषाणकाष्ठादीन्भूम्यंभोगगनं दिशः ।। ३०.१४० ।।
devaṃ manuṣyamanyaṃ vā paśupakṣipipīlikāḥ | tarupāṣāṇakāṣṭhādīnbhūmyaṃbhogaganaṃ diśaḥ || 30.140 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   141

आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनाथ् । यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ।। ३०.१४१ ।।
ātmānaṃ cāpi deveśādvyatiriktaṃ janārdanāth | yo na jānāti puṇyātmā sa hi bhāgavatassmṛtaḥ || 30.141 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   142

सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितं । इति यो वै विजानाति स हि भागवतस्स्मृतः ।। ३०.१४२ ।।
sarvaṃ bhagavato bhāgo yadbhūtaṃ bhavyasaṃsthitaṃ | iti yo vai vijānāti sa hi bhāgavatassmṛtaḥ || 30.142 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   143

भवभीतिं हरत्येष भक्तिभावेन भावितः । भगवानिति यद्भावस्स तु भागवतस्स्मृतः ।। ३०.१४३ ।।
bhavabhītiṃ haratyeṣa bhaktibhāvena bhāvitaḥ | bhagavāniti yadbhāvassa tu bhāgavatassmṛtaḥ || 30.143 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   144

भावं न कुरुते यस्तु सर्वभूतेषु पापकं । कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ।। ३०.१४४ ।।
bhāvaṃ na kurute yastu sarvabhūteṣu pāpakaṃ | karmaṇā manasā vācā sa tu bhāgavatassmṛtaḥ || 30.144 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   145

बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियां । भावेन निष्पादयति ज्ञेयो भागवतो हि सः ।। ३०.१४५ ।।
bāhyārthanirapekṣo yo bhaktyā bhagavataḥ kriyāṃ | bhāvena niṣpādayati jñeyo bhāgavato hi saḥ || 30.145 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   146

नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः । पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ।। ३०.१४६ ।।
nārayo yasya susnigdhā na codāsīnavṛttayaḥ | paśyatassarvamevedaṃ viṣṇuṃ bhāgavatassa hi || 30.146 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   147

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरायान्ति यां तु भागवता नराः ।। ३०.१४७ ।।
sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ | tāṃ gatiṃ na narāyānti yāṃ tu bhāgavatā narāḥ || 30.147 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   148

योगच्युतैर्भागवतैद्देवराजश्शतक्रतुः । अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ।। ३०.१४८ ।।
yogacyutairbhāgavataiddevarājaśśatakratuḥ | avāṅnirīkṣyate najrīkimu ye yogapāragāḥ || 30.148 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   149

यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते । तत्तोषणाय यतते स हि भागवतस्स्मृतः ।। ३०.१४९ ।।
yajñaniṣpattaye vedā devā yajñapateḥ kṛte | tattoṣaṇāya yatate sa hi bhāgavatassmṛtaḥ || 30.149 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   150

येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः । युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ।। ३०.१५० ।।
yena sarvātmanā bhaktyā viṣṇau bhāvo niveśitaḥ | yuktatvātkṛtakṛtyatvātsa hi bhāgavatassmṛtaḥ || 30.150 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   151

व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः । स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतं ।। ३०.१५१ ।।
vratināṃ yajñapuruṣaḥ pūjyo viṣṇurasaṃśayaḥ | strīyaśca svaṃ ca bhartāramṛte pūjyanna daivataṃ || 30.151 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   152

भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः । वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ।। ३०.१५२ ।।
bharturgṛhasthasya sataḥ pūjyo yajñapatirhariḥ | vaikhānasānāmārādhyastapobhirmadhusūdanaḥ || 30.152 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   153

ध्येयः परिव्राजकानां वासुदेवो महात्मनां । एवमाश्रमिणां विष्णुस्सर्वेषां च परायणं ।। ३०.१५३ ।।
dhyeyaḥ parivrājakānāṃ vāsudevo mahātmanāṃ | evamāśramiṇāṃ viṣṇussarveṣāṃ ca parāyaṇaṃ || 30.153 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   154

न दानैर्नतपोभिश्च प्रीयते भगवान्हरिः । वर्णाश्रमाचारवता यथा स परितुष्यति ।। ३०.१५४ ।।
na dānairnatapobhiśca prīyate bhagavānhariḥ | varṇāśramācāravatā yathā sa parituṣyati || 30.154 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   155

वर्णाश्रमाचारवता पुरुषेण परःपुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ।। ३०.१५५ ।।
varṇāśramācāravatā puruṣeṇa paraḥpumān | viṣṇurārādhyate panthā nānyastattoṣakārakaḥ || 30.155 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   156

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते । पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं ।। ३०.१५६ ।।
atrānukteṣu doṣeṣu prāyaścittaṃ pravakṣyate | paiṇḍarīkāgnimāsādya pariṣicya ca pāvakaṃ || 30.156 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   157

षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः । अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरं ।। ३०.१५७ ।।
ṣaṭkṛtvo vaiṣṇavaṃ tadvaccatuṣkṛtvaśca vyāhṛtīḥ | aṣṭākṣaraṃ cāṣṭakṛtvastathā ca dvādaśākṣaraṃ || 30.157 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   158

हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषं । एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेथ् ।। ३०.१५८ ।।
hutvā dvādaśakṛtvastu viṣṇusūktaṃ ca pauruṣaṃ | ekākṣarādisūktaṃ ca śrībhūsūktadvayaṃ huneth || 30.158 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   159

देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, । अनेन विधिना तत्र शान्तिर्भवति शोभना ।। ३०.१५९ ।।
devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet, | anena vidhinā tatra śāntirbhavati śobhanā || 30.159 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   160

हादोषेषु च पुनरुक्तहोमैस्सहैव तु । पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ।। ३०.१६० ।।
hādoṣeṣu ca punaruktahomaissahaiva tu | pāramātmikamīṅkārādyaṣṭāśītiṃ viśeṣataḥ || 30.160 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   161

हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः । देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेथ् ।। ३०.१६१ ।।
hutvā ca sarvadaivatyamaṣṭābhiśca śatairghaṭaiḥ | devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayeth || 30.161 ||

Adhyaya:   Trimsho Adhyaya

Shloka :   162

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre triṃśo'dhyāyaḥ.

Adhyaya:   Trimsho Adhyaya

Shloka :   163

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In