| |
|

This overlay will guide you through the buttons:

अथत्रिंशोऽध्यायः.
athatriṃśo'dhyāyaḥ.
प्रायश्चित्तम्अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिं । वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेथ् ॥ ३०.१ ॥
prāyaścittamathavakṣye viśeṣeṇa tantrasaṃkaraniṣkṛtiṃ . vaiṣṇavasyānyatantreṇa saṃkare doṣamādiśeth .. 30.1 ..
ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः । तद्दोषशमनायैव सांकर्यमपहाय च ॥ ३०.२ ॥
grāmasya yajamānasya rājño rāṣṭrasya saṃkṣayaḥ . taddoṣaśamanāyaiva sāṃkaryamapahāya ca .. 30.2 ..
पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषं । पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ॥ ३०.३ ॥
padmāvale vaiṣṇavaṃ ca viṣṇusūktaṃ ca pauruṣaṃ . pāramātmikamīṅkārā dyaṣṭāśītiṃ viśeṣataḥ .. 30.3 ..
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेथ् ॥ ३०.४ ॥
aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tu vā . doṣagauravamuddiśya hutvā pūrvavadācareth .. 30.4 ..
वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितं । वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमाथ् ॥ ३०.५ ॥
vaiṣṇavaṃ dvividhaṃ śāstraṃ munibhiḥ parikīrtitaṃ . vaikhānasaṃ pañcarātraṃ vaidikaṃ tāntrikaṃ kramāth .. 30.5 ..
वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः । ऐहिकामुष्मिकफलप्रदं स्ॐयं प्रकीर्तितं ॥ ३०.६ ॥
vaikhānasaṃ vaidikaṃ syādvaidikairarcitaṃ dvijaiḥ . aihikāmuṣmikaphalapradaṃ s_oṃyaṃ prakīrtitaṃ .. 30.6 ..
पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकं । तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितं ॥ ३०.७ ॥
pañcarātramathāgneyamavaidikamatāttvikaṃ . tāpādipañcasaṃskāradīkṣāvadbhissamarcitaṃ .. 30.7 ..
अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदं । स्ॐयं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः ॥ ३०.८ ॥
aśrīkaramatha proktaṅkevalāmuṣmikapradaṃ . s_oṃyaṃ sarvatra saṃpūjyaṃ grāmādiṣu viśeṣataḥ .. 30.8 ..
ब्राह्मणानां च गेहेषु स्ॐये नै वार्चयेद्धरिं । आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ॥ ३०.९ ॥
brāhmaṇānāṃ ca geheṣu s_oṃye nai vārcayeddhariṃ . āgneyamarcayettadvadavāstvaṅgālaye tathā .. 30.9 ..
पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच । विप्रावासे जनावासे नैव कुर्यादनेन तु ॥ ३०.१० ॥
parvatādiṣvaraṇyeṣu vivikteṣu sthaleṣuca . viprāvāse janāvāse naiva kuryādanena tu .. 30.10 ..
स्ॐये वैखानसे मार्गे यद्याग्ने येन संकरः । पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति ॥ ३०.११ ॥
s_oṃye vaikhānase mārge yadyāgne yena saṃkaraḥ . pañcarātreṇa saṃprāpto rājā rāṣṭraṃ vinaśyati .. 30.11 ..
तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमाथ् । महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ॥ ३०.१२ ॥
taddoṣaśamānāyaiva padmāgnau juhuyātkramāth . mahāśāntiṃ vidhānena saptāhaṃ vā tṣahantu vā .. 30.12 ..
अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः । अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान् ॥ ३०.१३ ॥
aṣṭādhikaśadaiścaiva saṃsnāpya kalaśaistataḥ . abhyarcya devadeveśaṃ saṃpūjyaiva tu vaiṣṇavān .. 30.13 ..
भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना । पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ॥ ३०.१४ ॥
bhojayitvā brāhmaṇāṃstu kārayetpūrvavartmanā . pañcarātravidhānena pratiṣṭhāpyārcanekṛte .. 30.14 ..
कालेनान्तरिते तस्मिन्कुर्यात्स्ॐय प्रवेशनं । स्ॐयत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेथ् ॥ ३०.१५ ॥
kālenāntarite tasminkuryāts_oṃya praveśanaṃ . s_oṃyatvādrājarāṣṭrāṇāṃ tatsa mṛddhikaraṃ bhaveth .. 30.15 ..
पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमाथ् । वैखानसेन विधिनाविमानं बिंबमेव च ॥ ३०.१६ ॥
padmānale mahāśāntiṃ hutvādau ca tataḥkramāth . vaikhānasena vidhināvimānaṃ biṃbameva ca .. 30.16 ..
संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः । प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेथ् ॥ ३०.१७ ॥
saṃskṛtya cocitaissarvaiskaṃskāraiḥ karṣaṇādibhiḥ . pratiṣṭhāpya tadārabhya sarvaṃ tenaiva cācareth .. 30.17 ..
आलयाश्रितदेवानां परिवारस्य पर्षदां । पूजायामप्यमुख्यायां संकरो नैव सम्मतः ॥ ३०.१८ ॥
ālayāśritadevānāṃ parivārasya parṣadāṃ . pūjāyāmapyamukhyāyāṃ saṃkaro naiva sammataḥ .. 30.18 ..
महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै । नालं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुं ॥ ३०.१९ ॥
mahātmyaṃ kimuvakṣyāmi śāstrasya mahato'sya vai . nālaṃ devāstrayassendrā ananto'pyupavarṇituṃ .. 30.19 ..
श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमं । यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलाथ् ॥ ३०.२० ॥
śruṇantu munayassarve śāstramāhātmyamuttamaṃ . yāvacchakti pravakṣyāmi jñātaṃ gurukṛpābalāth .. 30.20 ..
पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगथ् । सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ॥ ३०.२१ ॥
purā caturmukho brahmāsisṛkṣurakhilaṃ jagath . suptodthitaściraṃ kālaṃ prākrāmītsargakarmaṇi .. 30.21 ..
विसस्मार यदा धाता निद्रयाक्रान्तमानसः । वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ॥ ३०.२२ ॥
visasmāra yadā dhātā nidrayākrāntamānasaḥ . vedāntsargapradhānāṃstu sṛṣṭirnaivapravartate .. 30.22 ..
चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि । बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ॥ ३०.२३ ॥
cintātura stadā brahmā mūḍhaḥ kartavyakarmaṇi . bahudhā dhyāyamānastuna lebhe kāraṇaṃ svataḥ .. 30.23 ..
स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः । न हि तत्कारणं लेभे वेदविस्मरणं तु यथ् ॥ ३०.२४ ॥
svaśaktyā yadvidheyaṃ syātsarvaṃ cakre vimūḍhadhīḥ . na hi tatkāraṇaṃ lebhe vedavismaraṇaṃ tu yath .. 30.24 ..
चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना ॥ ३०.२५ ॥
cirācchintāṃ tu tāṃ tyaktvā svasthacittaḥ prajāpatiḥ . hṛtpadmamadhye puruṣaṃ parameṇa samādhinā .. 30.25 ..
चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणं । तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ॥ ३०.२६ ॥
cintayāmāsa vai viṣṇumṛgyajussāmarūpiṇaṃ . tuṣṭāva ca tadā brahmā haripravaṇamānasaḥ .. 30.26 ..
ननाम च तदा विष्णुं शङ्खचक्रगद्धरं । अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ॥ ३०.२७ ॥
nanāma ca tadā viṣṇuṃ śaṅkhacakragaddharaṃ . arcayāmāsa deveśaṃ pādyādyairvigrahaissamaiḥ .. 30.27 ..
मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिं । निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ॥ ३०.२८ ॥
muhurmuhuḥ praṇamyāthamūrthnā devaṃ jagatpatiṃ . nirvyājakaruṇāleśāddevasya vimalāntaraḥ .. 30.28 ..
तुष्टावजगदीशानं नारायणमजं विधिः । जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३०.२९ ॥
tuṣṭāvajagadīśānaṃ nārāyaṇamajaṃ vidhiḥ . jitante puṇḍarīkākṣa namaste viśvabhāvana .. 30.29 ..
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज । देशकालपरिच्छेदरहितानन्त चिन्मय ॥ ३०.३० ॥
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja . deśakālaparicchedarahitānanta cinmaya .. 30.30 ..
सत्यज्ञानसुखानन्दस्वरूप परमेश्वर । पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह ॥ ३०.३१ ॥
satyajñānasukhānandasvarūpa parameśvara . pañcavyūha caturvyūhāna ntavyūhātmavigraha .. 30.31 ..
विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते । नित्यमुक्तजनावासपरमव्योमनायक ॥ ३०.३२ ॥
viṣṇo puruṣa satyācyutāniruddha jagatpate . nityamuktajanāvāsaparamavyomanāyaka .. 30.32 ..
श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह । शङ्खचक्रगदावाणे भक्ताभयवरप्रद ॥ ३०.३३ ॥
śrībhūnīlādisaṃsevya divyamaṅgalavigraha . śaṅkhacakragadāvāṇe bhaktābhayavaraprada .. 30.33 ..
कीरीट हार केयूर कटकाङ्गदभूषित । ग्रैवेयकपरिष्कार कटीसूत्रविराजित ॥ ३०.३४ ॥
kīrīṭa hāra keyūra kaṭakāṅgadabhūṣita . graiveyakapariṣkāra kaṭīsūtravirājita .. 30.34 ..
तुलसीमालिकाराजद्विशालोरस्थ्सलांचित । प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ॥ ३०.३५ ॥
tulasīmālikārājadviśālorasthsalāṃcita . pralaṃbayajñasūtrāḍhya kaustubhābharaṇojjvala .. 30.35 ..
सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण । दिव्यायुधसमासेव्य पीतांबरसुशोभित ॥ ३०.३६ ॥
sarvalokeśvarācintya śrīvatsakṛtalakṣaṇa . divyāyudhasamāsevya pītāṃbarasuśobhita .. 30.36 ..
नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस । मन्दस्नितमुखांभोज मधुराधरपल्लव ॥ ३०.३७ ॥
nityaniryatnanirandhravisārikaruṇārasa . mandasnitamukhāṃbhoja madhurādharapallava .. 30.37 ..
रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह । सुभ्रूललाटसुभग सुनस स्वायतेक्षण ॥ ३०.३८ ॥
rukmābha raktanetrāsyapāṇipāda sukhodvaha . subhrūlalāṭasubhaga sunasa svāyatekṣaṇa .. 30.38 ..
वृत्तपीनायतभुज तनुमध्य महाहनो । विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज ॥ ३०.३९ ॥
vṛttapīnāyatabhuja tanumadhya mahāhano . vilāsavikramākrānta trailokyacaraṇāṃbuja .. 30.39 ..
ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ । नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ॥ ३०.४० ॥
jñānaśakti balaiśvaryavīrya tejovidhe'nagha . namaste viṣṇave tubhyaṃ puruṣāya namo namaḥ .. 30.40 ..
समस्सत्यस्वरूपाय अच्युताय नमो नमः । नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ॥ ३०.४१ ॥
samassatyasvarūpāya acyutāya namo namaḥ . namo'niruddharūpāya vāsudevāya śārṅgiṇe .. 30.41 ..
नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने । शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ॥ ३०.४२ ॥
namaścidātmane'nanta śāntarūpāya dhanvine . śāsate nirapekṣāya svatantrāyādhikāriṇe .. 30.42 ..
अच्युतायाविकाराय तेजसां निधये नमः । प्रधान पुरुषेशाय वेदवेद्याय वेदिने ॥ ३०.४३ ॥
acyutāyāvikārāya tejasāṃ nidhaye namaḥ . pradhāna puruṣeśāya vedavedyāya vedine .. 30.43 ..
नमः पर व्यूहरूप नमो विभवविग्रह । अन्तर्यामिन्नमस्तेऽस्तु नमोर्ऽचारूप शाश्वत ॥ ३०.४४ ॥
namaḥ para vyūharūpa namo vibhavavigraha . antaryāminnamaste'stu namor'cārūpa śāśvata .. 30.44 ..
सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनं । सहस्रपादं त्रातारं शरणं त्वाङ्गतोऽस्म्यहं ॥ ३०.४५ ॥
sahasraśīrṣaṃ puruṣaṃ sahasrākṣaṃ nirañjanaṃ . sahasrapādaṃ trātāraṃ śaraṇaṃ tvāṅgato'smyahaṃ .. 30.45 ..
माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम । सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितं ॥ ३०.४६ ॥
mātā tvaṃ me pitā tvaṃ me bhrātā tvaṃ me sakhāmama . sarvaṃ tvamasi viśvātmaṃstvayi sarvaṃ pratiṣṭhitaṃ .. 30.46 ..
संसारसागरं घोरमनन्तं क्लेशभाजनं । त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ॥ ३०.४७ ॥
saṃsārasāgaraṃ ghoramanantaṃ kleśabhājanaṃ . tvāmeva śaraṇaṃ pāpya nistaranti manīṣiṇaḥ .. 30.47 ..
न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव । त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ॥ ३०.४८ ॥
na hi te gopya te kiñcinna hyantyaviditaṃ tava . tvaṃ sākṣī dehināmekassarvaṃ vyāpya tvamedhase .. 30.48 ..
न ते रूपं न करणं कारणं नास्ति तेऽनघ । त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन्हरे ॥ ३०.४९ ॥
na te rūpaṃ na karaṇaṃ kāraṇaṃ nāsti te'nagha . tvaṃ śāstā sarvalokānāṃ sraṣṭāpātā haranhare .. 30.49 ..
अहं भवश्च ते ब्रह्मन्प्रसादक्रोधजावुभौ । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितं ॥ ३०.५० ॥
ahaṃ bhavaśca te brahmanprasādakrodhajāvubhau . tvatto me mānasaṃ janma prathamaṃ dvijapūjitaṃ .. 30.50 ..
विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितं । सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन ॥ ३०.५१ ॥
vijñānaṃ tadidaṃ prāptaṃ brahmatvaṃ ca yadārjitaṃ . sarvaṃ tava kaṭākṣasya leśo'yaṃ madhusūdana .. 30.51 ..
तमसाक्रान्तचित्तस्य विस्मृता निगमा मम । अवेदविहितस्सर्गो मया कर्तुं न शक्यते ॥ ३०.५२ ॥
tamasākrāntacittasya vismṛtā nigamā mama . avedavihitassargo mayā kartuṃ na śakyate .. 30.52 ..
प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे । इति चिन्तयतस्तस्य बभूवावाविलं मनः ॥ ३०.५३ ॥
prasīda parameśāna vedabhikṣāṃ prayaccha me . iti cintayatastasya babhūvāvāvilaṃ manaḥ .. 30.53 ..
ततस्तुभगवान्ब्रह्मा वेदराशिमवाप्तवान् । सस्मार निखिलान्वेदान्सांगानुपनिषद्गणं ॥ ३०.५४ ॥
tatastubhagavānbrahmā vedarāśimavāptavān . sasmāra nikhilānvedānsāṃgānupaniṣadgaṇaṃ .. 30.54 ..
पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः । चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ॥ ३०.५५ ॥
purāṇanyāyamīmāṃsādharmaśāstrāṇi sarvaśaḥ . catuṣṣaṣṭikalāścaiva vidyāsthānāni yāni ca .. 30.55 ..
अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ॥ ३०.५६ ॥
antarhitānāṃ khananādvedānāntu viśeṣataḥ . sa vibhuḥ procyate brahmā vikhanā brahmavādibhiḥ .. 30.56 ..
वैखानसश्च भगवान्प्रोच्यते स पितामहः । जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ॥ ३०.५७ ॥
vaikhānasaśca bhagavānprocyate sa pitāmahaḥ . jagatsarvamaśeṣeṇa vedadṛṣṭena vartmanā .. 30.57 ..
प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ॥ ३०.५८ ॥
prāṇācca cakṣuṣastadvadabhimānācca marmaṇaḥ . hṛdayācchirasaśśrotrādudānādvyānatastataḥ .. 30.58 ..
समानाच्च तथापानादृषिश्रेष्ठानिमान्दश । दक्षं मरीचिनं नीललोहितं भृगुमेन च ॥ ३०.५९ ॥
samānācca tathāpānādṛṣiśreṣṭhānimāndaśa . dakṣaṃ marīcinaṃ nīlalohitaṃ bhṛgumena ca .. 30.59 ..
तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा । वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ॥ ३०.६० ॥
tathāṃgirasamatriñca pulastyaṃ pulahaṃ tathā . vasiṣṭhaṃ cakratuṃ caiva kramādasṛjadabjabhūḥ .. 30.60 ..
नव ब्रह्माण एवै ते विनास्युर्नीललोहितं । वेदानां व्यसनादर्पाक्प्राग्रूपं मिलितं तु यथ् ॥ ३०.६१ ॥
nava brahmāṇa evai te vināsyurnīlalohitaṃ . vedānāṃ vyasanādarpākprāgrūpaṃ militaṃ tu yath .. 30.61 ..
तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः । नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ॥ ३०.६२ ॥
tāntu vaikhānasīṃ śākhāyetānadhyāpayanmuniḥ . nāmnā vikhanasaṃ prāhuryaṃ ca śātātapaṃ tathā .. 30.62 ..
भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः । तथा वसिष्ठोदक्षश्च नव ब्रह्माणरिरिता ॥ ३०.६३ ॥
bhṛgvaṅgiromarīcyatripulastyapulahāḥkratuḥ . tathā vasiṣṭhodakṣaśca nava brahmāṇariritā .. 30.63 ..
(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
(nava brāhmāṇa evaite vinyānye nīlalohitam) .
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ॥ ३०.६४ ॥
ete vikhanasaśsiṣyāśśrutismṛtividhānataḥ . tacchiṣyāstu mahātmāno munayastattvadarśinaḥ .. 30.64 ..
वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ॥ ३०.६५ ॥
vedānugāni śāstrāṇi cakrurlokahitaiṣiṇaḥ . ke cidgṛhyāṇi vai cakrurgṛhyaśrautātmakāni tu .. 30.65 ..
धर्मशास्त्राणि केचित्तु पुराणानि च के चन । इतिहासांस्तथाकल्पान्प्रोचुरन्ये महर्षय? ॥ ३०.६६ ॥
dharmaśāstrāṇi kecittu purāṇāni ca ke cana . itihāsāṃstathākalpānprocuranye maharṣaya? .. 30.66 ..
के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरथ् । वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ॥ ३०.६७ ॥
ke cidvyākaraṇaṃ kecinnyāyamanye tathetarath . vāṅmayaṃ sakalaṃ sarvaṃ śāstrabaddhaṃ pracakrire .. 30.67 ..
तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयं ॥ ३०.६८ ॥
tāntuvākhānasīṃ śākhāṃ svasūtre viniyuktavān . padmabhūḥparamo dhātā tasminnārādhanatrayaṃ .. 30.68 ..
तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ॥ ३०.६९ ॥
tāntu vaikhānasīṃ śākhāṃ svasūtre viniyuktavān . cakre ṛgādibhedaistu vyasitvā tu pṛthakpṛthak .. 30.69 ..
आदिकाले तु भगवान्ब्रह्मातु विखना मुनिः । यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरं ॥ ३०.७० ॥
ādikāle tu bhagavānbrahmātu vikhanā muniḥ . yajuśśākhānusāreṇa cakresūtraṃ mahattaraṃ .. 30.70 ..
वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं । यत्सूत्राद्यन्तमध्येषु भगवान्विष्णुरव्ययः ॥ ३०.७१ ॥
varṇāśramācārayutaṃ śrautasmārtasamanvitaṃ . yatsūtrādyantamadhyeṣu bhagavānviṣṇuravyayaḥ .. 30.71 ..
यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तथ् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ ३०.७२ ॥
yaṣṭavyo gīyate yasmātsarvasūtrottamaṃ tu tath . vede vaikhānase sūtre yo dharmaḥ parikīrtitaḥ .. 30.72 ..
सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयाथ् ॥ ३०.७३ ॥
sarvaissadharmonuṣṭheyo nātra kāryāvicāraṇā . svasūtrasya parityāgādanyasūtrasamāśrayāth .. 30.73 ..
सद्यःपतति वै विप्रोन वेदस्य समाश्रये । सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते ॥ ३०.७४ ॥
sadyaḥpatati vai viprona vedasya samāśraye . sūtraṃ vaikhānasaṃ yattu vedassaṃpratipadyate .. 30.74 ..
एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितं । एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः ॥ ३०.७५ ॥
etadvaikhānasaṃ sūtramanyasūtrānapekṣitaṃ . etadvaikhānasaṃ sūtraṃ sarvavedārthasaṃgrahaḥ .. 30.75 ..
वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते । वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ॥ ३०.७६ ॥
vaiṣṇavaṃ sarvaviprāṇāṃ sāmnyamabhidhīyate . vaikhānasasya sūtrasya cāgneśśrāmaṇakasya ca .. 30.76 ..
नारायणस्य देवस्य माहात्म्यं नावबुध्यते । यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ॥ ३०.७७ ॥
nārāyaṇasya devasya māhātmyaṃ nāvabudhyate . yathā vedeṣu sarveṣu sāmavedaḥ praśasyate .. 30.77 ..
तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते । अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ॥ ३०.७८ ॥
tathā sarveṣu sūtreṣu sūtrametatpraśasyate . agnirvaikhānasaṃ śāstraṃ viṣṇurvedāścaśāśvatāḥ .. 30.78 ..
गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः । अधीतेषु च वेदेषु सांगेषु लभते फलं ॥ ३०.७९ ॥
gāyatrī vaiṣṇavā viprāssaptaite bahupāvanāḥ . adhīteṣu ca vedeṣu sāṃgeṣu labhate phalaṃ .. 30.79 ..
तत्फलं लभते सद्यस्सूत्रमेतत्पठन्द्विजः । अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ॥ ३०.८० ॥
tatphalaṃ labhate sadyassūtrametatpaṭhandvijaḥ . agnīṣomādayo devā ye yajñāṃśahavirbhujaḥ .. 30.80 ..
ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवं । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ॥ ३०.८१ ॥
te sarve sūtramāśritya cainaṃ gacchanti mādhavaṃ . śārīrāṇyanyasūtrāṇi tathā svargaphalāni ca .. 30.81 ..
वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परं । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ॥ ३०.८२ ॥
vaiṣṇavaṃ sūtrametaddhi sarvasiddhikaraṃ paraṃ . ādyatvātsarvasūtrāṇāṃ vaiṣṇavatvādviśeṣataḥ .. 30.82 ..
मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः । यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा ॥ ३०.८३ ॥
mayānuvartitaṃ tadvatkāśyapātrimarīcibhiḥ . yasminneva tu saṃprokte sūtre vikhanasā purā .. 30.83 ..
वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ॥ ३०.८४ ॥
vanasthānāṃ tu sarveṣāṃ vidhiśśrāmaṇakābhidhaḥ . vānaprasthāstatassvarve yedvijāścānyasūtriṇaḥ .. 30.84 ..
तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी । किं बहूक्तेन विधिना सर्वं वैखानसं जगथ् ॥ ३०.८५ ॥
tatsūtravidhyamaṣṭhānātsmṛtā vaikhānasā amī . kiṃ bahūktena vidhinā sarvaṃ vaikhānasaṃ jagath .. 30.85 ..
परस्मिन्व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयं । तद्वैखानः परं ब्रह्म इति वेदादधीमहि ॥ ३०.८६ ॥
parasminvyomni yaccār'ke yattejastutrayīmayaṃ . tadvaikhānaḥ paraṃ brahma iti vedādadhīmahi .. 30.86 ..
शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनं । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ३०.८७ ॥
śāstrametacca sūtraṃ ca sarveṣāmapi jīvanaṃ . ye vaikhānasasūtreṇa saṃskṛtāstu dvijātayaḥ .. 30.87 ..
ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनां ॥ ३०.८८ ॥
te viṣṇusadṛśā jñeyāssarveṣāmuttamottamāḥ . vaikhānasānāṃ sarveṣāṃ garbhavaiṣṇavajanmanāṃ .. 30.88 ..
नारायणस्स्वयं गर्भेमुद्रां धारयिते निजां । विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ॥ ३०.८९ ॥
nārāyaṇassvayaṃ garbhemudrāṃ dhārayite nijāṃ . viprā vaikhānasākhyāye tebhaktāstattvamucyate .. 30.89 ..
एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः । विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ॥ ३०.९० ॥
ekāntinassusattvasthā dehāntaṃ nānyayājīnaḥ . viṣṇoḥpriyatamā loke catvāraḥ parikīrtitāḥ .. 30.90 ..
अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः । द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ॥ ३०.९१ ॥
aśvadthaḥkapilā gāvastulasī vaiṣṇavā dvijāḥ . dvijeṣu brāhmāṇāśśreṣṭhā brāhmaṇeṣu ca caiṣṇavāḥ .. 30.91 ..
वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ॥ ३०.९२ ॥
vaiṣṇaveṣu paraṃ śreṣṭhā ye vaikhānasasūtriṇaḥ . vaiṣṇavīṃ pratimāṃ loke vipraṃ vaikhānasaṃ tathā .. 30.92 ..
गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य । सार्धकोटिप्रमाणतः उपादिशत्स भगवानस्मभ्यं नैमिशे वने ॥ ३०.९३ ॥
gaṅgāṃ viṣṇupadīṃ dṛṣṭvā sarvapāpaiḥ pramucyate mūlamasyāpi śāstrasya . sārdhakoṭipramāṇataḥ upādiśatsa bhagavānasmabhyaṃ naimiśe vane .. 30.93 ..
इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः । तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः ॥ ३०.९४ ॥
iti saṃkṣepataḥ proktaṃ mahattvaṃ sūtraśāstrayoḥ . tasmādvaikhānasā viprāssaṃpūjyā bhagavatpriyāḥ .. 30.94 ..
पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च । आचार्यमर्चकं चापि सर्वान्वैखानसांस्तथा ॥ ३०.९५ ॥
pūjānte snapanānte ca tathānte cotsavasya ca . ācāryamarcakaṃ cāpi sarvānvaikhānasāṃstathā .. 30.95 ..
प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेथ् । यःपूजकमनादृत्य विप्रं वैखानसं हठाथ् ॥ ३०.९६ ॥
prathamaṃ pūjayitvaiva paścātkāryaṃ samācareth . yaḥpūjakamanādṛtya vipraṃ vaikhānasaṃ haṭhāth .. 30.96 ..
तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवं यः । पूजकमनादृत्य विप्रं वैखानसं पुनः ॥ ३०.९७ ॥
tīrthaṃ gṛhītuṃ prathamcchetsa patati dhruvaṃ yaḥ . pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ .. 30.97 ..
प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति । ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेथ् ॥ ३०.९८ ॥
prasādaṃ devadevasya prathamaṃ tu jighṛkṣati . brahmahatyāmavāpnoti tatbūjā niṣpalā bhaveth .. 30.98 ..
यः पूजकमनादृत्य विप्रं वैखानसं पुनः । यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ॥ ३०.९९ ॥
yaḥ pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ . yādṛśīmapi devāgre vāñchatyapacitiṃ janaḥ .. 30.99 ..
चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेथ् । तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ॥ ३०.१०० ॥
caturvedyapi so viprassadyaścaṇḍālatāṃ vrajeth . tatpūjā niṣphalā ca syādrājarāṣṭraṃ vinaśyati .. 30.100 ..
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा । आलये भगवत्पूजा स्ॐयेन विधिना कृता ॥ ३०.१०१ ॥
ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā . ālaye bhagavatpūjā s_oṃyena vidhinā kṛtā .. 30.101 ..
सर्वसंपत्करी सा स्याज्जगतामिति शासनं । तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ॥ ३०.१०२ ॥
sarvasaṃpatkarī sā syājjagatāmiti śāsanaṃ . tatrārcane tu śuddhātmā pūjakaḥ paritoṣitaḥ .. 30.102 ..
तेन राजा च राज्यं च यजमानश्च नान्वयः । सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा ॥ ३०.१०३ ॥
tena rājā ca rājyaṃ ca yajamānaśca nānvayaḥ . sarvalokaśca saṃtuṣṭo vardhate brahmatejasā .. 30.103 ..
अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः । तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ॥ ३०.१०४ ॥
agraṃ vṛkṣasya rājānomūlaṃ vṛkṣasya pūjakāḥ . tasmānmūlaṃ na hiṃsīyānmūlādagraṃ prarohati .. 30.104 ..
फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलं ॥ ३०.१०५ ॥
phalaṃ vṛkṣasya rājānaḥ puṣpaṃ vṛkṣasya pūjakāḥ . tasmātpuṣpaṃ na hiṃsīyātpuṣpātsaṃjāyate phalaṃ .. 30.105 ..
देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकं ॥ ३०.१०६ ॥
devasyaṃ brāhmaṇasvaṃ ca sanmānaṃ pūjakasya ca . yastu na trāyate rājā tamāhurbrahmaghātukaṃ .. 30.106 ..
दुर्बलानामनाथानां बालवृद्धतपस्विनां । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३०.१०७ ॥
durbalānāmanāthānāṃ bālavṛddhatapasvināṃ . anyāyaiḥ paribhūtānāṃ sarveṣāṃ pārthivo gatiḥ .. 30.107 ..
राजा पिता च माता च राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥ ३०.१०८ ॥
rājā pitā ca mātā ca rājā ca paramo guruḥ . rājā ca sarvabhūtānāṃ paritrātā gururmataḥ .. 30.108 ..
दावाग्निदवदग्धानां राजा पूर्णमिवांभसा । समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ॥ ३०.१०९ ॥
dāvāgnidavadagdhānāṃ rājā pūrṇamivāṃbhasā . samudramiva tṛpyanti brāhmaṇā vedavādinaḥ .. 30.109 ..
दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः । राजा दहति दिडेन विप्रो दहति मन्युवा ॥ ३०.११० ॥
dahatyagnistejasā ca sūryo dahati raśmibhiḥ . rājā dahati diḍena vipro dahati manyuvā .. 30.110 ..
मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेथ् ॥ ३०.१११ ॥
manyupraharaṇā viprāścakra praharaṇo hariḥ . cakrāttīkṣṇataro manyustasmādviprānna kopayeth .. 30.111 ..
अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ॥ ३०.११२ ॥
agnidagdhaṃ praroheta sūryadagdhaṃ tathaiva ca . daṇḍyastu saṃpraroheta brahmaśāpahato hataḥ .. 30.112 ..
आपद्यपि च कष्टायां नावमान्यो हि पूजकः । अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ॥ ३०.११३ ॥
āpadyapi ca kaṣṭāyāṃ nāvamānyo hi pūjakaḥ . arcakena tu tuṣṭena yaduktaṃ devasannidhau .. 30.113 ..
तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः । अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृथ् ॥ ३०.११४ ॥
tadvākyaṃ tu ha rervākyaṃ nāvamānyo hi pūjakaḥ . arcakaṃ kopayedyastu sa hi devasya kopakṛth .. 30.114 ..
देवेशं तोषयेद्यस्तु स हि पूजकतोषकृथ् । गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकं ॥ ३०.११५ ॥
deveśaṃ toṣayedyastu sa hi pūjakatoṣakṛth . gandhaṃ puṣpaṃ tathā mālyaṃ tāṃbūlaṃ cākṣatādikaṃ .. 30.115 ..
प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति । षडङ्गविदुषां चैव क्रतुप्रवरयाजिनां ॥ ३०.११६ ॥
prasādaṃ cāpi devasya prathamaṃ pūjakor'hati . ṣaḍaṅgaviduṣāṃ caiva kratupravarayājināṃ .. 30.116 ..
वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु । फलाभिसंधिरहितं सर्वं कर्माखिलं कृतं ॥ ३०.११७ ॥
vaikhānasaḥ punātyagre goṣṭhīṃ vipraśatasya tu . phalābhisaṃdhirahitaṃ sarvaṃ karmākhilaṃ kṛtaṃ .. 30.117 ..
ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः । नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेथ् ॥ ३०.११८ ॥
brahmārpaṇadhiyā kuryātsa bhavedvaiṣṇavottamaḥ . nānyaṃ devaṃ namaskuryānnānyaṃ devaṃ prapūjayeth .. 30.118 ..
अर्चयेत्सततं ध्यायेन्नारायणमनायं । कायेन मनसा वाचा स तु वैष्णव उच्यते ॥ ३०.११९ ॥
arcayetsatataṃ dhyāyennārāyaṇamanāyaṃ . kāyena manasā vācā sa tu vaiṣṇava ucyate .. 30.119 ..
तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवं । देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना ॥ ३०.१२० ॥
tiryakpuṇḍradharaṃ caiva pāṣaṇḍinamavaiṣṇavaṃ . devāgre pūjaye'nnaiva tadvaiṣṇavavimānanā .. 30.120 ..
अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः । अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ॥ ३०.१२१ ॥
abhyarcyā viṣṇubhaktā hi vaiṣṇavā bhagavatpriyāḥ . avaiṣṇavasya pūjā tu teṣāmagre sudāruṇā .. 30.121 ..
तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवं । येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमं ॥ ३०.१२२ ॥
tasmātsarvaprayatnena tyajeddūrādavaiṣṇavaṃ . yetu sāmānyabhāvena manyante puruṣottamaṃ .. 30.122 ..
रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः । नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ॥ ३०.१२३ ॥
rudrādibhissahājñā nātte'pi jñeyā avaiṣṇavāḥ . nareṣu brāhmaṇāśśreṣṭhā brāhmaṇeṣu vipaścitaḥ .. 30.123 ..
विपश्चित्सु कृतधियस्तेषु कर्तार एव च । कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ॥ ३०.१२४ ॥
vipaścitsu kṛtadhiyasteṣu kartāra eva ca . kartṛṣu brahmaviduṣo ye hi bhaktājanākdane .. 30.124 ..
विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः । तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजं ॥ ३०.१२५ ॥
viṣṇubhakteṣu sarvatra śreṣṭhā vaikhānasāssmṛtāḥ . tasmātsaṃpūjya sarvādau bhaktyā vaikhānasaṃ dvijaṃ .. 30.125 ..
विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः । गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ॥ ३०.१२६ ॥
viṣṇubhaktaṃ tataḥ pūjya yathāvarṇānupūrvyaśaḥ . goṣṭhīṃ samarcayetkāle bhojyāścānye dvijātayaḥ .. 30.126 ..
स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः । न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेथ् ॥ ३०.१२७ ॥
strīyaḥ pūjyā vidhānena vaiṣṇapyo vaiṣṇavāśrayāḥ . na hi sādhāraṇi sṛṣyirvaiṣṇavīti vicintayeth .. 30.127 ..
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ३०.१२८ ॥
janmāntarasahasreṣu tapodhyānasamādhibhiḥ . narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate .. 30.128 ..
न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः । द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ॥ ३०.१२९ ॥
na hyabhāgavatairviṣṇurjñrātuṃ stotuṃ ca tattvataḥ . draṣṭuṃ vā śakyate mūḍhāḥ praveṣṭuṃ kuta eva hi .. 30.129 ..
तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः । भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ॥ ३०.१३० ॥
tadbhaktibhāvitāḥ pūtā narāstadgatacetasaḥ . bhavantivai bhāgavatāste viṣṇuṃ praviśanti ca .. 30.130 ..
अनेक जन्मसंसारचिते पापसमुच्चये । वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ ३०.१३१ ॥
aneka janmasaṃsāracite pāpasamuccaye . vārṣiṇe jāyate puṃsāṃ govindābhimukhī matiḥ .. 30.131 ..
प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयादासुरांशसमुद्भवं ॥ ३०.१३२ ॥
pradveṣaṃ yāti govinde dvijānvedāṃśca nindati . yo narastaṃ vijānīyādāsurāṃśasamudbhavaṃ .. 30.132 ..
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते विष्णुमायातः पतितानां दुरात्मनां ॥ ३०.१३३ ॥
pāṣaṇḍeṣu ratiḥ puṃsāṃ hetuvādānukūlatā . jāyate viṣṇumāyātaḥ patitānāṃ durātmanāṃ .. 30.133 ..
यदा पापक्षयः पुंसां तदा देवद्विजातिषु । विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ॥ ३०.१३४ ॥
yadā pāpakṣayaḥ puṃsāṃ tadā devadvijātiṣu . viṣṭau ca yajñapuruṣe śraddhā bhavati niścalā .. 30.134 ..
यथा स्वल्पान शेषस्तु नराणां पापसंचयः । भवन्ति ते भागवता निश्श्रेयशपरा नराः ॥ ३०.१३५ ॥
yathā svalpāna śeṣastu narāṇāṃ pāpasaṃcayaḥ . bhavanti te bhāgavatā niśśreyaśaparā narāḥ .. 30.135 ..
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे । हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः ॥ ३०.१३६ ॥
bhrāmyatāmatra saṃsāre narāṇāṃ karmadurgame . hastāvalaṃbano hyeko bhaktikrīto janārdanaḥ .. 30.136 ..
कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः । भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ॥ ३०.१३७ ॥
karmaṇā manasā vācā prāṇināṃ yo'nasūyakaḥ . bhāvasaktaśca govinde viṣṇau bhāgavato hi saḥ .. 30.137 ..
यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति । न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ॥ ३०.१३८ ॥
yo brāhmaṇāṃśca vedāṃśca nityameva namasyati . na drogdhā paravittādeḥ sahi bhāgavataḥ smṛtaḥ .. 30.138 ..
सर्वान्देवान्हरिं वेत्ति सर्वान्लोकांश्च केशवं । तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ॥ ३०.१३९ ॥
sarvāndevānhariṃ vetti sarvānlokāṃśca keśavaṃ . tebhyaśca nāsyamātmāvaṃ sa hi bhāgavatassmṛtaḥ .. 30.139 ..
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः । तरुपाषाणकाष्ठादीन्भूम्यंभोगगनं दिशः ॥ ३०.१४० ॥
devaṃ manuṣyamanyaṃ vā paśupakṣipipīlikāḥ . tarupāṣāṇakāṣṭhādīnbhūmyaṃbhogaganaṃ diśaḥ .. 30.140 ..
आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनाथ् । यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ॥ ३०.१४१ ॥
ātmānaṃ cāpi deveśādvyatiriktaṃ janārdanāth . yo na jānāti puṇyātmā sa hi bhāgavatassmṛtaḥ .. 30.141 ..
सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितं । इति यो वै विजानाति स हि भागवतस्स्मृतः ॥ ३०.१४२ ॥
sarvaṃ bhagavato bhāgo yadbhūtaṃ bhavyasaṃsthitaṃ . iti yo vai vijānāti sa hi bhāgavatassmṛtaḥ .. 30.142 ..
भवभीतिं हरत्येष भक्तिभावेन भावितः । भगवानिति यद्भावस्स तु भागवतस्स्मृतः ॥ ३०.१४३ ॥
bhavabhītiṃ haratyeṣa bhaktibhāvena bhāvitaḥ . bhagavāniti yadbhāvassa tu bhāgavatassmṛtaḥ .. 30.143 ..
भावं न कुरुते यस्तु सर्वभूतेषु पापकं । कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ॥ ३०.१४४ ॥
bhāvaṃ na kurute yastu sarvabhūteṣu pāpakaṃ . karmaṇā manasā vācā sa tu bhāgavatassmṛtaḥ .. 30.144 ..
बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियां । भावेन निष्पादयति ज्ञेयो भागवतो हि सः ॥ ३०.१४५ ॥
bāhyārthanirapekṣo yo bhaktyā bhagavataḥ kriyāṃ . bhāvena niṣpādayati jñeyo bhāgavato hi saḥ .. 30.145 ..
नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः । पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ॥ ३०.१४६ ॥
nārayo yasya susnigdhā na codāsīnavṛttayaḥ . paśyatassarvamevedaṃ viṣṇuṃ bhāgavatassa hi .. 30.146 ..
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरायान्ति यां तु भागवता नराः ॥ ३०.१४७ ॥
sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ . tāṃ gatiṃ na narāyānti yāṃ tu bhāgavatā narāḥ .. 30.147 ..
योगच्युतैर्भागवतैद्देवराजश्शतक्रतुः । अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ॥ ३०.१४८ ॥
yogacyutairbhāgavataiddevarājaśśatakratuḥ . avāṅnirīkṣyate najrīkimu ye yogapāragāḥ .. 30.148 ..
यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते । तत्तोषणाय यतते स हि भागवतस्स्मृतः ॥ ३०.१४९ ॥
yajñaniṣpattaye vedā devā yajñapateḥ kṛte . tattoṣaṇāya yatate sa hi bhāgavatassmṛtaḥ .. 30.149 ..
येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः । युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ॥ ३०.१५० ॥
yena sarvātmanā bhaktyā viṣṇau bhāvo niveśitaḥ . yuktatvātkṛtakṛtyatvātsa hi bhāgavatassmṛtaḥ .. 30.150 ..
व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः । स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतं ॥ ३०.१५१ ॥
vratināṃ yajñapuruṣaḥ pūjyo viṣṇurasaṃśayaḥ . strīyaśca svaṃ ca bhartāramṛte pūjyanna daivataṃ .. 30.151 ..
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः । वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ॥ ३०.१५२ ॥
bharturgṛhasthasya sataḥ pūjyo yajñapatirhariḥ . vaikhānasānāmārādhyastapobhirmadhusūdanaḥ .. 30.152 ..
ध्येयः परिव्राजकानां वासुदेवो महात्मनां । एवमाश्रमिणां विष्णुस्सर्वेषां च परायणं ॥ ३०.१५३ ॥
dhyeyaḥ parivrājakānāṃ vāsudevo mahātmanāṃ . evamāśramiṇāṃ viṣṇussarveṣāṃ ca parāyaṇaṃ .. 30.153 ..
न दानैर्नतपोभिश्च प्रीयते भगवान्हरिः । वर्णाश्रमाचारवता यथा स परितुष्यति ॥ ३०.१५४ ॥
na dānairnatapobhiśca prīyate bhagavānhariḥ . varṇāśramācāravatā yathā sa parituṣyati .. 30.154 ..
वर्णाश्रमाचारवता पुरुषेण परःपुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३०.१५५ ॥
varṇāśramācāravatā puruṣeṇa paraḥpumān . viṣṇurārādhyate panthā nānyastattoṣakārakaḥ .. 30.155 ..
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते । पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं ॥ ३०.१५६ ॥
atrānukteṣu doṣeṣu prāyaścittaṃ pravakṣyate . paiṇḍarīkāgnimāsādya pariṣicya ca pāvakaṃ .. 30.156 ..
षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः । अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरं ॥ ३०.१५७ ॥
ṣaṭkṛtvo vaiṣṇavaṃ tadvaccatuṣkṛtvaśca vyāhṛtīḥ . aṣṭākṣaraṃ cāṣṭakṛtvastathā ca dvādaśākṣaraṃ .. 30.157 ..
हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषं । एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेथ् ॥ ३०.१५८ ॥
hutvā dvādaśakṛtvastu viṣṇusūktaṃ ca pauruṣaṃ . ekākṣarādisūktaṃ ca śrībhūsūktadvayaṃ huneth .. 30.158 ..
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, । अनेन विधिना तत्र शान्तिर्भवति शोभना ॥ ३०.१५९ ॥
devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet, . anena vidhinā tatra śāntirbhavati śobhanā .. 30.159 ..
हादोषेषु च पुनरुक्तहोमैस्सहैव तु । पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ॥ ३०.१६० ॥
hādoṣeṣu ca punaruktahomaissahaiva tu . pāramātmikamīṅkārādyaṣṭāśītiṃ viśeṣataḥ .. 30.160 ..
हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः । देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेथ् ॥ ३०.१६१ ॥
hutvā ca sarvadaivatyamaṣṭābhiśca śatairghaṭaiḥ . devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayeth .. 30.161 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre triṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In