अथ तृतीयोऽध्यायः
atha tṛtīyo'dhyāyaḥ
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमं । श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकं ।। ३.१ ।।
athavinyāsarūpāṇi pravakṣanteyathākramaṃ | śrīvatsaṃprathamaṃproktaṃ nandyāvartandvitīyakaṃ || 3.1 ||
तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतं । दण्डकंपञ्चमन्त्वाहुर्वेदिकंषष्ठमुच्यते ।। ३.२ ।।
tṛtīyaṃsvastikaṃvindyāccaturthaṃbhadrakaṃsmṛtaṃ | daṇḍakaṃpañcamantvāhurvedikaṃṣaṣṭhamucyate || 3.2 ||
कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा । नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकं ।। ३.३ ।।
kuṃbhakaṃsaptamaṃvindyā daṣṭamaṃpadmakantathā | navamaṃsyādrathapadaṃ daśamantuprakīrṇakaṃ || 3.3 ||
एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः । न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितं ।। ३.४ ।।
eteṣāmākṛtiṃvakṣye yathāvadanupūrvaśaḥ | nyatradaṇḍakātsarvaṃ bahirvīdhīsamanvitaṃ || 3.4 ||
तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते । एकप्राचीनवीधीक मुदीचीनान्यवीथिकं ।। ३.५ ।।
tasyacāstagantaiścihnaiśśrīvatsādyaṃvidhīyate | ekaprācīnavīdhīka mudīcīnānyavīthikaṃ || 3.5 ||
श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतं । मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणं ।। ३.६ ।।
śrīvatsamitivijñeyaṃ sarvavidyāsamaṃmataṃ | madhyekoṇaṃ caturdvāraṃ prāgīśādipradakṣiṇaṃ || 3.6 ||
तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतं । स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकं ।। ३.७ ।।
tannigantojavīthīkaṃ nandyāvartamitismṛtaṃ | svastikantvojavīthyantaṃ bhadraṃmadhyapratolikaṃ || 3.7 ||
एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकं । वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकं ।। ३.८ ।।
ekaprācīnakandaṇḍaṃ caturaśrantuvedikaṃ | vṛttaṅkuṃbhakamuddiṣṭaṃ padmakaṃsyāddvivedikaṃ || 3.8 ||
ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः । प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतं ।। ३.९ ।।
brahmakośāṣṭakadvāravīthīrathapadākṛtiḥ | prāgudakpravaṇañcaiva prakīrṇakamudāhṛtaṃ || 3.9 ||
द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेथ् । अयुक्तद्वारदेवस्य भजनंनाभिधीयते ।। ३.१० ।।
dvidvāraṃvācatudvānraṃ manastoyuktitobhaveth | ayuktadvāradevasya bhajanaṃnābhidhīyate || 3.10 ||
दण्डकस्तेनमानेन योनिग्रहणमुच्यते । शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेथ् ।। ३.११ ।।
daṇḍakastenamānena yonigrahaṇamucyate | śarīramaṅgaṃpratyaṅgaṃ jñātvāyoniṃprakalpayeth || 3.11 ||
ग्रामंशरीरमङ्गंस्स्याद्देवद्विजपरिग्रहं । प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकं ।। ३.१२ ।।
grāmaṃśarīramaṅgaṃssyāddevadvijaparigrahaṃ | pratyaṅgamaṅgaṃsaṃvṛttaṃ vimānabhavanādikaṃ || 3.12 ||
दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते । दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ।। ३.१३ ।।
daṇḍenapūrvayorvādaṃ hastenānyatradhīyate | daṇḍevistāramāyāma mekaikaṅguṇayettribhiḥ || 3.13 ||
एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेथ् । हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेथ् ।। ३.१४ ।।
ekaikaṃṣaṣṭibhihintvā śiṣṭaṃyoniṃsamādiśeth | hastenadvayasaṃsarge triguṇaṃvasubhihanreth || 3.14 ||
शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमाथ् । सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ।। ३.१५ ।।
śeṣaṃyoniṃvijāniyāddhvajadhūmādikaṅkramāth | sarvatrakalpayedyoniṃ tayorvargaphalenavā || 3.15 ||
योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता । प्रवीणञ्चतुरश्रंस्याच्चेषाणामायतंविदुः ।। ३.१६ ।।
yonermahādiśāśreṣṭhā divisaptatrigahintā | pravīṇañcaturaśraṃsyācceṣāṇāmāyataṃviduḥ || 3.16 ||
अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमं । एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेथ् ।। ३.१७ ।।
aṣṭaṣaṭcaturaṃśāssyu ritareṣāṃyathākramaṃ | evamāyāmayogastu pratyaṅgasyaivakalpayeth || 3.17 ||
अङ्गेद्विगुणमायामं पादन्यूनमधाधिकं । अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते ।। ३.१८ ।।
aṅgedviguṇamāyāmaṃ pādanyūnamadhādhikaṃ | ardhaṃnavāhayennyūna madhikantuvidhīyate || 3.18 ||
आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः । पादायामशिखावापि द्विगुणंवाविशेषतः ।। ३.१९ ।।
ātmāvāstuśarīrasya vistārādadhikaṃviduḥ | pādāyāmaśikhāvāpi dviguṇaṃvāviśeṣataḥ || 3.19 ||
समंवासर्वतःकुर्याच्चरीरन्दण्डकादृते । वर्धयेदधिकायामं दण्डषोडशकेनवा ।। ३.२० ।।
samaṃvāsarvataḥkuryāccarīrandaṇḍakādṛte | vardhayedadhikāyāmaṃ daṇḍaṣoḍaśakenavā || 3.20 ||
दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितोऽथवा । अङ्गमागमविस्तारो दण्डभेदोऽपियोज्यते ।। ३.२१ ।।
daṇḍe aṣṭaguṇaṅkuryā dāyāmaṃyuktito'thavā | aṅgamāgamavistāro daṇḍabhedo'piyojyate || 3.21 ||
अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः । पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा ।। ३.२२ ।।
anyatradaṇḍanechindyāccareṣutuviśeṣataḥ | pātaṃvistārasūtreṣu vidussūtradvaye'pivā || 3.22 ||
कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेथ् । विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ।। ३.२३ ।।
kaṇṭhasūtradvayevāpi pratyaṅgenaiva kārayeth | vidhibhedantukartavyaṃ brahmabhāgeviśeṣataḥ || 3.23 ||
एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेथ् ।। ३.२४ ।।
evaṅkrameṇa śāstrajñaśśarīraṃ saṃprakalpayeth || 3.24 ||
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके । पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनं ।। ३.२५ ।।
sahasrabhūsurādūrdhve brahmāṃśevāyudeśake | pañcamūrtividhānena sthāpayitvā janārdhanaṃ || 3.25 ||
वैखानसै महाभागैर्वैदिकार्चनतत्परैः । वेदान्तवेदिभिर्विप्रैरञ्चयेत्पुरुषोत्तमं ।। ३.२६ ।।
vaikhānasai mahābhāgairvaidikārcanatatparaiḥ | vedāntavedibhirviprairañcayetpuruṣottamaṃ || 3.26 ||
शङ्करादि स्थापनं ईशान ईश्वरञ्चैव सोमेशानावथापिवा । पश्चिमेकेशवस्थान मैशान्यांशङ्करालयं ।। ३.२७ ।।
śaṅkarādi sthāpanaṃ īśāna īśvarañcaiva someśānāvathāpivā | paścimekeśavasthāna maiśānyāṃśaṅkarālayaṃ || 3.27 ||
अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेथ् । भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतं ।। ३.२८ ।।
anukalpaṃvikalpañca kalpañcaivatridhābhaveth | bhūparīkṣādiyatkarma anukalpamitismṛtaṃ || 3.28 ||
देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकं । गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकं ।। ३.२९ ।।
devādīnāṃmunīnāñca kalpayettuvikalpakaṃ | gabhenmṛdālayeyatra pratiṣṭhāyāntukalpakaṃ || 3.29 ||
एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेथ् । निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ।। ३.३० ।।
evandeśaṃviniścitya mūlasthānañcanirdiśeth | nirmite'travimānasyaco tsedhārthaṃsamantuvā || 3.30 ||
जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः । विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ।। ३.३१ ।।
jalāstaṃvāśilāntaṃ vākhānayeducitaṃsudhīḥ | vistārāyāmasīmāntādbāhyekhātvādṛḍhāyaca || 3.31 ||
एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमाथ् । वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेथ् ।। ३.३२ ।।
ekahastandvihastaṃvā trihastaṃvādhikaṅkramāth | vālukairviśvataḥpūrya dṛḍhīkaraṇamādiśeth || 3.32 ||
बालालयन्तुशक्तानामशक्तानांविनाभवेथ् । ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेथ् ।। ३.३३ ।।
bālālayantuśaktānāmaśaktānāṃvinābhaveth | dhruvārcāyāḥpratiṣṭhāce dbālāgāraṃnakalpayeth || 3.33 ||
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre tṛtīyo'dhyāyaḥ
ॐ श्री परमात्मने नमः