Bhrigu Samhita

Tritiya Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ तृतीयोऽध्यायः
atha tṛtīyo'dhyāyaḥ

Adhyaya:   Tritiya Adhyaya

Shloka :   0

अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमं । श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकं ।। ३.१ ।।
athavinyāsarūpāṇi pravakṣanteyathākramaṃ | śrīvatsaṃprathamaṃproktaṃ nandyāvartandvitīyakaṃ || 3.1 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   1

तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतं । दण्डकंपञ्चमन्त्वाहुर्वेदिकंषष्ठमुच्यते ।। ३.२ ।।
tṛtīyaṃsvastikaṃvindyāccaturthaṃbhadrakaṃsmṛtaṃ | daṇḍakaṃpañcamantvāhurvedikaṃṣaṣṭhamucyate || 3.2 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   2

कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा । नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकं ।। ३.३ ।।
kuṃbhakaṃsaptamaṃvindyā daṣṭamaṃpadmakantathā | navamaṃsyādrathapadaṃ daśamantuprakīrṇakaṃ || 3.3 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   3

एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः । न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितं ।। ३.४ ।।
eteṣāmākṛtiṃvakṣye yathāvadanupūrvaśaḥ | nyatradaṇḍakātsarvaṃ bahirvīdhīsamanvitaṃ || 3.4 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   4

तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते । एकप्राचीनवीधीक मुदीचीनान्यवीथिकं ।। ३.५ ।।
tasyacāstagantaiścihnaiśśrīvatsādyaṃvidhīyate | ekaprācīnavīdhīka mudīcīnānyavīthikaṃ || 3.5 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   5

श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतं । मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणं ।। ३.६ ।।
śrīvatsamitivijñeyaṃ sarvavidyāsamaṃmataṃ | madhyekoṇaṃ caturdvāraṃ prāgīśādipradakṣiṇaṃ || 3.6 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   6

तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतं । स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकं ।। ३.७ ।।
tannigantojavīthīkaṃ nandyāvartamitismṛtaṃ | svastikantvojavīthyantaṃ bhadraṃmadhyapratolikaṃ || 3.7 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   7

एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकं । वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकं ।। ३.८ ।।
ekaprācīnakandaṇḍaṃ caturaśrantuvedikaṃ | vṛttaṅkuṃbhakamuddiṣṭaṃ padmakaṃsyāddvivedikaṃ || 3.8 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   8

ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः । प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतं ।। ३.९ ।।
brahmakośāṣṭakadvāravīthīrathapadākṛtiḥ | prāgudakpravaṇañcaiva prakīrṇakamudāhṛtaṃ || 3.9 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   9

द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेथ् । अयुक्तद्वारदेवस्य भजनंनाभिधीयते ।। ३.१० ।।
dvidvāraṃvācatudvānraṃ manastoyuktitobhaveth | ayuktadvāradevasya bhajanaṃnābhidhīyate || 3.10 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   10

दण्डकस्तेनमानेन योनिग्रहणमुच्यते । शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेथ् ।। ३.११ ।।
daṇḍakastenamānena yonigrahaṇamucyate | śarīramaṅgaṃpratyaṅgaṃ jñātvāyoniṃprakalpayeth || 3.11 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   11

ग्रामंशरीरमङ्गंस्स्याद्देवद्विजपरिग्रहं । प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकं ।। ३.१२ ।।
grāmaṃśarīramaṅgaṃssyāddevadvijaparigrahaṃ | pratyaṅgamaṅgaṃsaṃvṛttaṃ vimānabhavanādikaṃ || 3.12 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   12

दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते । दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ।। ३.१३ ।।
daṇḍenapūrvayorvādaṃ hastenānyatradhīyate | daṇḍevistāramāyāma mekaikaṅguṇayettribhiḥ || 3.13 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   13

एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेथ् । हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेथ् ।। ३.१४ ।।
ekaikaṃṣaṣṭibhihintvā śiṣṭaṃyoniṃsamādiśeth | hastenadvayasaṃsarge triguṇaṃvasubhihanreth || 3.14 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   14

शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमाथ् । सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ।। ३.१५ ।।
śeṣaṃyoniṃvijāniyāddhvajadhūmādikaṅkramāth | sarvatrakalpayedyoniṃ tayorvargaphalenavā || 3.15 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   15

योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता । प्रवीणञ्चतुरश्रंस्याच्चेषाणामायतंविदुः ।। ३.१६ ।।
yonermahādiśāśreṣṭhā divisaptatrigahintā | pravīṇañcaturaśraṃsyācceṣāṇāmāyataṃviduḥ || 3.16 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   16

अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमं । एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेथ् ।। ३.१७ ।।
aṣṭaṣaṭcaturaṃśāssyu ritareṣāṃyathākramaṃ | evamāyāmayogastu pratyaṅgasyaivakalpayeth || 3.17 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   17

अङ्गेद्विगुणमायामं पादन्यूनमधाधिकं । अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते ।। ३.१८ ।।
aṅgedviguṇamāyāmaṃ pādanyūnamadhādhikaṃ | ardhaṃnavāhayennyūna madhikantuvidhīyate || 3.18 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   18

आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः । पादायामशिखावापि द्विगुणंवाविशेषतः ।। ३.१९ ।।
ātmāvāstuśarīrasya vistārādadhikaṃviduḥ | pādāyāmaśikhāvāpi dviguṇaṃvāviśeṣataḥ || 3.19 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   19

समंवासर्वतःकुर्याच्चरीरन्दण्डकादृते । वर्धयेदधिकायामं दण्डषोडशकेनवा ।। ३.२० ।।
samaṃvāsarvataḥkuryāccarīrandaṇḍakādṛte | vardhayedadhikāyāmaṃ daṇḍaṣoḍaśakenavā || 3.20 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   20

दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितोऽथवा । अङ्गमागमविस्तारो दण्डभेदोऽपियोज्यते ।। ३.२१ ।।
daṇḍe aṣṭaguṇaṅkuryā dāyāmaṃyuktito'thavā | aṅgamāgamavistāro daṇḍabhedo'piyojyate || 3.21 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   21

अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः । पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा ।। ३.२२ ।।
anyatradaṇḍanechindyāccareṣutuviśeṣataḥ | pātaṃvistārasūtreṣu vidussūtradvaye'pivā || 3.22 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   22

कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेथ् । विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ।। ३.२३ ।।
kaṇṭhasūtradvayevāpi pratyaṅgenaiva kārayeth | vidhibhedantukartavyaṃ brahmabhāgeviśeṣataḥ || 3.23 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   23

एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेथ् ।। ३.२४ ।।
evaṅkrameṇa śāstrajñaśśarīraṃ saṃprakalpayeth || 3.24 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   24

सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके । पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनं ।। ३.२५ ।।
sahasrabhūsurādūrdhve brahmāṃśevāyudeśake | pañcamūrtividhānena sthāpayitvā janārdhanaṃ || 3.25 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   25

वैखानसै महाभागैर्वैदिकार्चनतत्परैः । वेदान्तवेदिभिर्विप्रैरञ्चयेत्पुरुषोत्तमं ।। ३.२६ ।।
vaikhānasai mahābhāgairvaidikārcanatatparaiḥ | vedāntavedibhirviprairañcayetpuruṣottamaṃ || 3.26 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   26

शङ्करादि स्थापनं ईशान ईश्वरञ्चैव सोमेशानावथापिवा । पश्चिमेकेशवस्थान मैशान्यांशङ्करालयं ।। ३.२७ ।।
śaṅkarādi sthāpanaṃ īśāna īśvarañcaiva someśānāvathāpivā | paścimekeśavasthāna maiśānyāṃśaṅkarālayaṃ || 3.27 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   27

अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेथ् । भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतं ।। ३.२८ ।।
anukalpaṃvikalpañca kalpañcaivatridhābhaveth | bhūparīkṣādiyatkarma anukalpamitismṛtaṃ || 3.28 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   28

देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकं । गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकं ।। ३.२९ ।।
devādīnāṃmunīnāñca kalpayettuvikalpakaṃ | gabhenmṛdālayeyatra pratiṣṭhāyāntukalpakaṃ || 3.29 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   29

एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेथ् । निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ।। ३.३० ।।
evandeśaṃviniścitya mūlasthānañcanirdiśeth | nirmite'travimānasyaco tsedhārthaṃsamantuvā || 3.30 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   30

जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः । विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ।। ३.३१ ।।
jalāstaṃvāśilāntaṃ vākhānayeducitaṃsudhīḥ | vistārāyāmasīmāntādbāhyekhātvādṛḍhāyaca || 3.31 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   31

एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमाथ् । वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेथ् ।। ३.३२ ।।
ekahastandvihastaṃvā trihastaṃvādhikaṅkramāth | vālukairviśvataḥpūrya dṛḍhīkaraṇamādiśeth || 3.32 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   32

बालालयन्तुशक्तानामशक्तानांविनाभवेथ् । ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेथ् ।। ३.३३ ।।
bālālayantuśaktānāmaśaktānāṃvinābhaveth | dhruvārcāyāḥpratiṣṭhāce dbālāgāraṃnakalpayeth || 3.33 ||

Adhyaya:   Tritiya Adhyaya

Shloka :   33

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre tṛtīyo'dhyāyaḥ

Adhyaya:   Tritiya Adhyaya

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In