Artha Shastra

Chaturtho Adhikarana - Adhyaya 4

Supression of the Wicked living by foul means

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ।। ०४.४.०१ ।।
samāhartṛ-praṇidhau jana-pada-rakṣaṇaṃ uktaṃ || 04.4.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

तस्य कण्टक-शोधनं वक्ष्यामः ।। ०४.४.०२ ।।
tasya kaṇṭaka-śodhanaṃ vakṣyāmaḥ || 04.4.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ।। ०४.४.०३ ।।
samāhartā jana-pade siddha-tāpasa-pravrajita-cakra-cara-cāraṇa-kuhaka-pracchandaka-kārtāntika-naimittika-mauhūrtika-cikitsaka-unmatta-mūka-badhira-jaḍa-andha-vaidehaka-kāru-śilpi-kuśīlava-veśa-śauṇḍika-āpūpika-pākva-māṃsika-audanika-vyañjanānpraṇidadhyāt || 04.4.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०४.४.०४ ।।
te grāmāṇāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ || 04.4.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ।। ०४.४.०५ ।।
yaṃ cātra gūḍha-ājīvinaṃ śaṅketa taṃ sattriṇāapasarpayet || 04.4.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.०६ ।।
dharmasthaṃ viśvāsa-upagataṃ sattrī brūyāt "asau me bandhurabhiyuktaḥ | tasyāyaṃ anarthaḥ pratikriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ।। ०४.४.०७ ।।
sa cettathā kuryādupadā-grāhaka iti pravāsyeta || 04.4.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

तेन प्रदेष्टारो व्याख्याताः ।। ०४.४.०८ ।।
tena pradeṣṭāro vyākhyātāḥ || 04.4.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ।। ०४.४.०९ ।।
grāma-kūṭaṃ adhyakṣaṃ vā sattrī brūyāt "asau jālmaḥ prabhūta-dravyaḥ | tasyāyaṃ anarthaḥ | tenaenaṃ āhārayasva" iti || 04.4.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ।। ०४.४.१० ।।
sa cettathā kuryādutkocaka iti pravāsyeta || 04.4.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ।। ०४.४.११ ।।
kṛtaka-abhiyukto vā kūṭa-sākṣiṇoabhijñāta-anartha-vaipulyena'rabheta || 04.4.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ।। ०४.४.१२ ।।
te cettathā kuryuḥ kūṭa-sākṣiṇa iti pravāsyeran || 04.4.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

तेन कूट-श्रावण-कारका व्याख्याताः ।। ०४.४.१३ ।।
tena kūṭa-śrāvaṇa-kārakā vyākhyātāḥ || 04.4.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१४ ।।
yaṃ vā mantra-yoga-mūla-karmabhiḥ śmāśānikairvā saṃvadana-karakaṃ manyeta taṃ sattrī brūyāt "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye | sā māṃ pratikāmayatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ।। ०४.४.१५ ।।
sa cettathā kuryātsaṃvadana-kāraka iti pravāsyeta || 04.4.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ।। ०४.४.१६ ।।
tena kṛtya-abhicāra-śīlau vyākhyātau || 04.4.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१७ ।।
yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya-āhāra-vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt "asau me śatruḥ | tasyaupaghātaḥ kriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

स चेत्तथा कुर्याद्रसद इति प्रवास्येत ।। ०४.४.१८ ।।
sa cettathā kuryādrasada iti pravāsyeta || 04.4.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

तेन मदन-योग-व्यवहारी व्याख्यातः ।। ०४.४.१९ ।।
tena madana-yoga-vyavahārī vyākhyātaḥ || 04.4.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ।। ०४.४.२० ।।
yaṃ vā nānā-loha-kṣārāṇāṃ aṅgāra-bhasma-asaṃdaṃśa-muṣṭika-adhikaraṇī-bimba-ṭaṅka-mūṣāṇāṃ abhīkṣṇa-kretāraṃ maṣī-bhasma-dhūma-digdha-hasta-vastra-liṅgaṃ karmāra-upakaraṇa-saṃsargaṃ kūṭa-rūpa-kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet || 04.4.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ।। ०४.४.२१ ।।
prajñātaḥ kūṭa-rūpa-kāraka iti pravāsyeta || 04.4.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ।। ०४.४.२२ ।।
tena rāgasyāpahartā kūṭa-suvarṇa-vyavahārī ca vyākhyātaḥ || 04.4.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ।। ०४.४.२३अ ब ।।
ārabdhārastu hiṃsāyāṃ gūḍha-ājīvāstrayodaśa | || 04.4.23a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ।। ०४.४.२३च्द् ।।
pravāsyā niṣkraya-arthaṃ vā dadyurdoṣa-viśeṣataḥ || 04.4.23cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In