Artha Shastra

Navamo Adhikarana - Adhyaya 7

Doubts about Wealth and Harm, and Success to be obtained by the Employement of Alternative Strategic Means

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
काम-आदिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः ।। ०९.७.०१ ।।
kāma-ādirutsekaḥ svāḥ prakṛtīḥ kopayati | apanayo bāhyāḥ || 09.7.01 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   1

तदुभयं आसुरी वृत्तिः ।। ०९.७.०२ ।।
tadubhayaṃ āsurī vṛttiḥ || 09.7.02 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   2

स्व-जन-विकारः कोपः ।। ०९.७.०३ ।।
sva-jana-vikāraḥ kopaḥ || 09.7.03 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   3

पर-वृद्धि-हेतुषु आपद्-अर्थोअनर्थः संशय इति ।। ०९.७.०४ ।।
para-vṛddhi-hetuṣu āpad-arthoanarthaḥ saṃśaya iti || 09.7.04 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   4

योअर्थः शत्रु-वृद्धिं अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषां भवति । प्राप्यमाणो वा क्षय-व्यय-उदयो भवति । स भवत्यापद्-अर्थः ।। ०९.७.०५ ।।
yoarthaḥ śatru-vṛddhiṃ aprāptaḥ karoti | prāptaḥ pratyādeyaḥ pareṣāṃ bhavati | prāpyamāṇo vā kṣaya-vyaya-udayo bhavati | sa bhavatyāpad-arthaḥ || 09.7.05 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   5

यथा सामन्तानां आमिष-भूतः सामन्त-व्यसनजो लाभः । शत्रु-प्रार्थितो वा स्व-भाव-अधिगम्यो लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्ताल्-लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धो लाभः इत्यापद्-अर्थः ।। ०९.७.०६ ।।
yathā sāmantānāṃ āmiṣa-bhūtaḥ sāmanta-vyasanajo lābhaḥ | śatru-prārthito vā sva-bhāva-adhigamyo lābhaḥ | paścātkopena pārṣṇi-grāheṇa vā vigṛhītaḥ purastāl-lābhaḥ | mitra-ucchedena saṃdhi-vyatikrameṇa vā maṇḍala-viruddho lābhaḥ ityāpad-arthaḥ || 09.7.06 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   6

स्वतः परतो वा भय-उत्पत्तिरित्यनर्थः ।। ०९.७.०७ ।।
svataḥ parato vā bhaya-utpattirityanarthaḥ || 09.7.07 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   7

तयोः अर्थो न वाइति । अनर्थो न वाइति । अर्थोअनर्थ इति । अनर्थोअर्थ इति संशयः ।। ०९.७.०८ ।।
tayoḥ artho na vāiti | anartho na vāiti | arthoanartha iti | anarthoartha iti saṃśayaḥ || 09.7.08 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   8

शत्रु-मित्रं उत्साहयितुं अर्थो न वाइति संशयः ।। ०९.७.०९ ।।
śatru-mitraṃ utsāhayituṃ artho na vāiti saṃśayaḥ || 09.7.09 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   9

शत्रु-बलं अर्थ-मानाभ्यां आवाहयितुं अनर्थो न वाइति संशयः ।। ०९.७.१० ।।
śatru-balaṃ artha-mānābhyāṃ āvāhayituṃ anartho na vāiti saṃśayaḥ || 09.7.10 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   10

बलवत्-सामन्तां भूमिं आदातुं अर्थोअनर्थ इति संशयः ।। ०९.७.११ ।।
balavat-sāmantāṃ bhūmiṃ ādātuṃ arthoanartha iti saṃśayaḥ || 09.7.11 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   11

जायसा सम्भूययानं अनर्थोअर्थ इति संशयः ।। ०९.७.१२ ।।
jāyasā sambhūyayānaṃ anarthoartha iti saṃśayaḥ || 09.7.12 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   12

तेषां अर्थ-संशयं उपगच्छेत् ।। ०९.७.१३ ।।
teṣāṃ artha-saṃśayaṃ upagacchet || 09.7.13 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   13

अर्थोअर्थ-अनुबन्धः । अर्थो निरनुबन्धः । अर्थोअनर्थ-अनुबन्धः । अनर्थोअर्थ-अनुबन्धः । अनर्थो निरनुबन्धः । अनर्थोअनर्थ-अनुबन्धः इत्यनुबन्ध-षड्-वर्गः ।। ०९.७.१४ ।।
arthoartha-anubandhaḥ | artho niranubandhaḥ | arthoanartha-anubandhaḥ | anarthoartha-anubandhaḥ | anartho niranubandhaḥ | anarthoanartha-anubandhaḥ ityanubandha-ṣaḍ-vargaḥ || 09.7.14 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   14

शत्रुं उत्पाट्य पार्ष्णि-ग्राह-आदानं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१५ ।।
śatruṃ utpāṭya pārṣṇi-grāha-ādānaṃ arthoanartha-anubandhaḥ || 09.7.15 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   15

उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थो निरनुबन्धः ।। ०९.७.१६ ।।
udāsīnasya daṇḍa-anugrahaḥ phalena artho niranubandhaḥ || 09.7.16 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   16

परस्यान्तर्-उच्छेदनं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१७ ।।
parasyāntar-ucchedanaṃ arthoanartha-anubandhaḥ || 09.7.17 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   17

शत्रु-प्रतिवेशस्यानुग्रहः कोश-दण्डाभ्यां अनर्थोअनर्थ-अनुबन्धः ।। ०९.७.१८ ।।
śatru-prativeśasyānugrahaḥ kośa-daṇḍābhyāṃ anarthoanartha-anubandhaḥ || 09.7.18 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   18

हीन-शक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः ।। ०९.७.१९ ।।
hīna-śaktiṃ utsāhya nivṛttiranartho niranubandhaḥ || 09.7.19 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   19

ज्यायांसं उत्थाप्य निवृत्तिरनर्थोअनर्थ-अनुबन्धः ।। ०९.७.२० ।।
jyāyāṃsaṃ utthāpya nivṛttiranarthoanartha-anubandhaḥ || 09.7.20 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   20

तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.२१ ।।
teṣāṃ pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.21 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   21

इति कार्य-अवस्थापनं ।। ०९.७.२२ ।।
iti kārya-avasthāpanaṃ || 09.7.22 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   22

समन्ततो युगपद्-अर्थ-उत्पत्तिः समन्ततोअर्थ-आपद्भवति ।। ०९.७.२३ ।।
samantato yugapad-artha-utpattiḥ samantatoartha-āpadbhavati || 09.7.23 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   23

साएव पार्ष्णि-ग्राह-विगृहीता समन्ततोअर्थ-संशय-आपद्भवति ।। ०९.७.२४ ।।
sāeva pārṣṇi-grāha-vigṛhītā samantatoartha-saṃśaya-āpadbhavati || 09.7.24 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   24

तयोर्मित्र-आक्रन्द-उपग्रहात्सिद्धिः ।। ०९.७.२५ ।।
tayormitra-ākranda-upagrahātsiddhiḥ || 09.7.25 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   25

समन्ततः शत्रुभ्यो भय-उत्पत्तिः समन्त्तोअनर्थ-आपद्भवति ।। ०९.७.२६ ।।
samantataḥ śatrubhyo bhaya-utpattiḥ samanttoanartha-āpadbhavati || 09.7.26 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   26

साएव मित्र-विगृहीता समन्ततोअनर्थ-संशय-आपद्भवति ।। ०९.७.२७ ।।
sāeva mitra-vigṛhītā samantatoanartha-saṃśaya-āpadbhavati || 09.7.27 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   27

तयोश्चल-अमित्र-आक्रन्द-उपग्रहात्सिद्धिः । पर-मिश्र-अप्रतीकारो वा ।। ०९.७.२८ ।।
tayoścala-amitra-ākranda-upagrahātsiddhiḥ | para-miśra-apratīkāro vā || 09.7.28 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   28

इतो लाभ इतरतो लाभ इत्युभयतोअर्थ-आपद्भवति ।। ०९.७.२९ ।।
ito lābha itarato lābha ityubhayatoartha-āpadbhavati || 09.7.29 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   29

तस्यां समन्ततोअर्थायां च लाभ-गुण-युक्तं अर्थं आदातुं यायात् ।। ०९.७.३० ।।
tasyāṃ samantatoarthāyāṃ ca lābha-guṇa-yuktaṃ arthaṃ ādātuṃ yāyāt || 09.7.30 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   30

तुल्ये लाभ-गुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत्तं आदातुं यायात् ।। ०९.७.३१ ।।
tulye lābha-guṇe pradhānaṃ āsannaṃ anatipātinaṃ ūno vā yena bhavettaṃ ādātuṃ yāyāt || 09.7.31 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   31

इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थ-आपत् ।। ०९.७.३२ ।।
itoanartha itaratoanartha ityubhayatoanartha-āpat || 09.7.32 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   32

तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ।। ०९.७.३३ ।।
tasyāṃ samantatoanarthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta || 09.7.33 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   33

मित्र-अभावे प्रकृतीनां लघीयस्यएकतोअनर्थां साधयेत् । उभयतोअनर्थां ज्यायस्या । समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ।। ०९.७.३४ ।।
mitra-abhāve prakṛtīnāṃ laghīyasyaekatoanarthāṃ sādhayet | ubhayatoanarthāṃ jyāyasyā | samantatoanarthāṃ mūlena pratikuryāt || 09.7.34 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   34

अशक्ये सर्वं उत्सृज्यापगच्छेत् ।। ०९.७.३५ ।।
aśakye sarvaṃ utsṛjyāpagacchet || 09.7.35 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   35

दृष्टा हि जीवतः पुनर्-आवृत्तिर्यथा सुयात्रा-उदयनाभ्यां ।। ०९.७.३६ ।।
dṛṣṭā hi jīvataḥ punar-āvṛttiryathā suyātrā-udayanābhyāṃ || 09.7.36 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   36

इतो लाभ इतरतो राज्य-अभिमर्श इत्युभयतोअर्थ-अनर्थ-आपद्भवति ।। ०९.७.३७ ।।
ito lābha itarato rājya-abhimarśa ityubhayatoartha-anartha-āpadbhavati || 09.7.37 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   37

तस्यां अनर्थ-साधको योअर्थस्तं आदातुं यायात् ।। ०९.७.३८ ।।
tasyāṃ anartha-sādhako yoarthastaṃ ādātuṃ yāyāt || 09.7.38 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   38

अन्यथा हि राज्य-अभिमर्शं वारयेत् ।। ०९.७.३९ ।।
anyathā hi rājya-abhimarśaṃ vārayet || 09.7.39 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   39

एतया समन्ततोअर्थ-अनर्थ-आपद्व्याख्याता ।। ०९.७.४० ।।
etayā samantatoartha-anartha-āpadvyākhyātā || 09.7.40 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   40

इतोअनर्थ इतरतोअर्थ-संशय इत्युभयतोअनर्थ-अर्थ-संशया ।। ०९.७.४१ ।।
itoanartha itaratoartha-saṃśaya ityubhayatoanartha-artha-saṃśayā || 09.7.41 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   41

तस्यां पूर्वं अनर्थं साधयेत् । तत्-सिद्धावर्थ-संशयं ।। ०९.७.४२ ।।
tasyāṃ pūrvaṃ anarthaṃ sādhayet | tat-siddhāvartha-saṃśayaṃ || 09.7.42 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   42

एतया समन्ततोअनर्थ-अर्थ-संशया व्याख्याता ।। ०९.७.४३ ।।
etayā samantatoanartha-artha-saṃśayā vyākhyātā || 09.7.43 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   43

इतोअर्थ इतरतोअनर्थ-संशय इत्युभयतोअर्थ-अनर्थ-संशय-आपड ।। ०९.७.४४ ।।
itoartha itaratoanartha-saṃśaya ityubhayatoartha-anartha-saṃśaya-āpaḍa || 09.7.44 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   44

एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ।। ०९.७.४५ ।।
etayā samantatoartha-anartha-saṃśayā vyākhyātā || 09.7.45 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   45

तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थ-संशयान्मोक्षयितुं यतेत ।। ०९.७.४६ ।।
tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnāṃ anartha-saṃśayānmokṣayituṃ yateta || 09.7.46 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   46

श्रेयो हि मित्रं अनर्थ-संशये तिष्ठन्न दण्डः । दण्डो वा न कोश इति ।। ०९.७.४७ ।।
śreyo hi mitraṃ anartha-saṃśaye tiṣṭhanna daṇḍaḥ | daṇḍo vā na kośa iti || 09.7.47 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   47

समग्र-मोक्षण-अभावे प्रकृतीनां अवयवान्मोक्षयितुं यतेत ।। ०९.७.४८ ।।
samagra-mokṣaṇa-abhāve prakṛtīnāṃ avayavānmokṣayituṃ yateta || 09.7.48 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   48

तत्र पुरुष-प्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनां सारं महा-उपकारं वा ।। ०९.७.४९ ।।
tatra puruṣa-prakṛtīnāṃ bahulaṃ anuraktaṃ vā tīkṣṇa-lubdha-varjam | dravya-prakṛtīnāṃ sāraṃ mahā-upakāraṃ vā || 09.7.49 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   49

संधिनाआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैर्गुरूणि ।। ०९.७.५० ।।
saṃdhināāsanena dvaidhī-bhāvena vā laghūni | viparyayairgurūṇi || 09.7.50 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   50

क्षय-स्थान-वृद्धीनां चौत्तर-उत्तरं लिप्सेत ।। ०९.७.५१ ।।
kṣaya-sthāna-vṛddhīnāṃ cauttara-uttaraṃ lipseta || 09.7.51 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   51

प्रातिलोम्येन वा क्षय-आदीनां आयत्यां विशेषं पश्येत् ।। ०९.७.५२ ।।
prātilomyena vā kṣaya-ādīnāṃ āyatyāṃ viśeṣaṃ paśyet || 09.7.52 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   52

इति देश-अवस्थापनं ।। ०९.७.५३ ।।
iti deśa-avasthāpanaṃ || 09.7.53 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   53

एतेन यात्रा-आदि-मध्य-अन्तेष्वर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५४ ।।
etena yātrā-ādi-madhya-anteṣvartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.54 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   54

निरन्तर-योगित्वाच्चार्थ-अनर्थ-संशयानां यात्रा-आदावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ।। ०९.७.५५ ।।
nirantara-yogitvāccārtha-anartha-saṃśayānāṃ yātrā-ādāvarthaḥ śreyānupasamprāptuṃ pārṣṇi-grāha-āsāra-pratighāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bhavati || 09.7.55 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   55

तथाअनर्थः संशयो वा स्व-भूमिष्ठस्य विषह्यो भवति ।। ०९.७.५६ ।।
tathāanarthaḥ saṃśayo vā sva-bhūmiṣṭhasya viṣahyo bhavati || 09.7.56 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   56

एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५७ ।।
etena yātrā-madhyeartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.57 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   57

यात्रा-अन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वाउच्छिद्य वाअर्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पर-आबाध-भयात् ।। ०९.७.५८ ।।
yātrā-ante tu karśanīyaṃ ucchedanīyaṃ vā karśayitvāucchidya vāarthaḥ śreyānupasamprāptuṃ nānarthaḥ saṃśayo vā para-ābādha-bhayāt || 09.7.58 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   58

सामवायिकानां अपुरोगस्य तु यात्रा-मध्य-अन्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुं अनिर्बन्ध-गामित्वात् ।। ०९.७.५९ ।।
sāmavāyikānāṃ apurogasya tu yātrā-madhya-antagoanarthaḥ saṃśayo vā śreyānupasamprāptuṃ anirbandha-gāmitvāt || 09.7.59 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   59

अर्थो धर्मः काम इत्यर्थ-त्रि-वर्गः ।। ०९.७.६० ।।
artho dharmaḥ kāma ityartha-tri-vargaḥ || 09.7.60 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   60

तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६१ ।।
tasya pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.61 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   61

अनर्थोअधर्मः शोक इत्यनर्थ-त्रि-वर्गः ।। ०९.७.६२ ।।
anarthoadharmaḥ śoka ityanartha-tri-vargaḥ || 09.7.62 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   62

तस्य पूर्वः पूर्वः श्रेयान्प्रतिकर्तुं ।। ०९.७.६३ ।।
tasya pūrvaḥ pūrvaḥ śreyānpratikartuṃ || 09.7.63 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   63

अर्थोअनर्थ इति । धर्मोअधर्म इति । कामः शोक इति संशय-त्रि-वर्गः ।। ०९.७.६४ ।।
arthoanartha iti | dharmoadharma iti | kāmaḥ śoka iti saṃśaya-tri-vargaḥ || 09.7.64 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   64

तस्यौत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६५ ।।
tasyauttara-pakṣa-siddhau pūrva-pakṣaḥ śreyānupasamprāptuṃ || 09.7.65 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   65

इति काल-अवस्थापनं ।। ०९.७.६६ ।।
iti kāla-avasthāpanaṃ || 09.7.66 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   66

इत्यापदः तासां सिद्धिः ।। ०९.७.६७ ।।
ityāpadaḥ tāsāṃ siddhiḥ || 09.7.67 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   67

पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्यां सिद्धिरनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्यां ।। ०९.७.६८ ।।
putra-bhrātṛ-bandhuṣu sāma-dānābhyāṃ siddhiranurūpā | paura-jānapada-daṇḍa-mukhyeṣu dāna-bhedābhyām | sāmanta-āṭavikeṣu bheda-daṇḍābhyāṃ || 09.7.68 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   68

एषाअनुलोमा । विपर्यये प्रतिलोमा ।। ०९.७.६९ ।।
eṣāanulomā | viparyaye pratilomā || 09.7.69 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   69

मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ।। ०९.७.७० ।।
mitra-amitreṣu vyāmiśrā siddhiḥ || 09.7.70 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   70

परस्पर-साधका ह्युपायाः ।। ०९.७.७१ ।।
paraspara-sādhakā hyupāyāḥ || 09.7.71 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   71

शत्रोः शङ्कित-अमात्येषु सान्त्वं प्रयुक्तं शेष-प्रयोगं निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्ड इति ।। ०९.७.७२ ।।
śatroḥ śaṅkita-amātyeṣu sāntvaṃ prayuktaṃ śeṣa-prayogaṃ nivartayati | dūṣya-amātyeṣu dānam | saṃghāteṣu bhedaḥ | śaktimatsu daṇḍa iti || 09.7.72 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   72

गुरु-लाघव-योगाच्चऽपदां नियोग-विकल्प-समुच्चया भवन्ति ।। ०९.७.७३ ।।
guru-lāghava-yogācca'padāṃ niyoga-vikalpa-samuccayā bhavanti || 09.7.73 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   73

अनेनएवौपायेन नान्येन इति नियोगः ।। ०९.७.७४ ।।
anenaevaupāyena nānyena iti niyogaḥ || 09.7.74 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   74

अनेन वाअन्येन वा इति विकल्पः ।। ०९.७.७५ ।।
anena vāanyena vā iti vikalpaḥ || 09.7.75 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   75

अनेनान्येन च इति समुच्चयः ।। ०९.७.७६ ।।
anenānyena ca iti samuccayaḥ || 09.7.76 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   76

तेषां एक-योगाश्चत्वारस्त्रि-योगाश्च । द्वि-योगाः षट् । एकश्चतुर्-योगः ।। ०९.७.७७ ।।
teṣāṃ eka-yogāścatvārastri-yogāśca | dvi-yogāḥ ṣaṭ | ekaścatur-yogaḥ || 09.7.77 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   77

इति पञ्च-दश-उपायाः ।। ०९.७.७८ ।।
iti pañca-daśa-upāyāḥ || 09.7.78 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   78

तावन्तः प्रतिलोमाः ।। ०९.७.७९ ।।
tāvantaḥ pratilomāḥ || 09.7.79 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   79

तेषां एकेनौपायेन सिद्धिरेक-सिद्धिः । द्वाभ्यां द्वि-सिद्धिः । त्रिभिस्त्रि-सिद्धिः । चतुर्भिश्चतुः-सिद्धिरिति ।। ०९.७.८० ।।
teṣāṃ ekenaupāyena siddhireka-siddhiḥ | dvābhyāṃ dvi-siddhiḥ | tribhistri-siddhiḥ | caturbhiścatuḥ-siddhiriti || 09.7.80 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   80

धर्म-मूलत्वात्काम-फलत्वाच्चार्थस्य धर्म-अर्थ-काम-अनुबन्धा याअर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयह्> ।। ०९.७.८१ ।।
dharma-mūlatvātkāma-phalatvāccārthasya dharma-artha-kāma-anubandhā yāarthasya siddhiḥ sā sarva-artha-siddhiḥ <iti siddhayah> || 09.7.81 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   81

दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः ।। ०९.७.८२ ।।
daivādagnirudakaṃ vyādhiḥ pramāro vidravo durbhikṣaṃ āsurī sṛṣṭirityāpadaḥ || 09.7.82 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   82

तासां दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ।। ०९.७.८३ ।।
tāsāṃ daivata-brāhmaṇa-rpaṇipātataḥ siddhiḥ || 09.7.83 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   83

अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याआसुरी भवेत् । ।। ०९.७.८४अ ब ।।
ativṛṣṭiravṛṣṭirvā sṛṣṭirvā yāāsurī bhavet | || 09.7.84a ba ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   84

तस्यां आथर्वणं कर्म सिद्ध-आरम्भाश्च सिद्धयः ।। ०९.७.८४च्द् ।।
tasyāṃ ātharvaṇaṃ karma siddha-ārambhāśca siddhayaḥ || 09.7.84cd ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   85

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In