| |
|

This overlay will guide you through the buttons:

मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ॥ ०१.१०.०१ ॥
mantri-purohita-sakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāamātyānupadhābhiḥ śodhayet .. 01.10.01 ..
पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ॥ ०१.१०.०२ ॥
purohitaṃ ayājya-yājana-adhyāpane niyuktaṃ amṛṣyamāṇaṃ rājāavakṣipet .. 01.10.02 ..
स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ॥ ०१.१०.०३ ॥
sa sattribhiḥ śapatha-pūrvaṃ ekaikaṃ amātyaṃ upajāpayet "adhārmiko ayaṃ rājā . sādhu dhārmikaṃ anyaṃ asya tat-kulīnaṃ aparuddhaṃ kulyaṃ eka-pragrahaṃ sāmantaṃ āṭavikaṃ aupapādikaṃ vā pratipādayāmaḥ . sarveṣāṃ etadrocate . kathaṃ vā tava" iti .. 01.10.03 ..
प्रत्याख्याने शुचिः इति धर्म-उपधा ॥ ०१.१०.०४ ॥
pratyākhyāne śuciḥ iti dharma-upadhā .. 01.10.04 ..
सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ॥ ०१.१०.०५ ॥
senā-patirasat-pragraheṇāvakṣiptaḥ sattribhirekaikaṃ amātyaṃ upajāpayetlobhanīyenārthena rāja-vināśāya . "sarveṣāṃ etadrocate . kathaṃ vā tava" iti .. 01.10.05 ..
प्रत्याख्याने शुचिः इत्यर्थ-उपधा ॥ ०१.१०.०६ ॥
pratyākhyāne śuciḥ ityartha-upadhā .. 01.10.06 ..
परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ॥ ०१.१०.०७ ॥
parivrājikā labdha-viśvāsāantaḥpure kṛta-satkārā mahā-mātraṃ ekaikaṃ upajapet "rāja-mahiṣī tvāṃ kāmayate kṛta-samāgama-upāyā . mahānarthaśca te bhaviṣyati" iti .. 01.10.07 ..
प्रत्याख्याने शुचिः इति काम-उपधा ॥ ०१.१०.०८ ॥
pratyākhyāne śuciḥ iti kāma-upadhā .. 01.10.08 ..
प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ॥ ०१.१०.०९ ॥
prahavaṇa-nimittaṃ eko amātyaḥ sarvānamātyānāvāhayet .. 01.10.09 ..
तेनौद्वेगेन राजा तानवरुन्ध्यात् ॥ ०१.१०.१० ॥
tenaudvegena rājā tānavarundhyāt .. 01.10.10 ..
कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ॥ ०१.१०.११ ॥
kāpaṭikaścātra pūrva-avaruddhasteṣāṃ artha-māna-avakṣiptaṃ ekaikaṃ amātyaṃ upajapet "asatpravṛtto ayaṃ rājā . sādhvenaṃ hatvāanyaṃ pratipādayāmaḥ . sarveṣāṃ etadrocate . kathaṃ vā tava" iti .. 01.10.11 ..
प्रत्याख्याने शुचिः इति भय-उपधा ॥ ०१.१०.१२ ॥
pratyākhyāne śuciḥ iti bhaya-upadhā .. 01.10.12 ..
तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ॥ ०१.१०.१३ ॥
tatra dharma-upadhā-śuddhāndharma-sthīya-kaṇṭaka-śodhaneṣu karmasu sthāpayet . artha-upadhā-śuddhānsamāhartṛ-samnidhātṛ-nicaya-karmasu . kāma-upadhā śuddhānbāhya-ābhyantara-vihāra-rakṣāsu . bhaya-upadhā-śuddhānāsanna-kāryeṣu rājñaḥ .. 01.10.13 ..
सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ॥ ०१.१०.१४ ॥
sarva-upadhā-śuddhānmantriṇaḥ kuryāt .. 01.10.14 ..
सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ॥ ०१.१०.१५ ॥
sarvatrāśucīnkhani-dravya-hasti-vana-karma-anteṣu upayojayet .. 01.10.15 ..
त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ॥ ०१.१०.१६अ ब ॥
trivarga-bhaya-saṃśuddhānamātyānsveṣu karmasu .. 01.10.16a ba ..
अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ॥ ०१.१०.१६च्द् ॥
adhikuryādyathā śaucaṃ ityācāryā vyavasthitāḥ .. 01.10.16cd ..
न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ॥ ०१.१०.१७अ ब ॥
na tveva kuryādātmānaṃ devīṃ vā lakṣyaṃ īśvaraḥ .. 01.10.17a ba ..
शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ॥ ०१.१०.१७च्द् ॥
śauca-hetoramātyānāṃ etatkauṭilya-darśanaṃ .. 01.10.17cd ..
न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ॥ ०१.१०.१८अ ब ॥
na dūṣaṇaṃ aduṣṭasya viṣeṇaivāmbhasaścaret .. 01.10.18a ba ..
कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ॥ ०१.१०.१८च्द् ॥
kadācidd_hi praduṣṭasya nādhigamyeta bheṣajaṃ .. 01.10.18cd ..
कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ॥ ०१.१०.१९अ ब ॥
kṛtā ca kaluṣā-buddhirupadhābhiścaturvidhā .. 01.10.19a ba ..
नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ॥ ०१.१०.१९च्द् ॥
nāgatvāantaṃ nivarteta sthitā sattvavatāṃ dhṛtau .. 01.10.19cd ..
तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ॥ ०१.१०.२०अ ब ॥
tasmādbāhyaṃ adhiṣṭhānaṃ kṛtvā kārye caturvidhe .. 01.10.20a ba ..
शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ॥ ०१.१०.२०च्द् ॥
śauca-aśaucaṃ amātyānāṃ rājā mārgeta sattribhiḥ .. 01.10.20cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In