Artha Shastra

Pratham Adhikarana - Adhyaya 10

Ascertaining by Temptations purity or impurity in the character of ministers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ।। ०१.१०.०१ ।।
mantri-purohita-sakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāamātyānupadhābhiḥ śodhayet || 01.10.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ।। ०१.१०.०२ ।।
purohitaṃ ayājya-yājana-adhyāpane niyuktaṃ amṛṣyamāṇaṃ rājāavakṣipet || 01.10.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०३ ।।
sa sattribhiḥ śapatha-pūrvaṃ ekaikaṃ amātyaṃ upajāpayet "adhārmiko ayaṃ rājā | sādhu dhārmikaṃ anyaṃ asya tat-kulīnaṃ aparuddhaṃ kulyaṃ eka-pragrahaṃ sāmantaṃ āṭavikaṃ aupapādikaṃ vā pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

प्रत्याख्याने शुचिः इति धर्म-उपधा ।। ०१.१०.०४ ।।
pratyākhyāne śuciḥ iti dharma-upadhā || 01.10.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०५ ।।
senā-patirasat-pragraheṇāvakṣiptaḥ sattribhirekaikaṃ amātyaṃ upajāpayetlobhanīyenārthena rāja-vināśāya | "sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

प्रत्याख्याने शुचिः इत्यर्थ-उपधा ।। ०१.१०.०६ ।।
pratyākhyāne śuciḥ ityartha-upadhā || 01.10.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ।। ०१.१०.०७ ।।
parivrājikā labdha-viśvāsāantaḥpure kṛta-satkārā mahā-mātraṃ ekaikaṃ upajapet "rāja-mahiṣī tvāṃ kāmayate kṛta-samāgama-upāyā | mahānarthaśca te bhaviṣyati" iti || 01.10.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

प्रत्याख्याने शुचिः इति काम-उपधा ।। ०१.१०.०८ ।।
pratyākhyāne śuciḥ iti kāma-upadhā || 01.10.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ।। ०१.१०.०९ ।।
prahavaṇa-nimittaṃ eko amātyaḥ sarvānamātyānāvāhayet || 01.10.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

तेनौद्वेगेन राजा तानवरुन्ध्यात् ।। ०१.१०.१० ।।
tenaudvegena rājā tānavarundhyāt || 01.10.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.११ ।।
kāpaṭikaścātra pūrva-avaruddhasteṣāṃ artha-māna-avakṣiptaṃ ekaikaṃ amātyaṃ upajapet "asatpravṛtto ayaṃ rājā | sādhvenaṃ hatvāanyaṃ pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

प्रत्याख्याने शुचिः इति भय-उपधा ।। ०१.१०.१२ ।।
pratyākhyāne śuciḥ iti bhaya-upadhā || 01.10.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ।। ०१.१०.१३ ।।
tatra dharma-upadhā-śuddhāndharma-sthīya-kaṇṭaka-śodhaneṣu karmasu sthāpayet | artha-upadhā-śuddhānsamāhartṛ-samnidhātṛ-nicaya-karmasu | kāma-upadhā śuddhānbāhya-ābhyantara-vihāra-rakṣāsu | bhaya-upadhā-śuddhānāsanna-kāryeṣu rājñaḥ || 01.10.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ।। ०१.१०.१४ ।।
sarva-upadhā-śuddhānmantriṇaḥ kuryāt || 01.10.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ।। ०१.१०.१५ ।।
sarvatrāśucīnkhani-dravya-hasti-vana-karma-anteṣu upayojayet || 01.10.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ।। ०१.१०.१६अ ब ।।
trivarga-bhaya-saṃśuddhānamātyānsveṣu karmasu || 01.10.16a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ।। ०१.१०.१६च्द् ।।
adhikuryādyathā śaucaṃ ityācāryā vyavasthitāḥ || 01.10.16cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ।। ०१.१०.१७अ ब ।।
na tveva kuryādātmānaṃ devīṃ vā lakṣyaṃ īśvaraḥ || 01.10.17a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ।। ०१.१०.१७च्द् ।।
śauca-hetoramātyānāṃ etatkauṭilya-darśanaṃ || 01.10.17cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ।। ०१.१०.१८अ ब ।।
na dūṣaṇaṃ aduṣṭasya viṣeṇaivāmbhasaścaret || 01.10.18a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ।। ०१.१०.१८च्द् ।।
kadāciddhi praduṣṭasya nādhigamyeta bheṣajaṃ || 01.10.18cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ।। ०१.१०.१९अ ब ।।
kṛtā ca kaluṣā-buddhirupadhābhiścaturvidhā || 01.10.19a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ।। ०१.१०.१९च्द् ।।
nāgatvāantaṃ nivarteta sthitā sattvavatāṃ dhṛtau || 01.10.19cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।। ०१.१०.२०अ ब ।।
tasmādbāhyaṃ adhiṣṭhānaṃ kṛtvā kārye caturvidhe || 01.10.20a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ।। ०१.१०.२०च्द् ।।
śauca-aśaucaṃ amātyānāṃ rājā mārgeta sattribhiḥ || 01.10.20cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In