| |
|

This overlay will guide you through the buttons:

कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी ॥ ०१.४.०१ ॥
kṛṣi-pāśupālye vaṇijyā ca vārtā . dhānya-paśu-hiraṇya-kupya-viṣṭi-pradānādaupakārikī .. 01.4.01 ..
तया स्व-पक्षं पर-पक्षं च वशी-करोति कोश-दण्डाभ्यां ॥ ०१.४.०२ ॥
tayā sva-pakṣaṃ para-pakṣaṃ ca vaśī-karoti kośa-daṇḍābhyāṃ .. 01.4.02 ..
आन्वीक्षिकी त्रयी वार्त्तानां योग-क्षेम-साधनो दण्डः । तस्य नीतिर्दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ ०१.४.०३ ॥
ānvīkṣikī trayī vārttānāṃ yoga-kṣema-sādhano daṇḍaḥ . tasya nītirdaṇḍa nītiḥ . alabdha-lābha-arthā labdha-parirakṣaṇī rakṣita-vivardhanī vṛddhasya tīrthe pratipādanī ca .. 01.4.03 ..
तस्यां आयत्ता लोक-यात्रा ॥ ०१.४.०४ ॥
tasyāṃ āyattā loka-yātrā .. 01.4.04 ..
तस्माल्लोक-यात्रा-अर्थी नित्यं उद्यत-दण्डः स्यात् ॥ ०१.४.०५ ॥
tasmālloka-yātrā-arthī nityaṃ udyata-daṇḍaḥ syāt .. 01.4.05 ..
न ह्येवंविधं वश-उपनयनं अस्ति भूतानां यथा दण्डः इत्याचार्याः ॥ ०१.४.०६ ॥
na hyevaṃvidhaṃ vaśa-upanayanaṃ asti bhūtānāṃ yathā daṇḍaḥ ityācāryāḥ .. 01.4.06 ..
नैति कौटिल्यः ॥ ०१.४.०७ ॥
naiti kauṭilyaḥ .. 01.4.07 ..
तीक्ष्ण-दण्डो हि भूतानां उद्वेजनीयो भवति ॥ ०१.४.०८ ॥
tīkṣṇa-daṇḍo hi bhūtānāṃ udvejanīyo bhavati .. 01.4.08 ..
मृदु-दण्डः परिभूयते ॥ ०१.४.०९ ॥
mṛdu-daṇḍaḥ paribhūyate .. 01.4.09 ..
यथा-अर्ह-दण्डः पूज्यते ॥ ०१.४.१० ॥
yathā-arha-daṇḍaḥ pūjyate .. 01.4.10 ..
सुविज्ञात-प्रणीतो हि दण्डः प्रजा धर्म-अर्थ-कामैर्योजयति ॥ ०१.४.११ ॥
suvijñāta-praṇīto hi daṇḍaḥ prajā dharma-artha-kāmairyojayati .. 01.4.11 ..
दुष्प्रणीतः काम-क्रोधाभ्यां अवज्ञानाद्वा वानप्रस्थ-परिव्राजकानपि कोपयति । किं-अङ्ग पुनर्गृहस्थान् ॥ ०१.४.१२ ॥
duṣpraṇītaḥ kāma-krodhābhyāṃ avajñānādvā vānaprastha-parivrājakānapi kopayati . kiṃ-aṅga punargṛhasthān .. 01.4.12 ..
अप्रणीतस्तु मात्स्य-न्यायं उद्भावयति ॥ ०१.४.१३ ॥
apraṇītastu mātsya-nyāyaṃ udbhāvayati .. 01.4.13 ..
बलीयानबलं हि ग्रसते दण्ड-धर-अभावे ॥ ०१.४.१४ ॥
balīyānabalaṃ hi grasate daṇḍa-dhara-abhāve .. 01.4.14 ..
स तेन गुप्तः प्रभवति इति ॥ ०१.४.१५ ॥
sa tena guptaḥ prabhavati iti .. 01.4.15 ..
चतुर्-वर्ण-आश्रमो लोको राज्ञा दण्डेन पालितः ॥ ०१.४.१६अ ब ॥
catur-varṇa-āśramo loko rājñā daṇḍena pālitaḥ .. 01.4.16a ba ..
स्वधर्म-कर्म-अभिरतो वर्तते स्वेषु वर्त्मसु ॥ ०१.४.१६च्द् ॥
svadharma-karma-abhirato vartate sveṣu vartmasu .. 01.4.16cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In