| |
|

This overlay will guide you through the buttons:

जानपदो अभिजातः स्ववग्रहः कृत-शिल्पश्चक्षुष्मान्प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साह-प्रभाव-युक्तः क्लेश-सहः शुचिर्मैत्रो दृढ-भक्तिः शील-बल-आरोग्य-सत्त्व-युक्तः स्तम्भ-चापल-हीनः सम्प्रियो वैराणां अकर्ताइत्यमात्य-सम्पत् ॥ ०१.९.०१ ॥
jānapado abhijātaḥ svavagrahaḥ kṛta-śilpaścakṣuṣmānprājño dhārayiṣṇurdakṣo vāgmī pragalbhaḥ pratipattimānutsāha-prabhāva-yuktaḥ kleśa-sahaḥ śucirmaitro dṛḍha-bhaktiḥ śīla-bala-ārogya-sattva-yuktaḥ stambha-cāpala-hīnaḥ sampriyo vairāṇāṃ akartāityamātya-sampat .. 01.9.01 ..
अतः पाद-अर्घ-गुण-हीनौ मध्यम-अवरौ ॥ ०१.९.०२ ॥
ataḥ pāda-argha-guṇa-hīnau madhyama-avarau .. 01.9.02 ..
तेषां जनपद्-अभिजनं अवग्रहं चऽप्ततः परीक्षेत । समान-विद्येभ्यः शिल्पं शास्त्र-चक्षुष्मत्तां च । कर्म-आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च । कथा-योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च । संवासिभ्यः शील-बल-आरोग्य-सत्त्व-योगं अस्तम्भं अचापलं च । प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च ॥ ०१.९.०३ ॥
teṣāṃ janapad-abhijanaṃ avagrahaṃ ca'ptataḥ parīkṣeta . samāna-vidyebhyaḥ śilpaṃ śāstra-cakṣuṣmattāṃ ca . karma-ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca . kathā-yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca . saṃvāsibhyaḥ śīla-bala-ārogya-sattva-yogaṃ astambhaṃ acāpalaṃ ca . pratyakṣataḥ sampriyatvaṃ avairatvaṃ ca .. 01.9.03 ..
प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ॥ ०१.९.०४ ॥
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ .. 01.9.04 ..
स्वयं द्र्ष्टं प्रत्यक्षं ॥ ०१.९.०५ ॥
svayaṃ drṣṭaṃ pratyakṣaṃ .. 01.9.05 ..
पर-उपदिष्टं परोक्षं ॥ ०१.९.०६ ॥
para-upadiṣṭaṃ parokṣaṃ .. 01.9.06 ..
कर्मसु कृतेनाकृत-अवेक्षणं अनुमेयं ॥ ०१.९.०७ ॥
karmasu kṛtenākṛta-avekṣaṇaṃ anumeyaṃ .. 01.9.07 ..
यौगपद्यात्तु कर्मणां अनेकत्वादनेकस्थत्वाच्च देश-काल-अत्ययो मा भूदिति परोक्षं अमात्यैः कारयेत् इत्यमात्य-कर्म ॥ ०१.९.०८ ॥
yaugapadyāttu karmaṇāṃ anekatvādanekasthatvācca deśa-kāla-atyayo mā bhūditi parokṣaṃ amātyaiḥ kārayet ityamātya-karma .. 01.9.08 ..
पुरोहितं उदित-उदित-कुल-शीलं साङ्गे वेदे दैवे निमित्ते दण्ड-नीत्यां चाभिविनीतं आपदां दैव-मानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ॥ ०१.९.०९ ॥
purohitaṃ udita-udita-kula-śīlaṃ sāṅge vede daive nimitte daṇḍa-nītyāṃ cābhivinītaṃ āpadāṃ daiva-mānuṣīṇāṃ atharvabhirupāyaiśca pratikartāraṃ kurvīta .. 01.9.09 ..
तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत ॥ ०१.९.१० ॥
taṃ ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminaṃ iva cānuvarteta .. 01.9.10 ..
ब्राह्मणेनएधितं क्षत्रं मन्त्रि-मन्त्र-अभिमन्त्रितं ॥ ०१.९.११अ ब ॥
brāhmaṇenaedhitaṃ kṣatraṃ mantri-mantra-abhimantritaṃ .. 01.9.11a ba ..
जयत्यजितं अत्यन्तं शास्त्र-अनुगम-शस्त्रितं ॥ ०१.९.११च्द् ॥
jayatyajitaṃ atyantaṃ śāstra-anugama-śastritaṃ .. 01.9.11cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In