Artha Shastra

Pratham Adhikarana - Adhyaya 9

The Creation of Councillors and Priests

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
जानपदो अभिजातः स्ववग्रहः कृत-शिल्पश्चक्षुष्मान्प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साह-प्रभाव-युक्तः क्लेश-सहः शुचिर्मैत्रो दृढ-भक्तिः शील-बल-आरोग्य-सत्त्व-युक्तः स्तम्भ-चापल-हीनः सम्प्रियो वैराणां अकर्ताइत्यमात्य-सम्पत् ।। ०१.९.०१ ।।
jānapado abhijātaḥ svavagrahaḥ kṛta-śilpaścakṣuṣmānprājño dhārayiṣṇurdakṣo vāgmī pragalbhaḥ pratipattimānutsāha-prabhāva-yuktaḥ kleśa-sahaḥ śucirmaitro dṛḍha-bhaktiḥ śīla-bala-ārogya-sattva-yuktaḥ stambha-cāpala-hīnaḥ sampriyo vairāṇāṃ akartāityamātya-sampat || 01.9.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

अतः पाद-अर्घ-गुण-हीनौ मध्यम-अवरौ ।। ०१.९.०२ ।।
ataḥ pāda-argha-guṇa-hīnau madhyama-avarau || 01.9.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

तेषां जनपद्-अभिजनं अवग्रहं चऽप्ततः परीक्षेत । समान-विद्येभ्यः शिल्पं शास्त्र-चक्षुष्मत्तां च । कर्म-आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च । कथा-योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च । संवासिभ्यः शील-बल-आरोग्य-सत्त्व-योगं अस्तम्भं अचापलं च । प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च ।। ०१.९.०३ ।।
teṣāṃ janapad-abhijanaṃ avagrahaṃ ca'ptataḥ parīkṣeta | samāna-vidyebhyaḥ śilpaṃ śāstra-cakṣuṣmattāṃ ca | karma-ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca | kathā-yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca | saṃvāsibhyaḥ śīla-bala-ārogya-sattva-yogaṃ astambhaṃ acāpalaṃ ca | pratyakṣataḥ sampriyatvaṃ avairatvaṃ ca || 01.9.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.९.०४ ।।
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ || 01.9.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

स्वयं द्र्ष्टं प्रत्यक्षं ।। ०१.९.०५ ।।
svayaṃ drṣṭaṃ pratyakṣaṃ || 01.9.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

पर-उपदिष्टं परोक्षं ।। ०१.९.०६ ।।
para-upadiṣṭaṃ parokṣaṃ || 01.9.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

कर्मसु कृतेनाकृत-अवेक्षणं अनुमेयं ।। ०१.९.०७ ।।
karmasu kṛtenākṛta-avekṣaṇaṃ anumeyaṃ || 01.9.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

यौगपद्यात्तु कर्मणां अनेकत्वादनेकस्थत्वाच्च देश-काल-अत्ययो मा भूदिति परोक्षं अमात्यैः कारयेत् इत्यमात्य-कर्म ।। ०१.९.०८ ।।
yaugapadyāttu karmaṇāṃ anekatvādanekasthatvācca deśa-kāla-atyayo mā bhūditi parokṣaṃ amātyaiḥ kārayet ityamātya-karma || 01.9.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

पुरोहितं उदित-उदित-कुल-शीलं साङ्गे वेदे दैवे निमित्ते दण्ड-नीत्यां चाभिविनीतं आपदां दैव-मानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ।। ०१.९.०९ ।।
purohitaṃ udita-udita-kula-śīlaṃ sāṅge vede daive nimitte daṇḍa-nītyāṃ cābhivinītaṃ āpadāṃ daiva-mānuṣīṇāṃ atharvabhirupāyaiśca pratikartāraṃ kurvīta || 01.9.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत ।। ०१.९.१० ।।
taṃ ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminaṃ iva cānuvarteta || 01.9.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

ब्राह्मणेनएधितं क्षत्रं मन्त्रि-मन्त्र-अभिमन्त्रितं ।। ०१.९.११अ ब ।।
brāhmaṇenaedhitaṃ kṣatraṃ mantri-mantra-abhimantritaṃ || 01.9.11a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

जयत्यजितं अत्यन्तं शास्त्र-अनुगम-शस्त्रितं ।। ०१.९.११च्द् ।।
jayatyajitaṃ atyantaṃ śāstra-anugama-śastritaṃ || 01.9.11cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In