Artha Shastra

Saptamo Adhikarana - Adhyaya 6

The March of Combined Powers; Agreement of Peace with or Without Definite Terms and Peace with Renegades

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ।। ०७.६.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ atisaṃdadhyāt || 07.6.01 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   1

सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ।। ०७.६.०२ ।।
sāmantaṃ saṃhita-prayāṇe yojayet"tvaṃ ito yāhi | ahaṃ ito yāsyāmi | samāno lābhaḥ" iti || 07.6.02 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   2

लाभ-साम्ये संधिः । वैषम्ये विक्रमः ।। ०७.६.०३ ।।
lābha-sāmye saṃdhiḥ | vaiṣamye vikramaḥ || 07.6.03 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   3

संधिः परिपणितश्चापरिपणितश्च ।। ०७.६.०४ ।।
saṃdhiḥ paripaṇitaścāparipaṇitaśca || 07.6.04 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   4

त्वं एतं देशं याहि । अहं इमं देशं यास्यामि इति परिपणित-देशः ।। ०७.६.०५ ।।
tvaṃ etaṃ deśaṃ yāhi | ahaṃ imaṃ deśaṃ yāsyāmi iti paripaṇita-deśaḥ || 07.6.05 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   5

त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये इति परिपणित-कालः ।। ०७.६.०६ ।।
tvaṃ etāvantaṃ kālaṃ ceṣṭasva | ahaṃ etāvantaṃ kālaṃ ceṣṭiṣye iti paripaṇita-kālaḥ || 07.6.06 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   6

त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि इति परिपणित-अर्थः ।। ०७.६.०७ ।।
tvaṃ etāvat-kāryaṃ sādhaya | ahaṃ idaṃ kāryaṃ sādhayiṣyāmi iti paripaṇita-arthaḥ || 07.6.07 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   7

यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ।। ०७.६.०८ ।।
yadi vā manyeta "śaila-vana-nadī-durgaṃ aṭavī-vyavahitaṃ chinna-dhānya-puruṣa-vīvadha-āsāraṃ ayavasa-indhana-udakaṃ avijñātaṃ prakṛṣṭaṃ anya-bhāva-deśīyaṃ vā sainya-vyāyāmānāṃ alabdha-bhaumaṃ vā deśaṃ paro yāsyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-deśaṃ saṃdhiṃ upeyāt || 07.6.08 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   8

यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।।
yadi vā manyeta "pravarṣa-uṣṇa-śītaṃ ativyādhi-prāyaṃ upakṣīṇa-āhāra-upabhogaṃ sainya-vyāyāmānāṃ cāuparodhikaṃ kārya-sādhanānāṃ ūnaṃ atiriktaṃ vā kālaṃ paraśceṣṭiṣyate | viparītaṃ aham" ityetasminviśeṣe paripaṇita-kālaṃ saṃdhiṃ upeyāt || 07.6.09 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   9

यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।।
yadi vā manyeta "pratyādeyaṃ prakṛti-kopakaṃ dīrgha-kālaṃ mahā-kṣaya-vyayaṃ alpaṃ anartha-anubandhaṃ akalyaṃ adharmyaṃ madhyama-udāsīna-viruddhaṃ mitra-upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-arthaṃ saṃdhiṃ upeyāt || 07.6.10 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   10

एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ।। ०७.६.११ ।।
evaṃ deśa-kālayoḥ kāla-kāryayordeśa-kāryayordeśa-kāla-kāryāṇāṃ cāvasthāpanātsapta-vidhaḥ paripaṇitaḥ || 07.6.11 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   11

तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ।। ०७.६.१२ ।।
tasminprāgeva'rabhya pratiṣṭhāpya ca sva-karmāṇi para-karmasu vikrameta || 07.6.12 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   12

व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ।। ०७.६.१३ ।।
vyasana-tvara-avamāna-ālasya-yuktaṃ ajñaṃ vā śatruṃ atisaṃdhātu-kāmo deśa-kāla-kāryāṇāṃ anavasthāpanāt"saṃhitau svaḥ" iti saṃdhi-viśvāsena parac-chidraṃ āsādya praharedityaparipaṇitaḥ || 07.6.13 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   13

तत्रएतद्भवति ।। ०७.६.१४ ।।
tatraetadbhavati || 07.6.14 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   14

सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ।। ०७.६.१५अ ब ।।
sāmantenaeva sāmantaṃ vidvānāyojya vigrahe | || 07.6.15a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   15

ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ।। ०७.६.१५च्द् ।।
tatoanyasya haredbhūmiṃ chittvā pakṣaṃ samantataḥ || 07.6.15cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   16

संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ।। ०७.६.१६ ।।
saṃdherakṛta-cikīrṣā kṛta-śleṣaṇaṃ kṛta-vidūṣaṇaṃ avaśīrṇa-kriyā ca || 07.6.16 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   17

विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ।। ०७.६.१७ ।।
vikramasya prakāśa-yuddhaṃ kūṭa-yuddhaṃ tūṣṇīṃ-yuddhaṃ || 07.6.17 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   18

इति संधि-विक्रमौ ।। ०७.६.१८ ।।
iti saṃdhi-vikramau || 07.6.18 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   19

अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ।। ०७.६.१९ ।।
apūrvasya saṃdheḥ sa-anubandhaiḥ sāma-ādibhiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yathā-balaṃ avasthāpanaṃ akṛta-cikīrṣā || 07.6.19 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   20

कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ।। ०७.६.२० ।।
kṛtasya priya-hitābhyāṃ ubhayataḥ paripālanaṃ yathā-sambhāṣitasya ca nibandhanasyānuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmānna bhidyeta" iti kṛta-śleṣaṇaṃ || 07.6.20 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   21

परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ।। ०७.६.२१ ।।
parasyāpasaṃdheyatāṃ dūṣya-atisaṃdhānena sthāpayitvā vyatikramaḥ kṛta-vidūṣaṇaṃ || 07.6.21 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   22

भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ।। ०७.६.२२ ।।
bhṛtyena mitreṇa vā doṣa-apasṛtena pratisaṃdhānaṃ avaśīrṇa-kriyā || 07.6.22 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   23

तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ।। ०७.६.२३ ।।
tasyāṃ gata-āgataścatur-vidhaḥ kāraṇādgata-āgato | viparītaḥ | kāraṇādgatoakāraṇādāgato | viparītaścaiti || 07.6.23 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   24

स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ।। ०७.६.२४ ।।
svāmino doṣeṇa gato guṇena'gataḥ parasya guṇena gato doṣeṇa'gata iti kāraṇādgata-āgataḥ saṃdheyaḥ || 07.6.24 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   25

स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ।। ०७.६.२५ ।।
sva-doṣeṇa gata-āgato guṇaṃ ubhayoḥ parityajya akāraṇādgata-āgataḥ cala-buddhirasaṃdheyaḥ || 07.6.25 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   26

स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ।। ०७.६.२६ ।।
svāmino doṣeṇa gataḥ parasmātsva-doṣeṇa'gata iti kāraṇādgatoakāraṇādāgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇāpakartu-kāmaḥ | parasyaucchettāraṃ amitraṃ me jñātvā pratighāta-bhayādāgataḥ | paraṃ vā māṃ ucchettu-kāmaṃ parityajya'nṛśaṃsyādāgataḥ" iti || 07.6.26 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   27

ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ।। ०७.६.२७ ।।
jñātvā kalyāṇa-buddhiṃ pūjayed | anyathā-buddhiṃ apakṛṣṭaṃ vāsayet || 07.6.27 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   28

स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ।। ०७.६.२८ ।।
sva-doṣeṇa gataḥ para-doṣeṇa'gata ityakāraṇādgataḥ kāraṇādāgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati | ucitoayaṃ asya vāsaḥ | paratrāsya jano na ramate | mitrairme saṃhitaḥ | śatrubhirvigṛhītaḥ | lubdha-krūrādāvignaḥ śatru-saṃhitādvā parasmāt" iti || 07.6.28 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   29

ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ।। ०७.६.२९ ।।
jñātvā yathā-buddhyavasthāpayitavyaḥ || 07.6.29 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   30

कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम् इत्याचार्याः ।। ०७.६.३० ।।
kṛta-praṇāśaḥ śakti-hānirvidyā-paṇyatvaṃ āśā-nirvedo deśa-laulyaṃ aviśvāso balavad-vigraho vā parityāga-sthānam ityācāryāḥ || 07.6.30 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   31

भयं अवृत्तिरमर्ष इति कौटिल्यः ।। ०७.६.३१ ।।
bhayaṃ avṛttiramarṣa iti kauṭilyaḥ || 07.6.31 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   32

इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ।। ०७.६.३२ ।।
ihāpakārī tyājyaḥ | para-apakārī saṃdheyaḥ | ubhaya-apakārī tarkayitavya iti samānaṃ || 07.6.32 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   33

असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ।। ०७.६.३३ ।।
asaṃdheyena tvavaśyaṃ saṃdhātavye yataḥ prabhāvastataḥ pratividadhyāt || 07.6.33 ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   34

स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ।। ०७.६.३४अ ब ।।
sa-upakāraṃ vyavahitaṃ guptaṃ āyuḥ-kṣayāditi | || 07.6.34a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   35

वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ।। ०७.६.३४च्द् ।।
vāsayedari-pakṣīyaṃ avaśīrṇa-kriyā-vidhau || 07.6.34cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   36

विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ।। ०७.६.३५अ ब ।।
vikramayedbhartari vā siddhaṃ vā daṇḍa-cāriṇaṃ || 07.6.35a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   37

कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ।। ०७.६.३५च्द् ।।
kuryādamitra-aṭavīṣu pratyante vāanyataḥ kṣipet || 07.6.35cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   38

पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ।। ०७.६.३६अ ब ।।
paṇyaṃ kuryādasiddhaṃ vā siddhaṃ vā tena saṃvṛtaṃ || 07.6.36a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   39

तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ।। ०७.६.३६च्द् ।।
tasyaeva doṣeṇa-adūṣya para-saṃdheya-kāraṇāt || 07.6.36cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   40

अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ।। ०७.६.३७अ ब ।।
atha vā śamayedenaṃ āyaty-arthaṃ upāṃśunā || 07.6.37a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   41

आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ।। ०७.६.३७च्द् ।।
āyatyāṃ ca vadha-prepsuṃ dṛṣṭvā hanyādgata-āgataṃ || 07.6.37cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   42

अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ।। ०७.६.३८अ ब ।।
aritoabhyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ || 07.6.38a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   43

सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ।। ०७.६.३८च्द् ।।
sarpa-saṃvāsa-dharmitvānnitya-udvegena dūṣitaḥ || 07.6.38cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   44

जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ।। ०७.६.३९अ ब ।।
jāyate plakṣa-bīja-āśātkapotādiva śālmaleḥ || 07.6.39a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   45

उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ।। ०७.६.३९च्द् ।।
udvega-janano nityaṃ paścādapi bhaya-āvahaḥ || 07.6.39cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   46

प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ।। ०७.६.४०अ ब ।।
prakāśa-yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ || 07.6.40a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   47

विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ।। ०७.६.४०च्द् ।।
vibhīṣaṇaṃ avaskandaḥ pramāda-vyasana-ardanaṃ || 07.6.40cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   48

एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ।। ०७.६.४१अ ब ।।
ekatra tyāga-ghātau ca kūṭa-yuddhasya mātṛkā || 07.6.41a ba ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   49

योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ।। ०७.६.४१च्द् ।।
yoga-gūḍha-upajāpa-arthaṃ tūṣṇīṃ-yuddhasya lakṣaṇaṃ || 07.6.41cd ||

Samhita : 

Adhyaya:   Saptamo-Adhikarana

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In