| |
|

This overlay will guide you through the buttons:

उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ॥ ०३.१३.०१ ॥
udara-dāsa-varjaṃ ārya-prāṇaṃ aprāpta-vyavahāraṃ śūdraṃ vikraya-ādhānaṃ nayataḥ sva-janasya dvādaśa-paṇo daṇḍaḥ . vaiśyaṃ dvi-guṇaḥ . kṣatriyaṃ tri-guṇaḥ . brāhmaṇaṃ catur-guṇaḥ .. 03.13.01 ..
पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ॥ ०३.१३.०२ ॥
para-janasya pūrva-madhyama-uttama-vadhā daṇḍāḥ . kretṛ-śrotṛṛṇāṃ ca .. 03.13.02 ..
म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ॥ ०३.१३.०३ ॥
mlecchānāṃ adoṣaḥ prajāṃ vikretuṃ ādhātuṃ vā .. 03.13.03 ..
न त्वेवऽर्यस्य दास-भावः ॥ ०३.१३.०४ ॥
na tveva'ryasya dāsa-bhāvaḥ .. 03.13.04 ..
अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ॥ ०३.१३.०५ ॥
athavāāryaṃ ādhāya kula-bandhana āryāṇāṃ āpadi . niṣkrayaṃ cādhigamya bālaṃ sāhāyya-dātāraṃ vā pūrvaṃ niṣkrīṇīran .. 03.13.05 ..
सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ॥ ०३.१३.०६ ॥
sakṛd-ātma-ādhātā niṣpatitaḥ sīdet . dviranyena'hitakaḥ . sakṛdubhau para-viṣaya-abhimukhau .. 03.13.06 ..
वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ॥ ०३.१३.०७ ॥
vitta-apahāriṇo vā dāsasya'rya-bhāvaṃ apaharatoardha-daṇḍaḥ .. 03.13.07 ..
निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ॥ ०३.१३.०८ ॥
niṣpatita-preta-vyasanināṃ ādhātā mūlyaṃ bhajeta .. 03.13.08 ..
प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ॥ ०३.१३.०९ ॥
preta-viṇ-mūtra-ucchiṣṭa-grāhaṇaṃ āhitasya nagna-snāpanaṃ daṇḍa-preṣaṇaṃ atikramaṇaṃ ca strīṇāṃ mūlya-nāśa-karaṃ . dhātrī-paricārika-ardha-sītika-upacārikāṇāṃ ca mokṣa-karaṃ .. 03.13.09 ..
सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ॥ ०३.१३.१० ॥
siddhaṃ upacārakasyābhiprajātasyāpakramaṇaṃ .. 03.13.10 ..
धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ॥ ०३.१३.११ ॥
dhātrīṃ āhitikāṃ vāakāmāṃ sva-vaśāṃ gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ . para-vaśāṃ madhyamaḥ .. 03.13.11 ..
कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ॥ ०३.१३.१२ ॥
kanyāṃ āhitikāṃ vā svayaṃ anyena vā duṣayato mūlya-nāśaḥ śulkaṃ tad-dvu-guṇaśca daṇḍaḥ .. 03.13.12 ..
आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ॥ ०३.१३.१३ ॥
ātma-vikrayiṇaḥ prajāṃ āryāṃ vidyāt .. 03.13.13 ..
आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ॥ ०३.१३.१४ ॥
ātma-adhigataṃ svāmi-karma-aviruddhaṃ labheta . pitryaṃ ca dāyaṃ .. 03.13.14 ..
मूल्येन चऽर्यत्वं गच्छेत् ॥ ०३.१३.१५ ॥
mūlyena ca'ryatvaṃ gacchet .. 03.13.15 ..
तेनौदर-दास-आहितकौ व्याख्यातौ ॥ ०३.१३.१६ ॥
tenaudara-dāsa-āhitakau vyākhyātau .. 03.13.16 ..
प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ॥ ०३.१३.१७ ॥
prakṣepa-anurūpaścāsya niṣkrayaḥ .. 03.13.17 ..
दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ॥ ०३.१३.१८ ॥
daṇḍa-praṇītaḥ karmaṇā daṇḍaṃ upanayet .. 03.13.18 ..
आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ॥ ०३.१३.१९ ॥
ārya-prāṇo dhvaja-āhṛtaḥ karma-kāla-anurūpeṇa mūlya-ardhena vā vimucyeta .. 03.13.19 ..
गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ॥ ०३.१३.२० ॥
gṛhe-jāta-dāya-āgata-labdha-krītānāṃ anyatamaṃ dāsaṃ ūna-aṣṭa-varṣaṃ vibandhuṃ akāmaṃ nīce karmaṇi videśe dāsīṃ vā sagarbhāṃ aprativihita-garbha-bharmaṇyāṃ vikraya-ādhānaṃ nayataḥ pūrvaḥ sāhasa-daṇḍaḥ . kretṛ-śrotṛṛṇāṃ ca .. 03.13.20 ..
दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ॥ ०३.१३.२१ ॥
dāsaṃ anurūpeṇa niṣkrayeṇa'ryaṃ akurvato dvādaśa-paṇo daṇḍaḥ . saṃrodhaśca'-karaṇāt .. 03.13.21 ..
दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ॥ ०३.१३.२२ ॥
dāsa-dravyasya jñātayo dāyādāḥ . teṣāṃ abhāve svāmī .. 03.13.22 ..
स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ॥ ०३.१३.२३ ॥
svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātṛkaṃ adāsaṃ vidyāt .. 03.13.23 ..
गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ॥ ०३.१३.२४ ॥
gṛhyā cetkuṭumba-artha-cintanī mātā bhrātā bhaginī cāsyā adāsāḥ syuḥ .. 03.13.24 ..
दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ॥ ०३.१३.२५ ॥
dāsaṃ dāsīṃ vā niṣkrīya punarvikraya-ādhānaṃ nayato dvādaśa-paṇo daṇḍaḥ . anyatra svayaṃ-vādibhyaḥ iti dāsa-kalpaḥ . .. 03.13.25 ..
कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ॥ ०३.१३.२६ ॥
karma-karasya karma-sambandhaṃ āsannā vidyuḥ .. 03.13.26 ..
यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ॥ ०३.१३.२७ ॥
yathā-sambhāṣitaṃ vetanaṃ labheta . karma-kāla-anurūpaṃ asambhāṣita-vetanaḥ .. 03.13.27 ..
कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ॥ ०३.१३.२८ ॥
karṣakaḥ sasyānāṃ go-pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānāṃ ātmanā vyavahṛtānāṃ daśa-bhāgaṃ asambhāṣita-vetano labheta .. 03.13.28 ..
सम्भाषित-वेतनस्तु यथा-सम्भाषितं ॥ ०३.१३.२९ ॥
sambhāṣita-vetanastu yathā-sambhāṣitaṃ .. 03.13.29 ..
कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ॥ ०३.१३.३० ॥
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-paricāraka-ādirāśā-kārika-vargastu yathāanyastad-vidhaḥ kuryādyathā vā kuśalāḥ kalpayeyustathā vetanaṃ labheta .. 03.13.30 ..
साक्षि-प्रत्ययं एव स्यात् ॥ ०३.१३.३१ ॥
sākṣi-pratyayaṃ eva syāt .. 03.13.31 ..
साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ॥ ०३.१३.३२ ॥
sākṣiṇāṃ abhāve yataḥ karma tatoanuyuñjīta .. 03.13.32 ..
वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ॥ ०३.१३.३३ ॥
vetana-ādāne daśa-bandho daṇḍaḥ . ṣaṭ-paṇo vā .. 03.13.33 ..
अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ॥ ०३.१३.३४ ॥
apavyayamāne dvādaśa-paṇo daṇḍaḥ . pañca-bandho vā .. 03.13.34 ..
नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ॥ ०३.१३.३५ ॥
nadī-vega-jvālā-stena-vyāla-uparuddhaḥ sarva-sva-putra-dāra-ātma-dānena'rtastrātāraṃ āhūya niṣtīrṇaḥ kuśala-pradiṣṭaṃ vetanaṃ dadyāt .. 03.13.35 ..
तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ॥ ०३.१३.३६ ॥
tena sarvatra'rta-dāna-anuśayā vyākhyātāḥ .. 03.13.36 ..
लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ॥ ०३.१३.३७अ ब ॥
labheta puṃścalī bhogaṃ saṃgamasyaupaliṅganāt . .. 03.13.37a ba ..
अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ॥ ०३.१३.३७च्द् ॥
atiyācnā tu jīyeta daurmatya-avinayena vā .. 03.13.37cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In