Artha Shastra

Tritiya Adhikarana - Adhyaya 5

Division of Inheritance

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ।। ०३.५.०१ ।।
anīśvarāḥ pitṛmantaḥ sthita-pitṛ-mātṛkāḥ putrāḥ || 03.5.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ।। ०३.५.०२ ।।
teṣāṃ ūrdhvaṃ pitṛto dāya-vibhāgaḥ pitṛ-dravyāṇāṃ || 03.5.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ।। ०३.५.०३ ।।
svayaṃ-ārjitaṃ avibhājyam | anyatra pitṛ-dravyādutthitebhyaḥ || 03.5.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ।। ०३.५.०४ ।।
pitṛ-dravyādavibhakta-upagatānāṃ putrāḥ pautrā vā ā-caturthādityaṃśa-bhājaḥ || 03.5.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

तावदविच्छिन्नः पिण्डो भवति ।। ०३.५.०५ ।।
tāvadavicchinnaḥ piṇḍo bhavati || 03.5.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ।। ०३.५.०६ ।।
vicchinna-piṇḍāḥ sarve samaṃ vibhajeran || 03.5.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ।। ०३.५.०७ ।।
apitṛ-dravyā vibhakta-pitṛ-dravyā vā saha jīvantaḥ punarvibhajeran || 03.5.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ।। ०३.५.०८ ।।
yataścauttiṣṭheta sa dvy-aṃśaṃ labheta || 03.5.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ।। ०३.५.०९ ।।
dravyaṃ aputrasya sodaryā bhrātaraḥ saha-jīvino vā hareyuḥ kanyāśca || 03.5.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ।। ०३.५.१० ।।
rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ || 03.5.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

तद्-अभावे पिता धरमाणः ।। ०३.५.११ ।।
tad-abhāve pitā dharamāṇaḥ || 03.5.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ।। ०३.५.१२ ।।
pitr-abhāve bhrātaro bhrātṛ-putrāśca || 03.5.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ।। ०३.५.१३ ।।
apitṛkā bahavoapi ca bhrātaro bhrātṛ-putrāśca piturekaṃ aṃśaṃ hareyuḥ || 03.5.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ।। ०३.५.१४ ।।
sodaryāṇāṃ aneka-pitṛkāṇāṃ pitṛto dāya-vibhāgaḥ || 03.5.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ।। ०३.५.१५ ।।
pitṛ-bhrātṛ-putrāṇāṃ pūrve vidyamāne nāparaṃ avalambante | jyeṣṭhe ca kaniṣṭhaṃ artha-grāhiṇaṃ || 03.5.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

जीवद्-विभागे पिता नएकं विशेषयेत् ।। ०३.५.१६ ।।
jīvad-vibhāge pitā naekaṃ viśeṣayet || 03.5.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

न चएकं अकारणान्निर्विभजेत ।। ०३.५.१७ ।।
na caekaṃ akāraṇānnirvibhajeta || 03.5.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ।। ०३.५.१८ ।।
piturasatyarthe jyeṣṭhāḥ kaniṣṭhānanugṛhṇīyuḥ | anyatra mithyā-vṛttebhyaḥ || 03.5.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

प्राप्त-व्यवहाराणां विभागः ।। ०३.५.१९ ।।
prāpta-vyavahārāṇāṃ vibhāgaḥ || 03.5.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ।। ०३.५.२० ।।
aprāpta-vyavahārāṇāṃ deya-viśuddhaṃ mātṛ-bandhuṣu grāma-vṛddheṣu vā sthāpayeyuḥ ā-vyavahāra-prāpaṇāt | proṣitasya vā || 03.5.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ।। ०३.५.२१ ।।
samniviṣṭa-samaṃ asamniviṣṭebhyo naiveśanikaṃ dadyuḥ | kanyābhyaśca prādānikaṃ || 03.5.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

ऋण-रिक्थयोः समो विभागः ।। ०३.५.२२ ।।
ṛṇa-rikthayoḥ samo vibhāgaḥ || 03.5.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

उद-पात्राण्यपि निष्किंचना विभजेरन् इत्याचार्याः ।। ०३.५.२३ ।।
uda-pātrāṇyapi niṣkiṃcanā vibhajeran ityācāryāḥ || 03.5.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

छलं एतदिति कौटिल्यः ।। ०३.५.२४ ।।
chalaṃ etaditi kauṭilyaḥ || 03.5.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

सतोअर्थस्य विभागो नासतः ।। ०३.५.२५ ।।
satoarthasya vibhāgo nāsataḥ || 03.5.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ।। ०३.५.२६ ।।
etāvānarthaḥ sāmānyastasyaetāvānpraty-aṃśa ityanubhāṣya bruvansākṣiṣu vibhāgaṃ kārayet || 03.5.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ।। ०३.५.२७ ।।
durvibhaktaṃ anyonya-apahṛtaṃ antarhitaṃ avijñāta-utpannaṃ vā punarvibhajeran || 03.5.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ।। ०३.५.२८ ।।
adāyādakaṃ rājā haretstrī-vṛtti-preta-kārya-varjam | anyatra śrotriya-dravyāt || 03.5.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

तत्त्रैवेद्येभ्यः प्रयच्छेत् ।। ०३.५.२९ ।।
tattraivedyebhyaḥ prayacchet || 03.5.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ।। ०३.५.३० ।।
patitaḥ patitājjātaḥ klībaścānaṃśāḥ | jaḍa-unmatta-andha-kuṣṭhinaśca || 03.5.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ।। ०३.५.३१ ।।
sati bhārya-arthe teṣāṃ apatyaṃ atad-vidhaṃ bhāgaṃ haret || 03.5.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

ग्रास-आच्छादनं इतरे पतित-वर्जाः ।। ०३.५.३२ ।।
grāsa-ācchādanaṃ itare patita-varjāḥ || 03.5.32 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ।। ०३.५.३३अ ब ।।
teṣāṃ ca kṛta-dārāṇāṃ lupte prajanane sati | || 03.5.33a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ।। ०३.५.३३च्द् ।।
sṛjeyurbāndhavāḥ putrāṃsteṣāṃ aṃśānprakalpayet || 03.5.33cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In