| |
|

This overlay will guide you through the buttons:

अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ॥ ०३.५.०१ ॥
anīśvarāḥ pitṛmantaḥ sthita-pitṛ-mātṛkāḥ putrāḥ .. 03.5.01 ..
तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ॥ ०३.५.०२ ॥
teṣāṃ ūrdhvaṃ pitṛto dāya-vibhāgaḥ pitṛ-dravyāṇāṃ .. 03.5.02 ..
स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ॥ ०३.५.०३ ॥
svayaṃ-ārjitaṃ avibhājyam . anyatra pitṛ-dravyādutthitebhyaḥ .. 03.5.03 ..
पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ॥ ०३.५.०४ ॥
pitṛ-dravyādavibhakta-upagatānāṃ putrāḥ pautrā vā ā-caturthādityaṃśa-bhājaḥ .. 03.5.04 ..
तावदविच्छिन्नः पिण्डो भवति ॥ ०३.५.०५ ॥
tāvadavicchinnaḥ piṇḍo bhavati .. 03.5.05 ..
विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ॥ ०३.५.०६ ॥
vicchinna-piṇḍāḥ sarve samaṃ vibhajeran .. 03.5.06 ..
अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ॥ ०३.५.०७ ॥
apitṛ-dravyā vibhakta-pitṛ-dravyā vā saha jīvantaḥ punarvibhajeran .. 03.5.07 ..
यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ॥ ०३.५.०८ ॥
yataścauttiṣṭheta sa dvy-aṃśaṃ labheta .. 03.5.08 ..
द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ॥ ०३.५.०९ ॥
dravyaṃ aputrasya sodaryā bhrātaraḥ saha-jīvino vā hareyuḥ kanyāśca .. 03.5.09 ..
रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥ ०३.५.१० ॥
rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ .. 03.5.10 ..
तद्-अभावे पिता धरमाणः ॥ ०३.५.११ ॥
tad-abhāve pitā dharamāṇaḥ .. 03.5.11 ..
पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ॥ ०३.५.१२ ॥
pitr-abhāve bhrātaro bhrātṛ-putrāśca .. 03.5.12 ..
अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ॥ ०३.५.१३ ॥
apitṛkā bahavoapi ca bhrātaro bhrātṛ-putrāśca piturekaṃ aṃśaṃ hareyuḥ .. 03.5.13 ..
सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ॥ ०३.५.१४ ॥
sodaryāṇāṃ aneka-pitṛkāṇāṃ pitṛto dāya-vibhāgaḥ .. 03.5.14 ..
पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ॥ ०३.५.१५ ॥
pitṛ-bhrātṛ-putrāṇāṃ pūrve vidyamāne nāparaṃ avalambante . jyeṣṭhe ca kaniṣṭhaṃ artha-grāhiṇaṃ .. 03.5.15 ..
जीवद्-विभागे पिता नएकं विशेषयेत् ॥ ०३.५.१६ ॥
jīvad-vibhāge pitā naekaṃ viśeṣayet .. 03.5.16 ..
न चएकं अकारणान्निर्विभजेत ॥ ०३.५.१७ ॥
na caekaṃ akāraṇānnirvibhajeta .. 03.5.17 ..
पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ॥ ०३.५.१८ ॥
piturasatyarthe jyeṣṭhāḥ kaniṣṭhānanugṛhṇīyuḥ . anyatra mithyā-vṛttebhyaḥ .. 03.5.18 ..
प्राप्त-व्यवहाराणां विभागः ॥ ०३.५.१९ ॥
prāpta-vyavahārāṇāṃ vibhāgaḥ .. 03.5.19 ..
अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ॥ ०३.५.२० ॥
aprāpta-vyavahārāṇāṃ deya-viśuddhaṃ mātṛ-bandhuṣu grāma-vṛddheṣu vā sthāpayeyuḥ ā-vyavahāra-prāpaṇāt . proṣitasya vā .. 03.5.20 ..
सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ॥ ०३.५.२१ ॥
samniviṣṭa-samaṃ asamniviṣṭebhyo naiveśanikaṃ dadyuḥ . kanyābhyaśca prādānikaṃ .. 03.5.21 ..
ऋण-रिक्थयोः समो विभागः ॥ ०३.५.२२ ॥
ṛṇa-rikthayoḥ samo vibhāgaḥ .. 03.5.22 ..
उद-पात्राण्यपि निष्किंचना विभजेरन् इत्याचार्याः ॥ ०३.५.२३ ॥
uda-pātrāṇyapi niṣkiṃcanā vibhajeran ityācāryāḥ .. 03.5.23 ..
छलं एतदिति कौटिल्यः ॥ ०३.५.२४ ॥
chalaṃ etaditi kauṭilyaḥ .. 03.5.24 ..
सतोअर्थस्य विभागो नासतः ॥ ०३.५.२५ ॥
satoarthasya vibhāgo nāsataḥ .. 03.5.25 ..
एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ॥ ०३.५.२६ ॥
etāvānarthaḥ sāmānyastasyaetāvānpraty-aṃśa ityanubhāṣya bruvansākṣiṣu vibhāgaṃ kārayet .. 03.5.26 ..
दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ॥ ०३.५.२७ ॥
durvibhaktaṃ anyonya-apahṛtaṃ antarhitaṃ avijñāta-utpannaṃ vā punarvibhajeran .. 03.5.27 ..
अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ॥ ०३.५.२८ ॥
adāyādakaṃ rājā haretstrī-vṛtti-preta-kārya-varjam . anyatra śrotriya-dravyāt .. 03.5.28 ..
तत्त्रैवेद्येभ्यः प्रयच्छेत् ॥ ०३.५.२९ ॥
tattraivedyebhyaḥ prayacchet .. 03.5.29 ..
पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ॥ ०३.५.३० ॥
patitaḥ patitājjātaḥ klībaścānaṃśāḥ . jaḍa-unmatta-andha-kuṣṭhinaśca .. 03.5.30 ..
सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ॥ ०३.५.३१ ॥
sati bhārya-arthe teṣāṃ apatyaṃ atad-vidhaṃ bhāgaṃ haret .. 03.5.31 ..
ग्रास-आच्छादनं इतरे पतित-वर्जाः ॥ ०३.५.३२ ॥
grāsa-ācchādanaṃ itare patita-varjāḥ .. 03.5.32 ..
तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ॥ ०३.५.३३अ ब ॥
teṣāṃ ca kṛta-dārāṇāṃ lupte prajanane sati . .. 03.5.33a ba ..
सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ॥ ०३.५.३३च्द् ॥
sṛjeyurbāndhavāḥ putrāṃsteṣāṃ aṃśānprakalpayet .. 03.5.33cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In