अथ मध्यमग्रामे - सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥
PADACHEDA
अथ मध्यम-ग्रामे सौवीरी हरिणाश्वा च स्यात् कला-उपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यम-ग्राम-जाः हि एताः विज्ञेयाः सप्त-मूर्च्छनाः ॥ ३१॥
न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ ६५॥
PADACHEDA
न मध्यमस्य नाशः तु कर्तव्यः हि कदाचन । सर्व-स्वराणाम् प्रवरः हि अनाशी मध्यमः स्मृतः । गान्धर्व-कल्पे विहितः सामसु अपि च मध्यमः ॥ ६५॥
TRANSLITERATION
na madhyamasya nāśaḥ tu kartavyaḥ hi kadācana . sarva-svarāṇām pravaraḥ hi anāśī madhyamaḥ smṛtaḥ . gāndharva-kalpe vihitaḥ sāmasu api ca madhyamaḥ .. 65..
tridhā mandra-gatiḥ . aṃśa-parā nyāsa-parā apara-nyāsa-parā ca iti . mandraḥ tu aṃśa-paraḥ na asti nyāsau tu dvau vyavasthitau . gāndhāranyāsa-liṅge tu dṛṣṭam ārṣabha-sevanam .. 71..
आर्षभ्याम् ऋषभः तु अंशः निषादः धैवतः तथा । एते एव हि अपन्यासाः न्यासः च अपि ऋषभः स्मृतः । षष्-पञ्च-स्वर-ता च अत्र षड्ज-पञ्चमयोः विना ॥ ९८॥
TRANSLITERATION
ārṣabhyām ṛṣabhaḥ tu aṃśaḥ niṣādaḥ dhaivataḥ tathā . ete eva hi apanyāsāḥ nyāsaḥ ca api ṛṣabhaḥ smṛtaḥ . ṣaṣ-pañca-svara-tā ca atra ṣaḍja-pañcamayoḥ vinā .. 98..
ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥
PADACHEDA
ऋषभः पञ्चमः च एव हि अपन्यासौ प्रकीर्तितौ । न्यासः च एव तु सा च पूर्ण-स्वरा सदा । पञ्चम्याः यः च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥
TRANSLITERATION
ṛṣabhaḥ pañcamaḥ ca eva hi apanyāsau prakīrtitau . nyāsaḥ ca eva tu sā ca pūrṇa-svarā sadā . pañcamyāḥ yaḥ ca gāndhāryāḥ sañcāraḥ sa vidhīyate .. 128..
कार्मारव्याः स्मृताः हि अंशाः आर्षभः पञ्चमः तथा । धैवतः च निषादः च अपि अपन्यासाः ते एव तु । पञ्चमः च भवेत् न्यासः न च अत्र तु ॥ १३५॥
TRANSLITERATION
kārmāravyāḥ smṛtāḥ hi aṃśāḥ ārṣabhaḥ pañcamaḥ tathā . dhaivataḥ ca niṣādaḥ ca api apanyāsāḥ te eva tu . pañcamaḥ ca bhavet nyāsaḥ na ca atra tu .. 135..