॥ नाट्यशास्त्रम् अध्याय २८ जातिविकल्प ॥
|| nāṭyaśāstram adhyāya 28 jātivikalpa ||
॥ श्रीरस्तु ॥
|| śrīrastu ||
अथ अष्टाविंशोऽध्यायः ।
atha aṣṭāviṃśo'dhyāyaḥ |
आतोद्यविधिमिदानीं वक्ष्यामः । ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १॥
ātodyavidhimidānīṃ vakṣyāmaḥ | tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca | caturvidhaṃ tu vijñeyamātodyaṃ lakṣaṇānvitam || 1||
ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २॥
tataṃ tantrīkṛtaṃ jñeyamavanaddhaṃ tu pauṣkaram | ghanaṃ tālastu vijñeyaḥ suṣiro vaṃśa ucyate || 2||
प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥
prayogastrividho hyeṣāṃ vijñeyo nāṭakāśrayaḥ | tataṃ caivāvanaddhaṃ ca tathā nāṭyakṛto'paraḥ || 3||
ततः कुतपविन्यासो गायनः सपरिग्रहः । वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ॥ ४॥
tataḥ kutapavinyāso gāyanaḥ saparigrahaḥ | vaipañciko vaiṇikaśca vaṃśavādastathaiva ca || 4||
मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः । अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
mārdaṅgikaḥ pāṇavikastathā dārduriko budhaiḥ | avanaddhavidhāveṣa kutapaḥ samudāhṛtaḥ || 5 || 11/22
उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥
uttamādhamamadhyābhistathā prakṛtibhiryutaḥ | kutapo nāṭyayoge tu nānādeśasamāśrayaḥ || 6||
एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् । अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ ७॥
evaṃ gānaṃ ca vādyaṃ ca nāṭyaṃ ca vividhāśrayam | alātacakrapratimaṃ kartavyaṃ nāṭyayoktṛbhiḥ || 7||
यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदात्मकम् ॥ ८॥
yattu tantrīkṛtaṃ proktaṃ nānātodyasamāśrayam | gāndharvamiti tajjñeyaṃ svaratālapadātmakam || 8||
अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्धर्वाणां च यस्माद्धि तस्माद्गन्धर्वमुच्यते ॥ ९॥
atyarthamiṣṭaṃ devānāṃ tathā prītikaraṃ punaḥ | gandharvāṇāṃ ca yasmāddhi tasmādgandharvamucyate || 9||
अस्य योनिर्भवेद्गानं वीणा वंशस्तथैव च । एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥
asya yonirbhavedgānaṃ vīṇā vaṃśastathaiva ca | eteṣāṃ caiva vakṣyāmi vidhiṃ svarasamutthitam || 10||
गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् । त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११॥
gāndharvaṃ trividhaṃ vidyātsvaratālapadātmakam | trividhasyāpi vakṣyāmi lakṣaṇaṃ karma caiva hi || 11||
द्व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । एतेषां सम्प्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥
dvyadhiṣṭhānāḥ svarā vaiṇāḥ śārīrāśca prakīrtitāḥ | eteṣāṃ sampravakṣyāmi vidhānaṃ lakṣaṇānvitam || 12||
स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः ॥ १३॥
svarā grāmau mūrcchanāśca tānāḥ sthānāni vṛttayaḥ | śuṣkaṃ sādhāraṇe varṇā hyalaṅkārāśca dhātavaḥ || 13||
श्रुतयो यतयश्चैव नित्यं स्वरगतात्मकाः । दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ १४॥
śrutayo yatayaścaiva nityaṃ svaragatātmakāḥ | dāravyāṃ samavāyastu vīṇāyāṃ samudāhṛtaḥ || 14||
स्वरा ग्रामावलङ्कारा वर्णाः स्थानानि जातयः । साधारणे च शरीर्यां वीणायामेष सङ्ग्रहः ॥ १५॥
svarā grāmāvalaṅkārā varṇāḥ sthānāni jātayaḥ | sādhāraṇe ca śarīryāṃ vīṇāyāmeṣa saṅgrahaḥ || 15||
व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ १६॥
vyañjanāni svarā varṇāḥ sandhayo'tha vibhaktayaḥ | nāmākhyātopasargāśca nipātāstaddhitāḥ kṛtaḥ || 16||
छन्दोविधिरलङ्कारा ज्ञेयः पदगतो विधिः । निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ १७॥
chandovidhiralaṅkārā jñeyaḥ padagato vidhiḥ | nibaddhaṃ cānibaddhaṃ ca dvividhaṃ tatpadaṃ smṛtam || 17||
ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ १८॥
dhruvastvāvāpaniṣkāmau vikṣepo'tha praveśanam | śamyā tālaḥ sannipātaḥ parivartaḥ savastukaḥ || 18||
मात्रा प्रकरणाङ्गानि विवारी यतयो लयाः । गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ १९॥
mātrā prakaraṇāṅgāni vivārī yatayo layāḥ | gītayo'vayavā mārgāḥ pādamārgāḥ sapāṇayaḥ || 19||
इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः । गान्धर्वसङ्ग्रहो ह्येष विस्तरं तु निबोधत ॥ २०॥
ityekaviṃśatividhaṃ jñeyaṃ tālagataṃ budhaiḥ | gāndharvasaṅgraho hyeṣa vistaraṃ tu nibodhata || 20||
तत्र स्वराः - षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव सप्तमोऽथ निषादवान् ॥ २१॥
tatra svarāḥ - ṣaḍjaśca ṛṣabhaścaiva gāndhāro madhyamastathā | pañcamo dhaivataścaiva saptamo'tha niṣādavān || 21||
चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः । वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २२॥
caturvidhatvameteṣāṃ vijñeyaṃ gānayoktṛbhiḥ | vādī caivātha saṃvādī vivādī cānuvādyapi || 22||
संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ २३॥
saṃvādo madhyamagrāme pañcamasyarṣabhasya ca | ṣaḍjagrāme tu ṣaḍjasya saṃvādaḥ pañcamasya ca || 23||
तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चैवाद्य चतस्रश्च षड्जग्रामे भवेद्विधिः ॥ २४॥
tisro dve ca catasraśca catasrastisra eva ca | dve caivādya catasraśca ṣaḍjagrāme bhavedvidhiḥ || 24||
चतुःश्रुतिर्भवेत् षड्ज ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥ २५॥
catuḥśrutirbhavet ṣaḍja ṛṣabhastriśrutiḥ smṛtaḥ | dviśrutiścaiva gāndhāro madhyamaśca catuḥśrutiḥ || 25||
पञ्चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः । द्विश्रुतिश्च निषादः स्यात् षड्जग्रामे विधिर्भवेत् ॥ २६॥
pañcamastadvadeva syāt triśrutirdhaivato mataḥ | dviśrutiśca niṣādaḥ syāt ṣaḍjagrāme vidhirbhavet || 26||
अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश - आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ २७॥
atha mūrcchanāḥ dvaigrāmikyaścaturdaśa - ādāvuttaramandrā syādrajanī cottarāyatā | caturthī śuddhaṣaḍjā tu pañcamī matsarīkṛtā || 27||
अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८॥
aśvakrāntā tathā ṣaṣṭhī saptamī cābhirudgatā | ṣaḍjagrāmāśritā hyetā vijñeyāḥ saptamūrcchanāḥ || 28||
षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥
ṣaḍje cottaramandrā syādṛṣabhe cābhirudgatā | aśvakrāntā tu gāndhāre madhyame matsarīkṛtā || 29||
पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता । निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ॥ ३०॥
pañcame śuddhaṣaḍjā syāddhaivate cottarāyatā | niṣāde rajanī ca syādityetāḥ ṣaḍjamūrcchanāḥ || 30||
अथ मध्यमग्रामे - सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥
atha madhyamagrāme - sauvīrī hariṇāśvā ca syātkalopanatā tathā | śuddhamadhyā tathā mārgī pauravī hṛṣyakā tathā | madhyamagrāmajā hyetā vijñeyāḥ saptamūrcchanāḥ || 31||
अपि च - क्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः । षट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ ३२॥
api ca - kramayuktāḥ svarāḥ sapta mūrcchanetyabhisaṃjñitāḥ | ṣaṭpañcasvarakāstānāḥ ṣāḍavauḍuvitāśrayāḥ || 32||
साधारणकृताश्चैव काकलीसमलङ्कृताः । अन्तरस्वरसंयुक्ता मूर्च्छना ग्रामयोर्द्वयोः ॥ ३३॥
sādhāraṇakṛtāścaiva kākalīsamalaṅkṛtāḥ | antarasvarasaṃyuktā mūrcchanā grāmayordvayoḥ || 33||
यथा - छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ ३४॥
yathā - chāyāsu bhavati śītaṃ prasvedo bhavati cātapasthasya | na ca nāgato vasanto na ca niḥśeṣaḥ śiśirakālaḥ || 34||
भवतश्चात्र - अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ ३५॥
bhavataścātra - antarasvarasaṃyogo nityamārohisaṃśrayaḥ | kāryo hyalpo viśeṣeṇa nāvarohī kadācana || 35||
क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः । जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ ३६ ॥ इति॥
kriyamāṇo'varohī syādalpo vā yadi vā bahuḥ | jātirāgaṃ śrutiṃ caiva nayante tvantarasvarāḥ || 36 || iti||
जातीरिदानीं वक्ष्यामः । स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ॥ ३७॥
jātīridānīṃ vakṣyāmaḥ | svarasādhāraṇagatāstisro jñeyāstu jātayaḥ | madhyamā pañcamī caiva ṣaḍjamadhyā tathaiva ca || 37||
आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथा स्वं दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ ३८॥
āsāmaṃśāstu vijñeyāḥ ṣaḍjamadhyamapañcamāḥ | yathā svaṃ durbalatarā vyaktā sā pañcamī tathā || 38||
जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा । तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ ३९॥
jātayo'ṣṭādaśetyevaṃ brahmaṇābhihitaṃ purā | tāstvahaṃ vartayiṣyāmi grahāṃśādivibhāgataḥ || 39||
षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ ४०॥
ṣāḍjī caivārṣabhī caiva dhaivatyatha niṣādinī | ṣaḍjodīcyavatī caiva tathā vai ṣaḍjakaiśikī || 40||
षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ ४१॥
ṣaḍjamadhyā tathā caiva ṣaḍjagrāmasamāśrayāḥ | ata ūrdhvaṃ pravakṣyāmi madhyamagrāmasaṃśritāḥ || 41||
गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ ४२॥
gāndhārī madhyamā caiva gāndhārodīcyavā tathā | pañcamī raktagāndhārī tathā gāndhārapañcamī || 42||
मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च । कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ ४३॥
madhyamodīcyavā caiva nandayanti tathaiva ca | karmāravī ca vijñeyā tathāndhrī kaiśikī matā || 43||
स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा षड्जमध्या च पञ्चमी चैव सूरिभिः ॥ ४४॥
svarasādhāraṇagatāstisro jñeyāstu jātayaḥ | madhyamā ṣaḍjamadhyā ca pañcamī caiva sūribhiḥ || 44||
आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ॥ ४५॥
āsāmaṃśāstu vijñeyāḥ ṣaḍjamadhyamapañcamāḥ | yathāsvaṃ durbalataraṃ vyatyāsāttvatra pañcamī || 45||
शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते । पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ ४६॥
śuddhā vikṛtāścaiva hi samavāyājjātayastu jāyante | punarevāśuddhakṛtā bhavantyathaikādaśānyāstu || 46||
तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः । तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥
tāsāṃ yannirvṛttāḥ svareṣvathāṃśeṣu jātiṣu ca jātiḥ | tadvakṣyāmi yathāvatsaṃkṣepeṇa krameṇeha || 47||
परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः । पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः स्वराश्रयाः ॥ ४८॥
parasparaviniṣpannā jñeyā hyevaṃ tu jātayaḥ | pṛthaglakṣaṇasaṃyuktā dvaigrāmikāḥ svarāśrayāḥ || 48||
चतस्रो जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः । चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ॥ ४९॥
catasro jātayo nityaṃ jñeyāḥ saptasvarā budhaiḥ | catasraḥ ṣaṭsvarā jñeyāḥ smṛtāḥ pañcasvarā daśa || 49||
मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी । कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी ॥ ५०॥
madhyamodīcyavā caiva tathā vai ṣaḍjakaiśikī | kārmāravī ca sampūrṇā tathā gāndhārapañcamī || 50||
षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा । चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ॥ ५१॥
ṣāḍjyāndhrī nandayantī ca gāndhārodīcyavā tathā | catasraḥ ṣaṭsvarā hyetāḥ jñeyāḥ pañca svarā daśa || 51||
नैषादी चार्षभी चैव धैवती षड्जमध्यमा । षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ॥ ५२॥
naiṣādī cārṣabhī caiva dhaivatī ṣaḍjamadhyamā | ṣaḍjodīcyavatī caiva pañca ṣaḍjāśritāḥ smṛtāḥ || 52||
गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥ ५३॥
gāndhārī raktagāndhārī madhyamā pañcamī tathā | kaiśikī caiva pañcaitā madhyamagrāmasaṃśrayāḥ || 53||
यास्ताः सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः । कदाचित् षाडवीभूताः कदाचिच्चौडुवे मताः । ५४॥
yāstāḥ saptasvarā jñeyā yāścaitāḥ ṣaṭsvarāḥ smṛtāḥ | kadācit ṣāḍavībhūtāḥ kadāciccauḍuve matāḥ | 54||
षड्जग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षट्स्वरा चैव विज्ञेया षाड्जी गान्धारयोगतः । ५५॥
ṣaḍjagrāme tu sampūrṇā vijñeyā ṣaḍjakaiśikī | ṣaṭsvarā caiva vijñeyā ṣāḍjī gāndhārayogataḥ | 55||
गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः । ५६॥
gāndhārapañcamī caiva madhyamodīcyavā tathā | punaśca ṣaṭsvarā jñeyā gāndhārodīcyavā budhaiḥ | 56||
आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः । एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ ५७॥
āndhrī ca nandayantī ca madhyamagrāmasaṃśrayāḥ | evametā budhairjñeyā dvaigrāmikyo'pi jātayaḥ || 57||
अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् । षट्स्वराः सप्तमे ह्यंशे नेष्यन्ते षड्जमध्यमाः ॥ ५८॥
ata ūrdhvaṃ pravakṣyāmi tāsāmaṃśavikalpanam | ṣaṭsvarāḥ saptame hyaṃśe neṣyante ṣaḍjamadhyamāḥ || 58||
संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते । गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ॥ ५९॥
saṃvādyalopādgāndhāre tadvadeva hi neṣyate | gāndhārīraktagāndhārīkaiśikīnāṃ tu pañcamaḥ || 59||
षड्जायां चैव गान्धारमंशकं विद्धि षाडवम् । षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ॥ ६०॥
ṣaḍjāyāṃ caiva gāndhāramaṃśakaṃ viddhi ṣāḍavam | ṣāḍavaṃ dhaivate nāsti ṣaḍjodīcyāmathāṃśake || 60||
संवाद्यलोपात्सप्तैताः षाट्स्वर्येण विवर्जिताः । गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥ ६१॥
saṃvādyalopātsaptaitāḥ ṣāṭsvaryeṇa vivarjitāḥ | gāndhārīraktagāndhāryoḥ ṣaḍjamadhyamapañcamāḥ || 61||
सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् । द्वौ षड्जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ ६२॥
saptamaścaiva vijñeyo yeṣu nauḍuvitaṃ bhavet | dvau ṣaḍjamadhyamāṃśo tu gāndhāro'tha niṣādavān || 62||
ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ॥ ६३॥
ṛṣabhaścaiva pañcamyāṃ kaiśikyāṃ caiva dhaivataḥ | evaṃ tu dvādaśaiveha varjyāḥ pañca svarāḥ sadā || 63||
तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः । सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ ६४॥
tāstvanauḍuvitā nityaṃ kartavyā hi svarāśrayāḥ | sarvasvarāṇāṃ nāśastu vihitastvatha jātiṣu || 64||
न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ ६५॥
na madhyamasya nāśastu kartavyo hi kadācana | sarvasvarāṇāṃ pravaro hyanāśī madhyamaḥ smṛtaḥ | gāndharvakalpe vihitaḥ sāmasvapi ca madhyamaḥ || 65||
दशकं जातिलक्षणम् - ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च । अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ॥ ६६॥
daśakaṃ jātilakṣaṇam - grahāṃśau tāramandrau ca nyāso'panyāsa eva ca | alpatvaṃ ca bahutvaṃ ca ṣāḍavauḍuvite tathā || 66||
अथ ग्रहाः । ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यत्प्रवृत्तं भवेद्गेयमंशो ग्रहविकल्पितः ॥ ६७॥
atha grahāḥ | grahāstu sarvajātīnāmaṃśavatparikīrtitāḥ | yatpravṛttaṃ bhavedgeyamaṃśo grahavikalpitaḥ || 67||
तत्रांशो नाम - यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते । मन्द्रश्च तारमन्द्रश्च योऽत्यर्थं चोपलभ्यते ॥ ६८॥
tatrāṃśo nāma - yasmin bhavati rāgaśca yasmāccaiva pravartate | mandraśca tāramandraśca yo'tyarthaṃ copalabhyate || 68||
ग्रहापन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ ६९॥
grahāpanyāsavinyāsasaṃnyāsanyāsagocaraḥ | anuvṛttaśca yasyeha soṃ'śaḥ syāddaśalakṣaṇaḥ || 69||
पञ्चस्वरपरा तारगतिर्यथा अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह । आ पञ्चमात्पञ्चमाद्वा नातःपरमिहेष्यते ॥ ७०॥
pañcasvaraparā tāragatiryathā aṃśāttāragatiṃ vidyādācaturthasvarādiha | ā pañcamātpañcamādvā nātaḥparamiheṣyate || 70||
त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति । मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ॥ ७१॥
tridhā mandragatiḥ | aṃśaparā nyāsaparā aparanyāsaparā ceti | mandrastvaṃśaparo nāsti nyāsau tu dvau vyavasthitau | gāndhāranyāsaliṅge tu dṛṣṭamārṣabhasevanam || 71||
अथ न्यास एकविंशतिसङ्ख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्सङ्ख्यः । यथा - न्यासोऽङ्गसमाप्तौ स चैकविंशतिसङ्ख्यस्तथा । १६ अक्षराणि षट्पञ्चाशत्सङ्ख्योऽपन्यासोऽङ्गमध्ये भवेत् ॥ ७२॥
atha nyāsa ekaviṃśatisaṅkhyaḥ | aṅgasamāptau nyāsaḥ | tadvadapanyāso hyaṅgamadhye ṣaṭpañcāśatsaṅkhyaḥ | yathā - nyāso'ṅgasamāptau sa caikaviṃśatisaṅkhyastathā | 16 akṣarāṇi ṣaṭpañcāśatsaṅkhyo'panyāso'ṅgamadhye bhavet || 72||
तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्तस्तु । विवदनशीलं मुक्त्वा संन्यासः सोऽभिधातव्यः । कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ॥ ७३॥
tatra prathamaṃ vidārīmadhye nyāsasvaraprayuktastu | vivadanaśīlaṃ muktvā saṃnyāsaḥ so'bhidhātavyaḥ | kṛtvā padāvasāne vinyāsātkvāpi vinyāsaḥ || 73||
तथा - अल्पत्वेऽथ बहुत्वे बलवदबलता विनिश्चयादेव । जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ॥ ७४॥
tathā - alpatve'tha bahutve balavadabalatā viniścayādeva | jātisvaraistu nityaṃ jātyalpatvaṃ dvividhametat || 74||
सञ्चारांशे बलस्थानामल्पत्वे दुर्बलासु च । न्यासश्चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ७५॥
sañcārāṃśe balasthānāmalpatve durbalāsu ca | nyāsaścāntaramārgastu jātīnāṃ vyaktikārakaḥ || 75||
पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ॥ ७६॥
pañcasvaramauḍuvitaṃ vijñeyaṃ daśavidhaṃ prayogajñaiḥ | triṃśatprakāravihitaṃ pūrvoktaṃ lakṣaṇaṃ cāsya || 76||
षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ ७७॥
ṣaṭsvarasya prayogo'sti tathā pañcasvarasya ca | catuḥsvaraprayogo'pi hyavakṛṣṭadhruvāsviha || 77||
द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः । अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ ७८॥
dvaigrāmikīṇāṃ jātīnāṃ sarvāsāmapi nityaśaḥ | aṃśāstriṣaṣṭirvijñeyāsteṣāṃ caivāṃśavad grahāḥ || 78||
अंशग्रहमिदानीं वक्ष्यामः । तत्र - मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च । तथा गान्धारपञ्चम्याः पञ्चमोंऽशो ग्रहस्तथा ॥ ७९॥
aṃśagrahamidānīṃ vakṣyāmaḥ | tatra - madhyamodīcyavāyāstu nandayantyāstathaiva ca | tathā gāndhārapañcamyāḥ pañcamoṃ'śo grahastathā || 79||
धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ । पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ॥ ८०॥
dhaivatyāśca tathā hyaṃśau vijñeyau dhaivatarṣabhau | pañcamyāśca tathā jñeyau grahāṃśau pañcamarṣabhau || 80||
गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ । आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः ॥ ८१॥
gāndhārodīcyavāyāstu grahāṃśau ṣaḍjamadhyamau | ārṣabhyāśca grahā aṃśā dhaivatarṣabhasaptamāḥ || 81||
गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः । निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ॥ ८२॥
gāndhāraśca niṣādaśca hyārṣabhaśca tathāparaḥ | niṣādinyāstrayo hyete grahā aṃśāśca kīrtitāḥ || 82||
षड्जपञ्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः । अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ॥ ८३॥
ṣaḍjapañcamagāndhāraistribhireva prakīrtitāḥ | aṃśairgrahaistathā caiva vijñeyā ṣaḍjakaiśikī || 83||
षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ॥ ८४॥
ṣaḍjaśca madhyamaścaiva niṣādo dhaivatastathā | ṣaḍjodīcyavatījātergrahā aṃśāśca kīrtitāḥ || 84||
पञ्चमश्चार्षभश्चैव निषादो धैवतस्तथा । कार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥ ८५॥
pañcamaścārṣabhaścaiva niṣādo dhaivatastathā | kārmāravyā budhairaṃśā grahāśca parikīrtitāḥ || 85||
गान्धारश्चार्षभश्चैव पञ्चमोऽथ निषादवान् । चत्वरोंशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ॥ ८६॥
gāndhāraścārṣabhaścaiva pañcamo'tha niṣādavān | catvaroṃśā bhavantyāndhryā grahāścaiva tathaiva hi || 86||
षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा । मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ॥ ८७॥
ṣaḍjaścātharṣabhaścaiva madhyamaḥ pañcamastathā | madhyamāyā grahā jñeyā aṃśāścaiva sadhaivatāḥ || 87||
निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा । गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ ८८॥
niṣādaṣaḍjagāndhāramadhyamāḥ pañcamastathā | gāndhārīraktagāndhāryorgrahā aṃśāḥ prakīrtitāḥ || 88||
षड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः । ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ॥ ८९॥
ṣaḍjī dhaivatagāndhāraṣaḍjamadhyamapañcamaiḥ | grahairaṃśaiśca vijñeyā vikṛtā svarayogataḥ || 89||
कैशिक्याश्चार्षभं हित्वा ग्रहांशाः षट् स्वराः स्मृताः । सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ॥ ९०॥
kaiśikyāścārṣabhaṃ hitvā grahāṃśāḥ ṣaṭ svarāḥ smṛtāḥ | saptasvaragrahāṃśā tu vijñeyā ṣaḍjamadhyamā || 90||
एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु । अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ॥ ९१॥
ete triṣaṣṭirvijñeyāḥ sarvāsvaṃśāstu jātiṣu | aṃśavacca grahāstāsāṃ sarvāsāmeva nityaśaḥ || 91||
सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः । ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ ९२॥
sarvāsāmeva jātīnāṃ trijātistu gaṇaḥ smṛtaḥ | te ca sapta gaṇā jñeyā vardhamānasvarā budhaiḥ || 92||
एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्वरः । पञ्चस्वरश्चतुर्था स्यादेकधा सप्तषट्स्वरौ ॥ ९३॥
ekasvaro dvisvaraśca trisvaro'tha catuḥsvaraḥ | pañcasvaraścaturthā syādekadhā saptaṣaṭsvarau || 93||
एतदुक्तं मया त्वासां ग्रहांशपरिकल्पनम् । पुनश्चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ ९४॥
etaduktaṃ mayā tvāsāṃ grahāṃśaparikalpanam | punaścaiva pravakṣyāmi nyāsāpanyāsayogataḥ || 94||
पञ्चांशा तु भवेत् षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ॥ ९५॥
pañcāṃśā tu bhavet ṣāḍjī niṣādarṣabhavarjitā | apanyāso bhavedatra gāndhāraḥ pañcamastathā || 95||
न्यासश्चात्र भवेत् षड्जो लोप्यः सप्तम एव च । षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ॥ ९६॥
nyāsaścātra bhavet ṣaḍjo lopyaḥ saptama eva ca | ṣaḍjagāndhārasañcāraḥ ṣaḍjadhaivatayostathā || 96||
षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तुभिः ॥ ९७॥
ṣāḍavaṃ saptamopetamalpau vai saptamarṣabhau | gāndhārasya ca bāhulyaṃ tvatra kāryaṃ prayoktubhiḥ || 97||
आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः । षट्पञ्चस्वरता चात्र षड्जपञ्चमयोर्विना ॥ ९८॥
ārṣabhyāmṛṣabhastvaṃśo niṣādo dhaivatastathā | eta eva hyapanyāsā nyāsaścāpyṛṣabhaḥ smṛtaḥ | ṣaṭpañcasvaratā cātra ṣaḍjapañcamayorvinā || 98||
धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ ९९॥
dhaivatyāṃ dhaivato nyāsastvaṃśāvṛṣabhadhaivato | apanyāsā bhavantyatra dhaivatārṣabhamadhyamāḥ || 99||
षड्जपञ्चमहीनं तु पाञ्च्स्वर्यं विधीयते । पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ १००॥
ṣaḍjapañcamahīnaṃ tu pāñcsvaryaṃ vidhīyate | pañcamena vinā caiva ṣāḍavaṃ parikīrtitam || 100||
आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च । निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ॥ १०१॥
ārohiṇau ca tau kāryau laṅghanīyau tathaiva ca | niṣādaścarṣabhaścaiva gāndhāro balavāṃstathā || 101||
निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ १०२॥
niṣādinyāṃ niṣādoṃ'śo sagāndhārarṣabhastathā | eta eva hyapanyāsā nyāsaścaivātra saptamaḥ || 102||
धैवत्या इव कर्तव्ये षाडवौडुविते तथा । तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ॥ १०३॥
dhaivatyā iva kartavye ṣāḍavauḍuvite tathā | tadvacca laṅghanīyau tu balavantau tathaiva ca || 103||
अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ॥ १०४॥
aṃśāstu ṣaḍjakaiśikyāḥ ṣaḍjagāndhārapañcamāḥ | apanyāsā bhavantyatra ṣaḍjapañcamasaptamāḥ || 104||
गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु । दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम) स्यार्षभस्य च ॥ १०५॥
gāndhāraśca bhavennyāso hainasvaryaṃ na cātra tu | daurbalyaṃ cātra kartavyaṃ dhaivata(madhyama) syārṣabhasya ca || 105||
षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । स्युः षड्जोदीच्यवांशास्तु न्यासश्चैव तु मध्यमः ॥ १०६॥
ṣaḍjaśca madhyamaścaiva niṣādo dhaivatastathā | syuḥ ṣaḍjodīcyavāṃśāstu nyāsaścaiva tu madhyamaḥ || 106||
अपन्यासो भवत्यस्य धैवतः षड्ज एव च । परस्परांशगमनमिष्टतश्च विधीयते ॥ १०७॥
apanyāso bhavatyasya dhaivataḥ ṣaḍja eva ca | parasparāṃśagamanamiṣṭataśca vidhīyate || 107||
षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः । पञ्चमार्षभहीनं तु पाञ्चस्वर्यं तु तत्र वै ॥ १०८॥
ṣāṭsvaryamṛṣabhāpetaṃ kāryaṃ gāndharvavedibhiḥ | pañcamārṣabhahīnaṃ tu pāñcasvaryaṃ tu tatra vai || 108||
षड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् । गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ १०९॥
ṣaḍjaścāpyṛṣabhaścaiva gāndhāraśca balī bhavet | gāndhārasya ca bāhulyaṃ mandrasthāne vidhīyate || 109||
सर्वेंशाः षड्जमध्यायामपन्यासास्तथैव च । षड्जश्च मध्यमश्चापि न्यासौ नार्यौ प्रयोक्तृभिः ॥ ११०॥
sarveṃśāḥ ṣaḍjamadhyāyāmapanyāsāstathaiva ca | ṣaḍjaśca madhyamaścāpi nyāsau nāryau prayoktṛbhiḥ || 110||
गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं सप्तमापेतं कार्यं चात्र प्रयोगतः ॥ १११॥
gāndhārasaptamāpetaṃ pāñcasvaryaṃ vidhīyate | ṣāḍavaṃ saptamāpetaṃ kāryaṃ cātra prayogataḥ || 111||
सर्वस्वराणां सञ्चार इष्टतस्तु विधीयते । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्त जातयः ॥ ११२॥
sarvasvarāṇāṃ sañcāra iṣṭatastu vidhīyate | ṣaḍjagrāmāśritā hyetā vijñeyāḥ sapta jātayaḥ || 112||
अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ॥ ११३॥
ataḥ paraṃ pravakṣyāmi madhyamagrāmasaṃśrayāḥ | gāndhāryāḥ pañca evāṃśā dhaivatarṣabhavarjitāḥ || 113||
षड्जश्च पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ॥ ११४॥
ṣaḍjaśca pañcamaścaiva hyapanyāsau prakīrtitau | gāndhāraśca bhavennyāsaḥ ṣāḍavaṃ carṣabhaṃ vinā || 114||
धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् । लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् । विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ ११५॥
dhaivatarṣabhayorhīnaṃ tathā cauḍuvitaṃ bhavet | laṅghanīyau ca tau nityamārṣabhāddhaivataṃ vrajet | vihitastviti gāndhāryāḥ svaranyāsāṃśagocaraḥ || 115||
लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् । धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ ११६॥
lakṣaṇaṃ raktagāndhāryā gāndhāryā eva yatsmṛtam | dhaivato balavānatra daurbalyaṃ tasya lopataḥ || 116||
गान्धारषड्जयोश्चात्र सञ्चारश्चार्षभाद्विना । अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ ११७॥
gāndhāraṣaḍjayoścātra sañcāraścārṣabhādvinā | apanyāsastathā caiva madhyamastu vidhīyate || 117||
गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्जमध्यमौ । पाञ्चस्वर्यं न चैवात्र षाट्स्वर्यमृषभं विना ॥ ११८॥
gāndhārodīcyavāṃśau tu vijñeyau ṣaḍjamadhyamau | pāñcasvaryaṃ na caivātra ṣāṭsvaryamṛṣabhaṃ vinā || 118||
कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च । षड्जोदीच्यवतीवत्तु पाञ्चस्वर्येण जातुचित् ॥ ११९॥
kāryaścāntaramārgaśca nyāsopanyāsa eva ca | ṣaḍjodīcyavatīvattu pāñcasvaryeṇa jātucit || 119||
मध्यमाया भवन्त्यंशा विना गान्धारसप्तमौ । एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ॥ १२०॥
madhyamāyā bhavantyaṃśā vinā gāndhārasaptamau | eta eva hyapanyāsā nyāsaścaiva tu madhyamaḥ || 120||
गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १२१॥
gāndhārasaptamāpetaṃ pāñcasvaryaṃ vidhīyate | ṣāḍavaṃ cāpyagāndhāraṃ kartavyaṃ tu prayogataḥ || 121||
षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि । गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्तृभिः ॥ १२२॥
ṣaḍjamadhyamayoścātra kāryaṃ bāhulyameva hi | gāndhāralaṅghanaṃ cātra kāryaṃ nityaṃ prayoktṛbhiḥ || 122||
मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्चमः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १२३॥
madhyamodīcyavā pūrṇā hyaṃśa ekastu pañcamaḥ | śeṣo vidhistu kartavyo gāndhārodīcyavāṃ gataḥ || 123||
द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा । स(ऋ)निषादावपन्यासौ न्यासश्चैव तु पञ्चमः ॥ १२४॥
dvāvaṃśāvatha pañcamyāmṛṣabhaḥ pañcamastathā | sa(ṛ)niṣādāvapanyāsau nyāsaścaiva tu pañcamaḥ || 124||
मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा । दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ॥ १२५॥
madhyamāvattu kartavye ṣāḍavauḍuvite tathā | daurbalyaṃ cātra kartavyaṃ ṣaḍjagāndhāramadhyamaiḥ || 125||
कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च । गान्धारगमनं चैव कार्यं त्वल्पश्च (ल्पं च) सप्तमः (मात्) ॥ १२६॥
kuryādapyatra sañcāraṃ pañcamasyārṣabhasya ca | gāndhāragamanaṃ caiva kāryaṃ tvalpaśca (lpaṃ ca) saptamaḥ (māt) || 126||
अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तितः । तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते ॥ १२७॥
atha gāndhārapañcamyāḥ pañcamoṃ'śaḥ prakīrtitaḥ | tāragatyā tu ṣaḍjo'pi kadācinnātivartate || 127||
ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥
ṛṣabhaḥ pañcamaścaiva hyapanyāsau prakīrtitau | nyāsaścaiva tu gāndhāro sā ca pūrṇasvarā sadā | pañcamyā yaśca gāndhāryāḥ sañcāraḥ sa vidhīyate || 128||
पञ्चमश्चार्षभश्चैव गान्धारोऽथ निषादवान् । चत्वारोंऽशा भवन्त्यान्ध्र्यामपन्यासास्त एव हि ॥ १२९॥
pañcamaścārṣabhaścaiva gāndhāro'tha niṣādavān | catvāroṃ'śā bhavantyāndhryāmapanyāsāsta eva hi || 129||
गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् । गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ॥ १३०॥
gāndhāraśca bhavennyāsaḥ ṣaḍjāpetaṃ tu ṣāḍavam | gāndhārārṣabhayoścāpi sañcārastu parasparam || 130||
सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ॥ १३१॥
saptamasya ca ṣaṣṭhasya nyāso gatyanupūrvaśaḥ | ṣaḍjasya laṅghanaṃ cātra nāsti cauḍuvitaṃ sadā || 131||
नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः । गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ॥ १३२॥
nandayantyāḥ kramān nyāsāpanyāsāṃśāḥ prakīrtitāḥ | gāndhāro madhyamaścaiva pañcamaścaiva nityaśaḥ || 132||
षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ॥ १३३॥
ṣaḍjo lopyaśca laṅghyaśca nāndhrīsañcaraṇaṃ bhavet | laṅghanaṃ hyṛṣabhasyāpi tacca mandragataṃ smṛtam || 133||
तारगत्या तु षड्जस्तु कदाचिन्नातिवर्तते । गान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ॥ १३४॥
tāragatyā tu ṣaḍjastu kadācinnātivartate | gāndhāro vā grahaḥ kāryastathā nyāsaśca nityaśaḥ || 134||
कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा । धैवतश्च निषादश्चाप्यपन्यासास्त एव तु । पञ्चमश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ॥ १३५॥
kārmāravyāḥ smṛtā hyaṃśā ārṣabhaḥ pañcamastathā | dhaivataśca niṣādaścāpyapanyāsāsta eva tu | pañcamaśca bhavennyāso hainasvaryaṃ na cātra tu || 135||
गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १३६॥
gāndhārasya viśeṣeṇa sarvato gamanaṃ bhavet || 136||
कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना । एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ॥ १३७॥
kaiśikyāstu tathā hyaṃśāḥ sarve caivārṣabhaṃ vinā | eta eva hyapanyāsā nyāsau gāndhārasaptamau || 137||
धैवतेंशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ १३८॥
dhaivateṃśe niṣāde ca nyāsaḥ pañcama iṣyate | apanyāsaḥ kadācittu ṛṣabho'pi vidhīyate || 138||
आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् । तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्चमौ ॥ १३९॥
ārṣabhe ṣāḍavaṃ cātra dhaivatarṣabhavarjitam | tathā cauḍuvitaṃ kuryād balinau cāntyapañcamau || 139||
दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः । अंशवत् कल्पितश्चान्यैः षाडवे तु विधीयते । षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ॥ १४०॥
daurbalyamṛṣabhasyātra laṅghanaṃ ca viśeṣataḥ | aṃśavat kalpitaścānyaiḥ ṣāḍave tu vidhīyate | ṣaḍjamadhyāvadatrāpi sañcārastu bhavediha || 140||
एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः । यथा यस्मिन् रसे याश्च गदतो मे निबोधत ॥ १४१॥
evametā budhairjñeyā jātayo daśalakṣaṇāḥ | yathā yasmin rase yāśca gadato me nibodhata || 141||
॥ इति जातिविकल्पाध्यायोऽष्टाविंशः समाप्तः॥
|| iti jātivikalpādhyāyo'ṣṭāviṃśaḥ samāptaḥ||
ॐ श्री परमात्मने नमः