Natya Shastra

Adhyaya

Zones (kakṣyā) and Local Usages (pravṛtti)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
॥ नाट्यशास्त्रम् अध्याय १४ ॥
|| nāṭyaśāstram adhyāya 14 ||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   0

॥ श्रीरस्तु ॥
|| śrīrastu ||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   0

अथ चतुर्दशोऽध्यायः
atha caturdaśo'dhyāyaḥ

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   0

यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ १॥
yo vāgabhinayaḥ prokto mayā pūrvaṃ dvijottamāḥ | lakṣaṇaṃ tasya vakṣyāmi svaravyañjanasambhavam || 1||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   1

वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ २॥
vāci yatnastu kartavyo nāṭyasyeyaṃ tanuḥ smṛtā | aṅganepathyasattvāni vākyārthaṃ vyañjayanti hi || 2||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   2

वाङ्मयानीह शास्त्राणि वाङ्‍निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ ३॥
vāṅmayānīha śāstrāṇi vāṅ‍niṣṭhāni tathaiva ca | tasmādvācaḥ paraṃ nāsti vāg hi sarvasya kāraṇam || 3||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   3

आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ ४॥
āgamanāmākhyātanipātopasargasamāsataddhitairyuktaḥ | sandhivacanavibhaktyupagrahaniyukto vācikābhinayaḥ || 4||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   4

द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ ५॥
dvividhaṃ hi smṛtaṃ pāṭhyaṃ saṃskṛtaṃ prākṛtaṃ tathā | tayorvibhāgaṃ vakṣyāmi yathāvadanupūrvaśaḥ || 5||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   5

व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ ६॥
vyañjanāni svarāścaiva sandhayo'tha vibhaktayaḥ | nāmākhyātopasargāśca nipātāstaddhitāstathā || 6||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   6

एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ ७॥
etairaṅgaiḥ samāsaiśca nānādhātusamāśrayam | vijñeyaṃ saṃskṛtaṃ pāṭhyaṃ prayogañca nibodhata || 7||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   7

अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ ८॥
akārādyāḥ svarā jñeyā aukārāntāścaturdaśa | hakārāntāni kādīni vyañjanāni vidurbudhāḥ || 8||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   8

तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ इति स्वरा ज्ञेयाः ॥
tatra svarāścaturdaśa - a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au iti svarā jñeyāḥ ||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   9

कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः ।
kādīni vyañjanāni yathā - ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha iti vyañjanavargaḥ |

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   10

वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ ९॥
varge varge samākhyātau dvau varṇau prāgavasthitau | aghoṣā iti ye tvanye saghoṣāḥ samprakīrtitāḥ || 9||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   11

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १०॥
aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā | jihvāmūlaśca dantāśca nāsikoṣṭhau ca tālu ca || 10||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   12

अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । ^प ^फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । ^क ^ख इति कखाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे । अघोषा घोषवन्तस्तु ततोऽन्ये परिकीर्तिताः ॥ ११॥
a ku ha visarjanīyāḥ kaṇṭhyāḥ | i cu ya śāstālavyāḥ | ṛ ṭu ra ṣā mūrdhanyāḥ | ḷ tu la sā dantyāḥ | u pūpadhmānīyā oṣṭhyāḥ | ^pa ^pha iti paphābhyāṃ prāk ardhavisargasadṛśaḥ upadhmānīyaḥ | ^ka ^kha iti kakhābhyāṃ prāk ardhavisargasadṛśo jihvamūlīyaḥ | e ai kaṇṭhyatālavyau | o au kaṇṭhyoṣṭhyau | vakāro dantyoṣṭhyaḥ | ṅa ña ṇa na mā anunāsikāḥ | visarjanīyaḥ aurasyaḥ ityeke | sarvavarṇānāṃ mukhaṃ sthānamityapare | dvau dvau varṇau tu vargādyau śaṣasāśca trayo'pare | aghoṣā ghoṣavantastu tato'nye parikīrtitāḥ || 11||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   13

एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ १२॥
ete ghoṣāghoṣāḥ kaṇṭhyoṣṭhyā dantyajihvānunāsikyāḥ | ūṣmāṇastālavyāḥ visarjanīyāśca boddhavyāḥ || 12||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   14

गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ १३॥
gaghaṅa jajhaña ḍaḍhaṇa dadhana babhama tathaiva yaralavā matā ghoṣāḥ | kakha cacha ṭaṭha tatha papha iti vargeṣvaghoṣāḥ syuḥ || 13||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   15

कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ १४॥
kakhagaghaṅāḥ kaṇṭhasthāstālusthānāstu cachajajhañāḥ | ṭaṭhaḍaḍhaṇā mūrdhanyāstathadadhanāścaiva dantasthāḥ || 14||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   16

पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ १५॥
paphababhamāstvoṣṭhyāḥ syuḥ dantyā ḷlasā ahau ca kaṇṭhasthau | tālavyā icuyaśā syurṛṭuraṣā mūrdhasthitā jñeyāḥ || 15||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   17

ऌॡ दन्त्यौ ओ‍औ कण्ठोष्ठ्यौ ए‍ऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ १६॥
ḷḹ dantyau o‍au kaṇṭhoṣṭhyau e‍aikārau ca kaṇṭhatālavyau | kaṇṭhyo visarjanīyo jihvāmūlamudbhavaḥ kakhayoḥ || 16||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   18

पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ १७॥
paphayoroṣṭhasthānaṃ bhavedukāraḥ svaro vivṛtaḥ | spṛṣṭāḥ kādyā māntāḥ śaṣasahakārāstathā vivṛtāḥ || 17||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   19

अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ १८॥
antasthāḥ saṃvṛtajāḥ ṅañaṇanamā nāsikodbhavā jñeyāḥ | ūṣmāṇaśca śaṣasahāḥ yaralavavarṇāstathaiva cāntaḥsthāḥ || 18||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   20

जिह्वामूलीयः कः प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ १९॥
jihvāmūlīyaḥ ^kaḥ ^pa upadhmānīyasaṃjñayā jñeyaḥ | kacaṭatapā svaritāḥ syuḥ khachaṭhathaphā syuḥ sadā kramyāḥ || 19||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   21

कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसम्प्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ २०॥
kaṇṭhyorasyān vidyāt ghajhaḍhadhabhān pāṭhyasamprayoge tu | vedyo visarjanīyo jihvāsthāne sthito varṇaḥ || 20||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   22

एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वराँस्तु भूयः प्रवक्ष्यामि ॥ २१॥
ete vyañjanavarṇāḥ samāsataḥ saṃjñayā mayā kathitāḥ | śabdaviṣayaprayoge svarāँstu bhūyaḥ pravakṣyāmi || 21||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   23

यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञोऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घोऽवगन्तव्यः ॥ २२॥
yasmin sthāne sa samo vijñeyo yaḥ savarṇasaṃjño'sau | ya ime svarāścaturdaśa nirdiṣṭāstatra vai daśa samānāḥ | pūrvo hrasvaḥ teṣāṃ paraśca dīrgho'vagantavyaḥ || 22||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   24

इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ २३॥
itthaṃ vyañjanayogaiḥ svaraiśca sākhyātanāmapadavihitaiḥ | kāvyanibandhāśca syurdhātunipātopasargāstu || 23||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   25

एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ २४॥
ebhirvyañjanavargairnāmākhyātopasarganipātaiḥ | taddhitasandhivibhaktibhiradhiṣṭhitaḥ śabda ityuktaḥ || 24||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   26

पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात् सम्प्रवक्ष्यामि ॥ २५॥
pūrvācāryairuktaṃ śabdānāṃ lakṣaṇaṃ samāsayogena | vistaraśaḥ punareva prakaraṇavaśāt sampravakṣyāmi || 25||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   27

अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ २६॥
arthapradhānaṃ nāma syādākhyātaṃ tu kriyākṛtam | dyotayantyupasargāstu viśeṣaṃ bhāvasaṃśrayam || 26||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   28

तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसम्प्रदानापदानप्रभृतिसंज्ञाभिः ॥ २७॥
tatprāhuḥ saptavidhaṃ ṣaṭkārakasaṃyutaṃ prathitasādhyam | nirdeśasampradānāpadānaprabhṛtisaṃjñābhiḥ || 27||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   29

नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमेऽच्युते ॥ २८॥
nāmākhyātārthaviṣayaṃ viśeṣaṃ dyotayanti te | pṛthaktatropasargebhyo nipātā niyame'cyute || 28||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   30

सम्प्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ २९॥
sampratyatītakālakriyādisaṃyojitaṃ prathitasādhyam | vacanaṃ nāgatayuktaṃ susadṛśasaṃyojanavibhaktam || 29||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   31

पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ ३०॥
pañcaśatadhātuyuktaṃ pañcaguṇaṃ pañcavidhamidaṃ vāpi | svādyadhikāraguṇairarthaviśeṣairvibhūṣitanyāsam | prātipadikārthaliṅgairyuktaṃ pañcavidhamidaṃ jñeyam || 30||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   32

आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ ३१॥
ākhyātaṃ pāṭhyakṛtaṃ jñeyaṃ nānārthāśrayaviśeṣam | vacanaṃ nāmasametaṃ puruṣavibhaktaṃ tadākhyātam || 31||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   33

प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रेऽस्मिन् ॥ ३२॥
prātipadikārthayuktāndhātvarthānupasṛjanti ye svārthaiḥ | upasargā hyupadiṣṭāstasmāt saṃskāraśāstre'smin || 32||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   34

प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ ३३॥
prātipadikārthayogāddhātucchandoniruktayuktyā ca | yasmānnipatanti pade tasmātproktā nipātāstu || 33||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   35

प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ ३४॥
pratyayavibhāgajanitāḥ prakarṣasaṃyogasatvavacanaiśca | yasmātpūrayate'rthān pratyaya uktastatastasmāt || 34||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   36

लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयतेऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ ३५॥
loke prakṛtipratyayavibhāgasaṃyogasatvavacanaiśca | tāṃstān pūrayate'rthāṃsteṣu yastaddhitastasmāt || 35||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   37

एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः ॥ ३६॥
ekasya bahūnāṃ vā dhātorliṅgasya vā padānāṃ vā | vibhajantyarthaṃ yasmāt vibhaktayastena tāḥ proktāḥ || 36||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   38

विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः ॥ ३७॥
viśiṣṭāstu svarā yatra vyañjanaṃ vāpi yogataḥ | sandhīyate pade yasmāttasmāt sandhiḥ prakīrtitaḥ || 37||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   39

वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः ॥ ३८॥
varṇapadakramasiddhaḥ padaikayogācca varṇayogācca | sandhīyate ca yasmāttasmāt sandhiḥ samuddiṣṭaḥ || 38||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   40

लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ ३९॥
luptavibhaktirnāmnāmekārthaṃ saṃharatsamāso'pi | tatpuruṣādikasaṃjñairnirdiṣṭaḥ ṣaḍvidho viprāḥ || 39||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   41

एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ४०॥
ebhiḥ śabdavidhānairvistāravyañjanārthasaṃyuktaiḥ | padabandhāḥ kartavyā nibaddhabandhāstu cūrṇā vā || 40||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   42

विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ ४१॥
vibhaktyantaṃ padaṃ jñeyaṃ nibaddhaṃ cūrṇameva ca | tatra cūrṇapadasyeha sannibodhata lakṣaṇam || 41||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   43

अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ४२॥
anibaddhapadaṃ chandovidhānāniyatākṣaram | arthāpekṣyakṣarasyūtaṃ jñeyaṃ cūrṇapadaṃ budhaiḥ || 42||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   44

निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ४३॥
nibaddhākṣarasaṃyuktaṃ yaticchedasamanvitam | nibaddhaṃ tu padaṃ jñeyaṃ pramāṇaniyatātmakam || 43||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   45

एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ ४४॥
evaṃ nānārthasaṃyuktaiḥ pādairvarṇavibhūṣitaiḥ | caturbhistu bhavedyuktaṃ chando vṛttābhidhānavat || 44||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   46

षड्‍विंशतिः स्मृतान्येभिः पादैश्छन्दसि सङ्ख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ ४५॥
ṣaḍ‍viṃśatiḥ smṛtānyebhiḥ pādaiśchandasi saṅkhyayā | samañcārdhasamañcaiva tathā viṣamameva ca || 45||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   47

छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ ४६॥
chandoyuktaṃ samāsena trividhaṃ vṛttamiṣyate | nānāvṛttiviniṣpannā śabdasyaiṣā tanūssmṛtā || 46||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   48

छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ ४७॥
chandohīno na śabdo'sti na cchandaśśabdavarjitam | tasmāttūbhyasaṃyogo nāṭyasyodyotakaḥ smṛtaḥ || 47||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   49

एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ४८॥
ekākṣaraṃ bhaveduktamatyuktaṃ dvyakṣaraṃ bhavet | madhyaṃ tryakṣaramityāhuḥ pratiṣṭhā caturakṣarā || 48||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   50

सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ ४९॥
supratiṣṭhā bhavet pañca gāyatrī ṣaḍ bhavediha | saptākṣarā bhaveduṣṇigaṣṭākṣarānuṣṭubucyate || 49||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   51

नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा ॥ ५०॥
navākṣarā tu bṛhatī paṅktiścaiva daśākṣarā | ekādaśākṣarā triṣṭub jagatī dvādaśākṣarā || 50||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   52

त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता ॥ ५१॥
trayodaśā'tijagatī śakvarī tu caturdaśā | atiśakvarī pañcadaśā ṣoḍaśāṣṭiḥ prakīrtitā || 51||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   53

अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ ५२॥
atyaṣṭiḥ syātsaptadaśā dhṛtiraṣṭādaśākṣarā | ekonaviṃśatirdhṛtiḥ kṛtirviṃśatireva ca || 52||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   54

प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च सङ्कृतिः ॥ ५३॥
prakṛtiścaikaviṃśatyā dvāviṃśatyākṛtistathā | vikṛtiḥ syāt trayoviṃśā caturviṃśā ca saṅkṛtiḥ || 53||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   55

पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतोऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ ५४॥
pañcaviṃśatyatikṛtiḥ ṣaḍviṃśatyutkṛtirbhavet | ato'dhikākṣaraṃ chando mālāvṛttaṃ tadiṣyate || 54||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   56

छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असङ्ख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ ५५॥
chandasāṃ tu tathā hyete bhedāḥ prastārayogataḥ | asaṅkhyeyapramāṇāni vṛttānyāhurato budhāḥ || 55||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   57

गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ ५६॥
gāyatrīprabhṛtittveṣāṃ pramāṇaṃ saṃvidhīyate | prayogajāni sarvāṇi prāyaśo na bhavanti hi || 56||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   58

वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ ५७॥
vṛttāni ca catuṣṣaṣṭirgāyatryāṃ kīrtitāni tu | śataṃ viṃśatiraṣṭau ca vṛttānyuṣṇihyathocyate || 57||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   59

षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ ५८॥
ṣaṭpañcāśacchate dve ca vṛttānāmapyanuṣṭubhi | śatāni pañca vṛtānāṃ bṛhatyāṃ dvādaśaiva ca || 58||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   60

पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ ५९॥
paṅktyāṃ sahasraṃ vṛttānāṃ caturviṃśatireva ca | traiṣṭubhe dve sahasre ca catvāriṃśattathāṣṭa ca || 59||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   61

सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ ६०॥
sahasrāṇyapi catvāri navatiśca ṣaḍuttarā | jagatyāṃ samavarṇānāṃ vṛttānāmiha sarvaśaḥ || 60||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   62

अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ ६१॥
aṣṭau sahasrāṇi śataṃ dvyadhikā navatiḥ punaḥ | jagatyāmatipūrvāyāṃ vṛttānāṃ parimāṇataḥ || 61||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   63

शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसङ्ख्यया ॥ ६२॥
śatāni trīṇyaśītiśca sahasrāṇyapi ṣoḍaśa | vṛttāni caiva catvāri śakvaryāḥ parisaṅkhyayā || 62||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   64

द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ ६३॥
dvātriṃśacca sahasrāṇi sapta caiva śatāni ca | aṣṭau ṣaṣṭiśca vṛttāni hyāśrayantyatiśakvarīm || 63||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   65

पञ्चषष्टिसहस्राणि सहस्रार्धञ्च सङ्ख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ ६४॥
pañcaṣaṣṭisahasrāṇi sahasrārdhañca saṅkhyayā | ṣaṭtriṃśaccaiva vṛttāni hyaṣṭyāṃ nigaditāni ca || 64||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   66

एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ ६५॥
ekatriṃśatsahasrāṇi vṛttānāñca dvisaptatiḥ | tathā śatasahasrañca chandāṃsyatyaṣṭisaṃjñite || 65||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   67

धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ ६६॥
dhṛtyāmapi hi piṇḍena vṛttānyākalpitāni tu | tajjñaiḥ śatasahasre dve śatamekaṃ tathaiva ca || 66||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   68

द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसङ्ख्याश्रयाणि तु ॥ ६७॥
dviṣaṣṭiśca sahasrāṇi catvāriṃśacca yogataḥ | catvāri caiva vṛttāni samasaṅkhyāśrayāṇi tu || 67||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   69

अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ ६८॥
atidhṛtyāṃ sahasrāṇi caturviṃśatireva ca | tathā śatasahasrāṇi pañca vṛttaśatadvayam || 68||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   70

अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि सङ्ख्यया ॥ ६९॥
aṣṭāśītiśca vṛttāni vṛttajñaiḥ kathitāni ca | kṛtau śatasahasrāṇi daśa proktāni saṅkhyayā || 69||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   71

चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ ७०॥
catvāriṃśattathā cāṣṭau sahasrāṇi śatāni ca | pañcaṣaṭsaptatiścaiva vṛttānāṃ parimāṇataḥ || 70||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   72

तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव सङ्ख्यया ॥ ७१॥
tathā śatasahasrāṇāṃ prakṛtau viṃśatirbhavet | sapta vai gaditāstvatra navatiścaiva saṅkhyayā || 71||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   73

सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ ७२॥
sahasrāṇi śataṃ caikaṃ dvipañcāśattathaiva ca | vṛttāni parimāṇena vṛttajñairgaditāni tu || 72||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   74

चत्वारिंशत्तथैकञ्च लक्षाणामथ सङ्ख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ ७३॥
catvāriṃśattathaikañca lakṣāṇāmatha saṅkhyayā | tathā ceha sahasrāṇi navatiścaturuttarā || 73||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   75

शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ ७४॥
śatatrayaṃ samākhyātaṃ hyākṛtyāṃ caturuttaram | jñeyā śatasahasrāṇāmaśītistryadhikā budhaiḥ || 74||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   76

अष्टाशीति सहस्राणि वृत्तानां षट् शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ ७५॥
aṣṭāśīti sahasrāṇi vṛttānāṃ ṣaṭ śatāni ca | aṣṭau caiva tu vṛttāni vikṛtyāṃ gaditāni tu || 75||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   77

तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ ७६॥
tathā śatasahasrāṇi saptaṣaṣṭiśca saptatiḥ | sapta caiva sahasrāṇi ṣoḍaśe dve śate tathā || 76||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   78

कोटिश्चैवेह वृत्तानि सङ्कृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ ७७॥
koṭiścaiveha vṛttāni saṅkṛtau kathitāni vai | koṭitrayañcābhikṛtyāṃ pañcatriṃśadbhiranvitam || 77||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   79

पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ ७८॥
pañcāśadbhiḥ sahasraiśca caturbhiradhikaistathā | catuṣṭayaṃ śatānām ca dvātriṃśadbhiḥ samanvitam || 78||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   80

षट् कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ ७९॥
ṣaṭ koṭayastathotkṛtyāṃ lakṣāṇāmekasaptatiḥ | catuṣṣaṣṭiśatānyaṣṭau sahasrāṇyaṣṭa caiva hi || 79||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   81

उक्तादुत्कृतिपर्यन्तवृत्तसङ्ख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ ८०॥
uktādutkṛtiparyantavṛttasaṅkhyāṃ vicakṣaṇaḥ | etena ca vikalpena vṛtteṣveteṣu nirdiśet || 80||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   82

सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ ८१॥
sarveṣāṃ chandasāmevaṃ vṛttāni kathitāni vai | tisraḥ koṭayo daśa tathā sahasrāṇāṃ śatāni tu || 81||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   83

चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ ८२॥
catvāriṃśattathā dve ca sahasrāṇi daśaiva tu | saptabhiḥ sahitānyeva sapta caiva śatāni ca || 82||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   84

षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ ८३॥
ṣaḍviṃśatirihānyāni vyākhyātāni samāsataḥ | samāni gaṇanāyuktimāśritya kathitāni vai || 83||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   85

सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ ८४॥
sarveṣāṃ chandasāmevaṃ trikairvṛttaṃ prayojayet | jñeyāścāṣṭau trikāstatra saṃjñābhiḥ sthānamaccharam || 84||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   86

त्रीण्यक्षराणि विज्ञेयस्त्रिकोऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ ८५॥
trīṇyakṣarāṇi vijñeyastriko'ṃśaḥ parikalpitaḥ | gurulaghvakṣarakṛtaḥ sarvavṛtteṣu nityaśaḥ || 85||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   87

गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारोऽन्त्यगुरुस्तथा ॥ ८६॥
gurupūrvo bhakāraḥ syānmakāre tu gurutrayam | jakāro gurumadhyasthaḥ sakāro'ntyagurustathā || 86||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   88

लघुमध्यस्थितो रेफस्तकारोऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ ८७॥
laghumadhyasthito rephastakāro'ntyalaghuḥ paraḥ | laghupūrvo yakārastu nakāre tu laghutrayam || 87||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   89

एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ ८८॥
ete hyaṣṭau trikāḥ prājñairvijñeyā brahmasambhavāḥ | lāghavārthaṃ punaramī chandojñānamavekṣya ca || 88||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   90

एभिर्विनिर्गताश्चान्या जातयोऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ ८९॥
ebhirvinirgatāścānyā jātayo'tha samādayaḥ | asvarāḥ sasvarāścaiva procyante vṛttalakṣaṇaiḥ || 89||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   91

गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ ९०॥
gurvekaṃ giti vijñeyaṃ tathā laghu liti smṛtam | niyataḥ padavicchedo yatirityabhidhīyate || 90||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   92

गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ ९१॥
guru dīrghaṃ plutañcaiva saṃyogaparameva ca | sānusvāravisargaṃ ca tathāntyañca laghu kvacit || 91||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   93

गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा । अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ ९२॥
gāyatryāṃ dvau trikau jñeyau uṣṇik caikādhikākṣarā | anuṣṭup dvyadhikā caiva bṛhatyāṃ ca trikāstrayaḥ || 92||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   94

एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ ९३॥
ekākṣarādhikā paṅktistriṣṭup ca dvyadhikākṣarā | catustrikā tu jagatī saikātijagatī punaḥ || 93||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   95

शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ ९४॥
śakvarī dvyadhikā pañcatrikā jñeyātiśakvarī | ekādhikākṣarāṣṭiśca dvyadhikātyaṣṭirucyate || 94||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   96

षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ ९५॥
ṣaṭtrikāstu dhṛtiḥ proktā saikā cātidhṛtistathā | kṛtiśca dvyadhikā proktā prakṛtyāṃ sapta vai trikāḥ || 95||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   97

आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः सङ्कृतौ स्यात् सैका चाभिकृतिः पुनः ॥ ९६॥
ākṛtistvadhikaikena dvyadhikā vikṛtistathā | aṣṭatrikāḥ saṅkṛtau syāt saikā cābhikṛtiḥ punaḥ || 96||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   98

उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ ९७॥
utkṛtirdvyadhikā caiva vijñeyā gaṇamānataḥ | gurvekaṃ ga iti proktaṃ guruṇī gāviti smṛtau | laghvekaṃ la iti jñeyaṃ laghunī lāviti smṛtau || 97||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   99

सम्पद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ ९८॥
sampadvirāmapādāśca daivatasthānamakṣaram | varṇaḥ svaro vidhirvṛttamiti chandogato vidhiḥ || 98||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   100

नैवातिरिक्तं हीनं वा यत्र सम्पद्यते क्रमः । विधाने च्छन्दसामेष सम्पदित्यभिसंज्ञितः ॥ ९९॥
naivātiriktaṃ hīnaṃ vā yatra sampadyate kramaḥ | vidhāne cchandasāmeṣa sampadityabhisaṃjñitaḥ || 99||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   101

यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ १००॥
yatrārthasya samāptiḥ syāt sa virāma iti smṛtaḥ | pādaśca padyaterdhātoścaturbhāga iti smṛtaḥ || 100||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   102

अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसम्भूतं दिगाश्रयमथापि च ॥ १०१॥
agnyādidaivataṃ proktaṃ sthānaṃ dvividhamucyate | śarīrāśrayasambhūtaṃ digāśrayamathāpi ca || 101||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   103

शारीरं मन्त्रसम्भूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ १०२॥
śārīraṃ mantrasambhūtaṃ chando gāyatrasaṃjñitam | kruṣṭe madhyaṃ dinaṃ proktaṃ traiṣṭubhaṃ parikīrtyate || 102||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   104

तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ १०३॥
tṛtīyasavanañcāpi śīrṣaṇyaṃ jāgataṃ hi yat | hrasvaṃ dīrghaṃ plutañcaiva trividhañcākṣaraṃ smṛtam || 103||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   105

श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ १०४॥
śvetādayastathā varṇā vijñeyāśchandasāmiha | tāraścaiva hi mandraśca madhyamastrividhaḥ svaraḥ || 104||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   106

ध्रुवाविधाने चैवास्य सम्प्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ १०५॥
dhruvāvidhāne caivāsya sampravakṣyāmi lakṣaṇam | vidhirgaṇakṛtaścaiva tathaivārthakṛto bhavet || 105||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   107

छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः ॥ १०६॥
chandato yasya pāde syāddhīnaṃ vā'dhikameva vā | akṣaraṃ nicṛditi proktaṃ bhūrik ceti dvijottamāḥ || 106||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   108

अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि ॥ १०७॥
akṣarābhyāṃ sadā dvābhyāmadhikaṃ hīnameva vā | tacchando nāmato jñeyaṃ svarāḍiti virāḍapi || 107||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   109

सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ १०८॥
sarveṣāmeva vṛttānāṃ tajjñairjñeyā gaṇāstrayaḥ | divyo divyetaraścaiva divyamānuṣa eva ca || 108||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   110

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव दिव्योऽयं प्रथमो गणः ॥ १०९॥
gāyatryuṣṇiganuṣṭup ca bṛhatī paṅktireva ca | triṣṭup ca jagatī caiva divyo'yaṃ prathamo gaṇaḥ || 109||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   111

तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ ११०॥
tathātijagatī caiva śakvarī cātiśakvarī | aṣṭiratyaṣṭirapi ca dhṛtiścātidhṛtirgaṇaḥ || 110||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   112

कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । सङ्कृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ १११॥
kṛtiśca prakṛtiścaiva hyākṛtirvikṛtistathā | saṅkṛtyabhikṛtī caiva utkṛtirdivyamānuṣā || 111||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   113

एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं सम्प्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ ११२॥
eteṣāṃ chandasāṃ bhūyaḥ prastāravidhisaṃśrayam | lakṣaṇaṃ sampravakṣyāmi naṣṭamuddiṣṭameva ca || 112||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   114

प्रस्तारोऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ ११३॥
prastāro'kṣaranirdiṣṭo mātroktaśca tathaiva hi | dvikau glāviti varṇoktau miśrau cetyapi mātrikau || 113||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   115

गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ ११४॥
guroradhastādādyasya prastāre laghu vinyaset | agratastu samādeyā guravaḥ pṛṣṭhatastathā || 114||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   116

प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ ११५॥
prathamaṃ gurubhirvarṇairlaghubhistvavasānajam | vṛttantu sarvachandassu prastāravidhireva tu || 115||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   117

गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत् प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ॥ ११६॥
gurvadhastāllaghuṃ nyasya tathā dvidvi yathoditam | nyasyet prastāramārgo'yamakṣaroktastu nityaśaḥ || 116||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   118

मात्रासङ्ख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः ॥ ११७॥
mātrāsaṅkhyāvinirdiṣṭo gaṇo mātrāvikalpitaḥ | miśrau glāviti vijñeyau pṛthak lakṣyavibhāgataḥ || 117||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   119

मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ ११८॥
mātrāgaṇo guruścaiva laghunī caiva lakṣite | āryāṇāṃ tu caturmātrāprastāraḥ parikalpitaḥ || 118||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   120

गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ ११९॥
gītakaprabhṛtīnāntu pañcamātro gaṇaḥ smṛtaḥ | vaitālīyaṃ puraskṛtya ṣaṇmātrādyāstathaiva ca || 119||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   121

त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ १२०॥
tryakṣarāstu trikā jñeyā laghugurvakṣarānvitāḥ | mātrāgaṇavibhāgastu gurulaghvakṣarāśrayaḥ || 120||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   122

अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् । द्विगुणाञ्च लघोः कृत्वा सङ्ख्यां पिण्डेन योजयेत् ॥ १२१॥
antyād dviguṇitādrūpād dvidvirekaṃ gurorbhavet | dviguṇāñca laghoḥ kṛtvā saṅkhyāṃ piṇḍena yojayet || 121||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   123

आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ १२२॥
ādyaṃ sarvaguru jñeyaṃ vṛttantu samasaṃjñitam | kośaṃ tu sarvalaghvantyaṃ miśrarūpāṇi sarvataḥ || 122||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   124

वृत्तानां तु समानानां सङ्ख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ १२३॥
vṛttānāṃ tu samānānāṃ saṅkhyāṃ saṃyojya tāvatīm | rāśyūnāmardhaviṣamāṃ samāsādabhinirdiśet || 123||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   125

एकादिकां तथा सङ्ख्यां छन्दसो विनिवेश्य तु । यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ १२४॥
ekādikāṃ tathā saṅkhyāṃ chandaso viniveśya tu | yāvat pūrṇantu pūrveṇa pūrayeduttaraṃ gaṇam || 124||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   126

समानां विषमाणां च सङ्गुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ १२५॥
samānāṃ viṣamāṇāṃ ca saṅguṇayya tathā sphuṭam | rāśyūnāmabhijānīyādviṣamāṇāṃ samāsataḥ || 125||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   127

एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ १२६॥
evaṃ kṛtvā tu sarveṣāṃ pareṣāṃ pūrvapūraṇam | kramānnaidhanamekaikaṃ pratilomaṃ visarjayet || 126||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   128

सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां सङ्ख्यां सङ्क्षेपतस्तथा ॥ १२७॥
sarveṣāṃ chandasāmevaṃ laghvakṣaraviniścayam | jānīta samavṛttānāṃ saṅkhyāṃ saṅkṣepatastathā || 127||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   129

वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ १२८॥
vṛttasya parimāṇantu chitvārdhena yathākramam | nyasellaghu yathā saikamakṣaraṃ guru cāpyatha || 128||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   130

एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ १२९॥
evaṃ vinyasya vṛttānāṃ naṣṭoddiṣṭavibhāgataḥ | gurulaghvakṣarāṇīha sarvachandassu darśayet || 129||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   131

इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १३०॥
iti chandāṃsi yānīha mayoktāni dvijottamāḥ | vṛttānyeteṣu nāṭye'smin prayojyāni nibodhata || 130||

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   132

इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं
iti bharatīye nāṭyaśāstre vācikābhinaye chandovidhānaṃ

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   133

नाम चतुर्दशोऽध्यायः ।
nāma caturdaśo'dhyāyaḥ |

Samhita : 

Adhyaya:   Chaturdasho Adhyaya

Shloka :   134

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In