[रेचित-आख्यः पृथग्भावे वलने च अभिधीयते ॥ उद्वाहनात् पृथग्भावात् चलनात् च अपि रेचकः । पार्श्वात् पार्श्वे तु गमनम् स्खलितैः चलितैः पदैः ॥ विविधैः च एव पादस्य पादरेचकः उच्यते । त्रिकस्य उद्वर्तनम् च एव छटी-वलनम् एव च ॥ तथा अपसर्पणम् च एव कटिरेचकः उच्यते । उद्वर्तनम् परिक्षेपः विक्षेपः परिवर्तनम् ॥ विसर्पणम् च हस्तस्य हस्तरेचकः उच्यते । उद्वाहनम् सन्नमनम् तथा पार्श्वस्य सन्नतिः ॥ भ्रमणम् च अपि विज्ञेयः ग्रीवायाः रेचकः बुधैः । ]
TRANSLITERATION
[recita-ākhyaḥ pṛthagbhāve valane ca abhidhīyate .. udvāhanāt pṛthagbhāvāt calanāt ca api recakaḥ . pārśvāt pārśve tu gamanam skhalitaiḥ calitaiḥ padaiḥ .. vividhaiḥ ca eva pādasya pādarecakaḥ ucyate . trikasya udvartanam ca eva chaṭī-valanam eva ca .. tathā apasarpaṇam ca eva kaṭirecakaḥ ucyate . udvartanam parikṣepaḥ vikṣepaḥ parivartanam .. visarpaṇam ca hastasya hastarecakaḥ ucyate . udvāhanam sannamanam tathā pārśvasya sannatiḥ .. bhramaṇam ca api vijñeyaḥ grīvāyāḥ recakaḥ budhaiḥ . ]
[ ततम् च अनुगतम् च अपि ओघम् च करण-अन्वितम् । स्थिरे तत्त्वम् (प्रयोक्तव्यम् मध्ये च अनुगतम् भवेत् ॥ भूयस् च ओघः प्रयोक्तव्यः तु एष वाद्य-गतः विधिः । छन्दोगीतकम् आसाद्य तु अङ्गानि परिवर्तयेत् ॥ एष कार्यः विधिः नित्यम् नृत्त-अभिनय-वादिते । यानि वस्तु-निबद्धानि तेषाम् अन्ते ग्रहः भवेत् ॥ अङ्गानाम् तु परावृत्तौ आदौ एव ग्रहः मतः ॥]
TRANSLITERATION
[ tatam ca anugatam ca api ogham ca karaṇa-anvitam . sthire tattvam (prayoktavyam madhye ca anugatam bhavet .. bhūyas ca oghaḥ prayoktavyaḥ tu eṣa vādya-gataḥ vidhiḥ . chandogītakam āsādya tu aṅgāni parivartayet .. eṣa kāryaḥ vidhiḥ nityam nṛtta-abhinaya-vādite . yāni vastu-nibaddhāni teṣām ante grahaḥ bhavet .. aṅgānām tu parāvṛttau ādau eva grahaḥ mataḥ ..]
a ku-ha-visarjanīyāḥ kaṇṭhyāḥ . i cu ya-śāstālavyāḥ . ṛ ṭu-ra-ṣā mūrdhanyāḥ . ḷ tu la sā dantyāḥ . u pūpadhmānīyāḥ oṣṭhyāḥ . iti prāk upadhmānīyaḥ . iti . e ai kaṇṭhya-tālavyau . o au kaṇṭhya-oṣṭhyau . vakāraḥ dantī-oṣṭhyaḥ . ṅa-ña-ṇa-na-mā anunāsikāḥ . visarjanīyaḥ aurasyaḥ iti eke . sarva-varṇānām mukham sthānam iti apare . dvau dvau varṇau tu varga-ādyau śa-ṣa-sāḥ ca trayaḥ apare . aghoṣāḥ ghoṣavantaḥ tu tatas anye parikīrtitāḥ .. 11..
यस्मिन् स्थाने स समः विज्ञेयः यः सवर्ण-संज्ञः असौ । ये इमे स्वराः चतुर्दश निर्दिष्टाः तत्र वै दश समानाः । पूर्वः ह्रस्वः तेषाम् परः च दीर्घः अवगन्तव्यः ॥ २२॥
TRANSLITERATION
yasmin sthāne sa samaḥ vijñeyaḥ yaḥ savarṇa-saṃjñaḥ asau . ye ime svarāḥ caturdaśa nirdiṣṭāḥ tatra vai daśa samānāḥ . pūrvaḥ hrasvaḥ teṣām paraḥ ca dīrghaḥ avagantavyaḥ .. 22..