| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २४ ॥
.. nāṭyaśāstram adhyāya 24 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
चतुर्विंशोऽध्यायः
caturviṃśo'dhyāyaḥ
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता । पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ १॥
samāsatastu prakṛtistrividhā parikīrtitā . puruṣāṇāmatha strīṇāmuttamādhamamadhyamā .. 1..
जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा । दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥२॥
jitendriya jñānavatī nānāśilpavicakṣaṇā . dakṣiṇādhamahālakṣyā bhītānāṃ parisāntvanī ..2..
नानाशास्त्रार्थसम्पन्ना गाम्भीर्यौदार्यशालिनी । स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ ३॥
nānāśāstrārthasampannā gāmbhīryaudāryaśālinī . sthairyatyāgaguṇopetā jñeyā prakṛtiruttamā .. 3..
लोकोपचारचतुरा शिल्पशास्त्रविशारदा । विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ ४॥
lokopacāracaturā śilpaśāstraviśāradā . vijñānamādhuryayutā madhyamā prakṛtiḥ smṛtā .. 4..
रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः । क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ ५॥
rūkṣavāco'tha duḥśīlāḥ kusattvāḥ sthūlabuddhayaḥ . krodhanāghātakāścaiva mitraghnāśchidramāninaḥ .. 5..
पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः । मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ ६॥
piśunāstūddhatairvākyairakṛtajñāstathālasāḥ . mānyāmānyā viśeṣajñā strīlolāḥ kalahapriyāḥ .. 6..
सूचकाः पापकर्माणः परद्रव्यापहारिणः । एभिर्दोषैस्तुसम्पन्ना भवन्तीहाधमा नराः ॥ ७॥
sūcakāḥ pāpakarmāṇaḥ paradravyāpahāriṇaḥ . ebhirdoṣaistusampannā bhavantīhādhamā narāḥ .. 7..
एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता । स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ ८॥
evaṃ tu śīlato nṝṇāṃ prakṛtistrividhā smṛtā . strīṇāṃ punaśca prakṛtiṃ vyākhyāsyāmyanupūrvaśaḥ .. 8..
मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा । गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ ९॥
mṛdubhābā cācapalā smitabhāṣiṇyaniṣṭhurā . gurūṇāṃ vacane dakṣā salajjā vinayānvitā .. 9..
रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता । गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ १०॥
rūpābhijanamādhuryairguṇaiḥ svābhāvikeryutā . gāmbhīryadhairyasampannā vijñeyā pramadottamā .. 10..
नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः । अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ ११॥
nātyutkṛṣṭairanikhilairebhirevānvitā guṇaiḥ . alpadoṣānuviddhā ca madhyamā prakṛtiḥ smṛtā .. 11..
अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता । विज्ञेया सैव नारीणामधमानां समासतः ॥ १२॥
adhamā prakṛtiryā tu puruṣāṇāṃ prakīrtitā . vijñeyā saiva nārīṇāmadhamānāṃ samāsataḥ .. 12..
नपुंसकस्तु विज्ञेयः सङ्कीर्णोऽधम एव च । प्रेष्यादिरपि विज्ञेया सङ्कीर्णा प्रकृतिद्विजाः ॥ १३॥
napuṃsakastu vijñeyaḥ saṅkīrṇo'dhama eva ca . preṣyādirapi vijñeyā saṅkīrṇā prakṛtidvijāḥ .. 13..
शकारश्च विटश्चैव ये चान्येप्येवमादयः । सङ्कीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ १४॥
śakāraśca viṭaścaiva ye cānyepyevamādayaḥ . saṅkīrṇāste'pi vijñeyā hyadhamā nāṭake budhaiḥ .. 14..
एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः । आसां तु सम्प्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ १५॥
etā jñeyāḥ prakṛtayaḥ puruṣastrīnapuṃsakaiḥ . āsāṃ tu sampravakṣyāmi vidhānaṃ śīlasaṃśrayam .. 15..
अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः । मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ १६॥
atra catvāra eva syurnāyakāḥ parikīrtitāḥ . madhyamottamaprakṛtau nānālakṣaṇalakṣitāḥ .. 16..
धीरोद्धता धीरललिता धीरोदात्तास्तथैव च । धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ १७॥
dhīroddhatā dhīralalitā dhīrodāttāstathaiva ca . dhīrapraśāntakāścaiva nāyakāḥ parikīrtitāḥ .. 17..
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ १८॥
devā dhīroddhatā jñeyāḥ syurdhīralalitā nṛpāḥ . senāpatiramātyaśca dhīrodāttau prakīrtitau .. 18..
धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा । एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ १९॥
dhīrapraśāntā vijñeyā brāhmaṇā vāṇijastathā . eteṣāṃ tu punarjñeyāścatvārastu vidūṣakaḥ .. 19..
लिङ्गी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् । देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ २०॥
liṅgī dvijo rājajīvī śiṣyaśceti yathākramam . devakṣitibhṛtāmātyabrāhmaṇānāṃ prayojayet .. 20..
विप्रलम्भसुहृदोमी सङ्कथालापपेशलाः । व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ॥ २१॥
vipralambhasuhṛdomī saṅkathālāpapeśalāḥ . vyasanī prāpya duḥkhaṃ vā yujyate'bhyudayena yaḥ .. 21..
तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः । यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ २२॥
tathā puruṣamāhustaṃ pradhānaṃ nāyakaṃ budhāḥ . yatrānekasya bhavato vyasanābhyudayau punaḥ .. 22..
सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः । दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ २३॥
sapuṣṭau yatra tau syātāṃ na bhavettatra nāyakaḥ . divyā ca nṛpapatnī ca kulastrī gaṇikā tathā .. 23..
एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः । धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ २४॥
etāstu nāyikā jñeya nānāprakṛtilakṣaṇāḥ . dhīrā ca lalitā ca syādudāttā nibhṛtā tathā .. 24..
दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि । उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ २५॥
divyā rājāṅganāścaiva guṇairyuktā bhavanti hi . udāttā nibhṛtā caiva bhavettu kulajāṅganā .. 25..
ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके । [प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ॥ २६॥
lalite cābhyudātte ca gaṇikāśilpakārike . [prakṛtīnāṃ tu sarvāsāmupacārād dvidhā smṛtāḥ .. 26..
बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् । तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ २७॥
bāhyaścābhyantaraścaiva tayorvakṣyāmi lakṣaṇam . tatra rājopacāro yo bhavedābhyantaro hi saḥ .. 27..
ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते । अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ २८॥
tato vākyopacārastu yasya bāhyaḥ sa ucyate . atha rājopacāre ca rājñāmantaḥpurāśritam .. 28..
स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । ] राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ २९॥
strīvibhāgaṃ pravakṣyāmi vibhaktamupacārataḥ . ] rājopacāraṃ vakṣyāmi hyantaḥpurasamāśrayam .. 29..
महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि । भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥३०॥
mahādevī tathā devyaḥ svāminyaḥ sthāpitā api . bhoginyaḥ śilpakāriṇyo nāṭakīyāḥ sanartakāḥ ..30..
अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः । तथा सञ्चारिकाश्चैव तथा प्रेषणकारिकाः ॥ ३१॥
anucārikāśca vijñeyāstathā ca paricārikāḥ . tathā sañcārikāścaiva tathā preṣaṇakārikāḥ .. 31..
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि । आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ ३२॥
mahattaryaḥ pratīhāryaḥ kumāryaḥ sthavirā api . āyuktikāśca nṛpaterayamantaḥpuro janaḥ .. 32..
अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता । गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ ३३॥
atra mūrdhābhiṣiktā yā kulaśīlasamanvitā . guṇairyuktā vayassthā ca madhyasthā krodhanā tathā .. 33..
मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा । शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ ३४॥
mukterṣyā nṛpaśīlajñā sukhaduḥkhasahā samā . śāntisvastyayanairbhartussatataṃ maṅgalaiṣiṇī .. 34..
शान्ता पतिव्रता धीरा अन्तःपुरहिते रता । एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ ३५॥
śāntā pativratā dhīrā antaḥpurahite ratā . ebhirguṇaistu saṃyuktā mahadevītyudāhṛtā .. 35..
एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः । गर्विताश्चातिसौभाग्याः पतिसम्भोगतत्पराः । ३६॥
ebhireva guṇairyuktāstatsaṃskāravivarjitāḥ . garvitāścātisaubhāgyāḥ patisambhogatatparāḥ . 36..
शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः । वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ॥ ३७॥
śucinityojvalākārāḥ patipakṣābhyasūyakāḥ . vayorūpaguṇāḍhyā yāstā devya iti bhāṣitāḥ .. 37..
सेनापतेरमात्यानां भृत्यानामथवा पुनः । भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ ३८॥
senāpateramātyānāṃ bhṛtyānāmathavā punaḥ . bhaveyustanayā yāstu pratisammānavarjitāḥ .. 38..
शीलरूपगुणैर्यास्तु सम्पन्ना नृपतेर्हिताः । स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ ३९॥
śīlarūpaguṇairyāstu sampannā nṛpaterhitāḥ . svaguṇairlabdhasammānā svāminya iti tāḥ smṛtāḥ .. 39..
रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः । रतिसम्भोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ ४०॥
rūpayauvanaśālinyaḥ karkaśā vibhramānvitāḥ . ratisambhogakuśalāḥ pratipakṣābhyasūyakāḥ .. 40..
दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा । नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ ४१॥
dakṣā bhartuśca cittajñā gandhamālyojvalāssadā . nṛpateśchandavartinyo na hīrṣyāmānagarvitāḥ .. 41..
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः । मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ ४२॥
utthitāśca pramattāśca tyaktālasyā na niṣṭhurāḥ . mānyāmānyaviśeṣajñāḥ sthāpitā iti tāḥ smṛtāḥ .. 42..
कुलशीललब्धपूजामृदवो नातिचोद्भटाः । मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ ४३॥
kulaśīlalabdhapūjāmṛdavo nāticodbhaṭāḥ . madhyasthā nibhṛtāḥ kṣāntā bhoginya iti tāḥ smṛtāḥ .. 43..
नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः । गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ ४४॥
nānākalāviśeṣajñā nānāśilpavicakṣaṇāḥ . gandhapuṣpavibhāgajñā lekhyālekhyavikalpikāḥ .. 44..
शयनासनभागज्ञाश्चतुरा मधुरास्तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ ४५॥
śayanāsanabhāgajñāścaturā madhurāstathā . dakṣāḥ saumyāḥ sphuṭāḥ śliṣṭhā nibhṛtāḥ śilpakārikāḥ .. 45..
ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः । चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ ४६॥
grahamokṣalayajñā yā rasabhāvavikalpikāḥ . caturānāṭyakuśalāścohāpohavicakṣaṇāḥ .. 46..
रूपयौवनसम्पन्ना नाटकीयास्तु ताः स्मृताः । हेलाभावविशेषाढ्या सत्वेनाभिनयेन च । ४७॥
rūpayauvanasampannā nāṭakīyāstu tāḥ smṛtāḥ . helābhāvaviśeṣāḍhyā satvenābhinayena ca . 47..
माधुर्येन च सम्पन्ना ह्यातोद्यकुशला तथा । अङ्गप्रत्यङ्गसम्पन्ना चतुष्षष्ठिकलान्विता ॥ ४८॥
mādhuryena ca sampannā hyātodyakuśalā tathā . aṅgapratyaṅgasampannā catuṣṣaṣṭhikalānvitā .. 48..
चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ४९॥
caturāḥ praśnayopetāḥ strīdoṣaiśca vivarjitāḥ . sadā pragalbhā ca tathā tyaktālasyā jitaśramā .. 49..
नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा । अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसम्पन्ना ॥ ५०॥
nānāśilpaprayogajñā nṛttagītavicakṣaṇā . atha rūpaguṇaudāryadhairyasaubhāgyaśīlasampannā .. 50..
पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च । समागतासु नारीषु रूपयौवनकन्तिभिः ॥ ५१॥
peśalamadhurasnigdhānunādikalacitrakaṇṭhā ca . samāgatāsu nārīṣu rūpayauvanakantibhiḥ .. 51..
न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता । सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्। ॥ ५२॥
na dṛśyate guṇairstulyā yasyāḥ sā nartakī smṛtā . sarvāvasthopacāreṣu yā na muñcati parthivam. .. 52..
विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका । शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ ५३॥
vijñeyā dakṣiṇā dakṣā nāṭyajñairanucārikā . śayyāpālī chatradhārī tathā vyajanadhāriṇī .. 53..
संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका । तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ ५४॥
saṃvāhikā gandhayoktrī tathā caiva prasādhikā . tathābharaṇayoktrī ca mālyasaṃyojikā tathā .. 54..
एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः । नानाकक्ष्या विचारिण्यः तथोअपवनसञ्चराः ॥ ५५॥
evaṃ vidhā bhaveyuryāḥ tā jñeyāḥ paricārikāḥ . nānākakṣyā vicāriṇyaḥ tathoapavanasañcarāḥ .. 55..
देवतायतनक्रीडा प्रासादपरिचारिकाः । यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ ५६॥
devatāyatanakrīḍā prāsādaparicārikāḥ . yāmakinyastathā caiva yāścaivaṃ lakṣaṇāḥ striyaḥ .. 56..
सञ्चारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः । प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ ५७॥
sañcārikāstu vijñeyā nāṭyajñaiḥ samudāhṛtāḥ . preṣaṇe'kāmasaṃyukte guhyāguhyasamutthite .. 57..
नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ ५८॥
nṛpairyāstu niyujyante tāḥ jñeyāḥ paricārikāḥ . sarvāntaḥpurarakṣāsu stutisvastyayanena ca .. 58..
या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः । सन्धिविग्रहसम्बद्धनानाचारसमुत्थितम् ॥ ५९॥
yā vṛddhimabhinandanti tā vijñeyā mahattarāḥ . sandhivigrahasambaddhanānācārasamutthitam .. 59..
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः । अप्राप्तरससम्भोगा न सम्भ्रान्ता न चोद्भटाः ॥ ६०॥
nivedayanti yāḥ kāryaṃ pratihāryastu tāḥ smṛtāḥ . aprāptarasasambhogā na sambhrāntā na codbhaṭāḥ .. 60..
निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः । पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ ६१॥
nibhṛtāśca salajjāśca kumāryo bālikāḥ smṛtāḥ . purvarājanayajñā yāḥ purvarājābhipūjitāḥ .. 61..
पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः । भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ ६२॥
purvarājānucaritāstā vṛddhā iti sujñitāḥ . bhāṇḍāgāreṣvadhikṛtāścāyudhādhikṛtāstathā .. 62..
फलमूलौषधीनां च तथा चैवान्ववेक्षकी । गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ ६३॥
phalamūlauṣadhīnāṃ ca tathā caivānvavekṣakī . gandhābharaṇavastrāṇāṃ mālyānāṃ caiva cintikā .. 63..
बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः । इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ ६४॥
bahvāśraye tathā yuktā jñeyā hyāyuktikāstu tāḥ . ityantaḥpuracāriṇyaḥ striyaḥ proktā samāsataḥ .. 64..
विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः । अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ ६५॥
viśeṣaṇaviśeṣeṇa tāsāṃ vakṣyāmi vai dvijāḥ . anuraktāśca bhaktāśca nānāpārśvasamutthitāḥ .. 65..
या नियुक्ता नियोगेषु कार्येषु विविधेषु च । न चोद्भटा असम्भ्रान्ता न लुब्धा नापि निष्ठुराः ॥ ६६॥
yā niyuktā niyogeṣu kāryeṣu vividheṣu ca . na codbhaṭā asambhrāntā na lubdhā nāpi niṣṭhurāḥ .. 66..
दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः । अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ ६७॥
dāntāḥ kṣāntāḥ prasannāśca jitakrodhā jitendriyāḥ . akāmā lobhaḍīnāśca strīdoṣaiśca vivarjitāḥ .. 67..
सा त्वन्तःपुरसञ्चारे योज्या पार्थिववेश्मनि । कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ ६८॥
sā tvantaḥpurasañcāre yojyā pārthivaveśmani . kārukāḥ kañcukīyāśca tathā varṣavarāḥ punaḥ .. 68..
औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि । रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ ६९॥
aupasthāyikanirmuṇḍā strīṇā preṣaṇakarmaṇi . rakṣaṇaṃ ca kumārīṇāṃ bālikānāṃ prayojayet .. 69..
अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् । सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ ७०॥
antaḥpurādhikāreṣu rājacaryānuvarttinām . sarvavṛttāntasaṃvāhāḥ patyāgāre niyojayet .. 70..
विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः । जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१॥
vinītāḥ svalpasattvā ye klībā vai strīsvabhāvikāḥ . jātyā na doṣiṇaścaiva te vai varṣavarāḥ smṛtāḥ 71..
ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः । प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ ७२॥
brahmāṇāḥ kuśalā vṛddhāḥ kāmadoṣavivarjitāḥ . prayojaneṣu devīnāṃ prayoktavyā nṛpaiḥ sadā .. 72..
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया । अतः परं प्रवक्ष्यामि बाह्यं पुरुषसम्भवम् ॥ ७३॥
etadaṣṭādaśavidhaṃ proktamantaḥpuraṃ mayā . ataḥ paraṃ pravakṣyāmi bāhyaṃ puruṣasambhavam .. 73..
राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा । सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ॥ ७४॥
rājā senāpatiścaiva purodhā mantriṇastathā . sacivāḥ prāḍvivākāśca kumārādhikṛtāstathā .. 74..
एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु । वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ ७५॥
eke cānye ca bahavo mānyā jñeyā nṛpasya tu . veśeṣameṣāṃ vakṣyāmi lakṣaṇena nibodhata .. 75..
बलवान् बुद्धिसम्पन्नः सत्यवादी जितेन्द्रियः । दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ॥ ७६॥
balavān buddhisampannaḥ satyavādī jitendriyaḥ . dakṣaḥ pragalbho dhṛtimān vikrānto matimāñchuciḥ .. 76..
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः । लोकपालव्रतधरः कर्ममार्गविशारदः ॥ ७७॥
dīrghadarśī mahotsāhaḥ kṛtajñaḥ priyavāṅmṛduḥ . lokapālavratadharaḥ karmamārgaviśāradaḥ .. 77..
उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् । परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ ७८॥
utthitaścāpramattaśca vṛddhasevyarthaśāstravit . parabhāveṅgitābhijñaḥ śūro rakṣāsamanvitaḥ .. 78..
ऊहापोहविचारी च नानाशिल्पप्रयोजकः । नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ ७९॥
ūhāpohavicārī ca nānāśilpaprayojakaḥ . nītiśāstrārthakuśalastathā caivānurāgavān .. 79..
धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः । कुलीना बुद्धिसम्पन्ना नानाशास्त्रविपश्चिताः ॥ ८०॥
dharmajño'vyasanī caiva guṇaireterbhavennṛpaḥ . kulīnā buddhisampannā nānāśāstravipaścitāḥ .. 80..
स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः । अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ ८१॥
snigdhā parerahāryaśca na pramattāśca deśajāḥ . alubdhāśca vinītāśca śucayo dhārmikāstathā .. 81..
पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि । बुद्धिमान्नीतिसम्पन्नस्त्यक्तालस्यः प्रियंवदः ॥ ८२॥
purodho mantriṇastvebhirguṇairyuktā bhavanti hi . buddhimānnītisampannastyaktālasyaḥ priyaṃvadaḥ .. 82..
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् । अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ ८३॥
pararandhravidhijñaśca yātrākālaviśeṣavit . arthaśāstrārthakuśalo hyanuraktaḥ kulodbhavaḥ .. 83..
देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा । व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ८४॥
deśavitkālaviccaiva kartavyaḥ kṣitipaiḥ sadā . vyavahārārthatattvajñā buddhimanto bahuśrutāḥ .. 84..
मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः । क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ ८५॥
madhyasthā dhārmikā dhīrāḥ kāryākāryavivekinaḥ . kṣāntā dāntā jitakrodhā sarvatra samadarśinaḥ .. 85..
ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः । उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ ८६॥
īdṛśaḥ prāḍvivākāstu sthāpyā dharmāsane dvijāḥ . utthitāśca pramattāśca tyaktālasyā jitaśramāḥ .. 86..
स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा । नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ८७॥
snigdhā śāntā vinītāśca madhyasthā nipuṇāstathā . nayajñā vinayajñāśca ūhāpohavicakṣaṇāḥ .. 87..
सर्वशात्रार्थसम्पन्नाः कुमाराधिकृतास्तथा । बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ ८८॥
sarvaśātrārthasampannāḥ kumārādhikṛtāstathā . bṛhaspatimatādeṣāṃ guṇāṃścābhikāṃkṣayet .. 88..
विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् । इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः ॥ ८९॥
vijñeyaṃ copahāryaṃ ca sabhyānāṃ ca vikalpanam . ityeṣa vo mayā proktaḥ prāḍvivākanirṇayaḥ .. 89..
अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ॥
ata ūrdhvaṃ pravakṣyāmi citrābhinayanaṃ punaḥ ..
इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः ॥
iti bhāratīye nāṭyaśāsre puṃstryupacāro nāmādhyāyaścaturviṃśaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In