पार्श्व-सेकम् शिरः च एव करः स चरणः तथा । शकारस्य अपि कर्तव्या गतिः चञ्चल-देहिका । गतौ नमेत चेटानाम् दृष्टिः च अर्ध-विचारिणी ॥ १४८॥
TRANSLITERATION
pārśva-sekam śiraḥ ca eva karaḥ sa caraṇaḥ tathā . śakārasya api kartavyā gatiḥ cañcala-dehikā . gatau nameta ceṭānām dṛṣṭiḥ ca ardha-vicāriṇī .. 148..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.