॥ नाट्यशास्त्रम् अध्याय ११ ॥
|| nāṭyaśāstram adhyāya 11 ||
॥ श्रीरस्तु ॥
|| śrīrastu ||
एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥
etāścāryo mayā proktā yathāvacchastramokṣaṇe | cārīsaṃyogajānīha maṇḍalāni nibodhata || 1||
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥
atikrāntaṃ vicitraṃ ca tathā lalitasañcaram | sūcīviddhaṃ daṇḍapādaṃ vihṛtālātake tathā || 2||
वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥
vāmabandhaṃ salalitaṃ krāntañcākāśagāmi ca | maṇḍalāni dvijaśreṣṭhāḥ ! bhūmigāni nibodhata || 3||
भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥
bhramarāskandite syātāmāvartaṃ ca tataḥ param | samākranditamapyāhureḍakākrīḍitaṃ tathā || 4||
अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥
aḍḍitaṃ śakaṭāsyaṃ ca tathā'dhyardhakameva ca | piṣṭakuṭṭaṃ ca vijñeyaṃ tathā cāṣagataṃ punaḥ || 5||
एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥
etānyapi daśoktāni bhūmigānīha nāmataḥ | ādyaṃ pādaṃ ca janitaṃ kṛtvodvāhitamācaret || 6||
अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥
alātaṃ vāmakaṃ caiva pārśvakrāntaṃ ca dakṣiṇam | sūcīvāmaṃ punaścaiva pārśvakrāntaṃ ca dakṣiṇam || 7||
सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥
sūcīṃ vāmakramaṃ dadyādapakrāntaṃ ca dakṣiṇam | sūcīvāmaṃ punaścaiva trikaṃ ca parivartayet || 8||
तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥
tathā dakṣiṇamudvṛttamalātañcaiva vāmakam | paricchinnaṃ tu kartavyaṃ bāhyabhramarakeṇa hi || 9||
अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥
atikrāntaṃ punarvāmaṃ daṇḍapādañca dakṣiṇam | vijñeyametad vyāyāme tvatikrāntaṃ tu maṇḍalam || 10||
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam | āspanditaṃ tu vāmena pārśvakrāntaṃ ca dakṣiṇam || 11||
वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥
vāmaṃ sūcīpadaṃ dadyādapakrāntañca dakṣiṇam | bhujaṅgatrāsitaṃ vāmamatikrāntaṃ ca dakṣiṇam || 12||
उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥
udvṛttaṃ dakṣiṇaṃ caivā'lātaṃ caivātra vāmakam | pārśvakrāntaṃ punaḥ savyaṃ sūcīvāmakramaṃ tathā || 13||
विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥
vikṣepo dakṣiṇasya syādapakrāntaṃ ca vāmakam | bāhyabhramarakaṃ caiva vikṣepaṃ caiva yojayet || 14||
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥
vijñeyametadvyāyāme vicitraṃ nāma maṇḍalam | kṛtvordhvajānucaraṇamādyaṃ sūcīṃ prayojayet || 15||
अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥
apakrāntaḥ punarvāma ādyaḥ pārśvagato bhavet | vāmasūcīṃ punardadyāt trikañca parivartayet || 16||
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥
pārśvakrāntaṃ punaścādyamatikrāntañca vāmakam | sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam || 17||
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥
pārśvakrāntaṃ punaścādyamatikrāntaṃ ca vāmakam | paricchinnaṃ ca kartavyaṃ bāhyabhramaṇakena hi || 18||
एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥
eṣa cārīprayogastu kāryo lalitasañcaraiḥ | sūcīvāmapadaṃ dadyāt trikañca parivartayet || 19||
पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥
pārśvakrāntaḥ punaścādyo vāmo'tikrānta eva ca | sūcīmādyaṃ punardadyādatikrāntañca vāmakam || 20||
पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥
pārśvakrāntaṃ punaścādyaṃ sūcīviddhe tu maṇḍale | ādyastu janito bhūtvā sa ca daṇḍakramo bhavet || 21||
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥
vāmasūcīṃ punardadyāt trikañca parivartayet | udvṛtto dakṣiṇaśca syādalātaścaiva vāmakaḥ || 22||
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥
pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitastathā | atikrāntaḥ punarvāmo daṇḍapādaśca dakṣiṇaḥ || 23||
वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥
vāmasūcītrikāvarto daṇḍapāde tu maṇḍale | ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam || 24||
आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥
āspanditaṃ ca vāmena hyudvṛttaṃ dakṣiṇena ca | alātaṃ vāmakaṃ pādaṃ sūcīṃ dadyāttu dakṣiṇam || 25||
पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥
pārśvakrāntaḥ punarvāma ākṣipto dakṣiṇastathā | samāvartya trikaṃ caiva daṇḍapādaṃ prasārayet || 26||
सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥
sūcīvāmapadaṃ dadyāt trikaṃ tu parivartayet | bhujaṅgatrāsitaścādyo vāmo'tikrānta eva ca || 27||
एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥
eṣa cārīprayogastu vihṛte maṇḍale bhavet | sūcīmādyakramaṃ kṛtvā cā'pakrāntaṃ ca vāmakam || 28||
पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥
pārśvakrāntastataścādyo'pyalātaścaiva vāmakaḥ | bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam || 29||
षट्सङ्ख्यं सप्तसङ्ख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥
ṣaṭsaṅkhyaṃ saptasaṅkhyaṃ ca lalitaiḥ pādavikramaiḥ | adhikuryādapakrāntamatikrāntaṃ ca vāmakam || 30||
अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥
apakrantaḥ punaścādyo vāmo'tikrānta eva ca | pādabhramarakaśca syādalāte khalu maṇḍale || 31||
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam | ādyo daṇḍakramaścaiva sūcīpādastu vāmakaḥ || 32||
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥
kāryastrikavivartaśca pārśvakrāntaśca dakṣiṇaḥ | ākṣiptaṃ vāmakaṃ kuryāt daṇḍapārśvaṃ ca dakṣiṇam || 33||
उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥
urudvṛttaṃ ca tenaiva kartavyaṃ dakṣiṇena tu | sūcīvāmakramaṃ kṛtvā trikaṃ ca parivartayet || 34||
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥
alātaśca bhavedvāmaḥ pārśvakrāntaśca dakṣiṇaḥ | atikrāntaḥ punarvāmo vāmabandhe tu maṇḍale || 35||
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam | pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitaḥ sa ca || 36||
अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥
atikrāntaḥ punarvāma ākṣipto dakṣiṇastathā | atikrāntaḥ punarvāma urudvṛttastathaiva ca || 37||
अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥
alātaśca punarvāmaḥ pārśvakrāntaśca dakṣiṇaḥ | sūcīvāmaṃ punardadyādapakrāntastu dakṣiṇaḥ || 38||
अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥
atikrāntaḥ punarvāmaḥ kāryo lalitasaṃjñakaḥ | eṣa pādaprasārastu lalite maṇḍale bhavet || 39||
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥
sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam | pārśvakrāntaṃ punaścādyaṃ vāmapārśvakramaṃ tathā || 40||
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam | vāmasūcīṃ tato dadyādapakrāntaṃ ca dakṣiṇam || 41||
स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥
svabhāvagamane hyetanmaṇḍalaṃ saṃvidhīyate | krāntametattu vijñeyaṃ nāmato nāṭyayoktṛbhiḥ || 42||
एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥
etānyākāśagāmīni jñeyānyevaṃ daśaiva tu | ataḥ paraṃ pravakṣyāmi bhaumānāmiha lakṣaṇam || 43||
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥
ādyastu janitaḥ kāryo vāmaścāspandito bhavet | śakaṭāsyaḥ punaścādyo vāmaścāpi prasāritaḥ || 44||
आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥
ādyo bhramarakaḥ kāryastrikaṃ ca parivartayet | āskanditaḥ punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ || 45||
वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥
vāmaḥ pṛṣṭhāpasarpī ca dadyād bhramarakaṃ tathā | sa evāspanditaḥ kāryastvetad bhramaramaṇḍalam || 46||
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥
ādyo bhramarakaḥ kāryo vāmaścaivāḍḍito bhavet | kāryastrikavivarttaśca śakaṭāsyaśca dakṣiṇaḥ || 47||
उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥
urudvṛttaḥ sa eva syādvāmaścaivāpasarpitaḥ | kāryastrikavivarttaśca dakṣiṇaḥ spandito bhavet || 48||
शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥
śakaṭāsyo bhavedvāmastadevāsphoṭanaṃ bhavet | etadāspanditaṃ nāma vyāyāme yuddhamaṇḍalam || 49||
आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥
ādyastu janitaṃ kṛtvā vāmaścaiva nikuṭṭakam | śakaṭāsyaḥ punaścādya urudvṛttaḥ sa eva tu || 50||
पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥
pṛṣṭhāpasarpī vāmaśca sa ca cāṣagatirbhavet | āspanditaḥ punardakṣaḥ śakaṭāsyaśca vāmakaḥ || 51||
आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥
ādyo bhramarakaścaiva trikaṃ ca parivartayet | pṛṣṭhāpasarpī vāmaścetyāvartaṃ maṇḍalaṃ bhavet || 52||
समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥
samapādaṃ budhaḥ kṛtvā sthānaṃ hastau prasārayet | nirantarāvūrdhvatalāvāveṣṭyodveṣṭya caiva hi || 53||
कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥
kaṭītaṭe vinikṣipya cādyamāvarttayet kramāt | yathākramaṃ punarvāmamāvartena prasārayet || 54||
चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥
cārayā cānayā bhrāntvā paryāyeṇātha maṇḍalam | samotsaritametattu kāryaṃ vyāyāmamaṇḍalam || 55||
पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥
pādaistu bhūmisaṃyuktaiḥ sūcīviddhaistathaiva ca | eḍakākrīḍitaiścaiva tūrṇaistrikavivartitaiḥ || 56||
सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥
sūcīviddhāpaviddhaiśca krameṇāvṛttya maṇḍalam | eḍakākrīḍitaṃ vidyāt khaṇḍamaṇḍalasaṃjñitam || 57||
सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥
savyamudghaṭṭitaṃ kṛtvā tenaivāvartamācaret | tenaivāskanditaḥ kāryaḥ śakaṭāsyaśca vāmakaḥ || 58||
आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥
ādyaḥ pṛṣṭhāpasarpī ca sa ca cāṣagatirbhavet | aḍḍitaśca punarvāma ādyaścaivāpasarpitaḥ || 59||
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥
vāmo bhramarakaḥ kārya ādya āskandito bhavet | tenaivāsphoṭanaṃ kuryādetadaḍḍitamaṇḍalam || 60||
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam | sa eva śakaṭāsyaśca vāmaścāskandito bhavet || 61||
विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥
vijñeyaṃ śakaṭāsyaṃ tu vyāyāme yuddhamaṇḍalam | pādaiśca śakaṭāsyasthaiḥ paryāyeṇātha maṇḍalam || 62||
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥
ādyastu janito bhūtvā sa evāskandito bhavet | apasarpī punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ || 63||
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam | adhyardhametadvijñeyaṃ niyuddhe cāpi maṇḍalam || 64||
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam | bhujaṅgatrāsitaścādya evameva tu vāmakaḥ || 65||
भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥
bhujaṅgatrāsitairbhrāntvā pādairapi ca maṇḍalam | piṣṭakuṭṭaṃ ca vijñeyaṃ cārībhirmaṇḍalaṃ budhaiḥ || 66||
सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥
sarvaiścāṣagataiḥ pādaiḥ paribhrāmya tu maṇḍalam | etaccāṣagataṃ vidyānniyuddhe cāpi maṇḍalam || 67||
नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥
nānācārīsamutthāni maṇḍalāni samāsataḥ | uktānyataḥ paraṃ caiva samacārīṇi yojayet || 68||
समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥
samacārīprayogo yastatsamaṃ nāma maṇḍalam | ācāryabuddhyā tānīha kartavyāni prayoktṛbhiḥ || 69||
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥
etāni khaṇḍāni samaṇḍalāni yuddhe niyuddhe ca parikrame ca | līlāṅgamādhuryapuraskṛtāni kāryāṇi vādyānugatāni tajjñaiḥ || 70||
इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।
iti bharatīye nāṭyaśāstre maṇḍalavidhānaṃ nāma ekādaśo'dhyāyaḥ samāptaḥ |
ॐ श्री परमात्मने नमः