वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ ६९॥
PADACHEDA
वदन-आम्यासे कुञ्चित-विजृम्भिता वाक्य-रूपणे कार्या । भूयस् च ऊर्ध्व-विरचिता तारा-घोणा-एक-दण्ड-यष्टिषु च । विनताः च पुनर् कार्याः दंष्ट्रिषु च तथा आस्य-योगेन ॥ ६९॥
TRANSLITERATION
vadana-āmyāse kuñcita-vijṛmbhitā vākya-rūpaṇe kāryā . bhūyas ca ūrdhva-viracitā tārā-ghoṇā-eka-daṇḍa-yaṣṭiṣu ca . vinatāḥ ca punar kāryāḥ daṃṣṭriṣu ca tathā āsya-yogena .. 69..
बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ ८२॥
PADACHEDA
बहु-जाति-बीजपूरकम् आमिष-खण्डम् च निर्देश्यम् । देव-अर्चन-बलि-हरणे स मुद्गके साग्र-पिण्ड-दाने च । कार्यः पुष्प-प्रकरः च पद्म-कोशेन हस्तेन ॥ ८२॥
TRANSLITERATION
bahu-jāti-bījapūrakam āmiṣa-khaṇḍam ca nirdeśyam . deva-arcana-bali-haraṇe sa mudgake sāgra-piṇḍa-dāne ca . kāryaḥ puṣpa-prakaraḥ ca padma-kośena hastena .. 82..
sthānāni asya punar trīṇi vakṣaḥ vaktram śiraḥ tathā . devatānām śiraḥ-sthaḥ tu gurūṇām āsya-saṃsthitaḥ . vakṣa-sthaḥ ca eva mitrāṇām strīṇām tu aniyataḥ bhavet .. 129..
अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥
PADACHEDA
अन्ये तु क्षामम् खल्वम् समम् पूर्णम् उदरम् स्यात् चतुर्विधम् । छिना च एव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता च एव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥
TRANSLITERATION
anye tu kṣāmam khalvam samam pūrṇam udaram syāt caturvidham . chinā ca eva nivṛttā ca recitā kampitā tathā . udvāhitā ca eva kaṭī nāṭye nṛtte ca pañcadhā .. 246..