॥ नाट्यशास्त्रम् अध्याय ९ ॥
|| nāṭyaśāstram adhyāya 9 ||
॥ श्रीरस्तु ॥
|| śrīrastu ||
अथ नवमोऽध्यायः ।
atha navamo'dhyāyaḥ |
एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् । कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् ॥ १॥
evametacchironetrabhrunāsoṣṭhakapolajam | karma lakṣaṇasaṃyaktamupāṅgānāṃ mayoditam || 1||
हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः । लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ २॥
hastorapārśvajaṭharakaṭījaṅghorupādataḥ | lakṣaṇaṃ sampravakṣyāmi viniyogaṃ ca tattvataḥ || 2||
हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥ ३॥
hastādīnāṃ pravakṣyāmi karma nāṭyaprayojakam yathā yenābhineyaṃ ca tanme nigadataḥ śṛṇu || 3||
पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ ४॥
patākastripatākaśca tathā vai kartarīmukhaḥ | ardhacandro hyarālaśca śukatuṇḍastathaiva ca || 4||
मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥ ५॥
muṣṭiśca śikharākhyaśca kapitthaḥ khaṭakāmukhaḥ | sūcyāsyaḥ padmakośaśca tathā vai sarpaśīrṣakaḥ || 5||
मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ ६॥
mṛgaśīrṣaḥ paro jñeyo hastābhinayayoktṛbhiḥ | kāṅgulako'lapadmaśca caturo bhramarastatha || 6||
हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥ ७॥
haṃsāsyo haṃsapakṣaśca sandaṃśo mukulastathā | ūrṇanābhastāmracūḍacaturviṃśatirīritāḥ || 7||
असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ८॥
asaṃyutāḥ saṃyutāśca gadato me nibodhata | añjaliśca kapotaśca karkaṭaḥ svastikastathā || 8||
खटकावर्धमानश्च ह्युत्सङ्गो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ९॥
khaṭakāvardhamānaśca hyutsaṅgo niṣadhastathā | dolaḥ puṣpapuṭaścaiva tathā makara eva ca || 9||
गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ १०॥
gajadanto'vahitthaśca vardhamānastathaiva ca | ete tu saṃyutā hastā mayā proktāstrayodaśa || 10||
नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ ११॥
nṛttahastānataścordhva gadato me nibodhata | caturasrau tathodvṛttau tathā talamukhau smṛtau || 11||
स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ १२॥
svastikau viprakīrṇau cāpyarālakhaṭakāmukhau | āviddhavakrau sūcyāsyau recitāvardharecitau || 12||
उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ १३॥
uttānāvañcitau vāpi pallavau ca tathā karau | nitambau cāpi vijñeyau keśabandhau tathaiva ca || 13||
सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ १४॥
samproktau karihastau ca latākhyau ca tathaiva ca | pakṣavañcitakau caiva pakṣapradyotakau tathā || 14||
ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ १५॥
jñeyo garuḍapakṣau ca haṃsapakṣau tathaiva ca | ūrdhvamaṇḍalinau caiva pārśvamaṇḍalinau tathā || 15||
उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥ १६॥
uromaṇḍalinau caiva uraḥpārśvārdhamaṇḍalau | muṣṭikasvastikau cāpi nalinīpadmakośakau || 16||
अलपद्मावुल्बनौ च ललितौ वलितौ तथा । सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया ॥ १७॥
alapadmāvulbanau ca lalitau valitau tathā | saptaṣaṣṭikarā hyete nāmato'bhihitā mayā || 17||
यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ १८॥
yathā lakṣaṇameteṣāṃ karmāṇi ca nibodhata | prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti hi | kuñcitaśca tathāṅguṣṭhaḥ sa patāka iti smṛtaḥ || 18||
एष प्रहारपाते प्रतापन नोदने प्रहर्षे च । गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥ १९॥
eṣa prahārapāte pratāpana nodane praharṣe ca | garve'pyahamiti tajjñailalāṭadeśotthitaḥ kāryaḥ || 19||
एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ २०॥
eṣo'gnivarṣadhārānirūpaṇe puṣpavṛṣṭipatane ca | saṃyutakaraṇaḥ kāryaḥ praviralacalitāṅgulirhastaḥ || 20||
स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि । विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् ॥ २१॥
svastikavicyutikaraṇāt pallavapuṣpopahāraśaṣpāṇi | viracitamurvīsaṃsthaṃ yad dravya tacca nirddeśyam || 21||
स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् । संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥ २२॥
svastikavicyutikaraṇāt punarevādhomukhena kartavyam | saṃvṛtavivṛtaṃ pālyaṃ channaṃ nibiḍaṃ ca gopyaṃ ca || 22||
अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः । वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥ २३॥
asyaiva cāṅgulībhiradhomukhaprasthitotthitacalābhiḥ | vāyūrmivegavelākṣobhaścaughaśca kartavyaḥ || 23||
उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् । पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥ २४॥
utsāhanaṃ bahu tathā mahājanaprāṃśupuṣkaraprahatam | pakṣotkṣepābhinayaṃ recakakaraṇena cābhinayet || 24||
परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च । पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥ २५॥
parighṛṣṭatalasthena tu dhautaṃ mṛditaṃ pramṛṣṭapiṣṭe ca | punareva śailadhāraṇamudghāṭanameva cābhinayet || 25||
एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ २६॥
evameṣa prayoktavyaḥ strīpuṃsābhinaye karaḥ | patākābhyāṃ tu hastābhyāmabhineyaḥ prayoktṛbhiḥ || 26||
दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २७॥
daśākhyaśca śatākhyaśca sahasrākhyastathaiva ca | ataḥ paraṃ pravakṣyāmi tripatākasya lakṣaṇam || 27||
पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ २८॥
patāke tu yadā vakrā'nāmikā tvaṅgulirbhavet | tripatākaḥ sa vijñeyaḥ karma cāsya nibodhata || 28||
आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च । उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ २९॥
āvāhanamavataraṇaṃ visarjanaṃ vāraṇaṃ praveśaśca | unnāmanaṃ praṇāmo nidarśanaṃ vividhavacanaṃ ca || 29||
मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च । उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥ ३०॥
maṅgalyadravyāṇāṃ sparśaḥ śiraso'tha sanniveśaśca | uṣṇīṣamukuṭadhāraṇaṃ nāsāsyaśrotrasaṃvaraṇam || 30||
अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥ ३१॥
asyaiva cāṅgulībhyāmadhomukhaprasthitotthitacalābhyām | laghupavanasrotobhujagabhramarādikān kuryāt || 31||
अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥ ३२॥
aśrupramārjane tilakaviracanaṃ rocanayālambhakaṃ ca tripatākānāmikayā sparśanamalakasya kāryañca || 32||
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥ ३३॥
svastikau tripatākau tu gurūṇāṃ pādavandane | vicyutau calitāvasthau kāryāvudvāhadarśane || 33||
परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने । तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥ ३४॥
parasparāgrasaṃśliṣṭau kartavyau nṛpadarśane | tiryak svastikasmbaddhau syātāṃ tau grahadarśane || 34||
तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ । परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥ ३५॥
tapasvidarśane kāryāvūrdhvau cāpi parāṅmukhau | parasparābhimukhau ca kartavyau varadarśane || 35||
उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । वडवानलसङ्ग्राममकराणां च दर्शने ॥ ३६॥
uttānādhomukhau kāryāvagre vaktrasya saṃsthitau | vaḍavānalasaṅgrāmamakarāṇāṃ ca darśane || 36||
अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः । पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ ३७॥
abhinayāstvanenaiava vānaraplavanormayaḥ | pavanaśca striyaścaiva nāṭye nāṭyavicakṣaṇaiḥ || 37||
सम्मुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥ ३८॥
sammukhaprasṛtāṅguṣṭhaḥ kāryo bālendudarśane | parāṅgmukhastu kartavyo yāne nṛṇāṃ prayoktṛbhiḥ || 38||
त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ३९॥
tripatāke yadā haste bhavet pṛṣṭhāvalokanī tarjanī madhyamāyāśca tadāsau kartarīmukhaḥ || 39||
पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव । ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च ॥ ४०॥
pathi caraṇaracanarañjanaraṅgaṇakaraṇānyadhomukhenaiva | ūrdhvamukhena tu kuryāt daṣṭaṃ śṛṅgaṃ ca lekhyaṃ ca || 40||
पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् । भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन ॥ ४१॥
patanamaraṇavyatikramaparivṛttavitarkita tatha nyastam | bhinnavalitena kuryāt kartaryāsyāṅgulimukhena || 41||
संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः । रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥ ४२॥
saṃyutakaraṇo va syādasaṃyuto vā prayujyate tajjñaiḥ | rurucamaramahiṣasuragajavṛṣagopuraśailaśikhareṣu || 42||
यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् । सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥ ४३॥
yasyāṅgulyastu vinatāḥ sahāṅguṣṭhena cāpavat | so'rdhacandro hi vijñeyaḥ karaḥ karmāsya vakṣyate || 43||
एतेन बालतरवः शशिलेखाम्बुकलशवलयानि । निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥ ४४॥
etena bālataravaḥ śaśilekhāmbukalaśavalayāni | nirghāṭanamāyastaṃ madhyaupamyaṃ ca pīnaṃ ca || 44||
रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् । कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥ ४५॥
raśanājaghanakaṭīnāmānanatalapatrakuṇḍalādīnām | kartavyo nārīṇāmabhinayayogo'rdhacandreṇa || 45||
आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे ॥ ४६॥
ādyā dhanurnatā kāryā kuñcitāṅguṣṭhakastathā | śeṣā bhinnordhvavalitā hyarāle'ṅgulayaḥ kare || 46||
एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् । आशीर्वादाश्च तथा भावा हितसन्ज्ञकाः कार्याः ॥ ४७॥
etena sattvaśauṇḍīryavīryadhṛtikāntidivyagāmbhīyram | āśīrvādāśca tathā bhāvā hitasanjñakāḥ kāryāḥ || 47||
एतेन पुनः स्त्रीणां केशानां सङ्ग्रहोत्कर्षौ । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ ४८॥
etena punaḥ strīṇāṃ keśānāṃ saṅgrahotkarṣau | sarvāṅgikaṃ tathaiva ca nirvarṇanamātmanaḥ kāryam || 48||
कौतुकविवाहयोगं प्रदक्षिणेनैव सम्प्रयोगं च । अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ ४९॥
kautukavivāhayogaṃ pradakṣiṇenaiva samprayogaṃ ca | aṅgulyagrasvastikayogān parimaṇḍalenaiva || 49||
प्राद्क्षिण्य< परिमण्डलं च कुर्यान् महाजनं चैव । यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ ५०॥
prādkṣiṇya< parimaṇḍalaṃ ca kuryān mahājanaṃ caiva | yacca mahītalaracitaṃ dravyaṃ taccābhineyaṃ syāt || 50||
आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च । स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥ ५१॥
āhvāne ca nivāraṇanirmāṇe cāpyanekavacane ca | svedasyā cāpanayane gandhāghrāṇe śubhaḥ śubhe caiṣa || 51||
त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि । तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥ ५२॥
tripatākahastajāni tu pūrvaṃ yānyabhihitāni karmāṇi | tāni tvarālayogāt strībhiḥ samyak prayojyāni || 52||
अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् । शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥ ५३॥
arālasya yadā vakrā'nāmikātvaṅgulirbhavet | śukatuṇḍastu sa karaḥ karma cāsya nibodhata || 53||
एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये । आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥ ५४॥
etena tvabhineyaṃ nāhaṃ na tvaṃ na kṛtyamiti cārye | āvāhane visarge dhigiti vacane ca sāvajñam || 54||
अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति सन्ज्ञितः ॥ ५५॥।
aṅgulyo yasya hastasya talamadhyegrasaṃsthitāḥ | tāsāmupari cāṅguṣṭhaḥ saḥ muṣṭiriti sanjñitaḥ || 55|||
एष प्रहारे व्यायामे निर्गमे पीडने तथा । संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥ ५६॥
eṣa prahāre vyāyāme nirgame pīḍane tathā | saṃvāhane'siyaṣṭīnāṃ kuntadaṇḍagrahe tathā || 56||
अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ५७॥
asyaiva tu yadā muṣṭerūrdhvoṅguṣṭhaḥ prayujyate | hastaḥ sa śikharo nāma tadā jñeyaḥ prayoktṛbhiḥ || 57||
रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव । अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ ५८॥
raśmikuśāṅkuśadhanuṣāṃ tomaraśaktipramokṣaṇe caiva | adharoṣṭhapādarañjanamalakasyotkṣepaṇaṃ caiva || 58||
अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता । यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ ५९॥
asyaiva śikharākhyasya hyaṅguṣṭhakanipīḍitā | yadā pradeśinī vakrā sa kapitthastadā smṛtaḥ || 59||
असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि । शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥ ६०॥
asicāpacakratomarakuntagadāśaktivajrabāṇāni | śastrāṇyabhineyāni tu kāryaṃ satyaṃ ca pathyaṃ ca || 60||
उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी । अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥ ६१॥
utkṣiptavakrā tu yadānāmikā sakanīyasī | asyaiva tu kapitthasya tadāso khaṭakāmukhaḥ || 61||
होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च । आदर्शधारणं खण्डनं तथा पेषणं चैव ॥ ६२॥
hotraṃ havyaṃ chatraṃ pragrahaparikarṣaṇaṃ vyajanakañca | ādarśadhāraṇaṃ khaṇḍanaṃ tathā peṣaṇaṃ caiva || 62||
आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव । स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ ६३॥
āyatadaṇḍagrahaṇaṃ muktāprālambasaṅgrahaṃ caiva | sragdāmapuṣpamālā vastrāntālambanaṃ caiva || 63||
मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि । अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥ ६४॥
manmathaśarāvakarṣṇapuṣpavacayapratodakāryāṇi | aṅkuśarajvākarṣaṇastrīdarśanameva kāryaṃ ca || 64||
खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ६५॥
khaṭakākhye yadā haste tarjanī samprasāritā | hastaḥ sūcīmukho nāma tadā jñeyaḥ prayoktṛbhiḥ || 65||
अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः ॥ ऊर्ध्वनतलोलकम्पितविजृम्भितोद्वाहितचलायाः ॥ ६६॥
asya vividhān yogān vakṣyāmi samāsataḥ pradeśinyāḥ || ūrdhvanatalolakampitavijṛmbhitodvāhitacalāyāḥ || 66||
चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥ ६७॥
cakraṃ taḍitpatākāmañjaryaḥ karṇacūlikāścaiva | kuṭilagatayaśca sarve nirdeśyāḥ sādhuvādāśca || 67||
बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च । परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ ६८॥
bāloragabalyavadhūpadīpavallīlatāśikhaṇḍāśca | paripatanavakramaṇḍalamabhineyānyūrdhvalolitayā || 68||
वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ ६९॥
vadanāmyāse kuñcitavijṛmbhitā vākyarūpaṇe kāryā | bhūyaścordhvaviracitā tārāghoṇaikadaṇḍayaṣṭiṣu ca | vinatāḥ ca punaḥ kāryā daṃṣṭriṣu ca tathāsyayogena || 69||
पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य । प्रणतोन्ती च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ ७०॥
punarapi maṇḍalagatayā sarvagrahaṇaṃ tathaiva lokasya | praṇatontī ca kārye hyādye dīrghe ca divase ca || 70||
[श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे ॥] मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥ ७१॥
[śravaṇābhyāse vakrā vijṛmbhaṇā vākyarūpaṇāvasare ||] meti vadeti ca yojyā prasāritotkampitottānā || 71||
कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव । कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय ॥ ७२॥
kāryā prakampita rovadarśana svedarūpaṇe caiva | kuntalakuṇḍalāṅgadagaṇḍāśraye'bhinaya || 72||
गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे । कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव ॥ ७३॥
garve'hamiti lalāṭe ripudarśane tathaiva ca krodhe | ko'sāviti nirdeśe'tha karṇakaṇḍunayane caiva || 73||
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे ॥ ७४॥
saṃyuktā saṃyoge kāryā viśleṣitā viyoge ca | kalahe svastikayupatāṃ parasparotpīḍitā bandhe || 74||
द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि । अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥ ७५॥
dvābhyāṃ tu vātmapārśve dakṣiṇato ninaniśāvasānāni | abhimukhaparāṅmukhābhyāṃ viśliṣṭābhyāṃ prayuñjīta || 75||
पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु । परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥ ७६॥
punarapi ca bhramitāgrarūpā śilāvartayantraśaileṣu | pariveṣaṇe tathaiva hi kāryā cādhomukhī nityam || 76||
श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या । शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥ ७७॥
śliṣṭā lalāṭapaṭṭeṣvadhomukhī śambhurūpaṇe karyā | śakasyāpyuttānā tajjñaistiryaksthitā kāryā || 77||
द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥ ७८॥
dvābhyāṃ sandarśayennityaṃ sampūrṇa candramaṇḍalam | śliṣṭā lalāṭe śakrasya kāryā hyuttānasaṃśrayā || 78||
परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य । हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना ॥ ७९॥
parimaṇḍalaṃ bhramitatayā maṇḍalamādarśayecca candrasya | haranayane ca lalāṭe śakrasya'pyuguttānā || 79||
यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत् पद्मकोशकः ॥ ८०॥
yasyāṅgulyastu vitatāḥ sahāṅguṣṭhena kuñcitāḥ | ūrdhvā hyasaṅgatāgrāśca sa bhavet padmakośakaḥ || 80||
बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् । ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥ ८१॥
bilvakapitthaphalānāṃ grahaṇe kucadarśanaśca nārīṇām | grahaṇe hyāmiṣalābhe bhavanti tāḥ kuñcitāgrāstu || 81||
बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ ८२॥
bahujātibījapūrakamāmiṣakhaṇḍaṃ ca nirdeśyam | devārcanabaliharaṇe samudgake sāgrapiṇḍadāne ca | kāryaḥ puṣpaprakaraśca padmakośena hastena || 82||
मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् । कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥ ८३॥
maṇibandhanaviśliṣṭābhyāṃ praviralacalitāṅgulikarābhyām | kāryo vivartitābhyāṃ vikasitakamalotpalāvinayaḥ || 83||
अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च । तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ ८४॥
aṅgulyaḥ saṃhatāḥ sarvāḥ sahāṅguṣṭhena yasya ca | tathā nimnatalaścaiva sa tu sarpaśirāḥ karaḥ || 84||
एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव । आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥ ८५॥
eṣaḥ salilapradāne bhujagatau toyasecane caiva | āsphoṭane ca yojyaḥ karikumbhāsphālanādyeṣu || 85||
अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः ॥ ८६॥
adhomukhīnāṃ sarvāsāmaṅgulīnāṃ samāgamaḥ | kaniṣṭhāṅguṣṭhakāvūrdhvo sa bhavet mṛgaśīrṣakaḥ || 86||
इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च । स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥ ८७॥
iha sāmpratamastyadya śakteścollāsane'kṣapāte ca | svedāpamārjaneṣu ca kuṭṭamite pracalitastu bhavet || 87||
त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा । काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥ ८८॥
tretāgnisaṃsthitā madhyā tarjanyāṅguṣṭhakā yadā | kāṅgulo'nāmikā vakrā yadāścordhvā kanīyasī || 88||
एतेन तरुणफलानि नानाविधानि च लघूनि । कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥ ८९॥
etena taruṇaphalāni nānāvidhāni ca laghūni | kāryāni roṣajāni strīvacānyaṅgulikṣepaiḥ || 89||
मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥ ९०॥
marakatavaidūryādeḥ pradarśanaṃ sumanasāṃ ca kartavyam | grāhyaṃ marālapadamiti tajjñaireva prayogeṣu || 90||
आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥ ९१॥
āvartitāḥ karatale yasyāṅgulyo bhavanti hi | pārśvāgatavikīrṇāśca sa bhavedalapallavaḥ || 91||
प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु । पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ ९२॥
pratiṣedhakṛte yojyaḥ kasya tvannāsti śūnyavacaneṣu | punarātmopanyāsaḥ strīṇāmetena kartavyaḥ || 92||
तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥ ९३॥
tisraḥ prasāritā yatra tathā cordhvā kanīyasī | tāsāṃ madhye sthitoṅguṣṭhaḥ sa karaścaturasmṛtaḥ || 93||
नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ ९४॥
nayavinayaniyamasunituṇabālāturasatyakaitavārtheṣu | vākye yukte pathye satye praśame ca viniyojyaḥ || 94||
एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन । विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥ ९५॥
ekena dvābhyāṃ vā kiñcinmaṇḍalakṛtena hastena | vikṛtavicāritacaritaṃ vitarkitaṃ lajjitaṃ caiva || 95||
नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः । संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥ ९६॥
nayanaupamyaṃ padmadalarūpaṇaṃ hariṇakarṇanirdeśaḥ | saṃyutakaraṇenaiva tu careṇaitāni kurvīta || 96||
लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च । सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥ ९७॥
līlā ratī ruci ca smṛtibuddhivibhāvanāḥ kṣamāṃ puṣṭiṃ ca | sañjñāmātraṃ praṇayaṃ vicāraṇaṃ saṅgataṃ śaucam || 97||
चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् । प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥ ९८॥
cāturyaṃ mādhuryaṃ dākṣiṇyaṃ mārdavaṃ sukhaṃ śīlam | praśnaṃ vārtāyuktiṃ veṣaṃ mṛduśādvalaṃ stokam || 98||
विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् । नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ ९९॥
vibhavāvibhau surataṃ guṇāguṇau yauvanaṃ gṛhān dārān | nānāvarṇāśca tathā catureṇaivaṃ prayuñjīta || 99||
सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन । परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥ १००॥
sitamūrdhvena tu kuryāt raktaṃ pītaṃ ca maṇḍalakṛtena | parimuditena tu nīlaṃ varṇāścatureṇa hastena || 100||
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥ १०१॥
madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī | ūrdhvamanye prakīrṇe ca dvyaṅgulyau bhramare kare || 101||
पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् । पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥ १०२॥
padmotpalakumudānāmanyeṣāṃ caiva dīrghavṛntānām | puṣpāṇāṃ grahaṇavidhiḥ kartavyaḥ karṇapuraśca || 102||
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । बालालापे च शीघ्रे च ताले विश्वासने तथा ॥ १०३॥
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu | bālālāpe ca śīghre ca tāle viśvāsane tathā || 103||
तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः । भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ १०४॥
tarjanīmadhyamāṅguṣṭhāstretāgnisthā nirantarāḥ | bhaveyurhaṃsavaktrasya śeṣe dve samprasārite || 104||
श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु । कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥ १०५॥
ślakṣṇālpaśithilalāghavanissārārthe mṛdutvayogeṣu | kāryo'bhinayaviśeṣaḥ kiñcitprasyanditāgreṇa || 105||
समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ १०६॥
samāḥ prasāritāstisrastathā cordhvā kanīyasī | aṅguṣṭhaḥ kuñcitaścaiva haṃsapakṣa iti smṛtaḥ || 106||
एष च निवापसलिले दातव्ये गण्डसंश्रये चैव । कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥ १०७॥
eṣa ca nivāpasalile dātavye gaṇḍasaṃśraye caiva | kāryaḥ pratigrahācamanabhojanārtheṣu viprāṇām || 107||
आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव । स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव ॥ १०८॥
āliṅgane mahāstambhadarśane romaharṣaṇe caiva | sparśe'nulepanārthe yojyaḥ saṃvāhane caiva || 108||
पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥ १०९॥
punareva ca nārīṇāṃ stanāntarasthena vibhramaviśeṣāḥ | kāryā yathārasaṃ syurduḥkhe hanudhāraṇe caiva || 109||
तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ ११०॥
tarjanyaṅguṣṭhasandaṃśastva hyarālasya yathā bhavet | ābhugnatalamadhyasthaḥ sa sandaṃśa iti smṛtaḥ || 110||
सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा । तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ १११॥
sandaṃśastrividho jñeya hyagrajo mukhajastathā | tathā pārśvagataścaiva rasabhāvopabṛṃhitaḥ || 111||
पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् । शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥ ११२॥
puṣpāpacayagrathane grahaṇe tṛṇaparṇakeśasūtrāṇām | śalyāvayavagrahaṇāpakarṣaṇe cāgrasandaṃśaḥ || 112||
वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव । धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥ ११३॥
vṛntāt puṣpoddharaṇaṃ vartiśalākādipūraṇaṃ caiava | dhigiti ca vacanaṃ roṣe mukhasandaṃśasya karmāṇi || 113||
यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु । योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥ ११४॥
yajñopavītadhāraṇavedhanaguṇasūkṣmabāṇalakṣyeṣu | yoge dhyāne stoke saṃyuktakaraṇastu kartavyaḥ || 114||
पेशलकुत्सासूयादोषवचने च वामहस्तेन । किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ ११५॥
peśalakutsāsūyādoṣavacane ca vāmahastena | kiñcid vivartitakarāgraḥ prayujyate pārśvasandaṃśaḥ || 115||
आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च । निष्पीडनं तथालक्तकस्य कार्य च नारीभिः ॥ ११६॥
ālekhyanetrarañjanavitarkavantapravālaracane ca | niṣpīḍanaṃ tathālaktakasya kārya ca nārībhiḥ || 116||
समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥ ११७॥
samāgatāgrāḥ sahitā yasyāṅgulyo bhavanti hi | ūrdhvā haṃsamukhasyeva sa bhavenmukulaḥ karaḥ || 117||
देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव । विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥ ११८॥
devārccanabalikaraṇe padmotpalakumudarūpaṇe caiva | viṭacumbane ca kāryo vikutsite viprakīrṇaśca || 118||
भोजनहिरण्यगणनामुखसङ्कोचप्रदानशीघ्रेषु । मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥ ११९॥
bhojanahiraṇyagaṇanāmukhasaṅkocapradānaśīghreṣu | mukulitakusumeṣu ca tathā tajjñaireṣa prayoktavyaḥ || 119||
पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा । ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥ १२०॥
padmakośasya hastasya hyaṅgulyaḥ kuñcitā yadā | ūrṇanābhaḥ sa vijñeyaḥ keśacauryagrahādiṣu || 120||
शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे । संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ १२१॥
śiraḥ kaṇḍūyane caiva kuṣṭhavyādhinirūpaṇe | saṃhavyāghreṣvabhinayaḥ prastaragrahaṇe tathā || 121||
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली ॥ १२२॥
madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī | śeṣe talasthe kartavye tāmracūlakare'ṅgulī || 122||
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । ताले विश्वसने चैव शीघ्रार्थे सन्ज्ञितेषु च ॥ १२३॥
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu | tāle viśvasane caiva śīghrārthe sanjñiteṣu ca || 123||
तथा कलासु काष्ठासु निमेषे तु क्षणे तथा । एश एव करः कार्यो बालालापनिमन्त्रणे ॥ १२४॥
tathā kalāsu kāṣṭhāsu nimeṣe tu kṣaṇe tathā | eśa eva karaḥ kāryo bālālāpanimantraṇe || 124||
अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः । प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः ॥ १२५॥
athavā aṅgulyaḥ saṃhitā vakrā uparyuṅguṣṭhapīḍitāḥ | prasāritā kanīṣṭhāca tāmracūḍaḥ karaḥ smṛtaḥ || 125||
शतं सहस्रं लक्षं च करेणैकेन योजयेत् । क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥ १२६॥
śataṃ sahasraṃ lakṣaṃ ca kareṇaikena yojayet | kṣipramuktāṅgulībhistu sphuliṅgān vipruṣastathā || 126||
असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥ १२७॥
asaṃyutāḥ karā hyete mayā proktā dvijottamāḥ | ataśca saṃyutān hastān gadato me nibodhata || 127||
पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने ॥ १२८॥
patākābhyāṃ tu hastābhyāṃ saṃśleṣādañjaliḥ smṛtaḥ | devatānāṃ gurūṇāṃ ca mitrāṇāṃ cābhivādane || 128||
स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा । देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥ १२९॥
sthānānyasya punastrīṇi vakṣo vaktraṃ śirastathā | devatānāṃ śiraḥsthastu gurūṇāmāsyasaṃsthitaḥ | vakṣasthaścaiva mitrāṇāṃ strīṇāṃ tvaniyato bhavet || 129||
उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसङ्ग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ १३०॥
ubhābhyāmapi hastābhyāmanyo'nyaṃ pārśvasaṅgrahāt | hastaḥ kapotako nāma karma cāsya nibodhata || 130||
एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे । शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥ १३१॥
eṣa vinayābhyupagame praṇāmakaraṇe gurośca sambhāṣe | śīte bhaye ca kāryo vakṣaḥsthaḥ kampitaḥ strībhiḥ || 131||
अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु । एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥ १३२॥
ayamevāṅguliparighṛṣyamāṇamuktastu khinnavākyeṣu | etāvaditi ca kāryo nedānīṃ kṛtyamiti cārthe || 132||
अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १३३॥
aṅgulyo yasya hastasya hyanyonyāntaranissṛtāḥ | sa karkaṭa iti jñeyaḥ karaḥ karma ca vakṣyate || 133||
एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे । हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः ॥ १३४॥
eṣa madanāṅgamarde suptotthitavijṛmbhaṇe bṛhaddehe | hanudhāraṇe ca yojyaḥ śaṅkhagrahaṇe'rthatattvajñaiḥ || 134||
मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ १३५॥
maṇibandhavinyastāvarālau strīprayojitau | uttānau vāmapārśvasthau svastikaḥ parikīrtitaḥ || 135||
स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च । ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥ १३६॥
svastikavicyuitikaraṇād diśo ghanāḥ khaṃ vanaṃ samudrāśca | ṛtavo mahī tathaughaṃ vistīrṇaṃ cābhineyaṃ syāt || 136||
खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ १३७॥
khaṭakaḥ khaṭake nyastaḥ khaṭakāvardhamānakaḥ | śṛṅgārārtheṣu yoktavyaḥ praṇāmakaraṇe tathā || 137||
अन्ये - कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे । इति ॥ १३८॥
anye - kumudītālavṛnteṣu kartavyaśchatradharaṇe | iti || 138||
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ । उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ १३९॥
arālau tu viparyastāvuttānau vardhamānakau | utsaṅga iti vijñeyaḥ sparśasya grahaṇe karaḥ || 139||
सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च । निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ १४०॥
saniṣpeṣakṛte caiva romāmarṣakṛte'pi ca | niṣpīḍitaḥ punaścaiva strīṇāmīrṣyākṛte bhavet || 140||
मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ १४१॥
mukulaṃ tu yadā hastaṃ kapitthaḥ pariceṣṭayet | sa mantavyastadā hasto niṣadhau nāma nāmataḥ || 141||
सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १४२॥
saṅgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacanaṃ ca | saṅkṣepaḥ saṃkṣiptaṃ nipīḍitenābhinetavyam || 142||
शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः । निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥ १४३॥
śikharastu yadā hasto mṛgaśīrṣeṇa pīḍitaḥ | niṣadho nāma vijñeyaḥ sa bhayārte vidhīyate || 143||
गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् । दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥ १४४॥
gṛhītvā vāmahastena karpurābhyantare bhujam | dakṣiṇaṃ cāpi vāmasya karpurābhyantare nyaset || 144||
स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् । इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ १४५॥
sa cāpi dakṣiṇo hastaḥ samyaṅ muṣṭīkṛto bhavet | ityeṣa niṣadho hastaḥ karma cāsya nibodhata || 145||
एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥ १४६॥
etena dhairyamadagarvasauṣṭhavautsukyavikramāṭopāḥ | abhimānāvaṣṭambhaḥ stambhasthairyādaya kāryāḥ || 146||
ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ॥ १४७॥
jñeyo vai niṣadho nāma haṃsapakṣau parāṅgamukhau | jālavātāyanādīnāṃ prayoktavyo'bhighaṭṭane || 147||
अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करणे स दोल इति सन्ज्ञितः ॥ १४८॥
aṃsau praśithilau muktau patākau tu pralambitau | yadā bhavetāṃ karaṇe sa dola iti sanjñitaḥ || 148||
सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे । व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः ॥ १४९॥
sambhramaviṣādamūrcchitamadābhighāte tathaiva cā'vege | vyādhiplute ca śastrakṣate ca kāryo'bhinayogaḥ || 149||
यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ १५०॥
yastu sarpaśirāḥ proktastasyāṅgulinirantaraḥ | dvitīyaḥ pārśvasaṃśliṣṭaḥ sa tu puṣpapuṭaḥ smṛtaḥ || 150||
धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि । ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥ १५१॥
dhānyaphalapuṣpasadṛśānyanena nānāvidhāni yuktāni | grāhyāṇyupaneyāni ca toyānayanāpanayane ca || 151||
पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ १५२॥
patākau tu yadā hastāvūrrdhāṅguṣṭhāvadhomukhau | uparyupari vinyastau tadā sa makaraḥ karaḥ || 152||
सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् । ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन ॥ १५३॥
siṃhavyāladvipipradarśanaṃ nakramakaramatsyānām | ye cānye kravyādā hyabhineyāste'rthayogena || 153||
कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः कर्म चास्य निबोधत॥ १५४॥
kūrparāṃsocitau hastau yadāstāṃ sarpaśīrṣakau | gajadantaḥ sa vijñeyaḥ karma cāsya nibodhata|| 154||
एव च वधुवराणमुद्वाहे चातिभारयोगे च । स्तम्भग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ १५५॥
eva ca vadhuvarāṇamudvāhe cātibhārayoge ca | stambhagrahaṇe ca tathā śailaśilotpāṭane caiva || 155||
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ । शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः ॥ १५६॥
śukatuṇḍau karau kṛtvā vakṣasyabhimukhāñcitau | śanairadhomukhāviddhau so'vahittha iti smṛtaḥ || 156||
दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥ १५७॥
daurbalye niḥśvasite gātrāṇāṃ darśane tanutve ca | utkaṇṭhite ca tajjñairabhinayayogastu kartavyaḥ || 157||
मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः । वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥ १५८॥
mukulastu yadā hastaḥ kapitthapariveṣṭitaḥ | vardhamānaḥ sa vijñeyaḥ karma cāsya nibodhata || 158||
सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च । संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १५९॥
saṅgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacaṃ ca | saṃkṣepatastu saṃkṣiptaṃ nipīḍitenābhinetavyam || 159||
ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥ १६०॥
jñeyo vai vardhamānastu haṃsapakṣo parāṅgamukhau | jālavātāyanādīnāṃ prayoktavyo vighāṭane || 160||
उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् । अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ॥ १६१॥
uktā hyete dvividhā hyasaṃyutāḥ saṃyutāśca saṃkṣepāt | abhinayakarāstu ye tviha te'nyatrāpyarthataḥ sādhyāḥ || 161||
आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ १६२॥
ākṛtyā ceṣṭayā cihnairjātyā vijñāya tatpunaḥ | svayaṃ vitarkya kartavyaṃ hastābhinayanaṃ budhaiḥ || 162||
नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति । यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ॥१६३॥
nāsti kaścidahastastu nāṭye'rtho'bhinayaṃ prati | yasya yad dṛśyate rūpaṃ bahuśastanmayoṣitam ||163||
अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह । छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥ १६४॥
anye cāpyarthasaṃyuktā laukikā ye karāstviha | chandataste niyoktavyā rasabhāvaviceṣṭitaiḥ || 164||
देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च । हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥ १६५॥
deśaṃ kālaṃ prayogaṃ cāpyarthayuktimavekṣya ca | hastā hyete prayoktavyāḥ nṛṇāṃ strīṇāṃ viśeṣataḥ || 165||
सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि । तान्यहं सम्प्रवक्ष्यामि रसभावकृतानि तु ॥ १६६॥
sarveṣāmeva hastānāṃ yāni karmāṇi santi hi | tānyahaṃ sampravakṣyāmi rasabhāvakṛtāni tu || 166||
उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् । परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥ १६७॥
utkarṣaṇaṃ vikarṣaṇaṃ tathā caivāpakarṣaṇam | parigraho nigrahaścāhvānaṃ nodanameva ca || 167||
संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा । विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ १६८॥
saṃśleṣaśca viyogaśca rakṣaṇaṃ mokṣaṇaṃ tathā | vikṣepadhūnane caiva visargastarjanaṃ tathā || 168||
छेदनं भेदनं चैव स्फोटनं मोटनं तथा । ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥ १६९॥
chedanaṃ bhedanaṃ caiva sphoṭanaṃ moṭanaṃ tathā | tāḍanaṃ ceti vijñeyaṃ tajjñaiḥ karma karān prati || 169||
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ १७०॥
uttānaḥ pārśvagaścaiva tathā'dhomukha eva ca | hastapracārastrividho nāṭyatattvasamāśrayaḥ || 170||
सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥ १७१॥
sarve hastapracārāśca prayogeṣu yathāvidhiḥ netrabhrūmukharāgaiśca kartavyā vyañjiatā budhaiḥ || 171||
करणं कर्म स्थानं प्रचायुक्तिं क्रियां च सम्प्रेक्ष्य । हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥ १७२॥
karaṇaṃ karma sthānaṃ pracāyuktiṃ kriyāṃ ca samprekṣya | hastābhinayatajjñaiḥ kāryo lokopacāreṇa || 172||
उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः । वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥ १७३॥
uttāmānāṃ karāḥ kāryā lalāṭakṣetracāriṇaḥ | vakṣaḥsthāścaiva madhyānāmadhamāmadhogatā || 173||
ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः । अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥ १७४॥
jyeṣṭhe svalpapracārāḥ syurmadhye madhyavicāriṇaḥ | adhameṣu prakīrṇāśca hastāḥ kāryā prayoktṛbhiḥ || 174||
लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ १७५॥
lakṣaṇavyañjitā hastāḥ kāryāstūttamamadhyamaiḥ | lokakriyāsvabhāvena nīcairapyarthasaṃśrayāḥ || 175||
अथवान्यादृशं प्राप्य प्रयोगं कालमेव च । विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥ १७६॥
athavānyādṛśaṃ prāpya prayogaṃ kālameva ca | viparītāśrayā hastāḥ prayoktavyā budhairna vā || 176||
विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते । ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ १७७॥
viṣaṇṇe mūrcchite bhīte jugupsāśokapīḍite | glāne svapne vihaste ca niśceṣṭe tandrite jaḍe || 177||
व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ १७८॥
vyādhigraste jarārte ca bhayārte śītaviplute | matte pramatte conmatte cintāyāṃ tapasi sthite || 178||
हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते । स्वप्नायिते च सम्भ्रान्ते नतसंस्फोटने तथा ॥ १७९॥
himavarṣahate baddhe variṇāplavasaṃśrite | svapnāyite ca sambhrānte natasaṃsphoṭane tathā || 179||
न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य सङ्ग्रहः । तथा काकुविशेषश्च नानाभवरसान्वितः ॥ १८०॥
na hastābhinayaḥ kāryaḥ kāryaḥ sattvasya saṅgrahaḥ | tathā kākuviśeṣaśca nānābhavarasānvitaḥ || 180||
यत्र व्यग्रावुभौ हस्तौ तत्तद् दृष्टिविलोकनैः । वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥ १८१॥
yatra vyagrāvubhau hastau tattad dṛṣṭivilokanaiḥ | vācakābhinayaṃ kuryādvirāmairthadarśakaiḥ || 181||
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ १८२॥
uttānaḥ pārśvagaścaiva tathā'dhomukha eva ca | pracārastrividho'ṅgānāṃ nāṭyanṛttasamāśrayaḥ || 182||
उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ १८३॥
uttāno vartulastryaśraḥ sthito'dhomukha eva ca | pañca prakārā hastasya nāṭyanṛttasamāśrayāḥ || 183||
एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः । अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् ॥ १८४॥
evaṃ jñeyāḥ karā hyete nābhinayasaṃśritāḥ | ata ūrdhvaṃ pravakṣyāmi hastān nṛttasamāśrayān || 184||
वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ । समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥ १८५॥
vakṣaso'ṣṭāṅgulasthau tu prāṅmukhau khaṭakāmukhau | samānakūrparāṃsau tu caturasrau prakīrtitau || 185||
हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् । उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ १८६॥
haṃsapakṣakṛtau hastau vyāvṛtau tālavṛntavat | udvṛttāviti vijñeyāvathavā tālavṛntakau || 186||
चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा । तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥ १८७॥
caturastrasthitau hastau haṃsapakṣakṛtau tathā | tiryaksthitau cābhimukhau jñeyau tālamukhāviti || 187||
तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ । स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ १८८॥
tāveva maṇibandhānte svastikākṛtisaṃsthitau | svastikāviti vikhyātau vicyutau viprakīrṇakau || 188||
अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ । अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥ १८९॥
alapallavasaṃsthānāvurdhvāsyau padmakośakau | arālakhaṭakākhyau cāpyarālakhaṭakāmukhau || 189||
तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥ १९०॥
tathai maṇibandhānte hyarālau vicyutāvubhau | jñeyau prayoktṛbhirnityamarāla khaṭakāviti || 190||
भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ । पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥ १९१॥
bhujāṃsakūrparāgraistu kuṭilāvartitau karau | parāṅgamukhatalāviddhau jñeyāvāviddhavakrakau || 191||
हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा । तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥ १९२॥
hastau tu sarpaśirasau madhyamāṅguṣṭhakau yadā | tiryakprasāritāsyau ca tadā sūcīmukhau smṛtau || 192||
सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ । मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ १९३॥
sarpaśīrṣau yadā hastau bhavetāṃ svastikasthitau | madhyaprasāritāṅguṣṭhau jñeyau sūcīmukhau tadā || 193||
रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ । प्रसारितोत्तानतलौ रेचिताविति सन्ज्ञितौ ॥ १९४॥
recitau cāpi vijñeyau haṃsapakṣau drutabhramau | prasāritottānatalau recitāviti sanjñitau || 194||
चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसन्ज्ञकौ ॥ १९५॥
caturasro bhavedvāmaḥ savyahastaśca recitaḥ | vijñeyau nṛttatattvajñairdharecitasanjñakau || 195||
अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ । किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥ १९६॥
añcitau kūrparāṃsau tu tripatākau karau kṛtau | kiñcittiryaggatāvetau smṛtāvuttanavañcitau || 196||
मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥ १९७॥
maṇibandhamuktau tu patākau pallavau smṛtau | bāhuśīrṣādviniṣkrāntau nitambāviti kīrtitau || 197||
केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा । विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥ १९८॥
keśadeśādviniṣkrāntau paripārśvotthitau yadā | vijñeyo keśabandhau tu karavācāryasammatau || 198||
तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ १९९॥
tiryakprasāritau caiva pārśvasaṃsthau tathaiva ca | latākhyau ca karau jñeyau nṛttābhinayanaṃ prati || 199||
समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः । त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥ २००॥
samunnato latāhastaḥ pārśvātpārśva vilolitaḥ | tripatāko'paraḥ karṇe karihastaḥ prakīrtitaḥ || 200||
कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ । पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०१॥
kaṭiśīrṣaniviṣṭāgrau tripatākau yadā karau | pakṣavañcitakau hastau tadā jñeyau prayoktṛbhiḥ || 201||
तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ । अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ २०२॥
tāveva tu parāvṛttau pakṣapradyotakau smṛtau | adhomukhatalāviddhau jñeyau garuḍapakṣakau || 202||
हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ २०३॥
haṃsapakṣakṛtau hastau vyāvṛttaparivartitau | tathā prasāritabhujau daṇḍapakṣāviti smṛtau || 203||
ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ २०४॥
ūrdhvamaṇḍalinau hastāvūrdhvadeśavivartanāt | tāveva pārśvavinyastau pārśvamaṇḍalinau smṛtau || 204||
उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः । भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ २०५॥
udveṣṭitau bhavedekau dvitīyaścāpaveṣṭitaḥ | bhramitāvurasaḥ sthāne hyuromaṇḍalinau smṛtau || 205||
अलपल्लवकारालावुरोद्वभ्रमणक्रमात् । पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥ २०६॥
alapallavakārālāvurodvabhramaṇakramāt | pārśvāvartaśca vijñeyāvuraḥ pārśvārdhamaṇḍalau || 206||
हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ २०७॥
hastau tu maṇībandhānte kuñcitāvañcitau yadā | khaṭakākhyau tu tau syātāṃ muṣṭikasvastikau tadā || 207||
पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ । नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०८॥
padmakośau yadā hastau vyāvṛttaparivartitau | nalinīpadmakośau tu tadā jñeyau prayoktṛbhiḥ || 208||
करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ । ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥ २०९॥
karāvudveṣṭitāgrau tu pravidhāyālapallavau | ūrdhvaprasaritāviddhau kartavyāvulbaṇāviti || 209||
पल्लवौ च शिरोदेशे सम्प्राप्तौ ललितौ स्मृतौ । कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥ २१०॥
pallavau ca śirodeśe samprāptau lalitau smṛtau | karpūrasvastikagatau latākhyau valitāviti || 210||
करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः । तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥ २११॥
karaṇe tu prayoktavyo nṛttahasto viśeṣataḥ | tathārthābhinaye caiva patākāyāḥ prayoktṛbhiḥ || 211||
सङ्करोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः । प्राधान्येन पुनः सन्ज्ञा नाट्ये नृत्ते करेष्विह ॥ २१२॥
saṅkaro'pi bhavetteṣāṃ prayogo'rthavaśātpunaḥ | prādhānyena punaḥ sanjñā nāṭye nṛtte kareṣviha || 212||
वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः । अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥ २१३॥
viyutāḥ saṃyutāścaiva nṛttahastāḥ prakīrtitāḥ | ataḥ paraṃ pravakṣyāmi karān karaṇasaṃśrayān || 213||
सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः । विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥ २१४॥
sarveṣāmeva hastānāṃ nāṭyahastanideśibhiḥ | vidhātavyā prayatnena karaṇaṃ tu caturvidham || 214||
अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ २१५॥
apaveṣṭitamekaṃ syāt udveṣṭitamathāparam | vyāvartitaṃ tṛtīyaṃ tu caturthaṃ parivartitam || 215||
आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् । अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥ २१६॥
āveṣṭyante yadaṅgulyastarjanādyā yathākramam | abhyantareṇa karaṇaṃ tadāveṣṭitamucyate || 216||
उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् । क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ २१७॥
udveṣṭyante yadaṅgulyaḥ tarjanyādyā bahirmukham | kramaśaḥ karaṇaṃ viprāstadudveṣṭitamucyate || 217||
आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु । यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥ २१८॥
āvartyante kaniṣṭhādyā hyaṅgulyo'bhyantareṇa tu | yathā krameṇa karaṇaṃ tad vyāvartitamucyate || 218||
उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा । अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ २१९॥
udvartyante kaniṣṭhādyā bāhyataḥ kramaśo yadā | aṅgulyaḥ karaṇaṃ viprāstaduktaṃ parivartitam || 219||
नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये । मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ २२०॥
nṛtte'bhinayayoge vā pāṇibhirvartanāśraye | mukhabhrunetrayuktāni karaṇāni prayojayet || 220||
तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु । मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥ २२१॥
tiryaktathordhvasaṃstho hyadhomukhaścāñcito'paviddhastu | maṇḍalagatistathā svastikaśca pṛṣṭhānusāri ca || 221||
उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥ २२२॥
udveṣṭitaḥ prasārita ityete vai smṛtāḥ prakārāstu | bāhvoriti karaṇagatā vijñeyā nityaṃ nṛttaprayoktṛbhiḥ || 222||
हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥ २२३॥
hastānāṃ karaṇavidhirmayā samāsena nigadito viprāḥ | ata ūrdhvaṃ vyākhyāsye hṛdayodarapārśvakarmāṇi || 223||
आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥ २२४॥
ābhugnamatha nirbhugnaṃ tathā caiva prakampitam | udvāhitaṃ samaṃ caiva uraḥ pañcavidhaṃ smṛtam || 224||
निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ २२५॥
nimnamunnatapṛṣṭhaṃ ca vyābhugnāṃsaṃ ślathaṃ kvacit ābhugnaṃ taduro jñeyaṃ karma cāsya nibodhata || 225||
संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु । कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् ॥ २२६॥
saṃbhramaviṣādamūrcchāśokabhayavyādhihṛdayaśalyeṣu | kāryaṃ śītasparśe varṣe lājānvite'rthavaśāt || 226||
स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् । उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ २२७॥
stabdhaṃ ca nimnapṛṣṭhaṃ ca nirbhugnāṃsaṃ samunnatam | uro nirbhugnametaddhi karma cāsya nibodhata || 227||
स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च । अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥२२८॥
stambhe mānagrahaṇe vismayadṛṣṭe ca satyavacane ca | ahamiti ca darpavacane garvotseke tu kartavyam ||228||
[दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा । बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ] ॥ २२९॥
[dīrghaniśvasite caiva jṛmbhaṇe moṭane tathā | bibboke ca punaḥ strīṇāṃ tadvijñeyaṃ prayoktṛbhiḥ ] || 229||
ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् । प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ २३०॥
ūrdhvotkṣepairuro yatra nirantarakṛtaiḥ kṛtam | prakampitaṃ tu vijñeyamuro nāṭyaprayoktṛbhiḥ || 230||
हसितरुदितादिसम्भ्रमभयश्रमव्याधिपीडितार्थेषु । नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥ २३१॥
hasitaruditādisambhramabhayaśramavyādhipīḍitārtheṣu | nānābhāvopagataṃ kāryamuro nāṭyayogeṣu || 231||
हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ २३२॥
hasitaruditeṣu kārye śrame bhaye śvasakāśayoścaiva | hikkāduḥkhe ca tathā nāṭyajñairarthayogena || 232||
उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते॥ २३३॥
udvāhitamūrdhvagatamuro jñeyaṃ prayoktṛbhiḥ | dīrghocchvasanatā loke jṛmbhanādiṣu cekṣyate|| 233||
सर्वैः ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् । उरः समन्। तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ २३४॥
sarvaiḥ sasauṣṭhavairañgaiścaturasrakṛtaiḥ kṛtam | uraḥ saman| tu vijñeyaṃ svasthaṃ sauṣṭhavasaṃyutam || 234||
एतदुक्तं मय सम्यगरसस्तु विकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥ २३५॥
etaduktaṃ maya samyagarasastu vikalpanam | ata ūrdhvaṃ pravakṣyāmi pārśvayoriha lakṣaṇam || 235||
नतं समुन्नतं चैव प्रसारितविवर्तितो । तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ २३६॥
nataṃ samunnataṃ caiva prasāritavivartito | tathāpasṛtamevaṃ tu pārśvayoḥ karma pañcadhā || 236||
कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च । तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥ २३७॥
kaṭirbhavettu vyābhugnā pārśvamābhugnameva ca | tathaivāpasṛtāṃsaṃ ca kiñcitpārśvanataṃ smṛtam || 237||
तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥ २३८॥
tasyaiva cāparaṃ pārśvaṃ viparītaṃ tu yuktitaḥ | kaṭīpārśvabhujāṃsaiścābhyunnatairutaṃ bhavet || 238||
आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् । परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ २३९॥
āyāmanādubhayataḥ pāśvayoḥ syāt prasāritam | parivartātrikasyāpi vivartitamiheṣyate || 239||
विवर्तितापनयनाद् भवेदपसृतं पुनः । पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ २४०॥
vivartitāpanayanād bhavedapasṛtaṃ punaḥ | pārśvalakṣaṇamityuktaṃ viniyogaṃ nibodhata || 240||
उपसर्पे नतं कार्यमुन्नतं चापसर्पणे । प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥२४१॥
upasarpe nataṃ kāryamunnataṃ cāpasarpaṇe | prasāritaṃ praharṣādau parivṛtte vivartitam ||241||
विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ २४२॥
vinivṛtte tvapasṛtaṃ pārśvamarthavaśādbhavet | etāni pārśvakarmāṇi jaṭharasya nibodhata || 242||
क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा । तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते ॥ २४३॥
kṣāmaṃ khalvaṃ ca pūrṇaṃ ca samproktamudaraṃ tridhā | tanu kṣāmaṃ nataṃ khalvaṃ pūrṇamādhmātamucyate || 243||
क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ २४४॥
kṣāmaṃ hāsye'tha rudite niḥśvāse jṛmbhane bhavet | vyādhite tapasi śrānte kṣudhārte khalvamiṣyate || 244||
पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु । इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥ २४५॥
pūrṇamucchvasite sthūle vyādhitātyaśanādiṣu | ityetadudaraṃ proktaṃ kaṭyāḥ karma nibodhata || 245||
अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥
anye tu kṣāmaṃ khalvaṃ samaṃ pūrṇamudaraṃ syāccaturvidham | chinā caiva nivṛttā ca recitā kampitā tathā | udvāhitā caiva kaṭī nāṭye nṛtte ca pañcadhā || 246||
कटी मध्यस्य वलनात्च्छिना सम्परिकीर्तिता । पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥ २४७॥
kaṭī madhyasya valanātcchinā samparikīrtitā | parāṅgmukhasyābhimukhī nivṛttā syānnivartitā || 247||
सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी । तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ २४८॥
sarvato bhramaṇāccāpi vijñeyā recitā kaṭī | tiryaggatāgatā kṣiptā kaṭī jñeyā prakampitā || 248||
नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी । कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥ २४९॥
nitambapārśvodvahanāt śaneirudvāhitā kaṭī | kaṭīkarma mayā proktaṃ viniyogaṃ nibodhata || 249||
छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु । निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥ २५०॥
chinnā vyāyāmasambhrāntavyāvṛttaprekṣaṇādiṣu | nivṛttā vartane caiva recitā bhramaṇādiṣu || 250||
कुब्जवामननीचानां गतौ कार्या प्रकम्पिता । स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥ २५१॥
kubjavāmananīcānāṃ gatau kāryā prakampitā | sthūleṣūdvāhiotā yojyā strīṇāṃ līlāgateṣu ca || 251||
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ २५२॥
kampanaṃ valanaṃ caiva stambhanodvartane tathā | nivartanaṃ ca pañcaitānyūrukarmāṇi kārayet || 252||
नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् । गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥ २५३॥
namanonnamanātpārṣṇermuhuḥ syādūrukampanam | gacchedabhyantaraṃ jānu yatra tadvalanaṃ smṛtam || 253||
स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् । वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥ २५४॥
stambhanaṃ cāpi vijñeyamapaviddhakriyātmakam | valitāviddhakaraṇādūrvorudvartanaṃ smṛtam || 254||
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् । गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥ २५५॥
pārṣṇirabhyantaraṃ gacchedyatra tattu nivartanam | gatiṣvadhamapātraṇāṃ bhaye cāpi hi kampanam || 255||
वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे । साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥२५६॥
valanaṃ caiva hi kartavyaṃ strīṇāṃ svairaparikrame | sādhvase ca viṣāde ca stambhanaṃ tu prayojayet ||256||
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः । निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥ २५७॥
vyāyāme tāṇḍave caiva kāryamudvartanaṃ budhaiḥ | nivartanaṃ tu kartavyaṃ sambhrādiparibhrame || 257||
यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः । इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥ २५८॥
yathādarśanamanyacca lokād grāhyaṃ prayoktṛbhiḥ | ityūrvrorlakṣaṇaṃ proktaṃ jaṅghāyāstu nibodhata || 258||
आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च । परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥ २५९॥
āvartitaṃ nataṃ kṣiptamudvāhitamathāpi ca | parivṛttaṃ tathā caiva jaṅghākarmāṇi pañcadhā || 259||
वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥ २६०॥
vāmo dakṣiṇapārśvena dakṣiṇaścāpi vāmataḥ | pādo yatra vrajedviprāḥ tadāvartitamucyate || 260||
जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् । जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः । विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥ २६१॥
jaṅghāsvastikayogena kramādāvartitaṃ nayet | jānunaḥ kuñcanāccaiva nataṃ jñeyaṃ prayoktṛbhiḥ | vikṣepāccaiva jaṅghāyāḥ kṣiptamityabhidhīyate || 261||
[नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि] ।
[nataṃ syājjānunamanāt kṣiptaṃ vikṣepaṇād bahi] |
उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि । प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥ २६२॥
udvāhitaṃ ca vijñeyamūrdhvamūdvāhanādapi | pratīpanayanaṃ yattu parivṛttaṃ taducyate || 262||
आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे । नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥ २६३॥
āvartitaṃ prayoktavyaṃ vidūṣakaparikrame | nataṃ cāpi hi kartavyaṃ sthānāsanagatādiṣu || 263||
क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते । तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥ २६४॥
kṣiptaṃ vyāyāmayogeṣu tāṇḍave ca prayujyate | tathā codvāhitaṃ kuryādāviddhagamanādiṣu || 264||
ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः । इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥ २६५॥
tāṇḍaveṣu prayoktavyaṃ parivṛttaṃ prayoktṛbhiḥ | ityetajjaṅghayoḥ karma pādayostu nibodhata || 265||
उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः । अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥ २६६॥
udghaṭṭitaḥ samaścaiva tathāgratalasañcaraḥ | añcitaḥ kuñcitaścaiva pādaḥ pañcavidha smṛtaḥ || 266||
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते । यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥ २६७॥
sthitvā pādatalāgreṇa pārṣṇirbhūmau nipātyate | yasya pādasya karaṇe bhavedudghaṭṭitastu saḥ || 267||
अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य । द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥ २६८॥
ayamudveṣṭitakaraṇe tvanukaraṇārthaṃ prayogamāsādya | drutamadhyamapracāraḥ sakṛdasakṛdā prayoktavyaḥ || 268||
स्वभावरचिते भूमौ समस्थाने च यो भवेत् । समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥ २६९॥
svabhāvaracite bhūmau samasthāne ca yo bhavet | samaḥ pādaḥ sa vijñeyaḥ svabhāvābhinayāśrayaḥ || 269||
स्थिरस्वभावाभिनये नानाकरणसंश्रये । चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥ २७०॥
sthirasvabhāvābhinaye nānākaraṇasaṃśraye | calitaśca punaḥ kāryo vidhijñaiḥ pādarecite || 270||
समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् । बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥ २७१॥
samasyaiva yadā pārṣṇiḥ pādasyābhyantare bhavet | bahiḥ pārśvasthito'ṅguṣṭhastryaśrapādastu sa smṛtaḥ || 271||
त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च । स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥ २७२॥
tyaktvā (kṛtvā?) samapadaṃ sthānamaśvakrānte tathaiva ca | syādviklavādiṣvartheṣu tryaśraḥ pādo yathāvidhiḥ || 272||
अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् । त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥ २७३॥
asyaiva samapādasya pārṣṇirabhyantare bhavet | tryaśrapādaḥ sa vijñeyaḥ sthānakādiṣu saṃśrayaḥ || 273||
उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा । अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः ॥ २७४॥
utkṣiptā tu bhavetpārṣṇiḥ prasṛtoṅguṣṭhakastathā | aṅgulyaścāñcitāḥ sarvā pāde'gratalasañcaraḥ || 274||
तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे । विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥ २७५॥
todananikuṭṭane sthitaniśumbhane bhūmitāḍane bhramaṇe | vikṣepavividharecakapārṣṇikṛtāgamanametena || 275||
पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा । अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः ॥ २७६॥
pārṣṇiryasyāñcitā bhūmau pādamagratalaṃ tathā | aṅgulyaścāñcitāḥ sarvāḥ sa pādastvañcitaḥ smṛtaḥ || 276||
पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा । एव पादाहते कार्यो नानाभ्रमरकेषु च ॥ २७७॥
pādāgratalasañcāre vartitodvartite tathā | eva pādāhate kāryo nānābhramarakeṣu ca || 277||
उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ २७८॥
utkṣiptā yasya pārṣṇī syādaṅgulyaḥ kuṅcitāstathā | tathā kuñcitamadhyaśca sa pādaṃ kuñcitaḥ smṛtaḥ || 278||
उदत्तगमने चैव वर्तितोद्वर्तिते तथा । उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥ २७९॥
udattagamane caiva vartitodvartite tathā | utkṣiptā tu bhavetpārṣṇiraṅguṣṭhāgreṇa saṃsthitaḥ || 279||
वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥ २८०॥
vāmaścaiva svabhāvasthaḥ sūcīpādaḥ prakīrtitaḥ | nṛtte nūpurakaraṇe prayogastasya kīrtyate || 280||
अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् । पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥ २८१॥
atikrāntakrame caiva pādametaṃ prayojayet | pādajaṅghorukaraṇaṃ karma kārya prayoktṛbhiḥ || 281||
पादस्य करणं सर्व जङ्घोरुकृतमिष्यते । यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥ २८२॥
pādasya karaṇaṃ sarva jaṅghorukṛtamiṣyate | yathā pādaḥ pravarteta tathaivoruḥ pravartate || 282||
अनयोः समानकरणात् पादचारी प्रयोजयेत् । इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥ २८३॥
anayoḥ samānakaraṇāt pādacārī prayojayet | ityetadaṅgajaṃ proktaṃ lakṣaṇaṃ karma caiva hi || 283||
अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ २८४॥
ataḥ paraṃ pravakṣyāmi cārīvyāyāmalakṣaṇam || 284||
इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः ।
iti bhāratīye nāṭyaśāstre aṅgābhinayo nāma navamo'dhyāyaḥ |
ॐ श्री परमात्मने नमः