मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ ६॥
PADACHEDA
मध्यमा पञ्चमी च एव नन्दयन्ती तथा एव च । गान्धारपञ्चमी च एव मध्यमा उदीच्यवा तथा । मध्यम-पञ्चम-बाहुल्यात् कार्याः शृङ्गार-हास्ययोः ॥ ६॥
TRANSLITERATION
madhyamā pañcamī ca eva nandayantī tathā eva ca . gāndhārapañcamī ca eva madhyamā udīcyavā tathā . madhyama-pañcama-bāhulyāt kāryāḥ śṛṅgāra-hāsyayoḥ .. 6..
अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥
PADACHEDA
अतस् ऊर्ध्वम् प्रवक्ष्यामि वर्ण-अलङ्कार-लक्षणम् । आरोही च अवरोही च स्थायि-सञ्चारिणौ तथा । वर्णाः चत्वारः एव एते हि अलङ्काराः तद्-आश्रयाः ॥ १४॥
TRANSLITERATION
atas ūrdhvam pravakṣyāmi varṇa-alaṅkāra-lakṣaṇam . ārohī ca avarohī ca sthāyi-sañcāriṇau tathā . varṇāḥ catvāraḥ eva ete hi alaṅkārāḥ tad-āśrayāḥ .. 14..
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥
PADACHEDA
प्रसन्न-आदिः प्रसन्न-अन्तः प्रसन्न-आदि-अन्तः एव च । प्रसन्न-मध्यः च तथा क्रम-रेचितः एव च । प्रस्तारः च प्रसादः च सप्त एते स्थायि-वर्ण-गाः ॥ २०॥
TRANSLITERATION
prasanna-ādiḥ prasanna-antaḥ prasanna-ādi-antaḥ eva ca . prasanna-madhyaḥ ca tathā krama-recitaḥ eva ca . prastāraḥ ca prasādaḥ ca sapta ete sthāyi-varṇa-gāḥ .. 20..
प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥
PADACHEDA
प्रसन्न-मध्यमः च एव बिन्दुः कम्पित-रेचितौ । तारः च एव हि मन्द्रः च तथा तारतरः पुनर् । प्रेङ्खोलितः तारमन्द्रः मन्द्र-तारः समः तथा ॥ ३१॥
TRANSLITERATION
prasanna-madhyamaḥ ca eva binduḥ kampita-recitau . tāraḥ ca eva hi mandraḥ ca tathā tārataraḥ punar . preṅkholitaḥ tāramandraḥ mandra-tāraḥ samaḥ tathā .. 31..
atra udāharaṇam . diṅgale jhaṇṭum jagati ya . thalitaka jhaṇṭum titi . jha-l-kuca jha-l-ati-ticā . bāla-āsārita-vat ca eva tālaḥ asya parikīrtitaḥ .. 110..
tat ca ogha-tulya-karaṇam vācyam kāryam vipañcyāḥ tu . sapta-tantrī bhavet citrā vipañcī tu bhavet nava . koṇavādanā vipañcī syāt citrā ca aṅgulivādanā .. 118..