| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १७ काकुस्वरव्यञ्जनः ॥
॥ नाट्य-शास्त्रम् अध्याय काकु-स्वर-व्यञ्जनः ॥
.. nāṭya-śāstram adhyāya kāku-svara-vyañjanaḥ ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ सप्तदशोऽध्यायः ।
अथ सप्तदशः अध्यायः ।
atha saptadaśaḥ adhyāyaḥ .
एवं तु संस्कृतं पाठ्यं मया प्रोक्तं द्विजोत्तमाः । प्राकृतस्यापि पाठ्यस्य सम्प्रवक्ष्यामि लक्षणम् ॥ १॥
एवम् तु संस्कृतम् पाठ्यम् मया प्रोक्तम् द्विजोत्तमाः । प्राकृतस्य अपि पाठ्यस्य सम्प्रवक्ष्यामि लक्षणम् ॥ १॥
evam tu saṃskṛtam pāṭhyam mayā proktam dvijottamāḥ . prākṛtasya api pāṭhyasya sampravakṣyāmi lakṣaṇam .. 1..
एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २॥
एतत् एव विपर्यस्तम् संस्कार-गुण-वर्जितम् । विज्ञेयम् प्राकृतम् पाठ्यम् नाना अवस्था-अन्तर-आत्मकम् ॥ २॥
etat eva viparyastam saṃskāra-guṇa-varjitam . vijñeyam prākṛtam pāṭhyam nānā avasthā-antara-ātmakam .. 2..
त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः । समानशब्दं विभ्रष्टं देशीगतमथापि च ॥ ३॥
त्रिविधम् तत् च विज्ञेयम् नाट्य-योगे समासतस् । समान-शब्दम् विभ्रष्टम् देशी-गतम् अथ अपि च ॥ ३॥
trividham tat ca vijñeyam nāṭya-yoge samāsatas . samāna-śabdam vibhraṣṭam deśī-gatam atha api ca .. 3..
कमलामलरेणुतरङ्गलोलसलिलादिवाक्यसम्पन्नम् । प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति ॥ ४॥
कमल-अमल-रेणु-तरङ्ग-लोल-सलिल-आदि-वाक्य-सम्पन्नम् । प्राकृत-बन्धेषु एवम् संस्कृतम् अपि योगम् उपयाति ॥ ४॥
kamala-amala-reṇu-taraṅga-lola-salila-ādi-vākya-sampannam . prākṛta-bandheṣu evam saṃskṛtam api yogam upayāti .. 4..
ये वर्णाः संयोगात् स्वरवर्णान्यत्वं न्यूनतां चापि । गच्छन्ति पदन्यस्तास्ते विभ्रष्टा इति ज्ञेयाः ॥ ५॥
ये वर्णाः संयोगात् स्वर-वर्ण-अन्य-त्वम् न्यून-ताम् च अपि । गच्छन्ति पद-न्यस्ताः ते विभ्रष्टाः इति ज्ञेयाः ॥ ५॥
ye varṇāḥ saṃyogāt svara-varṇa-anya-tvam nyūna-tām ca api . gacchanti pada-nyastāḥ te vibhraṣṭāḥ iti jñeyāḥ .. 5..
ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः । तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि ॥ ६॥
ये वर्णाः वर्ण-गताः व्यञ्जन-युक्ताः च ये स्वराः नियताः । तान् अपरस्पर-वृत्ते प्राकृत-युक्त्या प्रवक्ष्यामि ॥ ६॥
ye varṇāḥ varṇa-gatāḥ vyañjana-yuktāḥ ca ye svarāḥ niyatāḥ . tān aparaspara-vṛtte prākṛta-yuktyā pravakṣyāmi .. 6..
यथा - एओआरपराणिअ अं आरपरं अ पाअए णत्थि । बसआरमज्झिमाइ अ कच वग्गतवाणिहणाइं ॥ ७॥
यथा अं आर-परम् अ पाअए न अत्थि । बस-आर-मज्झिमाइ अ क-च-वग्ग-त-वाणि-हणाइं ॥ ७॥
yathā aṃ āra-param a pāae na atthi . basa-āra-majjhimāi a ka-ca-vagga-ta-vāṇi-haṇāiṃ .. 7..
वच्चन्ति कगतदयवा लोपं अत्थं च से वहन्ति सरा । खधथधभा उण हत्तं उर्वेति अत्थं अ मुञ्चन्ता ॥ ८॥
वच्चन्ति क-ग-त-द-य-वा लोपम् अत्थम् च से वहन्ति सरा । खधथधभाः उण हत्तम् उर्वा इति अत्थम् अ मुञ्चन्ता ॥ ८॥
vaccanti ka-ga-ta-da-ya-vā lopam attham ca se vahanti sarā . khadhathadhabhāḥ uṇa hattam urvā iti attham a muñcantā .. 8..
उप्परहुत्तरआरो हेटाहुत्तो अ पाअए णत्थि । मोत्तूण भद्रचोद्रह पद्रह्वदचन्द्रजाई स ॥ ९॥
अ पाअए ण अत्थि । स ॥ ९॥
a pāae ṇa atthi . sa .. 9..
खधथधभाण हआरो मुहमेहकहावहूपह्वएसु । कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होई ॥ १०॥
ख-ध-थ-ध-भाण ह-आरः मुह-मेह-कहा-वहू-पह्वएसु । क-ग-त-द-य-वाण णिच्चम् वीयम्मि ठिअः सरः ॥ १०॥
kha-dha-tha-dha-bhāṇa ha-āraḥ muha-meha-kahā-vahū-pahvaesu . ka-ga-ta-da-ya-vāṇa ṇiccam vīyammi ṭhiaḥ saraḥ .. 10..
छ इति षकारो नित्यं बोद्धव्यः षटपदादियोगेषु । किल शब्दान्त्यो रेफो भवति तथा खु त्ति खलुशब्दः ॥ ११॥
छः इति षकारः नित्यम् बोद्धव्यः षट-पद-आदि-योगेषु । किल शब्द-अन्त्यः रेफः भवति तथा खु त्ति खलुशब्दः ॥ ११॥
chaḥ iti ṣakāraḥ nityam boddhavyaḥ ṣaṭa-pada-ādi-yogeṣu . kila śabda-antyaḥ rephaḥ bhavati tathā khu tti khaluśabdaḥ .. 11..
ड इति च भवति टकारो भटकटककुटीतटाद्येषु । सत्वं च भवति शषयोः सर्वत्र तथा हि स स आदेशः ॥ १२॥
डः इति च भवति टकारः भट-कटक-कुटी-तट-आद्येषु । सत्त्वम् च भवति श-षयोः सर्वत्र तथा हि स सः आदेशः ॥ १२॥
ḍaḥ iti ca bhavati ṭakāraḥ bhaṭa-kaṭaka-kuṭī-taṭa-ādyeṣu . sattvam ca bhavati śa-ṣayoḥ sarvatra tathā hi sa saḥ ādeśaḥ .. 12..
अष्टस्पश्च दकारो भवत्यनादौ तकार इतराद्यः । बडवातडागतुल्यो भवति डकारोऽपि च ककारः ॥ १३॥
दकारः भवति अनादौ तकारः इतर-आद्यः । बडवातडाग-तुल्यः भवति डकारः अपि च ककारः ॥ १३॥
dakāraḥ bhavati anādau takāraḥ itara-ādyaḥ . baḍavātaḍāga-tulyaḥ bhavati ḍakāraḥ api ca kakāraḥ .. 13..
वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति । सर्वत्र च प्रयोगे भवति नकारोऽपि च णकारः ॥ १४॥
वर्धन-गते च भावे धकार-वर्णः अपि ढ-त्वम् उपयाति । सर्वत्र च प्रयोगे भवति नकारः अपि च णकारः ॥ १४॥
vardhana-gate ca bhāve dhakāra-varṇaḥ api ḍha-tvam upayāti . sarvatra ca prayoge bhavati nakāraḥ api ca ṇakāraḥ .. 14..
आपानम् आवानं भवति पकारेन वत्वयुक्तेन । अयथातथादिकेषु तु भकारवर्णो व्रजीत हत्वम् ॥ १५॥
आपानम् आवानम् भवति पकारेन व-त्व-युक्तेन । अयथा तथा आदिकेषु तु भकार-वर्णः व्रजीत ॥ १५॥
āpānam āvānam bhavati pakārena va-tva-yuktena . ayathā tathā ādikeṣu tu bhakāra-varṇaḥ vrajīta .. 15..
परुषं फरुसं विद्यात्पकारवर्णोऽपि फत्वमुपयाति । यस्तु मृतः सोऽपि मओ यश्च मृगः सोऽपि हि तथैव ॥ १६॥
परुषम् फरुसम् विद्यात् पकार-वर्णः अपि फ-त्वम् उपयाति । यः तु मृतः सः अपि यः च मृगः सः अपि हि तथा एव ॥ १६॥
paruṣam pharusam vidyāt pakāra-varṇaḥ api pha-tvam upayāti . yaḥ tu mṛtaḥ saḥ api yaḥ ca mṛgaḥ saḥ api hi tathā eva .. 16..
ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः । प्रचलाचिराचलादिषु भवति चकारोऽपि तु यकारः ॥ १७॥
ओकार-त्वम् गच्छेत् औकारः च औषध-आदिषु नियुक्तः । प्रचल-अचिराचल-आदिषु भवति चकारः अपि तु यकारः ॥ १७॥
okāra-tvam gacchet aukāraḥ ca auṣadha-ādiṣu niyuktaḥ . pracala-acirācala-ādiṣu bhavati cakāraḥ api tu yakāraḥ .. 17..
अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः । संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ १८॥
अ परस्पर-निष्पन्नाः हि एवम् प्राकृत-समाश्रयाः वर्णाः । संयुक्तानाम् तु पुनर् वक्ष्ये परिवृत्ति-संयोगम् ॥ १८॥
a paraspara-niṣpannāḥ hi evam prākṛta-samāśrayāḥ varṇāḥ . saṃyuktānām tu punar vakṣye parivṛtti-saṃyogam .. 18..
श्चप्सत्सध्याः छ इति तथाभ्यह्यध्या भवन्ति तु झकाराः । ष्टः ट्ठः स्तः स्थः ष्मौ म्हः क्ष्णो ह्णः ष्णो ण्हः क्षः खकाररूपोऽपि ॥ १९॥
श्चप्-सत्-सध्याः छ इति भवन्ति तु झकाराः । ष्-टः स्तः स्थः ष्मौ म्हः क्-णः ह्-णः ण्हः क्-षः खकार-रूपः अपि ॥ १९॥
ścap-sat-sadhyāḥ cha iti bhavanti tu jhakārāḥ . ṣ-ṭaḥ staḥ sthaḥ ṣmau mhaḥ k-ṇaḥ h-ṇaḥ ṇhaḥ k-ṣaḥ khakāra-rūpaḥ api .. 19..
आश्चर्यं अच्छरियं निश्चयमिच्छन्ति णिच्छयं च यथा । वत्सं वच्छं च यथा अप्सरसं तद्वदच्छरअम् ॥ २०॥
आश्चर्यम् निश्चयम् इच्छन्ति णिच्छयम् च यथा । वत्सम् वच्छम् च यथा अप्सरसम् तत् वदत् शरम् ॥ २०॥
āścaryam niścayam icchanti ṇicchayam ca yathā . vatsam vaccham ca yathā apsarasam tat vadat śaram .. 20..
उत्साहो उच्छाहो पथ्यं च पच्छं विज्ञेयम् । तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विञ्ज्झोत्ति ॥ २१॥
उत्साहो उच्छाहो पथ्यम् च पच्छम् विज्ञेयम् । तुभ्यम् तुज्झम् मह्यम् मज्झम् विन्ध्यः च भवति ॥ २१॥
utsāho ucchāho pathyam ca paccham vijñeyam . tubhyam tujjham mahyam majjham vindhyaḥ ca bhavati .. 21..
दष्टो वट्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति । ग्रीष्मो गिम्होत्ति तथा श्लक्ष्णं सह्णं सदा तु विज्ञेयम् ॥ २२॥
दष्टः तहा हस्तः अपि च भवति हत्थ-उत्ति । तथा श्लक्ष्णम् सदा तु विज्ञेयम् ॥ २२॥
daṣṭaḥ tahā hastaḥ api ca bhavati hattha-utti . tathā ślakṣṇam sadā tu vijñeyam .. 22..
उष्णं उह्णं यक्षो जक्खो पर्यङ्को भवति पल्लङ्कु । विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम् ॥ २३॥
उष्णम् उह्णम् यक्षः जक्खो पर्यङ्कः भवति पल्लङ्कु । विपरीतम् ह-म-योगे ब्रह्म-आदौ स्यात् बृहस्पतौ फ-त्वम् ॥ २३॥
uṣṇam uhṇam yakṣaḥ jakkho paryaṅkaḥ bhavati pallaṅku . viparītam ha-ma-yoge brahma-ādau syāt bṛhaspatau pha-tvam .. 23..
यज्ञो भवति न जन्नो भीष्मो भिम्होत्ति विज्ञेयः । उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ॥ २४॥
यज्ञः भवति न भीष्मः विज्ञेयः । उपरि गतः अधस्तात् वा भवेत् ककार-आदिकः तु यः वर्णः ॥ २४॥
yajñaḥ bhavati na bhīṣmaḥ vijñeyaḥ . upari gataḥ adhastāt vā bhavet kakāra-ādikaḥ tu yaḥ varṇaḥ .. 24..
स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् । एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ॥ २५॥
स हि संयोग-विहीनः शुद्धः कार्यः प्रयोगे अस्मिन् । एवम् एतत् तु विज्ञेयम् प्राकृतम् संस्कृतम् तथा ॥ २५॥
sa hi saṃyoga-vihīnaḥ śuddhaḥ kāryaḥ prayoge asmin . evam etat tu vijñeyam prākṛtam saṃskṛtam tathā .. 25..
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम् । भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः ॥ २६॥
अतस् ऊर्ध्वम् प्रवक्ष्यामि देश-भाषा-विकल्पनम् । भाषा चतुर्विधा ज्ञेया दश-रूपे प्रयोगतः ॥ २६॥
atas ūrdhvam pravakṣyāmi deśa-bhāṣā-vikalpanam . bhāṣā caturvidhā jñeyā daśa-rūpe prayogataḥ .. 26..
संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते । अतिभाषार्यभाषा च जातिभाषा तथैव च ॥ २७॥
संस्कृतम् प्राकृतम् च एव यत्र पाठ्यम् प्रयुज्यते । अतिभाषा आर्यभाषा च जातिभाषा तथा एव च ॥ २७॥
saṃskṛtam prākṛtam ca eva yatra pāṭhyam prayujyate . atibhāṣā āryabhāṣā ca jātibhāṣā tathā eva ca .. 27..
तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता । अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् ॥ २८॥
तथा योन्यन्तरी च एव भाषा नाट्ये प्रकीर्तिता । अतिभाषा तु देवानाम् आर्यभाषा तु भूभुजाम् ॥ २८॥
tathā yonyantarī ca eva bhāṣā nāṭye prakīrtitā . atibhāṣā tu devānām āryabhāṣā tu bhūbhujām .. 28..
संस्कारपाठ्यसंयुक्ता सम्यङ् न्याय्यप्रतिष्ठिता । विविधा जातिभाषा च प्रयोगे समुदाहृता ॥ २९॥
संस्कार-पाठ्य-संयुक्ता सम्यक् न्याय्य-प्रतिष्ठिता । विविधा जाति-भाषा च प्रयोगे समुदाहृता ॥ २९॥
saṃskāra-pāṭhya-saṃyuktā samyak nyāyya-pratiṣṭhitā . vividhā jāti-bhāṣā ca prayoge samudāhṛtā .. 29..
म्लेच्छशब्दोपचारा च भारतं वर्षमाश्रिता । अथ योन्यन्तरी भाषा ग्राम्यारण्यपशूद्भवा ॥ ३०॥
म्लेच्छ-शब्द-उपचारा च भारतम् वर्षम् आश्रिता । अथ योनि-अन्तरी भाषा ग्राम्या आरण्य-पशु-उद्भवा ॥ ३०॥
mleccha-śabda-upacārā ca bhāratam varṣam āśritā . atha yoni-antarī bhāṣā grāmyā āraṇya-paśu-udbhavā .. 30..
नानाविहङ्गजा चैव नाट्यधर्मी प्रतिष्ठिता ॥ ३१॥
नाना विहङ्ग-जा च एव नाट्य-धर्मी प्रतिष्ठिता ॥ ३१॥
nānā vihaṅga-jā ca eva nāṭya-dharmī pratiṣṭhitā .. 31..
जातिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम् । प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् । धीरोद्धते सललिते धीरोदात्ते तथैव च ॥ ३२॥
जाति-भाषा-आश्रयम् पाठ्यम् द्विविधम् समुदाहृतम् । प्राकृतम् संस्कृतम् च एव चातुर्वर्ण्य-समाश्रयम् । धीर-उद्धते स ललिते धीर-उदात्ते तथा एव च ॥ ३२॥
jāti-bhāṣā-āśrayam pāṭhyam dvividham samudāhṛtam . prākṛtam saṃskṛtam ca eva cāturvarṇya-samāśrayam . dhīra-uddhate sa lalite dhīra-udātte tathā eva ca .. 32..
धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् । एषामेव तु सर्वेषां नायकानां प्रयोगतः ॥ ३३॥
धीर-प्रशान्ते च तथा पाठ्यम् योज्यम् तु संस्कृतम् । एषाम् एव तु सर्वेषाम् नायकानाम् प्रयोगतः ॥ ३३॥
dhīra-praśānte ca tathā pāṭhyam yojyam tu saṃskṛtam . eṣām eva tu sarveṣām nāyakānām prayogataḥ .. 33..
कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् । दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च ॥ ३४॥
कारण-व्यपदेशेन प्राकृतम् सम्प्रयोजयेत् । दारिद्र्य-अध्ययन-अभाव-यदृच्छा-आदिभिः एव च ॥ ३४॥
kāraṇa-vyapadeśena prākṛtam samprayojayet . dāridrya-adhyayana-abhāva-yadṛcchā-ādibhiḥ eva ca .. 34..
ऐश्वर्येण प्रमत्तानां दारिद्र्येण प्लुतात्मनाम् । अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ ३५॥
ऐश्वर्येण प्रमत्तानाम् दारिद्र्येण प्लुत-आत्मनाम् । अन् अधीत-उत्तमानाम् च संस्कृतम् न प्रयोजयेत् ॥ ३५॥
aiśvaryeṇa pramattānām dāridryeṇa pluta-ātmanām . an adhīta-uttamānām ca saṃskṛtam na prayojayet .. 35..
व्याजलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम् । भिक्षुचक्रचराणां च प्राकृतं सम्प्रयोजयेत् ॥ ३६॥
व्याज-लिङ्ग-प्रविष्टानाम् श्रमणानाम् तपस्विनाम् । भिक्षु-चक्रचराणाम् च प्राकृतम् सम्प्रयोजयेत् ॥ ३६॥
vyāja-liṅga-praviṣṭānām śramaṇānām tapasvinām . bhikṣu-cakracarāṇām ca prākṛtam samprayojayet .. 36..
भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु । स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ ३७॥
भागवत-तापस-उन्मत्त-बाल-नीच-ग्रह-उपसृष्टेषु । स्त्री-नीच-जातिषु तथा नपुंसके प्राकृतम् योज्यम् ॥ ३७॥
bhāgavata-tāpasa-unmatta-bāla-nīca-graha-upasṛṣṭeṣu . strī-nīca-jātiṣu tathā napuṃsake prākṛtam yojyam .. 37..
परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च । शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ ३८॥
परिव्राज्-मुनि-शाक्येषु चोक्षेषु श्रोत्रियेषु च । शिष्टाः ये च एव लिङ्ग-स्थाः संस्कृतम् तेषु योजयेत् ॥ ३८॥
parivrāj-muni-śākyeṣu cokṣeṣu śrotriyeṣu ca . śiṣṭāḥ ye ca eva liṅga-sthāḥ saṃskṛtam teṣu yojayet .. 38..
राज्ञाश्च गणिकायाश्च शिल्पकार्यास्तथैव च । कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् ॥ ३९॥
राज्ञाः च गणिकायाः च शिल्प-कार्याः तथा एव च । कला-अवस्था-अन्तर-कृतम् योज्यम् पाठ्यम् तु संस्कृतम् ॥ ३९॥
rājñāḥ ca gaṇikāyāḥ ca śilpa-kāryāḥ tathā eva ca . kalā-avasthā-antara-kṛtam yojyam pāṭhyam tu saṃskṛtam .. 39..
सन्धिविग्रहसम्बन्धं तथा च प्राप्तवाग्गतिम् । ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ ४०॥
सन्धि-विग्रह-सम्बन्धम् तथा च प्राप्त-वाग्गतिम् । ग्रह-नक्षत्र-चरितम् खगानाम् रुतम् एव च ॥ ४०॥
sandhi-vigraha-sambandham tathā ca prāpta-vāggatim . graha-nakṣatra-caritam khagānām rutam eva ca .. 40..
सर्वमेतत्तु विज्ञेयं काव्यबन्धे शुभाशुभम् ॥ ४१॥
सर्वम् एतत् तु विज्ञेयम् काव्य-बन्धे शुभ-अशुभम् ॥ ४१॥
sarvam etat tu vijñeyam kāvya-bandhe śubha-aśubham .. 41..
क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् । कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ ४२॥
क्रीडा-अर्थम् सर्व-लोकस्य प्रयोगे च सुख-आश्रयम् । कला-अभ्यास-आश्रयम् च एव पाठ्यम् वेश्यासु संस्कृतम् ॥ ४२॥
krīḍā-artham sarva-lokasya prayoge ca sukha-āśrayam . kalā-abhyāsa-āśrayam ca eva pāṭhyam veśyāsu saṃskṛtam .. 42..
कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च । निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः ॥ ४३॥
कला-उपचार-ज्ञान-अर्थम् क्रीडा-अर्थम् पार्थिवस्य च । निर्दिष्टम् शिल्पकार्याः तु नाटके संस्कृतम् वचः ॥ ४३॥
kalā-upacāra-jñāna-artham krīḍā-artham pārthivasya ca . nirdiṣṭam śilpakāryāḥ tu nāṭake saṃskṛtam vacaḥ .. 43..
आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः । संसर्गाद्देवतानां च तद्धि लोकोऽनुवर्तते ॥ ४४॥
आम्नाय-सिद्धम् सर्वासाम् शुभम् अप्सरसाम् वचः । संसर्गात् देवतानाम् च तत् हि लोकः अनुवर्तते ॥ ४४॥
āmnāya-siddham sarvāsām śubham apsarasām vacaḥ . saṃsargāt devatānām ca tat hi lokaḥ anuvartate .. 44..
छन्दतः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि । मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ॥ ४५॥
छन्दतः प्राकृतम् पाठ्यम् स्मृतम् अप्सरसाम् भुवि । मानुषाणाम् च कर्तव्यम् कारण-अर्थ-व्यपेक्षया ॥ ४५॥
chandataḥ prākṛtam pāṭhyam smṛtam apsarasām bhuvi . mānuṣāṇām ca kartavyam kāraṇa-artha-vyapekṣayā .. 45..
सर्वास्वेह हि शुद्धासु जातिषु द्विजसत्तमाः । शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् ॥ ४६॥
सर्वासु एह हि शुद्धासु जातिषु द्विजसत्तमाः । शौरसेनीम् समाश्रित्य भाषाम् काव्येषु योजयेत् ॥ ४६॥
sarvāsu eha hi śuddhāsu jātiṣu dvijasattamāḥ . śaurasenīm samāśritya bhāṣām kāvyeṣu yojayet .. 46..
अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः । नानादेशसमुत्थं हि काव्यं भवति नाटके ॥ ४७॥
अथवा छन्दतः कार्या देश-भाषा प्रयोक्तृभिः । नाना देश-समुत्थम् हि काव्यम् भवति नाटके ॥ ४७॥
athavā chandataḥ kāryā deśa-bhāṣā prayoktṛbhiḥ . nānā deśa-samuttham hi kāvyam bhavati nāṭake .. 47..
मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८॥
मागधी अवन्तिजा प्राच्या शौरसेनी अर्धमागधी । वाह्लीका दक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८॥
māgadhī avantijā prācyā śaurasenī ardhamāgadhī . vāhlīkā dakṣiṇātyā ca sapta bhāṣāḥ prakīrtitāḥ .. 48..
शकाराभीरचण्डालशवरद्रमिलोद्रजाः । हीना वनेचराणां च विभाषा नाटके स्मृता ॥ ४९॥
शकार-आभीर-चण्डाल-शवर-द्रमिल-उद्रजाः । हीनाः वनेचराणाम् च विभाषा नाटके स्मृता ॥ ४९॥
śakāra-ābhīra-caṇḍāla-śavara-dramila-udrajāḥ . hīnāḥ vanecarāṇām ca vibhāṣā nāṭake smṛtā .. 49..
मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया । चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ ५०॥
मागधी तु नरेन्द्राणाम् अन्तःपुर-समाश्रया । चेटानाम् राज-पुत्राणाम् श्रेष्ठिनाम् च अर्ध-मागधी ॥ ५०॥
māgadhī tu narendrāṇām antaḥpura-samāśrayā . ceṭānām rāja-putrāṇām śreṣṭhinām ca ardha-māgadhī .. 50..
प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां सखीनां च शूरसेन्यविरोधिनी ॥ ५१॥
प्राच्या विदूषक-आदीनाम् धूर्तानाम् अपि अवन्ति-जा । नायिकानाम् सखीनाम् च शूरसेनी-अविरोधिनी ॥ ५१॥
prācyā vidūṣaka-ādīnām dhūrtānām api avanti-jā . nāyikānām sakhīnām ca śūrasenī-avirodhinī .. 51..
यौधनागरकादीनां दक्षिणात्याथ दीव्यताम् । बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ ५२॥
यौध-नागरक-आदीनाम् दक्षिणात्या अथ दीव्यताम् । वाह्लीक-भाषा-उदीच्यानाम् खसानाम् च स्व-देश-जा ॥ ५२॥
yaudha-nāgaraka-ādīnām dakṣiṇātyā atha dīvyatām . vāhlīka-bhāṣā-udīcyānām khasānām ca sva-deśa-jā .. 52..
शकारघोषकादीनां तत्स्वभावश्च यो गणः । शकारभाषा योक्तव्या चाण्डाली पुल्कसादिषु ॥ ५३॥
शकार-घोषक-आदीनाम् तद्-स्वभावः च यः गणः । शकार-भाषा योक्तव्या चाण्डाली पुल्कस-आदिषु ॥ ५३॥
śakāra-ghoṣaka-ādīnām tad-svabhāvaḥ ca yaḥ gaṇaḥ . śakāra-bhāṣā yoktavyā cāṇḍālī pulkasa-ādiṣu .. 53..
अङ्गारकारकव्याधकाष्ठयन्त्रोपजीविनाम् । योज्या शकारभाषा तु किञ्चिद्वानौकसी तथा ॥ ५४॥
अङ्गार-कारक-व्याध-काष्ठ-यन्त्र-उपजीविनाम् । योज्या शकार-भाषा तु किञ्चिद् वानौकसी तथा ॥ ५४॥
aṅgāra-kāraka-vyādha-kāṣṭha-yantra-upajīvinām . yojyā śakāra-bhāṣā tu kiñcid vānaukasī tathā .. 54..
गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । आभीरोक्तिः शावरी वा द्रामिडी वनचारिषु ॥ ५५॥
गज-अश्व-अज-अविक-उष्ट्र-आदि-घोष-स्थान-निवासिनाम् । आभीर-उक्तिः शावरी वा द्रामिडी वन-चारिषु ॥ ५५॥
gaja-aśva-aja-avika-uṣṭra-ādi-ghoṣa-sthāna-nivāsinām . ābhīra-uktiḥ śāvarī vā drāmiḍī vana-cāriṣu .. 55..
सुरङ्गाखनकादीनां सन्धिकाराश्वरक्षताम् । व्यसने नायकानां चाप्यात्मरक्षासु मागधी ॥ ५६॥
सुरङ्गा-खनक-आदीनाम् सन्धिकार-अश्व-रक्षताम् । व्यसने नायकानाम् च अपि आत्म-रक्षासु मागधी ॥ ५६॥
suraṅgā-khanaka-ādīnām sandhikāra-aśva-rakṣatām . vyasane nāyakānām ca api ātma-rakṣāsu māgadhī .. 56..
न बर्बरकिरातान्ध्रद्रमिलाद्यासु जातिषु । नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् ॥ ५७॥
न बर्बर-किरात-अन्ध्र-द्रमिल-आद्यासु जातिषु । नाट्य-प्रयोगे कर्तव्यम् काव्यम् भाषा-समाश्रितम् ॥ ५७॥
na barbara-kirāta-andhra-dramila-ādyāsu jātiṣu . nāṭya-prayoge kartavyam kāvyam bhāṣā-samāśritam .. 57..
गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५८॥
गङ्गासागर-मध्ये तु ये देशाः सम्प्रकीर्तिताः । एकार-बहुलाम् तेषु भाषाम् तद्-ज्ञः प्रयोजयेत् ॥ ५८॥
gaṅgāsāgara-madhye tu ye deśāḥ samprakīrtitāḥ . ekāra-bahulām teṣu bhāṣām tad-jñaḥ prayojayet .. 58..
विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥
विन्ध्य-सागर-मध्ये तु ये देशाः श्रुतिम् आगताः । नकार-बहुलाम् तेषु भाषाम् तद्-ज्ञः प्रयोजयेत् ॥ ५९॥
vindhya-sāgara-madhye tu ye deśāḥ śrutim āgatāḥ . nakāra-bahulām teṣu bhāṣām tad-jñaḥ prayojayet .. 59..
सुराष्ट्रावन्तिदेषेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् ॥ ६०॥
सुराष्ट्र-अवन्ति-देषेषु वेत्रवती-उत्तरेषु च । ये देशाः तेषु कुर्वीत चकार-प्राय-संश्रयाम् ॥ ६०॥
surāṣṭra-avanti-deṣeṣu vetravatī-uttareṣu ca . ye deśāḥ teṣu kurvīta cakāra-prāya-saṃśrayām .. 60..
हिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६१॥
हिमवत्-सिन्धुसौवीरान् ये जनाः समुपाश्रिताः । उकार-बहुलाम् तद्-ज्ञः तेषु भाषाम् प्रयोजयेत् ॥ ६१॥
himavat-sindhusauvīrān ye janāḥ samupāśritāḥ . ukāra-bahulām tad-jñaḥ teṣu bhāṣām prayojayet .. 61..
चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रिताः । तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥
चर्मण्वती-नदी-तीरे ये च अर्बुद-समाश्रिताः । तकार-बहुलाम् नित्यम् तेषु भाषाम् प्रयोजयेत् ॥ ६२॥
carmaṇvatī-nadī-tīre ye ca arbuda-samāśritāḥ . takāra-bahulām nityam teṣu bhāṣām prayojayet .. 62..
एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोक्तं मया यत्तु लोकाद् ग्राह्यं बुधैस्तु तत् ॥ ६३॥
एवम् भाषा-विधानम् तु कर्तव्यम् नाटक-आश्रयम् । अत्र ना उक्तम् मया यत् तु लोकात् ग्राह्यम् बुधैः तु तत् ॥ ६३॥
evam bhāṣā-vidhānam tu kartavyam nāṭaka-āśrayam . atra nā uktam mayā yat tu lokāt grāhyam budhaiḥ tu tat .. 63..
एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः । पुनर्वाक्यविधानं तु लौकिकं सन्निबोधत ॥ ६४॥
एवम् भाषा-विधानम् तु मया प्रोक्तम् द्विजोत्तमाः । पुनर् वाक्य-विधानम् तु लौकिकम् सन् निबोधत ॥ ६४॥
evam bhāṣā-vidhānam tu mayā proktam dvijottamāḥ . punar vākya-vidhānam tu laukikam san nibodhata .. 64..
उत्तमैर्मध्यमैर्नीचैर्ये सम्भाष्या यथा नराः । समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ॥ ६५॥
उत्तमैः मध्यमैः नीचैः ये सम्भाष्याः यथा नराः । समान-उत्कृष्ट-हीनाः च नाटके तान् निबोधत ॥ ६५॥
uttamaiḥ madhyamaiḥ nīcaiḥ ye sambhāṣyāḥ yathā narāḥ . samāna-utkṛṣṭa-hīnāḥ ca nāṭake tān nibodhata .. 65..
देवानामपि ये देवा महात्मानो महर्षयः । भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥ ६६॥
देवानाम् अपि ये देवाः महात्मानः महा-ऋषयः । भगवन् इति ते वाच्याः याः तेषाम् योषितः तथा ॥ ६६॥
devānām api ye devāḥ mahātmānaḥ mahā-ṛṣayaḥ . bhagavan iti te vācyāḥ yāḥ teṣām yoṣitaḥ tathā .. 66..
देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये । भगवन्निति ये वाच्याः पुरुषैः स्त्रीभिरेव च ॥ ६७॥
देवाः च लिङ्गिनः च एव नाना श्रुत-धराः च ये । भगवन् इति ये वाच्याः पुरुषैः स्त्रीभिः एव च ॥ ६७॥
devāḥ ca liṅginaḥ ca eva nānā śruta-dharāḥ ca ye . bhagavan iti ye vācyāḥ puruṣaiḥ strībhiḥ eva ca .. 67..
आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम् । उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ॥ ६८॥
आर्य इति ब्राह्मणम् ब्रूयात् महा-राज इति पार्थिवम् । उपाध्याय इति च आचार्यम् वृद्धम् तात इति च एव हि ॥ ६८॥
ārya iti brāhmaṇam brūyāt mahā-rāja iti pārthivam . upādhyāya iti ca ācāryam vṛddham tāta iti ca eva hi .. 68..
नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः । तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः ॥ ६९॥
नाम्ना राजा इति वा वाच्याः ब्राह्मणैः तु नराधिपाः । तत् क्षाम्यम् हि महीपालैः यस्मात् पूज्याः द्विजाः स्मृताः ॥ ६९॥
nāmnā rājā iti vā vācyāḥ brāhmaṇaiḥ tu narādhipāḥ . tat kṣāmyam hi mahīpālaiḥ yasmāt pūjyāḥ dvijāḥ smṛtāḥ .. 69..
ब्राह्मणैः सचिवो वाच्यो ह्यमात्यः सचिवेति वा । शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ॥ ७०॥
ब्राह्मणैः सचिवः वाच्यः हि अमात्यः सचिव इति वा । शेषैः अन्यैः जनैः वाच्यः हीनैः आर्य इति नित्यशस् ॥ ७०॥
brāhmaṇaiḥ sacivaḥ vācyaḥ hi amātyaḥ saciva iti vā . śeṣaiḥ anyaiḥ janaiḥ vācyaḥ hīnaiḥ ārya iti nityaśas .. 70..
समैः सम्भाषणं कार्यं येन नाम्ना स संज्ञितः । हीनैः सपरिवारं तु नाम्ना सम्भाष्य उत्तमः ॥ ७१॥
समैः सम्भाषणम् कार्यम् येन नाम्ना स संज्ञितः । हीनैः स परिवारम् तु नाम्ना सम्भाष्य उत्तमः ॥ ७१॥
samaiḥ sambhāṣaṇam kāryam yena nāmnā sa saṃjñitaḥ . hīnaiḥ sa parivāram tu nāmnā sambhāṣya uttamaḥ .. 71..
नियोगाधिकृताश्चैव पुरुषा योषितस्तथा । कारुकाः शिल्पिनश्चैव सम्भाष्यास्ते तथैव हि ॥ ७२॥
नियोग-अधिकृताः च एव पुरुषाः योषितः तथा । कारुकाः शिल्पिनः च एव सम्भाष्याः ते तथा एव हि ॥ ७२॥
niyoga-adhikṛtāḥ ca eva puruṣāḥ yoṣitaḥ tathā . kārukāḥ śilpinaḥ ca eva sambhāṣyāḥ te tathā eva hi .. 72..
मार्षो भावेति वक्तव्यः किञ्चिदूनस्तु मार्षकः । समानोऽथ वयस्येति हं ह्वो हण्डेति वाधमः ॥ ७३॥
मार्षः भाव-इति वक्तव्यः किञ्चिद् ऊनः तु मार्षकः । समानः अथ वयस्य इति हं ह्वः हण्ड इति वा अधमः ॥ ७३॥
mārṣaḥ bhāva-iti vaktavyaḥ kiñcid ūnaḥ tu mārṣakaḥ . samānaḥ atha vayasya iti haṃ hvaḥ haṇḍa iti vā adhamaḥ .. 73..
आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा । तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते ॥ ७४॥
आयुष्मन् इति वाच्यः तु रथी सूतेन सर्वदा । तपस्वी इति प्रशान्तः तु साधो इति च शब्द्यते ॥ ७४॥
āyuṣman iti vācyaḥ tu rathī sūtena sarvadā . tapasvī iti praśāntaḥ tu sādho iti ca śabdyate .. 74..
स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् ॥ ७५॥
स्वामी इति युवराजः तु कुमारः भर्तृदारकः । सौम्य भद्र-मुख इति एवम् हे पूर्वम् च अधमम् वदेत् ॥ ७५॥
svāmī iti yuvarājaḥ tu kumāraḥ bhartṛdārakaḥ . saumya bhadra-mukha iti evam he pūrvam ca adhamam vadet .. 75..
यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा । स तेन नाम्ना भाष्यो हि नाटकादौ प्रयोक्तृभिः ॥ ७६॥
यत् यस्य कर्म शिल्पम् वा विद्या वा जातिः एव वा । स तेन नाम्ना भाष्यः हि नाटक-आदौ प्रयोक्तृभिः ॥ ७६॥
yat yasya karma śilpam vā vidyā vā jātiḥ eva vā . sa tena nāmnā bhāṣyaḥ hi nāṭaka-ādau prayoktṛbhiḥ .. 76..
वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः । वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा ॥ ७७॥
वत्स पुत्रक तात इति नाम्ना गोत्रेण वा पुनर् । वाच्यः शिष्यः सुतः वा अपि पित्रा वा गुरुणा अपि वा ॥ ७७॥
vatsa putraka tāta iti nāmnā gotreṇa vā punar . vācyaḥ śiṣyaḥ sutaḥ vā api pitrā vā guruṇā api vā .. 77..
सम्भाष्या शाक्यनिर्ग्रन्था भदन्तेति प्रयोक्तृभिः । आमन्त्रणैस्तु पाषण्डाः शेषाः स्वसमयाश्रितैः ॥ ७८॥
सम्भाष्या शाक्य-निर्ग्रन्था भदन्त इति प्रयोक्तृभिः । आमन्त्रणैः तु पाषण्डाः शेषाः स्व-समय-आश्रितैः ॥ ७८॥
sambhāṣyā śākya-nirgranthā bhadanta iti prayoktṛbhiḥ . āmantraṇaiḥ tu pāṣaṇḍāḥ śeṣāḥ sva-samaya-āśritaiḥ .. 78..
देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । भट्टेति सार्वभौमस्तु नित्यं परिजनेन हि ॥ ७९॥
देव इति नृपतिः वाच्यः भृत्यैः प्रकृतिभिः तथा । भट्ट-इति सार्वभौमः तु नित्यम् परिजनेन हि ॥ ७९॥
deva iti nṛpatiḥ vācyaḥ bhṛtyaiḥ prakṛtibhiḥ tathā . bhaṭṭa-iti sārvabhaumaḥ tu nityam parijanena hi .. 79..
राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा । वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ॥ ८०॥
राजन् इति ऋषिभिः वाच्यः हि अपत्यप्रत्ययेन वा । वयस्य राजन् इति वा भवेत् वाच्यः महीपतिः ॥ ८०॥
rājan iti ṛṣibhiḥ vācyaḥ hi apatyapratyayena vā . vayasya rājan iti vā bhavet vācyaḥ mahīpatiḥ .. 80..
विदूषकेण राज्ञी च चेटी च भवतीत्यपि । नाम्ना वयस्येत्यपि वा राज्ञा वाच्यो विदूषकः ॥ ८१॥
विदूषकेण राज्ञी च चेटी च भवति इति अपि । नाम्ना वयस्य-इति अपि वा राज्ञा वाच्यः विदूषकः ॥ ८१॥
vidūṣakeṇa rājñī ca ceṭī ca bhavati iti api . nāmnā vayasya-iti api vā rājñā vācyaḥ vidūṣakaḥ .. 81..
सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने । अन्यदा पुनरार्येति महाराजेति भूपतिः ॥ ८२॥
सर्व-स्त्रीभिः पतिः वाच्यः आर्य-पुत्र इति यौवने । अन्यदा पुनर् आर्य इति महा-राज इति भूपतिः ॥ ८२॥
sarva-strībhiḥ patiḥ vācyaḥ ārya-putra iti yauvane . anyadā punar ārya iti mahā-rāja iti bhūpatiḥ .. 82..
आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः । योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ॥ ८३॥
आर्य इति पूर्वजः भ्राता वाच्यः पुत्रः इव अनुजः । योषिद्भिः अथ काम्या इति राज-पुत्रा इति योधनैः ॥ ८३॥
ārya iti pūrvajaḥ bhrātā vācyaḥ putraḥ iva anujaḥ . yoṣidbhiḥ atha kāmyā iti rāja-putrā iti yodhanaiḥ .. 83..
पुरुषाभाषणं ह्येव कार्यं नाट्ये प्रयोक्तृभिः । पुनः स्त्रीणां प्रवक्ष्यामि यथाभाष्यास्तु नाटके ॥ ८४॥
पुरुष-आभाषणम् हि एव कार्यम् नाट्ये प्रयोक्तृभिः । पुनर् स्त्रीणाम् प्रवक्ष्यामि यथा आभाष्या अस्तु नाटके ॥ ८४॥
puruṣa-ābhāṣaṇam hi eva kāryam nāṭye prayoktṛbhiḥ . punar strīṇām pravakṣyāmi yathā ābhāṣyā astu nāṭake .. 84..
तपस्विन्यो देवताश्च वाच्या भगवतीति च । गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ॥ ८५॥
तपस्विन्यः देवताः च वाच्याः भगवती इति च । गुरु-भार्या तु वक्तव्या स्थानीया भवति इति च ॥ ८५॥
tapasvinyaḥ devatāḥ ca vācyāḥ bhagavatī iti ca . guru-bhāryā tu vaktavyā sthānīyā bhavati iti ca .. 85..
गम्या भद्रेति वाच्या वै वृद्धाम्बेति च नाटके । राजपत्न्यस्तु सम्भाष्याः सर्वाः परिजनेन वै ॥ ८६॥
गम्या भद्रा इति वाच्या वै वृद्धा अम्बा इति च नाटके । राज-पत्न्यः तु सम्भाष्याः सर्वाः परिजनेन वै ॥ ८६॥
gamyā bhadrā iti vācyā vai vṛddhā ambā iti ca nāṭake . rāja-patnyaḥ tu sambhāṣyāḥ sarvāḥ parijanena vai .. 86..
भट्टिनी स्वामिनी देवीत्येवं वै नाटके बुधैः । देवीति महिषी वाच्या राज्ञा परिजनेन वा ॥ ८७॥
भट्टिनी स्वामिनी देवी इति एवम् वै नाटके बुधैः । देवी इति महिषी वाच्या राज्ञा परिजनेन वा ॥ ८७॥
bhaṭṭinī svāminī devī iti evam vai nāṭake budhaiḥ . devī iti mahiṣī vācyā rājñā parijanena vā .. 87..
भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः । कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः ॥ ८८॥
भोगिन्यः परिशिष्टाः तु स्वामिन्यः इति वा पुनर् । कुमार्यः च एव वक्तव्याः प्रेष्याभिः भर्तृ-दारिकाः ॥ ८८॥
bhoginyaḥ pariśiṣṭāḥ tu svāminyaḥ iti vā punar . kumāryaḥ ca eva vaktavyāḥ preṣyābhiḥ bhartṛ-dārikāḥ .. 88..
स्वसेति भगिनी वाच्या वत्सेति च यवीयसी । ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ॥ ८९॥
स्वसा इति भगिनी वाच्या वत्स इति च यवीयसी । ब्राह्मणी आर्या इति वक्तव्या लिङ्ग-स्था व्रतिनी च या ॥ ८९॥
svasā iti bhaginī vācyā vatsa iti ca yavīyasī . brāhmaṇī āryā iti vaktavyā liṅga-sthā vratinī ca yā .. 89..
पत्नी चार्येति सम्भाष्या पितृनाम्ना सुतस्य सा । समानाभिस्तथा सख्यो हलेति स्यात्परस्परम् ॥ ९०॥
पत्नी च आर्य इति सम्भाष्या पितृ-नाम्ना सुतस्य सा । समानाभिः तथा सख्यः हल-इति स्यात् परस्परम् ॥ ९०॥
patnī ca ārya iti sambhāṣyā pitṛ-nāmnā sutasya sā . samānābhiḥ tathā sakhyaḥ hala-iti syāt parasparam .. 90..
प्रेष्या हज्जेति वक्तव्या स्त्रियो या तूत्तमा भवेत् । अज्जुकेति च वक्तव्या वेश्या परिजनेन च ॥ ९१॥
प्रेष्या हज्जा इति वक्तव्या स्त्रियः या तु उत्तमा भवेत् । अज्जुका इति च वक्तव्या वेश्या परिजनेन च ॥ ९१॥
preṣyā hajjā iti vaktavyā striyaḥ yā tu uttamā bhavet . ajjukā iti ca vaktavyā veśyā parijanena ca .. 91..
अत्तेति गणिका माता वाच्या परिजनेन हि । प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा ॥ ९२॥
अत्ता इति गणिका माता वाच्या परिजनेन हि । प्रिया इति भार्या शृङ्गारे वाच्या राज्ञा इतरेण वा ॥ ९२॥
attā iti gaṇikā mātā vācyā parijanena hi . priyā iti bhāryā śṛṅgāre vācyā rājñā itareṇa vā .. 92..
पुरोधः सार्थवाहानां भार्यास्त्वार्येति सर्वदा । तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा ॥ ९३॥
पुरोधः सार्थवाहानाम् भार्याः तु आर्य इति सर्वदा । तद्-लिङ्ग-अर्थानि नामानि कार्याणि कविभिः सदा ॥ ९३॥
purodhaḥ sārthavāhānām bhāryāḥ tu ārya iti sarvadā . tad-liṅga-arthāni nāmāni kāryāṇi kavibhiḥ sadā .. 93..
औत्पत्तिकानि यानि स्युर्न प्रख्यातानि नाटके । ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः ॥ ९४॥
औत्पत्तिकानि यानि स्युः न प्रख्यातानि नाटके । ब्रह्म-क्षत्रस्य नामानि गोत्र-कर्म-अनुरूपतः ॥ ९४॥
autpattikāni yāni syuḥ na prakhyātāni nāṭake . brahma-kṣatrasya nāmāni gotra-karma-anurūpataḥ .. 94..
काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि । दत्तप्रायाणि नामानि वणिजां सम्प्रयोजयेत् ॥ ९५॥
काव्ये कार्याणि कविभिः शर्म-वर्म-कृतानि हि । दत्त-प्रायाणि नामानि वणिजाम् सम्प्रयोजयेत् ॥ ९५॥
kāvye kāryāṇi kavibhiḥ śarma-varma-kṛtāni hi . datta-prāyāṇi nāmāni vaṇijām samprayojayet .. 95..
कापालिकास्तु घण्टान्तनामानः समुदाहृता । शौर्योदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९६॥
कापालिकाः तु घण्टा-अन्त-नामानः समुदाहृता । शौर्य-उदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९६॥
kāpālikāḥ tu ghaṇṭā-anta-nāmānaḥ samudāhṛtā . śaurya-udāttāni nāmāni tathā śūreṣu yojayet .. 96..
विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः । दत्ता मित्रा सेनेति वेश्यानामानि योजयेत् ॥ ९७॥
विजय-अर्थानि नामानि राज-स्त्रीणाम् तु नित्यशस् । दत्ता मित्रा सेना इति वेश्या-नामानि योजयेत् ॥ ९७॥
vijaya-arthāni nāmāni rāja-strīṇām tu nityaśas . dattā mitrā senā iti veśyā-nāmāni yojayet .. 97..
नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके । मङ्गलार्थानि नामानि चेटानामपि योजयेत् ॥ ९८॥
नाना कुसुम-नामानः प्रेष्याः कार्याः तु नाटके । मङ्गल-अर्थानि नामानि चेटानाम् अपि योजयेत् ॥ ९८॥
nānā kusuma-nāmānaḥ preṣyāḥ kāryāḥ tu nāṭake . maṅgala-arthāni nāmāni ceṭānām api yojayet .. 98..
गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत् । यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ॥ ९९॥
गम्भीर-अर्थानि नामानि हि उत्तमानाम् प्रयोजयेत् । यस्मात् नाम-अनुसदृशम् कर्म तेषाम् भविष्यति ॥ ९९॥
gambhīra-arthāni nāmāni hi uttamānām prayojayet . yasmāt nāma-anusadṛśam karma teṣām bhaviṣyati .. 99..
जातिचेष्टानुरूपाणि शेषाणामपि कारयेत् । नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ॥ १००॥
जाति-चेष्टा-अनुरूपाणि शेषाणाम् अपि कारयेत् । नामानि पुरुषाणाम् तु स्त्रीणाम् च उक्तानि तत्त्वतः ॥ १००॥
jāti-ceṣṭā-anurūpāṇi śeṣāṇām api kārayet . nāmāni puruṣāṇām tu strīṇām ca uktāni tattvataḥ .. 100..
एवं नामविधानं तु कर्तव्यं कविभिः सदा । एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः ॥ १०१॥
एवम् नाम-विधानम् तु कर्तव्यम् कविभिः सदा । एवम् भाषा-विधानम् तु ज्ञात्वा कर्माणि अशेषतस् ॥ १०१॥
evam nāma-vidhānam tu kartavyam kavibhiḥ sadā . evam bhāṣā-vidhānam tu jñātvā karmāṇi aśeṣatas .. 101..
पाठ्यगुणानिदानीं वक्ष्यामः । तद्यथा सप्तस्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, द्विविधा काकुः, षडलङ्काराः, षडङ्गानीति । एषामिदानीं लक्षणमभिव्याख्यास्यामः । तत्र सप्तस्वरा नाम - षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः त एते रसेषूपपाद्याः ॥ १०२॥
पाठ्य-गुणान् इदानीम् वक्ष्यामः । तत् यथा सप्त-स्वराः, त्रीणि स्थानानि, चत्वारः वर्णाः, द्विविधा काकुः, षट् अलङ्काराः, षड् अङ्गानि इति । एषाम् इदानीम् लक्षणम् अभिव्याख्यास्यामः । तत्र सप्त-स्वराः नाम षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादाः ते एते रसेषु उपपाद्याः ॥ १०२॥
pāṭhya-guṇān idānīm vakṣyāmaḥ . tat yathā sapta-svarāḥ, trīṇi sthānāni, catvāraḥ varṇāḥ, dvividhā kākuḥ, ṣaṭ alaṅkārāḥ, ṣaḍ aṅgāni iti . eṣām idānīm lakṣaṇam abhivyākhyāsyāmaḥ . tatra sapta-svarāḥ nāma ṣaḍja-ṛṣabha-gāndhāra-madhyama-pañcama-dhaivata-niṣādāḥ te ete raseṣu upapādyāḥ .. 102..
यथा - ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम् । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ १०३॥
यथा ततस् पाठ्यम् प्रयुञ्जीत षष्-अलङ्कार-संयुतम् । हास्य-शृङ्गारयोः कार्यौ स्वरौ मध्यम-पञ्चमौ ॥ १०३॥
yathā tatas pāṭhyam prayuñjīta ṣaṣ-alaṅkāra-saṃyutam . hāsya-śṛṅgārayoḥ kāryau svarau madhyama-pañcamau .. 103..
षड्जर्षभौ तथा चैव वीररौद्राद्भुतेष्वथ । गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ १०४॥
षड्ज-ऋषभौ तथा च एव वीर-रौद्र-अद्भुतेषु अथ । गान्धारः च निषादः च कर्तव्यौ करुणे रसे ॥ १०४॥
ṣaḍja-ṛṣabhau tathā ca eva vīra-raudra-adbhuteṣu atha . gāndhāraḥ ca niṣādaḥ ca kartavyau karuṇe rase .. 104..
धैवतश्चैव कर्तव्यो बीभत्से सभयानके । त्रीणि स्थानानि - उरः कण्ठः शिर इति । भवत्यपि च शारीर्यामथ वीणायां त्रिभ्यः स्थानिभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ १०५॥
धैवतः च एव कर्तव्यः बीभत्से स भयानके । त्रीणि स्थानानि उरः कण्ठः शिरः इति । भवति अपि च शारीर्याम् अथ वीणायाम् त्रिभ्यः स्थानिभ्यः एव तु । उरसः शिरसः कण्ठात् स्वरः काकुः प्रवर्तते ॥ १०५॥
dhaivataḥ ca eva kartavyaḥ bībhatse sa bhayānake . trīṇi sthānāni uraḥ kaṇṭhaḥ śiraḥ iti . bhavati api ca śārīryām atha vīṇāyām tribhyaḥ sthānibhyaḥ eva tu . urasaḥ śirasaḥ kaṇṭhāt svaraḥ kākuḥ pravartate .. 105..
आभाषणं च दूरस्थे शिरसा सम्प्रयोजयेत् । नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः ॥ १०६॥
आभाषणम् च दूर-स्थे शिरसा सम्प्रयोजयेत् । न अतिदूरे च कण्ठेन हि उरसा च एव पार्श्वतः ॥ १०६॥
ābhāṣaṇam ca dūra-sthe śirasā samprayojayet . na atidūre ca kaṇṭhena hi urasā ca eva pārśvataḥ .. 106..
उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः । कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा ॥ १०७॥
उरसा उदाहृतम् वाक्यम् शिरसा दीपयेत् बुधः । कण्ठेन शमनम् कुर्यात् पाठ्य-योगेषु सर्वदा ॥ १०७॥
urasā udāhṛtam vākyam śirasā dīpayet budhaḥ . kaṇṭhena śamanam kuryāt pāṭhya-yogeṣu sarvadā .. 107..
उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा । वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ १०८॥
उदात्तः च अनुदात्तः च स्वरितः कम्पितः तथा । वर्णाः चत्वारः एव स्युः पाठ्य-योगे तपोधनाः ॥ १०८॥
udāttaḥ ca anudāttaḥ ca svaritaḥ kampitaḥ tathā . varṇāḥ catvāraḥ eva syuḥ pāṭhya-yoge tapodhanāḥ .. 108..
तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यं, वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा काकुः साकाङ्क्षा निराकाङ्क्षा चेति वाक्यस्य साकाङ्क्षनिराकाङ्क्षकत्वात् ॥ १०९॥
तत्र हास्य-शृङ्गारयोः स्वरित-उदात्तैः वर्णैः पाठ्यम् उपपाद्यम्, वीर-रौद्र-अद्भुतेषु उदात्त-कम्पितैः करुण-बीभत्स-भयानकेषु अनुदात्त-स्वरित-कम्पितैः इति । द्विविधा काकुः साकाङ्क्षा निराकाङ्क्षा च इति वाक्यस्य साकाङ्क्ष-निराकाङ्क्षक-त्वात् ॥ १०९॥
tatra hāsya-śṛṅgārayoḥ svarita-udāttaiḥ varṇaiḥ pāṭhyam upapādyam, vīra-raudra-adbhuteṣu udātta-kampitaiḥ karuṇa-bībhatsa-bhayānakeṣu anudātta-svarita-kampitaiḥ iti . dvividhā kākuḥ sākāṅkṣā nirākāṅkṣā ca iti vākyasya sākāṅkṣa-nirākāṅkṣaka-tvāt .. 109..
अनियुक्तार्थकं वाक्यं साकाङ्क्षमिति संज्ञितम् । नियुक्तार्थं तु यद्वाक्यं निराकाङ्क्षं तदुच्यते ॥ ११०॥
अ नियुक्त-अर्थकम् वाक्यम् साकाङ्क्षम् इति संज्ञितम् । नियुक्त-अर्थम् तु यत् वाक्यम् निराकाङ्क्षम् तत् उच्यते ॥ ११०॥
a niyukta-arthakam vākyam sākāṅkṣam iti saṃjñitam . niyukta-artham tu yat vākyam nirākāṅkṣam tat ucyate .. 110..
तत्र साकाङ्क्षं नाम तारादिमन्द्रान्तमनियुक्तार्थमनिर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । निराकाङ्क्षं नाम नियुक्तार्थं निर्यातितवर्णालङ्कारं शिरःस्थानगतं मान्द्रादितारान्तमिति । अथ षडलङ्कारा नाम - उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ । पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत ॥ ११२॥
तत्र साकाङ्क्षम् नाम तारा-आदि-मन्द्र-अन्तम् अ नियुक्त-अर्थम् अ निर्यातित-वर्ण-अलङ्कारम् कण्ठ-उरः-स्थान-गतम् । निराकाङ्क्षम् नाम नियुक्त-अर्थम् निर्यातित-वर्ण-अलङ्कारम् शिरः-स्थान-गतम् मान्द्र-आदि-तार-अन्तम् इति । अथ षष्-अलङ्काराः नाम उच्चः दीप्तः च मन्द्रः च नीचः द्रुत-विलम्बितौ । पाठ्यस्य एते हि अलङ्काराः लक्षणम् च निबोधत ॥ ११२॥
tatra sākāṅkṣam nāma tārā-ādi-mandra-antam a niyukta-artham a niryātita-varṇa-alaṅkāram kaṇṭha-uraḥ-sthāna-gatam . nirākāṅkṣam nāma niyukta-artham niryātita-varṇa-alaṅkāram śiraḥ-sthāna-gatam māndra-ādi-tāra-antam iti . atha ṣaṣ-alaṅkārāḥ nāma uccaḥ dīptaḥ ca mandraḥ ca nīcaḥ druta-vilambitau . pāṭhyasya ete hi alaṅkārāḥ lakṣaṇam ca nibodhata .. 112..
उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्थाभाषणविस्मयोत्तरोत्तरसञ्जल्पदूराह्वानत्रासनाबाधाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः, स चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती- क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु । मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा- गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु । नीचो नाम उरःस्थानगतो मन्द्रतरः, स च स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम कण्ठगतः स च त्वरितः, लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा- चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥
उच्चः नाम शिरः-स्थान-गतः तार-स्वरः, स च दूर-स्थ-आभाषण-विस्मय-उत्तर-उत्तर-सञ्जल्प-दूर-आह्वान-त्रासन-आबाध-आद्येषु । दीप्तः नाम शिरः-स्थान-गतः तारतरः, स च आक्षेप-कलह-विवाद-अमर्ष-क्रुष्ट-आधर्षण-क्रोध-शौर्य-दर्प-तीक्ष्ण-रूक्ष-अभिधान-निर्भर्त्सन-आक्रन्दित-आदिषु । मन्द्रः नाम उरः-स्थान-गतः निर्वेद-ग्लानि-चिन्ता-औत्सुक्य-दैन्य-व्याधि-क्रीडा-गाढ-शस्त्र-क्षत-मूर्छा-मद-गुह्य-अर्थ-वचन-आदिषु । नीचः नाम उरः-स्थान-गतः मन्द्रतरः, स च स्वभाव-आभाषण-व्याधि-शम-श्रम-आर्त-त्रस्त-पतित-मूर्छित-आदिषु । द्रुतः नाम कण्ठ-गतः स च त्वरितः, लल्लन-मन्मन-भय-शीतज्वर-त्रास-अत्यस्त-आत्ययिक-कार्य-आवेदन-आदिषु । विलम्बितः नाम कण्ठ-स्थान-गतः तनु-मन्द्रः, स च शृङ्गार-करुण-वितर्कित-विचार-अमर्ष-असूयिता-व्यक्त-अर्थ-प्रवाद-लज्जा-चिन्ता-तर्जन-विस्मय-दोष-अनुकीर्तन-दीर्घ-रोग-निपीडन-आदिषु अत्र अनुवंश्या श्लोकाः भवन्ति ॥ ११३॥
uccaḥ nāma śiraḥ-sthāna-gataḥ tāra-svaraḥ, sa ca dūra-stha-ābhāṣaṇa-vismaya-uttara-uttara-sañjalpa-dūra-āhvāna-trāsana-ābādha-ādyeṣu . dīptaḥ nāma śiraḥ-sthāna-gataḥ tārataraḥ, sa ca ākṣepa-kalaha-vivāda-amarṣa-kruṣṭa-ādharṣaṇa-krodha-śaurya-darpa-tīkṣṇa-rūkṣa-abhidhāna-nirbhartsana-ākrandita-ādiṣu . mandraḥ nāma uraḥ-sthāna-gataḥ nirveda-glāni-cintā-autsukya-dainya-vyādhi-krīḍā-gāḍha-śastra-kṣata-mūrchā-mada-guhya-artha-vacana-ādiṣu . nīcaḥ nāma uraḥ-sthāna-gataḥ mandrataraḥ, sa ca svabhāva-ābhāṣaṇa-vyādhi-śama-śrama-ārta-trasta-patita-mūrchita-ādiṣu . drutaḥ nāma kaṇṭha-gataḥ sa ca tvaritaḥ, lallana-manmana-bhaya-śītajvara-trāsa-atyasta-ātyayika-kārya-āvedana-ādiṣu . vilambitaḥ nāma kaṇṭha-sthāna-gataḥ tanu-mandraḥ, sa ca śṛṅgāra-karuṇa-vitarkita-vicāra-amarṣa-asūyitā-vyakta-artha-pravāda-lajjā-cintā-tarjana-vismaya-doṣa-anukīrtana-dīrgha-roga-nipīḍana-ādiṣu atra anuvaṃśyā ślokāḥ bhavanti .. 113..
उत्तरोत्तरसञ्जल्पपरुषाक्षेपणेषु च । तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा ॥ ११५॥
उत्तर-उत्तर-सञ्जल्प-परुष-आक्षेपणेषु च । तीक्ष्ण-रूक्ष-अभिनयने आवेगे क्रन्दिते तथा ॥ ११५॥
uttara-uttara-sañjalpa-paruṣa-ākṣepaṇeṣu ca . tīkṣṇa-rūkṣa-abhinayane āvege krandite tathā .. 115..
परोक्षस्य समाह्वाने तर्जने त्रासने तथा । दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ॥ ११६॥
परोक्षस्य समाह्वाने तर्जने त्रासने तथा । दूर-स्थ-आभाषणे च एव तथा निर्भर्त्सनेषु च ॥ ११६॥
parokṣasya samāhvāne tarjane trāsane tathā . dūra-stha-ābhāṣaṇe ca eva tathā nirbhartsaneṣu ca .. 116..
भावेष्वेतेषु नित्यं हि नानारससमाश्रया । उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ॥ ११७॥
भावेषु एतेषु नित्यम् हि नाना रस-समाश्रया । उच्चा दीप्ता द्रुता च एव काकुः कार्या प्रयोक्तृभिः ॥ ११७॥
bhāveṣu eteṣu nityam hi nānā rasa-samāśrayā . uccā dīptā drutā ca eva kākuḥ kāryā prayoktṛbhiḥ .. 117..
व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते । नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च ॥ ११८॥
व्याधिते च ज्वर-आर्ते च भय-आर्ते शीत-विप्लुते । नियम-स्थे वितर्के च गाढ-शस्त्र-क्षतेषु च ॥ ११८॥
vyādhite ca jvara-ārte ca bhaya-ārte śīta-viplute . niyama-sthe vitarke ca gāḍha-śastra-kṣateṣu ca .. 118..
गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते । मन्द्रा नीचा च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ ११९॥
गुह्य-अर्थ-वचने च एव चिन्तायाम् तपसि स्थिते । मन्द्रा नीचा च कर्तव्या काकुः नाट्य-प्रयोक्तृभिः ॥ ११९॥
guhya-artha-vacane ca eva cintāyām tapasi sthite . mandrā nīcā ca kartavyā kākuḥ nāṭya-prayoktṛbhiḥ .. 119..
लल्ले च मन्मने चैव भयार्ते शीतविप्लुते । मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ १२०॥
लल्ले च मन्मने च एव भय-आर्ते शीत-विप्लुते । मन्द्रा द्रुता च कर्तव्या काकुः नाट्य-प्रयोक्तृभिः ॥ १२०॥
lalle ca manmane ca eva bhaya-ārte śīta-viplute . mandrā drutā ca kartavyā kākuḥ nāṭya-prayoktṛbhiḥ .. 120..
दृष्टनष्टानुसरणे इष्टानिष्टश्रुते तथा । इष्टार्थख्यापने चैव चिन्ताध्याने तथैव च ॥ १२१॥
दृष्ट-नष्ट-अनुसरणे इष्ट-अनिष्ट-श्रुते तथा । इष्ट-अर्थ-ख्यापने च एव चिन्ता-ध्याने तथा एव च ॥ १२१॥
dṛṣṭa-naṣṭa-anusaraṇe iṣṭa-aniṣṭa-śrute tathā . iṣṭa-artha-khyāpane ca eva cintā-dhyāne tathā eva ca .. 121..
उन्मादेऽसूयिते चैव उपालम्भे तथैव हि । अव्यक्तार्थप्रवादे च कथायोगे तथैव च ॥ १२२॥
उन्मादे असूयिते च एव उपालम्भे तथा एव हि । अव्यक्त-अर्थ-प्रवादे च कथायोगे तथा एव च ॥ १२२॥
unmāde asūyite ca eva upālambhe tathā eva hi . avyakta-artha-pravāde ca kathāyoge tathā eva ca .. 122..
उत्तरोत्तरसञ्जल्पे कार्येऽतिशयसंयुते । विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ॥ १२३॥
उत्तर-उत्तर-सञ्जल्पे कार्ये अतिशय-संयुते । विकृते व्याधिते क्रोधे दुःखे शोके तथा एव च ॥ १२३॥
uttara-uttara-sañjalpe kārye atiśaya-saṃyute . vikṛte vyādhite krodhe duḥkhe śoke tathā eva ca .. 123..
विस्मयामर्षयोश्चैव प्रहर्षे परिदेविते । विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् ॥ १२४॥
विस्मय-आमर्षयोः च एव प्रहर्षे परिदेविते । विलम्बिता च दीप्ता च काकुः मन्द्रा च वै भवेत् ॥ १२४॥
vismaya-āmarṣayoḥ ca eva praharṣe paridevite . vilambitā ca dīptā ca kākuḥ mandrā ca vai bhavet .. 124..
लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा । उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ॥ १२५॥
लघु-अक्षर-प्राय-कृते गुरु-अक्षर-कृते तथा । उच्चा दीप्ता च कर्तव्या काकुः तत्र प्रयोक्तृभिः ॥ १२५॥
laghu-akṣara-prāya-kṛte guru-akṣara-kṛte tathā . uccā dīptā ca kartavyā kākuḥ tatra prayoktṛbhiḥ .. 125..
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च । मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ॥ १२६॥
यानि सौम्य-अर्थ-युक्तानि सुख-भाव-कृतानि च । मन्द्रा विलम्बिता च एव तत्र काकुः विधीयते ॥ १२६॥
yāni saumya-artha-yuktāni sukha-bhāva-kṛtāni ca . mandrā vilambitā ca eva tatra kākuḥ vidhīyate .. 126..
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि । एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ १२७॥
यानि स्युः तीक्ष्ण-रूक्षाणि दीप्ता च उच्चा च तेषु अपि । एवम् नाना आश्रय-उपेतम् पाठ्यम् योज्यम् प्रयोक्तृभिः ॥ १२७॥
yāni syuḥ tīkṣṇa-rūkṣāṇi dīptā ca uccā ca teṣu api . evam nānā āśraya-upetam pāṭhyam yojyam prayoktṛbhiḥ .. 127..
हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । वीररौद्राद्भुतेषूच्चा दीप्ता वापि प्रशस्यते ॥ १२८॥
हास्य-शृङ्गार-करुणेषु इष्टा काकुः विलम्बिता । वीर-रौद्र-अद्भुतेषु उच्चा दीप्ता वा अपि प्रशस्यते ॥ १२८॥
hāsya-śṛṅgāra-karuṇeṣu iṣṭā kākuḥ vilambitā . vīra-raudra-adbhuteṣu uccā dīptā vā api praśasyate .. 128..
भयानके सबीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ १२९॥
भयानके स बीभत्से द्रुता नीचा च कीर्तिता । एवम् भाव-रस-उपेता काकुः कार्या प्रयोक्तृभिः ॥ १२९॥
bhayānake sa bībhatse drutā nīcā ca kīrtitā . evam bhāva-rasa-upetā kākuḥ kāryā prayoktṛbhiḥ .. 129..
अथाङ्गानि षट् - विच्छेदोऽर्पण विसर्गोऽनुबन्धो दीपनं प्रशमनमिति । तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्गं यत्पठ्यते तदर्पणम् । विसर्गो नाम वाक्यन्यासः । अनुबन्धो नाम पदान्तरेष्वपि विच्छेदः, अनुच्छ्वसनं वा । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं चेति । प्रशमनं नाम तारगतानां स्वराणां प्रशाम्यतामवैस्वर्येणावतारणमिति । एषां च रसगतः प्रयोगः - तत्र हास्यशृङ्गारयोराकाङ्क्षायामर्पणविच्छेददीपनप्रशमनयुक्तं पाठ्यं कार्यम् । दीपनप्रशमनयुक्तं करुणे । विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति । सर्वेषामप्येषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानगतः । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति । मन्द्रात्तारं न गच्छेत्, ताराद्वा मन्द्रमिति ॥ १३०॥
अथ अङ्गानि षड् विच्छेदः अर्पण-विसर्गः अनुबन्धः दीपनम् प्रशमनम् इति । तत्र विच्छेदः नाम विराम-कृतः । अर्पणम् नाम लीलायमान-मधुर-वल्गुना स्वरेण पूरयता इव रङ्गम् यत् पठ्यते तत् अर्पणम् । विसर्गः नाम वाक्य-न्यासः । अनुबन्धः नाम पद-अन्तरेषु अपि विच्छेदः, अन् उच्छ्वसनम् वा । दीपनम् नाम त्रि-स्थान-शोभि वर्धमान-स्वरम् च इति । प्रशमनम् नाम तार-गतानाम् स्वराणाम् प्रशाम्यताम् अवैस्वर्येण अवतारणम् इति । एषाम् च रस-गतः प्रयोगः तत्र हास्य-शृङ्गारयोः आकाङ्क्षायाम् अर्पण-विच्छेद-दीपन-प्रशमन-युक्तम् पाठ्यम् कार्यम् । दीपन-प्रशमन-युक्तम् करुणे । विच्छेद-प्रशमन-दीपन-अनुबन्ध-बहुलम् वीर-रौद्र-अद्भुतेषु विसर्ग-विच्छेद-युक्तम् बीभत्स-भयानकयोः इति । सर्वेषाम् अपि एषाम् मन्द्र-मध्य-तार-कृतः प्रयोगः त्रि-स्थान-गतः । तत्र दूर-स्थ-आभाषणे तारम् शिरसा, न अतिदूरे मध्यम् कण्ठेन, पार्श्वतस् मन्द्रम् उरसा प्रयोजयेत् पाठ्यम् इति । मन्द्रात् तारम् न गच्छेत्, तारात् वा मन्द्रम् इति ॥ १३०॥
atha aṅgāni ṣaḍ vicchedaḥ arpaṇa-visargaḥ anubandhaḥ dīpanam praśamanam iti . tatra vicchedaḥ nāma virāma-kṛtaḥ . arpaṇam nāma līlāyamāna-madhura-valgunā svareṇa pūrayatā iva raṅgam yat paṭhyate tat arpaṇam . visargaḥ nāma vākya-nyāsaḥ . anubandhaḥ nāma pada-antareṣu api vicchedaḥ, an ucchvasanam vā . dīpanam nāma tri-sthāna-śobhi vardhamāna-svaram ca iti . praśamanam nāma tāra-gatānām svarāṇām praśāmyatām avaisvaryeṇa avatāraṇam iti . eṣām ca rasa-gataḥ prayogaḥ tatra hāsya-śṛṅgārayoḥ ākāṅkṣāyām arpaṇa-viccheda-dīpana-praśamana-yuktam pāṭhyam kāryam . dīpana-praśamana-yuktam karuṇe . viccheda-praśamana-dīpana-anubandha-bahulam vīra-raudra-adbhuteṣu visarga-viccheda-yuktam bībhatsa-bhayānakayoḥ iti . sarveṣām api eṣām mandra-madhya-tāra-kṛtaḥ prayogaḥ tri-sthāna-gataḥ . tatra dūra-stha-ābhāṣaṇe tāram śirasā, na atidūre madhyam kaṇṭhena, pārśvatas mandram urasā prayojayet pāṭhyam iti . mandrāt tāram na gacchet, tārāt vā mandram iti .. 130..
एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः । तत्र हास्यशृङ्गारयोर्मध्यलयः, करुणे विलम्बितो, वीररौद्राद्भुतबीभत्सभयानकेषु द्रुत इति । अथ विरामः अर्धसमाप्तो कार्यवशान्न छन्दोवशात् । कस्मात्, दृश्यन्ते ह्येकद्वित्रिचतुरक्षरा विरामाः । यथा - किं ! गच्छ, मा विश सुदुर्जन ! वारितोऽऽसि कार्यं त्वया न मम सर्वजनोपयुक्तम् । सूचासु चाङ्कुरगते च तथोपचारे - ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥
एषाम् च द्रुत-मध्य-विलम्बिताः त्रयः लयाः रसेषु उपपाद्याः । तत्र हास्य-शृङ्गारयोः मध्य-लयः, करुणे, वीर-रौद्र-अद्भुत-बीभत्स-भयानकेषु द्रुतः इति । अथ विरामः कार्य-वशात् न छन्दः-वशात् । कस्मात्, दृश्यन्ते हि एक-द्वि-त्रि-चतुर्-अक्षराः विरामाः । यथा किम् ! गच्छ, मा विश सु दुर्जन ! वारितः असि कार्यम् त्वया न मम सर्व-जन-उपयुक्तम् । सूचासु च अङ्कुर-गते च तथा उपचारे षु अल्प-अक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥
eṣām ca druta-madhya-vilambitāḥ trayaḥ layāḥ raseṣu upapādyāḥ . tatra hāsya-śṛṅgārayoḥ madhya-layaḥ, karuṇe, vīra-raudra-adbhuta-bībhatsa-bhayānakeṣu drutaḥ iti . atha virāmaḥ kārya-vaśāt na chandaḥ-vaśāt . kasmāt, dṛśyante hi eka-dvi-tri-catur-akṣarāḥ virāmāḥ . yathā kim ! gaccha, mā viśa su durjana ! vāritaḥ asi kāryam tvayā na mama sarva-jana-upayuktam . sūcāsu ca aṅkura-gate ca tathā upacāre ṣu alpa-akṣarāṇi hi padāni bhavanti kāvye .. 132..
एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः सः ।
एवम् विरामे प्रयत्नः अनुष्ठेयः । कस्मात्, विरामः हि अर्थ-अनुदर्शकः सः ।
evam virāme prayatnaḥ anuṣṭheyaḥ . kasmāt, virāmaḥ hi artha-anudarśakaḥ saḥ .
विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः । कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः ॥ १३३॥
विरामेषु प्रयत्नः हि नित्यम् कार्यः प्रयोक्तृभिः । कस्मात् अभिनयः हि अस्मिन् अर्थ-अपेक्षी यतस् स्मृतः ॥ १३३॥
virāmeṣu prayatnaḥ hi nityam kāryaḥ prayoktṛbhiḥ . kasmāt abhinayaḥ hi asmin artha-apekṣī yatas smṛtaḥ .. 133..
यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः । वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः ॥ १३४॥
यत्र व्यग्रौ उभौ हस्तौ तत्र दृष्टि-समन्वितः । वाचिक-अभिनयः कार्यः विरामैः अर्थ-दर्शकैः ॥ १३४॥
yatra vyagrau ubhau hastau tatra dṛṣṭi-samanvitaḥ . vācika-abhinayaḥ kāryaḥ virāmaiḥ artha-darśakaiḥ .. 134..
प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ । बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ॥ १३५॥
प्रायस् वीरे च रौद्रे च करौ प्रहरण-आकुलौ । बीभत्से कुत्सित-त्वात् च भवतः कुञ्चितौ करौ ॥ १३५॥
prāyas vīre ca raudre ca karau praharaṇa-ākulau . bībhatse kutsita-tvāt ca bhavataḥ kuñcitau karau .. 135..
हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ । अद्भुते विस्मयात्स्तब्धौ भयाच्चैव भयानके ॥ १३६॥
हास्ये च उद्देश-मात्रेण करुणे च प्रलम्बितौ । अद्भुते विस्मयात् स्तब्धौ भयात् च एव भयानके ॥ १३६॥
hāsye ca uddeśa-mātreṇa karuṇe ca pralambitau . adbhute vismayāt stabdhau bhayāt ca eva bhayānake .. 136..
एवमादिषु चान्येषु प्रविचारेऽपि हस्तयोः । अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः ॥ १३७॥
एवमादिषु च अन्येषु प्रविचारे अपि हस्तयोः । अलङ्कार-विरामाभ्याम् साध्यते हि अर्थ-निश्चयः ॥ १३७॥
evamādiṣu ca anyeṣu pravicāre api hastayoḥ . alaṅkāra-virāmābhyām sādhyate hi artha-niścayaḥ .. 137..
ये विरामाः स्मृता वृत्ते तेष्वलङ्कार इष्यते । समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा ॥ १३८॥
ये विरामाः स्मृताः वृत्ते तेषु अलङ्कारः इष्यते । समाप्ते अर्थे पदे वा अपि तथा प्राण-वशेन वा ॥ १३८॥
ye virāmāḥ smṛtāḥ vṛtte teṣu alaṅkāraḥ iṣyate . samāpte arthe pade vā api tathā prāṇa-vaśena vā .. 138..
पदवर्णसमासे च द्रुते बह्वर्थसङ्कटे । कार्यो विरामः पादान्ते तथा प्राणवशेन वा ॥ १३९॥
पद-वर्ण-समासे च द्रुते बहु-अर्थ-सङ्कटे । कार्यः विरामः पाद-अन्ते तथा प्राण-वशेन वा ॥ १३९॥
pada-varṇa-samāse ca drute bahu-artha-saṅkaṭe . kāryaḥ virāmaḥ pāda-ante tathā prāṇa-vaśena vā .. 139..
शेषमर्थवशेनैव विरामं सम्प्रयोजयेत् । अत्र च भावगतानि च कृष्याक्षराणि बोद्धव्यानि, तद्यथा - आकारैकारसंयुक्तमैकारौकारसंयुतम् । व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते ॥ १४०॥
शेषम् अर्थ-वशेन एव विरामम् सम्प्रयोजयेत् । अत्र च भाव-गतानि च कृष्य-अक्षराणि बोद्धव्यानि, तत् यथा आकार-ऐकार-संयुक्तम् ऐकार-औकार-संयुतम् । व्यञ्जनम् यत् भवेत् दीर्घम् कृष्यम् तत् तु विधीयते ॥ १४०॥
śeṣam artha-vaśena eva virāmam samprayojayet . atra ca bhāva-gatāni ca kṛṣya-akṣarāṇi boddhavyāni, tat yathā ākāra-aikāra-saṃyuktam aikāra-aukāra-saṃyutam . vyañjanam yat bhavet dīrgham kṛṣyam tat tu vidhīyate .. 140..
विषादे च वितर्के च प्रश्नेऽथामर्ष एव च । कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः ॥ १४१॥
विषादे च वितर्के च प्रश्ने अथ अमर्षे एव च । ॥ १४१॥
viṣāde ca vitarke ca praśne atha amarṣe eva ca . .. 141..
शेषाणामर्थयोगेन विरामे विरमेदिह । एकद्वित्रिचतुःपञ्चषट्कलं च विलम्बितम् ॥ १४२॥
शेषाणाम् अर्थ-योगेन विरामे विरमेत् इह । एक-द्वि-त्रि-चतुर्-पञ्च-षष्-कलम् च विलम्बितम् ॥ १४२॥
śeṣāṇām artha-yogena virāme viramet iha . eka-dvi-tri-catur-pañca-ṣaṣ-kalam ca vilambitam .. 142..
विलम्बिते विरामे हि सदा गुर्वक्षरं भवेत् । षण्णां कलानां परतो विलम्बो च विधीयते ॥ १४३॥
विलम्बिते विरामे हि सदा गुरु अक्षरम् भवेत् । षण्णाम् कलानाम् परतस् च विधीयते ॥ १४३॥
vilambite virāme hi sadā guru akṣaram bhavet . ṣaṇṇām kalānām paratas ca vidhīyate .. 143..
अथवा कारणोपेतं प्रयोगं कार्यमेव च । समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः ॥ १४४॥
अथवा कारण-उपेतम् प्रयोगम् कार्यम् एव च । समीक्ष्य वृत्ते कर्तव्यः विरामः रस-भावतः ॥ १४४॥
athavā kāraṇa-upetam prayogam kāryam eva ca . samīkṣya vṛtte kartavyaḥ virāmaḥ rasa-bhāvataḥ .. 144..
ये विरामाः स्मृताः पाठ्ये वृत्तपादसमुद्भवाः । उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः ॥ १४५॥
ये विरामाः स्मृताः पाठ्ये वृत्त-पाद-समुद्भवाः । उत्क्रम्य अपि क्रमम् तद्-ज्ञैः कार्याः ते अर्थ-वश-अनुगाः ॥ १४५॥
ye virāmāḥ smṛtāḥ pāṭhye vṛtta-pāda-samudbhavāḥ . utkramya api kramam tad-jñaiḥ kāryāḥ te artha-vaśa-anugāḥ .. 145..
नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं तथैव हि । विश्रमेन्नाविरामेषु दैन्ये काकुं न दीपयेत् ॥ १४६॥
न अपशब्दम् पठेत् तद्-ज्ञः भिन्न-वृत्तम् तथा एव हि । विश्रमेत् न अ विरामेषु दैन्ये काकुम् न दीपयेत् ॥ १४६॥
na apaśabdam paṭhet tad-jñaḥ bhinna-vṛttam tathā eva hi . viśramet na a virāmeṣu dainye kākum na dīpayet .. 146..
वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् । स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं यथाविधि ॥ १४७॥
वर्जितम् काव्य-दोषैः तु लक्षण-आढ्यम् गुण-अन्वितम् । स्वर-अलङ्कार-संयुक्तम् पठेत् पाठ्यम् यथाविधि ॥ १४७॥
varjitam kāvya-doṣaiḥ tu lakṣaṇa-āḍhyam guṇa-anvitam . svara-alaṅkāra-saṃyuktam paṭhet pāṭhyam yathāvidhi .. 147..
अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः । त एव सर्वे कर्तव्या स्त्रीणां पाठ्ये त्वसंस्कृते ॥ १४८॥
अलङ्काराः विरामाः च ये पाठ्ये संस्कृते स्मृताः । ते एव सर्वे कर्तव्याः स्त्रीणाम् पाठ्ये तु असंस्कृते ॥ १४८॥
alaṅkārāḥ virāmāḥ ca ye pāṭhye saṃskṛte smṛtāḥ . te eva sarve kartavyāḥ strīṇām pāṭhye tu asaṃskṛte .. 148..
एवमेतत्स्वरकृतं कलाताललयान्वितम् । दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ॥ १४९॥
एवम् एतत् स्वर-कृतम् कला-ताल-लय-अन्वितम् । तु ॥ १४९॥
evam etat svara-kṛtam kalā-tāla-laya-anvitam . tu .. 149..
उक्तं काकुविधानं तु यथावदनुपूर्वशः । अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ॥ १५०॥
उक्तम् काकु-विधानम् तु यथावत् अनुपूर्वशस् । अतस् ऊर्ध्वम् प्रवक्ष्यामि दश-रूप-विकल्पनम् ॥ १५०॥
uktam kāku-vidhānam tu yathāvat anupūrvaśas . atas ūrdhvam pravakṣyāmi daśa-rūpa-vikalpanam .. 150..
॥ इति भरतीये नाट्यशास्त्रे वागभिनये काकुस्वरव्यञ्जनो नाम सप्तदशोऽध्यायः ॥
॥ इति भरतीये नाट्य-शास्त्रे वागभिनये काकुस्वरव्यञ्जनः नाम सप्तदशः अध्यायः ॥
.. iti bharatīye nāṭya-śāstre vāgabhinaye kākusvaravyañjanaḥ nāma saptadaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In