उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्थाभाषणविस्मयोत्तरोत्तरसञ्जल्पदूराह्वानत्रासनाबाधाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः, स चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती- क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु । मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा- गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु । नीचो नाम उरःस्थानगतो मन्द्रतरः, स च स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम कण्ठगतः स च त्वरितः, लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा- चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥
ucco nāma śiraḥsthānagatastārasvaraḥ, sa ca dūrasthābhāṣaṇavismayottarottarasañjalpadūrāhvānatrāsanābādhādyeṣu . dīpto nāma śiraḥsthānagatastārataraḥ, sa cākṣepakalahavivādāmarṣakruṣṭādharṣaṇakrodhaśauryadarpatī- kṣṇarūkṣābhidhānanirbhartsanākranditādiṣu . mandro nāma uraḥsthānagato nirvedaglānicintautsukyadainyavyādhikrīḍā- gāḍhaśastrakṣatamūrchāmadaguhyārthavacanādiṣu . nīco nāma uraḥsthānagato mandrataraḥ, sa ca svabhāvābhāṣaṇavyādhiśamaśramārtatrastapatitamūrchitādiṣu . druto nāma kaṇṭhagataḥ sa ca tvaritaḥ, lallanamanmanabhayaśītajvaratrāsātyastātyayikakāryāvedanādiṣu . vilambito nāma kaṇṭhasthānagatastanumandraḥ, sa ca śṛṅgārakaruṇavitarkitavicārāmarṣāsūyitāvyaktārthapravādalajjā- cintātarjanavismayadoṣānukīrtanadīrgharoganipīḍanādiṣu atrānuvaṃśyā ślokā bhavanti .. 113-114..