Natya Shastra

Adhyaya

Emotional and other States (bhāva)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
॥ श्रीरस्तु ॥
|| śrīrastu ||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   0

अथ सप्तमोऽध्यायः ।
atha saptamo'dhyāyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   0

भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते - वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् ।
bhāvānidānīṃ vyākhyāsyāmaḥ | atrāha- bhāvā iti kasmāt | kiṃ bhavantīti bhāvāḥ kiṃ vā bhāvayantīti bhāvāḥ | ucyate - vāgaṅgasattvopetānkāvyārthānbhāvayantīti bhāvā iti | bhū iti karaṇe dhātustathā ca bhāvitaṃ vāsitaṃ kṛtamityanarthāntaram | loke'pi ca prasiddham | aho hyanena gandhena rasena vā sarvameva bhāvitamiti | tacca vyāptyartham |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   1

विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति सन्ज्ञितः ॥ १॥
vibhāvenāhṛto yo'rtho hyanubhāvaistu gamyate | vāgaṅgasattvābhinayaiḥ sa bhāva iti sanjñitaḥ || 1||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   2

वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २॥
vāgaṅgamukharāgeṇa sattvenābhinayena ca | kaverantargataṃ bhāvaṃ bhāvayanbhāva ucyate || 2||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   3

नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३॥
nānābhinayasambaddhānbhāvayanti rasānimān | yasmātasmādamī bhāvā vijñeyā nāṭyayoktṛbhiḥ || 3||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   4

अथ विभाव इति कस्मात् । उच्यते-विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञा- तमित्यनर्थान्तरम् ।
atha vibhāva iti kasmāt | ucyate-vibhavo vijñānārthaḥ | vibhāvaḥ kāraṇaṃ nimittaṃ heturiti paryāyāḥ | vibhāvyate'nena vāgaṅgasattvābhinayā ityato vibhāvaḥ | yathā vibhāvitaṃ vijñā- tamityanarthāntaram |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   5

बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति सन्ज्ञितः ॥ ४॥
bahavo'rthā vibhāvyante vāgaṅgābhinayāśrayāḥ | anena yasmāttenāyaṃ vibhāva iti sanjñitaḥ || 4||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   6

अथानुभाव इति कस्मात् । उच्यते- अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति ।
athānubhāva iti kasmāt | ucyate- anubhāvyate'nena vāgaṅgasattvakṛto'bhinaya iti |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   7

वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ ५ ॥
vāgaṅgābhinayeneha yatastvartho'nubhāvyate | śākhāṅgopāṅgasaṃyuktastvanubhāvastataḥ smṛtaḥ || 5 ||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   8

एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् ।
evaṃ te vibhāvānubhāvasaṃyuktā bhāvā iti vyākhyātāḥ | ato hyeṣāṃ bhāvānāṃ siddhirbhavati | tasmādeṣāṃ bhāvānāṃ vibhāvānubhāvasaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ | tatra vibhāvānubhāvau lokaprasiddhau | lokasvabhāvānugatatvācca tayorlakṣaṇaṃ nocyate'tiprasaṅganivṛtyartham |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   9

लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ ६॥
lokasvabhāvasaṃsiddhā lokayātrānugāminaḥ | anubhāvā vibhāvāśca jñeyāstvabhinaye budhaiḥ || 6||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   10

तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते ।
tatrāṣṭau bhāvāḥ sthāyinaḥ | trayastriṃśadvyabhicāriṇaḥ | aṣṭau sātvikā iti bhedāḥ | evamete kāvyarasābhivyaktihetava ekonapañcāśadbhāvāḥ pratyavagantavyāḥ | ebhyaśca sāmānyaguṇayogena rasā niṣpadyante |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   11

योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ ७॥
yo'rtho hṛdayasaṃvādī tasya bhāvo rasodbhavaḥ | śarīraṃ vyāpyate tena śuṣkaṃ kāṣṭhamivāgninā || 7||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   12

काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते- यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज- त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह- को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः -
kāvyārthasaṃśritairvibhāvānubhāvavyañjitairekonapañcāśadbhāvaiḥ sāmānyaguṇayogenābhiniṣpadyante rasāstatkathaṃ sthāyina eva bhāvā rasatvamāpnuavanti | ucyate- yathā hi samānalakṣaṇāstulyapāṇipādodaraśarīrāḥ samānāṅgapratyaṅgā api puruṣāḥ kulaśīlavidyākarmaśilpavicakṣaṇatvādrāja- tvamāpnuvanti tatraiva cānye'lpabuddhayasteṣāmevānucarā bhavanti tathā vibhāvānubhāvavyabhicāriṇaḥ sthāyibhāvānupāśritā bhavanti | bahvāśrayatvāsvāmibhūtāḥ sthāyino bhāvāḥ | tadvatsthānīyapuruṣaguṇabhūtā anye bhāvāstānguṇatayā śrayante | sthāyibhāvā rasatvamāpnuvanti | parijanabhūtā vyabhicāriṇo bhāvāḥ | atrāha- ko dṛṣṭānta iti | yathā narendro bahujanaparivāro'pi sa eva nāma labhate nānyaḥ sumahānapi puruṣaḥ tathā vibhāvānubhāvavyabhicāriparivṛtaḥ sthāyī bhāvo rasanāma labhate | bhavati cātra ślokaḥ -

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   13

यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥ ८॥
yathā narāṇāṃ nṛpatiḥ śiṣyāṇāṃ ca yathā guruḥ | evaṃ hi sarvabhāvānāṃ bhāvaḥ sthāyi mahāniha || 8||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   14

लक्षणं खलु पूर्वमभिहितमेषां रससन्ज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः - रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना- प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथन- भ्रूक्षेपकटाक्षादिभिरनुभावैः ।
lakṣaṇaṃ khalu pūrvamabhihitameṣāṃ rasasanjñakānām | idānīṃ bhāvasāmānyalakṣaṇamabhidhāsyāmaḥ | tatra sthāyibhāvānvakṣyāmaḥ - ratirnāma pramodātmikā ṛtumālyānulepanābharaṇabhojanavarabhavanānubhavanā- prātikūlyādibhirvibhāvaiḥ samutpadyate | tāmabhinayetsmitavadanamadhurakathana- bhrūkṣepakaṭākṣādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   15

इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ ९॥
iṣṭārthaviṣayaprāptyā ratirityupajāyate | saumyatvādabhineyā sā vāṅmādhuryāṅgaceṣṭitaiḥ || 9||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   16

हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः ।
hāso nāma paraceṣṭānukaraṇakuhakāsambaddhapralāpapaurobhāgyamaurkhyādibhirvibhāvaiḥ samutpadyate | tamabhinayetpūrvoktairhasitādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   17

परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ १०॥
paraceṣṭānukaraṇāddhāsaḥ samupajāyate | smitahāsātihasitairabhineyaḥ sa paṇḍitaiḥ || 10||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   18

शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते। तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि- पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा- वैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधम् - आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति ।
śoko nāma iṣṭajanaviyogavibhavanāśavadhabandhaduḥkhānubhanavanādibhirvibhāvaiḥ samutpadyate| tasyāsrapātaparidevitavilapitavaivarṇyasvarabhedasrastagātratābhūmi- patanasasvanaruditākranditadīrghaniḥśvasitajaḍatonmādamohamaraṇādibhiranubhā- vairabhinayaḥ prayoktavyaḥ | ruditamatra trividham - ānandajamārtijamīrṣyāsamudbhavaṃ ceti |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   19

भवन्ति चात्रार्याः - [आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥]
bhavanti cātrāryāḥ - [ānande'pyārtikṛtaṃ trividhaṃ ruditaṃ sadā budhairjñeyam | tasya tvabhinayayogānvibhāvagatitaḥ pravakṣyāmi ||]

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   20

हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ ११॥
harṣotphullakapolaṃ sānusmaraṇādapāṅgavisṛtāsram | romāñcagātramanibhṛtamānandasamudbhavaṃ bhavati || 11||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   21

पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ १२॥
paryāptavimuktāsraṃ sasvanamasvasthagātragaticeṣṭam | bhūminipātanivartitavilapitamityārtijaṃ bhavati || 12||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   22

प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ १३॥
prasphuritauṣṭhakapolaṃ saśiraḥkampaṃ tathā saniḥśvāsam | bhrukuṭīkaṭākṣakuṭilaṃ strīṇāmīrṣyākṛtaṃ bhavati || 13||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   23

स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ १४॥
strīnīcaprakṛtiṣveṣa śoko vyasanasambhavaḥ | dhairyeṇottamamadhyānāṃ nīcānāṃ ruditena ca || 14||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   24

क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसन्दष्ठोष्ठपुट- गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः॥ १५॥
krodho nāma ādharṣaṇākruṣṭakalahavivādapratikūlādibhirvibhāvaiḥ samutpadyate | asya vikṛṣṭanāsāpuṭodvṛttanayanasandaṣṭhoṣṭhapuṭa- gaṇḍasphuraṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ | ripujo gurujaścaiva praṇayiprabhavastathā | bhṛtyajaḥ kṛtakaśceti krodhaḥ pañcavidhaḥ smṛtaḥ|| 15||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   25

भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ १६॥
bhṛkuṭīkuṭilotkaṭamukhaḥ sandaṣṭhoṣṭhaḥ spṛśankareṇa karam | kruddhaḥ svabhujāprekṣī śatrau niryantraṇaṃ ruṣyet || 16||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   26

किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ १७॥
kiñcidavāṅgmukhadṛṣṭiḥ sāsrasvedāpamārjanaparaśca | avyaktolbaṇaceṣṭo gurau vinayayantrito ruṣyet || 17||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   27

अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ १८॥
alpaprataravicāro vikirannaśrūṇyapāṅgavikṣepaiḥ | sabhrukuṭisphuritoṣṭhaḥ praṇayopagatāṃ priyā ruṣyet || 18||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   28

अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ १९॥
atha parijane tu roṣastarjananirbhartsanākṣivistāraiḥ | viprekṣaṇaiśca vividhairabhineyaḥ krūratārahitaḥ || 19||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   29

कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ २०॥
kāraṇamavekṣamāṇaḥ prāyeṇāyāsaliṅgasaṃyuktaḥ | vīrarasāntaracārī kāryaḥ kṛtako bhavati kopaḥ || 20||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   30

उत्साहो नाम उत्तमप्रकृतिः। स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै- रुत्पद्यते। तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
utsāho nāma uttamaprakṛtiḥ| sa cāviṣādaśaktidhairyaśauryādibhirvibhāvai- rutpadyate| tasya dhairyatyāgavaiśāradyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   31

असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ २१॥
asammohādibhirvyakto vyavasāyanayātmakaḥ | utsāhastvabhineyaḥ syādapramādotthitādibhiḥ || 21||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   32

भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन - कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन- स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
bhayaṃ nāma strīnīcaprakṛtikam | gururājāparādhaśvāpadaśūnyāgārāṭavīparvatagahanagajāhidarśananirbhartsana - kāntāradurdinaniśāndhakarolūkanaktañcarārāvaśravaṇādibhirvibhāvaiḥ samutpadyate | tasya prakampitakaracaraṇahṛdayakampanastambhamukhaśoṣajihvāparilehana- svedavepathutrāsasaparitrāṇānveṣaṇadhāvanotkṛṣṭādibhiranubhavairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   33

गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥ २२॥
gururājāparādhena raudrāṇāṃ cāpi darśanāt | śravaṇādapi ghorāṇāṃ bhayaṃ mohena jāyate || 22||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   34

गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ २३॥
gātrakampanavitrāsairvaktraśoṣaṇasambhramaiḥ visphāritaikṣaṇaiḥ kāryamabhineyakriyāguṇaiḥ || 23||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   35

सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ २४॥
sattvavitrāsanodbhūtaṃ bhayamutpadyate nṛṇām | srastāṅgākṣinimeṣaistadabhineyaṃ tu nartakaiḥ || 24||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   36

करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसन्त्रासकृतैरभिनयोऽस्य ॥ २५॥
karacaraṇahṛdayakampairmukhaśoṣaṇavadanalehanastambhaiḥ | sambhrāntavadanavepathusantrāsakṛtairabhinayo'sya || 25||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   37

जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि- भिरनुभावैरभिनयः प्रयोक्तव्यः ।
jugupsā nāma strīnīcaprakṛtikā | sā cāhṛdyadarśanaśravaṇādibhirvibhāvaiḥ samutpadyate | tasyāḥ sarvāṅgasaṅkocaniṣṭhīvanamukhavikūṇanahṛllekhādi- bhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   38

नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ २६॥
nāsāpracchādaneneha gātrasaṅkocanena ca | udvejanaiḥ sahṛllekhairjugupsāmabhinirdiśet || 26||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   39

मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि- रनुभावैरभिनयः प्रयोक्तव्यः ।
māyendrajālamānuṣakarmātiśayacitrapustaśilpavidyātiśayādibhirvibhāvaiḥ samutpadyate | tasya nayanavistārānimeṣaprekṣitabhrūkṣeparomaharṣaṇaśiraḥkampasādhuvādādibhi- ranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   40

कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ २७॥
karmātiśayanirvṛtto vismayo harṣasambhavaḥ | siddhisthāne tvasau sādhyaḥ praharṣapulakādibhiḥ || 27||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   41

एवमेते स्थायिनो भावा रससन्ज्ञाः प्रत्यवगन्तव्याः ।
evamete sthāyino bhāvā rasasanjñāḥ pratyavagantavyāḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   42

व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह - व्यभिचारिण इति कस्मात् । उच्यते - वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह - कथं नयन्तीति । उच्यते - लोकसिद्धान्त एषः - यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्र- यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः ।
vyabhicāriṇa idānīṃ vyākhyāsyāmaḥ | atrāha - vyabhicāriṇa iti kasmāt | ucyate - vi abhi ityetāvupasargau | cara iti gatyartho dhātuḥ | vividhamābhimukhyena raseṣu carantīti vyabhicāriṇaḥ | vāgaṅgasattvopetāḥ prayoge rasānnayantīti vyabhicāriṇaḥ | atrāha - kathaṃ nayantīti | ucyate - lokasiddhānta eṣaḥ - yathā sūrya idaṃ dinaṃ nakṣatraṃ vā nayatīti | na ca tena bāhubhyāṃ skandhena vā nīyate | kiṃ tu lokaprasiddhametat | yathedaṃ sūryo nakṣatraṃ dina vā nayatīti | evamete vyabhicāriṇa ityavagantavyāḥ | tāniha saṅgrahābhihitāṃstra- yastriṃśadvyabhicāriṇo bhāvān varṇayiṣyāmaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   43

दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन- वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् ।
dāridryavyādhyavamānādhikṣepākruṣṭakrodhatāḍaneṣṭajana- viyogatattvajñānādibhirvibhāvaiḥ samutpadyate strīnīcakusattvānām | ruditaniḥśvasitocchvasitasampradhāraṇādibhiranubhāvaistamabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   44

दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ २८॥
dāridryeṣṭaviyogādyaiḥ nirvedo nāma jāyate | sampradhāraṇaniḥśvāsaistasya tvabhinayo bhavet || 28||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   45

अत्रानुवंश्ये आर्ये भवतः - इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् ।
atrānuvaṃśye ārye bhavataḥ - iṣṭajanaviprayogāddāridryādvyādhitastathā duḥkhāt |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   46

इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ २९॥
iṣṭajanaviprayogāddāridryādvyādhitastathā duḥkhāt | ṛddhiṃ parasya dṛṣṭvā nirvedo nāma sambhavati || 29||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   47

बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ ३०॥
bāṣpapariplutanayanaḥ punaśca niḥśvāsanadīnamukhanetraḥ | yogīva dhyānaparo bhavati hi nirvedavānpuruṣaḥ || 30||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   48

ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन- सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना- नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः
glānirnāma vāntaviriktavyādhitaponiyamopavāsamanastāpātiśayamadana- sevanātivyāyāmādhvagamanakṣutpipāsānidrācchedādibhirvibhāvaiḥ samutpadyate | tasyāḥ kṣāmavākyanayanakapolodaramandapadotkṣepaṇavepanā- nutsāhatanugātravaivarṇyasvarabhedābhiranubhāvairabhinayaḥ prayoktavyaḥ

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   49

वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ ३१॥
vāntaviriktavyādhiṣu tapasā jarasā ca jāyate glāniḥ | kārśyena sābhineyā mandabhramaṇena kampena || 31||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   50

गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥ ३२॥
gaditaiḥ kṣāmakṣāmairnetravikāraiśca dīnasañcāraiḥ | ślathabhāvenāṅgānāṃ muhurmuhurnirdiśed glānim || 32||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   51

शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहण- नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य- स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
śaṅkā nāma sandehātmikā strīnīcaprabhavā | cauryābhigrahaṇa- nṛpāparādhapāpakarmakaraṇādibhirvibhāvaiḥ samutpadyate | tasyā muhurmuhuravalokanāvakuṇṭhanamukhaśoṣaṇajihvālehanamukhavaivarṇya- svarabhedavepathuśuṣkoṣṭhakaṇṭhāyāsasādharmyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   52

चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ ३३॥
cauryādijanitā śaṅkā prāyaḥ kāryā bhayānake | priyavyalīkajanitā tathā śṛṅgāriṇī matā || 33||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   53

अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् ।
atrākārasaṃvaraṇamapi kecidicchanti | tacca kuśalairupādhibhiriṅgitaiścopalakṣyam |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   54

द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ ३४॥
dvividhā śaṅkā kāryāhyātmasamutthā ca parasamutthā ca | yā tatrātmasamutthā sā jñeyā dṛṣṭiceṣṭābhiḥ || 34||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   55

किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥३५॥
kiñcitpravepitāṅgastvadhomukho vīkṣate ca pārśvāni | gurusajjamānajihvaḥ śyāmāsyaḥ śaṅkitaḥ puruṣaḥ ||35||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   56

असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा- नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
asūyā nāma nānāparādhadveṣaparaiśvaryasaubhāgyamedhāvidyālīlādibhirvibhāvaiḥ samutpadyate | tasyāśca pariṣadi doṣaprakhyāpanaguṇopaghāterṣyācakṣuḥpradā- nādhomukhabhrukuṭīkriyāvajñānakutsanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   57

परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ ३६॥
parasaubhāgyeśvaratāmedhālīlāsamucchrayāndṛṣṭvā | utpadyate hyasūyā kṛtāparādho bhavedyaśca || 36||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   58

भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ ३७॥
bhrukuṭikuṭilotkaṭamukhaiḥ serṣyākrodhaparivṛttanetraiśca | guṇanāśanavidveṣaistatrābhinayaḥ prayoktavyaḥ || 37||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   59

मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति -
mado nāma madyopayogādutpadyate | sa ca trividhaḥ pañcavibhāvaśca | atrāryā bhavanti -

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   60

ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ ३८॥
jñeyastu madastrividhastaruṇo madhyastathāvakṛṣṭaśca | karaṇaṃ pañcavidhaṃ syāttasyābhinayaḥ prayoktavyaḥ || 38||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   61

कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ३९॥
kaścinmatto gāyati roditi kaścittathā hasati kaścit | paruṣavacanābhidhāyī kaścitkaścittathā svapiti || 39||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   62

उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ ४०॥
uttamasattvaḥ śete hasati ca gāyati ca madhyamaprakṛtiḥ | paruṣavacanābhidhāyī rodatyapi cādhamaprakṛtiḥ || 40||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   63

स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥४१॥
smitavacanamadhurarāgo hṛṣṭatanuḥ kiñcidākulitavākyaḥ | sukumārāviddhagatistaruṇamadastūttamaprakṛtiḥ ||41||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   64

स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ ४२॥
skhalitāghūrṇitanayanaḥ srastavyākulitabāhuvikṣepaḥ | kuṭilavyāviddhagatirmadhyamado madhyamaprakṛtiḥ || 42||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   65

नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ ४३॥
naṣṭasmṛtirhatagatiścharditahikkākaphaiḥ subībhatsaḥ | gurusajjamānajihvo niṣṭhīvati cādhamaprakṛtiḥ || 43||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   66

रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ४४॥
raṅge pibataḥ kāryā madavṛddhirnāṭyayogamāsādya | kāryo madakṣayo vai yaḥ khalu pītvā praviṣṭaḥ syāt || 44||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   67

सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ ४५॥
santrāsācchokādvā bhayātpraharṣācca kāraṇopagatāt | utkramyāpi hi kāryo madapraṇāśaḥ kramāttajjñaiḥ || 45||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   68

एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ ४६॥
ebhirbhāvaviśeṣairmado drutaṃ sampraṇāśamupayāti | abhyudayasukhairvākyairyathaiva śokaḥ kṣayaṃ yāti || 46||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   69

श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन- वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
śramo nāma adhvavyāyāmasevanādibhirvibhāvaiḥ samutpadyate| tasya gātraparimardanasaṃvāhananiḥśvasitavijṛmbhitamandapadotkṣepaṇanayana- vadanavikūṇanasītkarādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   70

नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४७॥
nṛttādhvavyāyāmānnarasya sañjāyate śramo nāma | niḥśvāsakhedagamanaistasyābhinayaḥ prayoktavyaḥ || 47||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   71

आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाषशयना- सननिद्रातन्द्रीसेवनादिभिरनुभावैः ।
ālasyaṃ nāma khedavyādhigarbhasvabhāvaśramasauhityādibhirvibhāvaiḥ samutpadyate strīnīcānām | tadabhinayetsarvakarmānabhilāṣaśayanā- sananidrātandrīsevanādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   72

आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥ ४८॥
ālasyaṃ tvabhineyaṃ khedāpagataṃ svabhāvajaṃ cāpi | āhāravarjitānāmārambhāṇāmanārambhāt || 48||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   73

दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना- दिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
dainyaṃ nāma daurgatyamanastāpādibhirvibhāvaiḥ samutpadyate | tasyādhṛtiśirorogagātragauravānyamanaskatāmṛjāparivarjanā- dibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   74

चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥ ४९॥
cintautsukyasamutthā duḥkhādyā bhavati dīnatāṃ puṃsām | sarvamṛjāparihārairvividho'bhinayo bhavettasya || 49||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   75

ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन- तनुकार्श्यादिभिरनुभावैः ।
aiśvaryabhraṃśeṣṭadravyāpahāradāridryādibhirvibhāvairutpadyate | tāmabhinayenniḥśvasitocchvasitasantāpadhyānādhomukhacintana- tanukārśyādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   76

ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ ५०॥
aiśvaryabhraṃśeṣṭadravyakṣayajā bahuprakārā tu | hṛdayavitarkopagatā nṝṇāṃ cintā samudbhavati || 50||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   77

सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ ५१॥
socchvāsairniḥśvasitaiḥ santāpaiścaiva hṛdayaśūnyatayā | abhinetavyā cintā mṛjāvihīnairadhṛtyā ca || 51||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   78

मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा- नुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमण- पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
moho nāma daivopaghātavyasanābhighātavyādhibhayāvegapūrvavairā- nusmaraṇādibhirvibhāvaiḥ samutpadyate | tasya niścaitanyabhramaṇa- patanāghūrṇanādarśanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   79

अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ५२॥
asthāne taskarāndṛṣṭvā trāsanairvividhairapi | tatpratīkāraśūnyasya mohaḥ samupajāyate || 52||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   80

व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ ५३॥
vyasanābhighātabhayapūrvavairasaṃsmaraṇarogajo mohaḥ | sarvendriyasammohāttasyābhinayaḥ prayoktavyaḥ || 53||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   81

स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण-
smṛtirnāma sukhaduḥkhakṛtānāṃ bhāvānāmanusmaraṇam | sā ca svāsthyajaghanyarātrinidrācchedasamānadarśanodāharaṇa-

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   82

सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥ ५४॥
sukhaduḥkhamatikrāntaṃ tathā mativibhāvitaṃ yathāvṛttam | ciravismṛtaṃ smarati yaḥ smṛtimāniti veditavyo'sau || 54||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   83

स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ ५५॥
svāsthyābhyāsasamutthā śrutidarśanasambhavā smṛtirnipuṇaiḥ | śira udvāhanakampairbhūkṣepaiścābhinetavyā || 55||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   84

धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक- मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्रा- प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु- शोचनादिभिरनुभावैः ।
dhṛtirnāma śauryavijñānaśrutivibhavaśaucācāragurubhaktyadhika- manorathārthalābhakrīḍādibhirvibhāvaiḥ samutpadyate | tāmabhinayetprā- ptānāṃ viṣayāṇāmupabhogādaprāptātītopahṛtavinaṣṭānāmanu- śocanādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   85

विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ५६॥
vijñānaśaucavibhavaśrutiśaktisamudbhavā dhṛtiḥ sadbhiḥ | bhayaśokaviṣadādyai rahitā tu sadā prayoktavyā || 56||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   86

प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥ ५७॥
prāptānāmupabhogaḥ śabdarasasparśarūpagandhānām | aprāptaiśca na śoko yasyāṃ hi bhaved dhṛtiḥ sā tu || 57||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   87

व्रीडा नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञान-प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श- नखनिकृन्तनादिभिरनुभावैरभिनयेत् ।
vrīḍā nāma akāryakaraṇātmikā | sā ca guruvyatikramaṇāvajñāna-pratijñātānirvahanapaścāttāpādibhirvibhāvaiḥ samutpadyate | tāṃ nigūḍhavadanādhomukhavicintanorvīlekhanavastrāṅgulīyakasparśa- nakhanikṛntanādibhiranubhāvairabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   88

किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥ ५८॥
kiñcidakāryaṃ kurvannevaṃ yo dṛśyate śucibhiranyaiḥ | paścāttāpena yuto vrīḍita iti veditavyo'sau || 58||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   89

लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ ५९॥
lajjānigūḍhavadano bhūmiṃ vilikhannakhāṃśca vinikṛntan | vastrāṅgulīyakānāṃ saṃsparśaṃ vrīḍitaḥ kuryāt || 59||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   90

चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार- ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
capalatā nāma rāgadveṣamātsaryāmarṣāpratikūlyādibhirvibhāvaiḥ samutpadyate | tasyāśca vākpāruṣyanirbhartsanavadhabandhasamprahāra- tāḍanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   91

अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ ६०॥
avimṛśya tu yaḥ kāryaṃ puruṣo vadhatāḍanaṃ samārabhate | aviniścitakāritvātsa tu khalu capalo budhairjñeyaḥ || 60||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   92

हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव- गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन- कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः ।
harṣo nāma manorathalābheṣṭajanasamāgamanamanaḥparitoṣadeva- gururājabhartṛprasādabhojanācchādanalābhopabhogādibhirvibhāvaiḥ samutpadyate | tamabhinayennayanavadanaprasādapriyabhāṣaṇāliṅgana- kaṇṭakitapulakitāsrasvedādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   93

अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ ६१॥
aprāpye prāpye vā labdhe'rthe priyasamāgame vā'pi | hṛdayamanorathalābhe harṣaḥ sañjāyate puṃsām || 61||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   94

नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः । ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ ६२॥
nayanavadanapriyabhāṣāliṅganaiśca romāñcaiḥ | lalitaiścāṅgavihāraiḥ svedādyairabhinayastasya || 62||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   95

आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्‍भ्रमणप्रियाप्रियश्रवण- व्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद- विस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र- सङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्ग- सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्‍भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन- भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवण- कृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन- विलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पण- शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ ६३॥
āvego nāma utpātavātavarṣākuñjarod‍bhramaṇapriyāpriyaśravaṇa- vyasanābhighātādirvibhāvaiḥ samutpadyate | tatrotpātakṛto nāma vidyudulkānirghātaprapatanacandrasūryoparāgaketudarśanakṛtaḥ | tamabhinayetsarvāṅgasrastatāvaimanasyamukhavaivarṇyaviṣāda- vismayādibhiḥ | vātakṛtaṃ punaravakuṇṭhanākṣiparimārjanavastra- saṅgūhanatvaritagamanādibhiḥ | varṣakṛtaṃ punaḥ sarvāṅga- sampiṇḍanapradhāvanacchannāśrayamārgaṇādibhiḥ | agnikṛtaṃ tu dhūmākulanetratā'ṅgasaṅkocanavidhūnanātikrāntāpakrāntādibhiḥ | kuñjarod‍bhramaṇakṛtaṃ nāma tvaritāpasarpaṇacañcalagamana- bhayastambhavepathupaścādavalokanavismayādibhiḥ | priyaśravaṇa- kṛtaṃ nāmābhyutthānāliṅganavastrābharaṇapradānāśrupulakitādibhiḥ | apriyaśravaṇakṛtaṃ nāma bhūmipatanaviṣamavivartanaparidhāvana- vilāpanākrandanādibhiḥ | vyasanābhighātajaṃ tu sahasāpasarpaṇa- śastracarmavarmadhāraṇagajaturagarathārohaṇasampradhāraṇādibhiḥ | evamaṣṭavikalpo'yamāvegaḥ sambhramātmakaḥ | stheryeṇottamamadhyānāṃ nīcānāṃ cāpasarpaṇaiḥ || 63||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   96

अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥ ६४॥
apriyanivedanādvā sahasā hyavadhāritārivacanasya | śastrakṣepāt trāsādāvego nāma sambhavati || 64||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   97

अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ ६५॥
apriyanivedanādyo viṣādabhāvāśrayo'nubhāvasya | sahasāridarśanāccetpaharaṇaparighaṭṭanaiḥ kāryaḥ || 65||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   98

जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन- व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण- तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः ।
jaḍatānāma sarvakāryāpratipattiḥ | iṣṭāniṣṭaśravaṇadarśana- vyādhyādibhirvibhāvaiḥ samutpadyate | tāmabhinayedakathanāvibhāṣaṇa- tūṣṇīmbhāvāpratibhā'nimeṣanirīkṣaṇaparavaśatvādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   99

इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसन्ज्ञितः पुरुषः ॥ ६६॥
iṣṭaṃ vā'niṣṭaṃ vā sukhaduḥkhe vā na vetti yo mohāt | tūṣṇīkaḥ paravaśago bhavati sa jaḍasanjñitaḥ puruṣaḥ || 66||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   100

गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा- ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि- क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः
garvo nāma aiśvaryakularūpayauvanavidyābaladhanalābhādibhirvibhāvaiḥ samutpadyate | tasyāsūyāvajñāgharṣaṇānuttaradānāsambhāṣaṇā- ṅgāvalokana vibhramāpahasanavākpāruṣyaguruvyatikramaṇādhi- kṣepavacanavicchedādibhiranubhāvairabhinayaḥ prayoktavyaḥ

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   101

विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ६७॥
vidyāvāpte rūpādaiśvaryādatha dhanāgamādvāpi | garvaḥ khalu nīcānāṃ dṛṣṭyaṅgavicāraṇaiḥ kāryaḥ || 67||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   102

विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य- निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा- निःश्वसितध्यानादिभिरनुभावैः ।
viṣādo nāma kāryānistaraṇadaivavyāpattisamutthaḥ | tamabhinayetsahāyānveṣaṇopāyacintanotsāhavighātavaimanasya- niḥśvasitādibhiranubhāvairuttamamadhyamānām | adhamānāṃ tu viparidhāvanālokanamukhaśoṣaṇasṛkvaparilehananidrā- niḥśvasitadhyānādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   103

कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ ६८॥
kāryānistaraṇādvā cauryābhigrahaṇarājadoṣādvā | daivādarthavipatterbhavati viṣādaḥ sadā puṃsām || 68||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   104

वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥६९॥
vaicitryopāyacintābhyāṃ kārya uttamamadhyayoḥ | nidrāniḥśvasitadhyānairadhamānāṃ tu yojayet ||69||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   105

औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना- दिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुख- विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
autsukyaṃ nāma iṣṭajanaviyogānusmaraṇodyānadarśanā- dibhirvibhāvaiḥ samutpadyate | tasya dīrghaniḥśvasitādhomukha- vicintananidrātandrīśayanābhilāṣādibhiranubhavairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   106

इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥ ७०॥
iṣṭajanasya viyogādautsukyaṃ jāyate hyanusmṛtyā | cintānidrātandrīgātragurutvairabhinayo'sya || 70||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   107

निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार- स्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन- गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन- मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः ।
nidrā nāma daurbalyaśramaklamamadālasyacintā'tyāhāra- svabhāvādibhirvibhāvaiḥ samutpadyate | tāmabhinayedvadana- gauravaśarīrāvalokananetraghūraṇanagātravijṛmbhana- māndyocchvasitasannagātratā'kṣinimīlanādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   108

आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ ७१॥
ālasyāddaurbalyātklamācchramāccintanātsvabhāvācca | rātrau jāgaraṇādapi nidrā puruṣasya sambhavati || 71||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   109

तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः॥ ७२॥
tāṃ mukhagauravagātrapratilolananayanamīlanajaḍatvaiḥ | jṛmbhaṇagātravimardairanubhāvairabhinayetprājñaḥ|| 72||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   110

अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच-ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि- कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद- स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
apasmāro nāma devayakṣanāgabrahmarākṣasabhūtapretapiśāca-grahaṇānusmaranocchiṣṭaśūnyāgārasevanāśuci- kālāntarāparipatanavyādyādibhirvibhāvaiḥ samutpadyate | tasya sphuritaniḥśvasitotkampitadhāvanapatanasveda- stambhavadanaphenajihvāparilehanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   111

भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ ७३॥
bhūtapiśācagrahaṇānusmaraṇocchiṣṭaśūnyagṛhagamanāat | kālāntarātipātādaśuceścabhavatyapasmāraḥ || 73||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   112

सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसन्ज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ ७४॥
sahasā bhūmau patanaṃ pravepanaṃ vadanaphenamokṣaśca | niḥsanjñasyotthānaṃ rūpāṇyetānyapasmāre || 74||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   113

सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन- प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्‍वसितंसन्नगात्राक्षिनिमीलन- सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् ।
suptaṃ nāma nidrābhibhavaviṣayopagamanakṣititalaśayana- prasāraṇānukarṣaṇādibhirvibhāvaiḥ samutpadyate nidrāsamuttham | taducch‍vasitaṃsannagātrākṣinimīlana- sarvendriya sammohanotsvapnāyitādibhiranubhāvairabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   114

निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ ७५॥
nidrābhibhavendriyoparamaṇamohāirhavetsuptam | akṣinimīlanocchvasanaiḥ svapnāyitajalpitaiḥ kāryaḥ || 75||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   115

सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ ७६॥
socchvāsairniḥśvāsairmandākṣinimīlanena niśceṣṭaḥ | sarvendriyasammohātsuptaṃ svapnaiśca yuñjīta || 76||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   116

विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त- तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः ।
vibodho nāma āhārapariṇāmanidrācchedasvapnānta- tīvraśabdaśravaṇādibhirvibhāvaiḥ samutpadyate | tamabhinayejjṛmbhaṇākṣiparimardanaśayanamokṣaṇādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   117

आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ ७७॥
āhāravipariṇāmācchabdasparśādibhiśca sambhūtaḥ | pratibodhastvabhineyo jṛmbhaṇavadanākṣiparimardaiḥ || 77||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   118

अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
amarṣo nāma vidyaiśvaryaśauryabalādhikairadhikṣiptasyāvamānitasya vā samutpadyate | tamabhinayecchiraḥkampanaprasvedanādhomukhacintana- dhyānādhyavasāyopāyasahāyānveṣaṇādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   119

आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ ७८॥
ākṣiptānāṃ sabhāmadhye vidyāśauryabalādhikaiḥ | nṝṇāmutsāhasaṃyogādamarṣo nāma jāyate || 78||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   120

उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ ७९॥
utsāhādhyavasāyābhyāmadhomukhavicintanaiḥ | śiraḥprakampasvedādyaistaṃ prayuñjīta paṇḍitaḥ || 79||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   121

अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजय- गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकित- कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
avahitthaṃ nāma ākārapracchādanātmakam | tacca lajābhayāpajaya- gauravajaihmayādibhirvibhāviḥ samutpadyate | tasyānyathākathanāvalokita- kathābhaṅgakṛtakadhairyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   122

धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ ८०॥
dhārṣṭyajaihmyādisambhītamavahitthaṃ bhayatmakam | taccāgaṇanayā kāryaṃ nātīvottarabhāṣaṇāt || 80||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   123

उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् ।
ugratā āma cauryābhigrahāṇanṛpāparādhāsatpralāpādibhirvibhāvaiḥ samutpadyate | tāṃ ca vadhabandhanatāḍananirbhatsanādibhiranubhāvairabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   124

चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ ८१॥
cauryābhigrahanavaśānnṛpāparādhādathogratā bhavti | vadhabandhatāḍanādibhiranubhāvairabhinayastasyāḥ || 81||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   125

नानाशात्रार्थबोधेन मतिः सञ्जायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥८२॥
nānāśātrārthabodhena matiḥ sañjāyate nṛṇām | śiṣyopadeśārthakṛtastasyāstvabhinayo bhavet ||82||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   126

व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना- ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख- शोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि- लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र- स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना- दिभिरनुभावैरभिनेयाः ।
vyādhirnāma vātapittakaphasannipātaprabhavaḥ | tasya jvarādayo viśeṣāḥ | jvarastu dvividhaḥ saśītaḥ sadāhaśca | tatra saśīto nāma pravepitasarvāṅgopkampananikuñcanā- gnyabhilāṣaromāñcahanuvalananāsāvikūnanamukha- śoṣaṇaparidevitādibhiranubhāvairabhineyaḥ | sadāho nāma vikṣiptāṅgakaracaraṇabhūmyabhilāṣānulepanaśītābhi- lāṣaparidevanamukhaśoṣotkruṣṭādibhiranubhāvaiḥ | ye cānye vyādhayaste'pi khalu mukhavikūṇanagātra- stambhasrastākṣiniḥśvasanastanitotkruṣṭavepanā- dibhiranubhāvairabhineyāḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   127

समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ ८३॥
samāsatastu vyādhīnāṃ kartavyo'bhinayo budhaiḥ | srastāṅgagātravikṣepaistathā mukhavikūṇanaiḥ || 83||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   128

उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात- वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित- प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल- चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा- नुकरणादिभिरनुभावैरभिनयेत् ।
unmādo nāma iṣṭajanaviyogavibhavanāśābhighāta- vātapittaśleṣmaprakopādibhirvibhāvairutpadyate | tamanimittahasitaruditotkruṣṭāsambaddhapralāpaśayitopaviṣṭotthita- pradhāvitanṛttagītapaṭhitabhasmapāṃsvavadhūlanatṛṇanirmālyakucela- cīraghaṭakakapālaśarāvābharaṇadhāraṇopabhogairanekaiścānavasthitaiśceṣṭā- nukaraṇādibhiranubhāvairabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   129

इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ ८४॥
iṣṭajanavibhavanāśādabhighātādvātapittakaphakopāt | vividhāccittavikārādunmādo nāma sambhavati || 84||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   130

अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ ८५॥
animittaruditahasitopaviṣṭagītapradhāvitotkruṣṭaiḥ | anyaiśca vikārairakṛtairunmādaṃ samprayuñjīta || 85||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   131

मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्य- गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्‍व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात- विनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः - तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन- हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् ।
maraṇaṃ nāma vyādhijamabhighātajañca | tatra yadāntrayakṛcchūladoṣavaiṣamya- gaṇḍapiṭakajvaraviṣūcikādibhirutpadyate tad‍vyādhiprabhavam | abhighātajaṃ tu śastrāhidaṃśaviṣapānaśvāpadagajaturagarathapaśuyānapāta- vināśaprabhavam | etayorabhinayaviśeṣānvakṣyāmaḥ - tatra vyādhijaṃ viṣaṇṇagāatrāvyāyatāṅgaviceṣṭitanimīlitanayana- hikkāśvāsopetānavekṣitaparijanāvyaktākṣarakathanādibhiranubhāvairabhinayet |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   132

व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ ८६॥
vyādhīnāmekabhāvo hi maraṇābhinayaḥ smṛtaḥ | viṣaṇṇagātrairniśceṣṭairindriayaiśca vivarjitaḥ || 86||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   133

अभिघातजे तु नानाप्रकाराअभिनयविशेषाः। शस्त्रक्षताहिदष्टविषपीत- गजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपन- स्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः ।
abhighātaje tu nānāprakārāabhinayaviśeṣāḥ| śastrakṣatāhidaṣṭaviṣapīta- gajādipatitaśvāpadahatāḥ | yathā tatra śastrakṣate tāvatsahasā bhūmipatanavepana- sphuraṇādibhirabhinayaḥ prayoktavyaḥ | ahidaṣṭaviṣapītayorviṣayogo yathā kārśyavepathuvidāhahikkāphenaskandhabhaṅgajaḍatāmaraṇānītyaṣṭau viṣavegāḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   134

कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ ८७॥
kārśyaṃ tu prathame vege dvitīye vepathurbhavet | dāhaṃ tṛtīye hikkāṃ ca caturthe samprayojayet || 87||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   135

फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ ८८॥
phenañca pañcame kuryātṣaṣṭhe skandhasya bhañjanam | jaḍatāṃ saptame kuryādaṣṭame maraṇaṃ bhavet || 88||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   136

श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ ८९॥
śvāpadagajaturagarathodbhavaṃ tu paśuyānapatanajaṃ vā'pi | śāstrakṣatavatkuryādanavekṣitagātrasañcāram || 89||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   137

इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ ९०॥
ityeva maraṇaṃ jñeyaṃ nānāvasthāntarātmakam | prayoktavyaṃ budhaiḥ samyagyathā bhavāṅgaceṣṭitaiḥ || 90||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   138

त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु- रवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु- स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः ।
trāso nāma vidyudulkāśanipātanirghātāmbudharamahāsattvapaśu- ravādibhirvibhāvairutpadyate | tamabhinayetsaṃkṣiptāṅgotkampanavepathu- stambharomāñcagadgadapralāpādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   139

महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ९१॥
mahābhairavanādadyaistrāsaḥ samupajāyate | srastāṅgākṣinimeṣaiśca tasya tvabhinayo bhavet || 91||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   140

वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिन- येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः ।
vitarko nāma sandehavimarśavipratipattyādibhirvibhāvairutpadyate | tamabhina- yedvividhavicāritapraśnasampradhāraṇamantrasaṅgūhanādibhiranubhāvaiḥ |

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   141

विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ ९२॥
vicāraṇādisambhūtaḥ sandehātiśayātmakaḥ | vitarkaḥ so'bhineyastu śirobhrūkṣepakampanaiḥ || 92||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   142

एवमेते त्रयस्त्रिंशद्‍व्यभिचारिणो भावा देशकालावस्था- नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ ९३॥
evamete trayastriṃśad‍vyabhicāriṇo bhāvā deśakālāvasthā- nurūpyeṇāmagataparagatamadhyasthā uttamamadhyamādhamaiḥ strīpuṃsaiḥ svaprayogavaśādupapādyā iti | trayastriṃśadime bhāvā vijñeyā vyabhicāriṇaḥ | sāttvikāṃstu punarbhāvānpravakṣyāmyanupūrvaśaḥ || 93||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   143

अत्राह - किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते -
atrāha - kimanye bhāvāḥ sattvena vinā'bhinīyante yasmāducyate ete sāttvikā iti | atrocyate -

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   144

मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः - इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे - स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ ९४॥
manasaḥ samādhau sattvaniṣpattirbhavati | tasya ca yo'sau svabhāvo romāñcāśruvaivarṇyādilakṣaṇo yathābhāvopagataḥ sa na śakyo'nyamanasā kartumiti | lokasvabhāvānukaraṇatvācca nāṭyasya sattvamīpsitam | ko dṛṣṭāntaḥ - iha hi nāṭyādharmipravṛttāḥ sukhaduḥkhakṛtā bhāvāstathā sattvaviśuddhāḥ kāryā yathā sarūpā bhavanti | tatra duḥkhaṃ nāma rodanātmakaṃ tatkathamaduḥkhitena sukhaṃ ca praharṣātmakamasukhitena vābhineyam | etadevāsya sattvaṃ yat duḥkhitena sukhitena vā'śruromāñcau darśiyitavyau iti kṛtvā sāttvikā bhāvā ityabhivyākhyātāḥ | ta ime - stambhaḥ svedo'tha romāañcaḥ svarabhedo'tha vepathuḥ | vaivarṇyamaśrupralaya ityaṣṭau sāttvikā matāḥ || 94||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   145

तत्र - क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ ९५॥
tatra - krodhabhayaharṣalajāduḥkhaśramarogatāpaghātebhyaḥ | vyāyāmaklamadharmaiḥ svedaḥ sampīḍanāccaiva || 95||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   146

हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ ९६॥
harṣabhayaśokavismayaviṣādaroṣādisambhavaḥ stambhaḥ | śītabhayaharṣaroṣasparśajarārogajaḥ kampaḥ || 96||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   147

आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् । अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ ९७॥
ānandāmarṣābhyāṃ dhūmāñjanajṛmbhaṇādbhayācchokāt | animeṣaprekṣaṇataḥ śītādrogādbhavedaśru || 97||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   148

शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ॥ ९८॥
śītakrodhabhayaśramarogaklamatāpajaṃ ca vaivarṇyam | sparśabhayaśītaharṣāt krodhādrogācca romāñcaḥ || 98||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   149

स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ ९९॥
svarabhedo bhayaharṣakrodhajarāraukṣyarogamadajanitaḥ | śramamūrchamadanidrābhighātamohādibhiḥ pralayaḥ || 99||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   150

एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ १००॥
evamete budhairjñeyā bhāvā hyaṣṭau tu sāttvikāḥ | karma caiṣāṃ pravakṣyāmi rasabhāvānubhāvakam || 100||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   151

निःसन्ज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्‍बुधः ॥ १०१॥
niḥsanjño niṣprakampaśca sthitaḥ śūnyajaḍākṛtiḥ | skannagātratayā caiva stambhaṃ tvabhinayed‍budhaḥ || 101||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   152

व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ १०२॥
vyajanagrahaṇāccāpi svedāpanayanena ca | svedasyābhinayo yojyastathā vātābhilāṣataḥ || 102||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   153

मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ १०३॥
muhuḥ kaṇṭikitatvena tathollukasanena ca | pulakena ca romāñcaṃ gātrasparśena darśayet || 103||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   154

स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ १०४॥
svarabhedo'bhinetavyo bhinnagadgadanisvanaiḥ | vepanātsphuraṇātkampādvepathuṃ sampradarśayet || 104||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   155

मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ १०५॥
mukhavarṇaparāvṛttyā nāḍīpīḍanayogataḥ | vaivarṇyamabhinetavyaṃ prayatnāttaddhi duṣkaram || 105||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   156

बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्‍बुधः ॥१०६॥
bāṣpāmbuplutanetratvānnetrasaṃmārjanena ca | muhuraśrukaṇāpātairasraṃ tvabhinayed‍budhaḥ ||106||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   157

निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ १०७॥
niśceṣṭo niṣprakampatvādavyaktaśvasitādapi | mahīnipatanāccāpi pralayābhinayo bhavet || 107||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   158

एकोनपञ्चाशदिमे यथावद्भावास्‍त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ १०८॥
ekonapañcāśadime yathāvadbhāvās‍tryavasthā gaditā mayeha | bhūyaśca ye yatra rase niyojyāstān śrotumarhanti ca vipramukhyāḥ || 108||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   159

[ शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
[ śaṅkāvyādhistathāglāniścintāsūyā bhayaṃ tathā | vismayaśca vitarkaśca stambhaścapalatā tathā || romāñcaharṣau nidrā ca tathonmādamadāvapi | svedaścaivāvahitthaṃ ca pralayo vepathustathā || viṣādaśramanirvedā garvāvegau dhṛtiḥ smṛtiḥ | matirmoho vibodhaśca suptamautsukyavarjite || krodhāmarṣau ca hāsaśca śoko'pasmāra eva ca | dainyaṃ ca maraṇaṃ caiva ratirutsāhasaṃyutā || trāsavaivarṇyaruditaiḥ svarabhedaḥ śamo'pi ca | jaḍatā ca tathā ṣaṭ ca catvāriṃśatprakīrtitāḥ ||]

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   160

आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसन्ज्ञया ॥ १०९॥
ālasyaugryajugupsākhyairevaṃ bhāvaistu varjitāḥ | udbhāvayanti śṛṅgāraṃ sarve bhāvāḥ svasanjñayā || 109||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   161

[ यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य सन्ज्ञितम् ॥]
[ yathā'vasaramete hi sthāyisañcārisattvajāḥ | uddīpayanti śṛṅgāraṃ rasamāsādya sanjñitam ||]

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   162

ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ ११०॥
glāniḥ śaṅkā hyasūyā ca śramaścapalatā tathā | suptaṃ nidrāvahitthaṃ ca hāsye bhāvāḥ prakīrtitāḥ || 110||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   163

निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ १११॥
nirvedaścaiva cintā ca dainyaṃ glānyāsrameva ca jaḍatā maraṇaṃ caiva vyādhiśca karuṇe smṛtāḥ || 111||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   164

गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ ११२॥
garvo'sūyā madotsāhāvāvego'marṣa eva ca | krodhaścapalataugryaṃ ca vijñeyā raudrasambhavāḥ || 112||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   165

असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ ११३॥
asammohastathotsāha āvego harṣa eva ca | matiścaiva tathogratvamamarṣo mada eva ca || 113||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   166

रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ ११४॥
romāñcaḥ svarabhedaśca krodho'sūyā dhṛtistathā | garvaścaiva vitarkaśca vīre bhāvā bhavanti hi || 114||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   167

स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा । त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥ ११५॥
svedaśca vepathuścaiva romāñco gadgadastathā | trāsaśca maraṇaścaiava vaivarṇyaṃ ca bhayānake || 115||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   168

अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ ११६॥
apasmārastathonmādo viṣādo mada eva ca | mṛtyurvyādhirbhayaṃ caiva bhāvā bībhatsasaṃśrayāḥ || 116||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   169

स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ ११७॥
stambhaḥ svedaśca mohaśca romāñco vismayastathā | āvego jaḍatā harṣo mūrchā caivādbhutāśrayāḥ || 117||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   170

ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ ११८॥
ye tvete sāttvikā bhāvā nānābhinayasaṃśritāḥ | raseṣveteṣu sarve te jñeyā nāṭyaprayoktṛbhiḥ || 118||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   171

न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ ११९॥
na hyekarasajaṃ kāvyaṃ kiñcidasti prayogataḥ | bhāvo vāpi raso vāpi pravṛttirvṛttireva ca || 119||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   172

[ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । सञ्चारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥]
[ bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu | sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ || dīpayantaḥ pravartante ye punaḥ sthāyinaṃ rasam | te tu sañcāriṇo jñeyāste hi sthāyitvamāgatāḥ || vibhāvānubhāvayuto hyaṅgavastusamāśrayaḥ | sañcāribhistu saṃyuktaḥ sthāyyeva tu raso bhavet || sthāyī sattvātirekeṇa prayoktavyaḥ prayoktṛbhiḥ | sañcāryākāramātreṇa sthāyī yasmādavasthitaḥ || ye tvete sāttvikā bhāvā nānābhinayayojitāḥ | raseṣveteṣu sarveṣu te jñeyā nāṭyakovidaiḥ || na hyekarasajaṃ kāvyaṃ naikabhāvaikavṛttikam | vimarde rāgamāyāti prayuktaṃ hi prayatnataḥ || bhāvā vā'pi rasā vā'pi pravṛttirvṛttireva vā | bībhatsādbhutaśāntānāṃ traividhyaṃ nātra kathyate || ṣaṇṇāṃ rasānāṃ traividhyaṃ nānābhāvārasānvitam | sattvaprayojito hyarthaḥ prayogo'tra virājate || viditvā hi virājante loke citraṃ hi durlabham ||]

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   173

नानाभावार्थसम्पन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ १२०॥
nānābhāvārthasampannāḥ sthāyisattvābhicāriṇaḥ | puṣpāvakīrṇāḥ kartavyāḥ kāvyeṣu hi rasā budhaiḥ || 120||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   174

एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ १२१॥
evaṃ rasāśca bhāvāśca vyavasthā nāṭake smṛtāḥ | ya evametāñjānāti sa gacchetsiddhimuttamām || 121||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   175

इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः ॥
iti śrībhāratīye nāṭyaśāstre bhāvavyañjako nāma saptamo'dhyāyaḥ ||

Samhita : 

Adhyaya:   Saptamo Adhyaya

Shloka :   176

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In