असूया नाम नाना अपराध-द्वेष-पर-ऐश्वर्य-सौभाग्य-मेधा-विद्या-लीला-आदिभिः विभावैः समुत्पद्यते । तस्याः च परिषदि दोष-प्रख्यापन-गुण-उपघात-ईर्ष्या-चक्षुः-प्रदान-अधोमुख-भ्रुकुटी-क्रिया-अवज्ञान-कुत्सन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
PADACHEDA
अमर्षः नाम विद्या-ऐश्वर्य-शौर्य-बल-अधिकैः अधिक्षिप्तस्य अवमानितस्य वा समुत्पद्यते । तम् अभिनयेत् शिरः-कम्पन-प्रस्वेदन-अधोमुख-चिन्तन-ध्यान-अध्यवसाय-उपाय-सहाय-अन्वेषण-आदिभिः अनुभावैः ।
व्याधिः नाम वात-पित्त-कफ-सन्निपात-प्रभवः । तस्य ज्वर-आदयः विशेषाः । ज्वरः तु द्विविधः स शीतः स दाहः च । तत्र सशीतः नाम प्रवेपित-सर्व-अङ्ग-उप्कम्पन-निकुञ्चन-अग्नि-अभिलाष-रोमाञ्च-हनु-वलन-नासा-विकूनन-मुख-शोषण-परिदेवित-आदिभिः अनुभावैः अभिनेयः । स दाहः नाम विक्षिप्त-अङ्ग-कर-चरण-भूमि-अभिलाष-अनुलेपन-शीत-अभिलाष-परिदेवन-मुख-शोष-उत्क्रुष्ट-आदिभिः अनुभावैः । ये च अन्ये व्याधयः ते अपि खलु मुख-विकूणन-गात्र-स्तम्भ-स्रस्त-अक्षि-निःश्वसन-स्तनित-उत्क्रुष्ट-वेपना-आदिभिः अनुभावैः अभिनेयाः ।
TRANSLITERATION
vyādhiḥ nāma vāta-pitta-kapha-sannipāta-prabhavaḥ . tasya jvara-ādayaḥ viśeṣāḥ . jvaraḥ tu dvividhaḥ sa śītaḥ sa dāhaḥ ca . tatra saśītaḥ nāma pravepita-sarva-aṅga-upkampana-nikuñcana-agni-abhilāṣa-romāñca-hanu-valana-nāsā-vikūnana-mukha-śoṣaṇa-paridevita-ādibhiḥ anubhāvaiḥ abhineyaḥ . sa dāhaḥ nāma vikṣipta-aṅga-kara-caraṇa-bhūmi-abhilāṣa-anulepana-śīta-abhilāṣa-paridevana-mukha-śoṣa-utkruṣṭa-ādibhiḥ anubhāvaiḥ . ye ca anye vyādhayaḥ te api khalu mukha-vikūṇana-gātra-stambha-srasta-akṣi-niḥśvasana-stanita-utkruṣṭa-vepanā-ādibhiḥ anubhāvaiḥ abhineyāḥ .
[ शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
PADACHEDA
[ शङ्का-व्याधिः तथा अग्लानिः चिन्ता असूया भयम् तथा । विस्मयः च वितर्कः च स्तम्भः चपलता तथा ॥ रोमाञ्च-हर्षौ निद्रा च तथा उन्माद-मदौ अपि । स्वेदः च एव अवहित्थम् च प्रलयः वेपथुः तथा ॥ विषाद-श्रम-निर्वेदाः गर्व-आवेगौ धृतिः स्मृतिः । मतिः मोहः विबोधः च सुप्तम् औत्सुक्य-वर्जिते ॥ क्रोध-अमर्षौ च हासः च शोकः अपस्मारः एव च । दैन्यम् च मरणम् च एव रतिः उत्साह-संयुता ॥ त्रास-वैवर्ण्य-रुदितैः स्वरभेदः शमः अपि च । जड-ता च तथा षष् च चत्वारिंशत्-प्रकीर्तिताः ॥]
TRANSLITERATION
[ śaṅkā-vyādhiḥ tathā aglāniḥ cintā asūyā bhayam tathā . vismayaḥ ca vitarkaḥ ca stambhaḥ capalatā tathā .. romāñca-harṣau nidrā ca tathā unmāda-madau api . svedaḥ ca eva avahittham ca pralayaḥ vepathuḥ tathā .. viṣāda-śrama-nirvedāḥ garva-āvegau dhṛtiḥ smṛtiḥ . matiḥ mohaḥ vibodhaḥ ca suptam autsukya-varjite .. krodha-amarṣau ca hāsaḥ ca śokaḥ apasmāraḥ eva ca . dainyam ca maraṇam ca eva ratiḥ utsāha-saṃyutā .. trāsa-vaivarṇya-ruditaiḥ svarabhedaḥ śamaḥ api ca . jaḍa-tā ca tathā ṣaṣ ca catvāriṃśat-prakīrtitāḥ ..]
[ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । सञ्चारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥]
PADACHEDA
[ बहूनाम् समवेतानाम् रूपम् यस्य भवेत् बहु । स मन्तव्यः रसः स्थायी शेषाः सञ्चारिणः मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनर् स्थायिनम् रसम् । ते तु सञ्चारिणः ज्ञेयाः ते हि स्थायि-त्वम् आगताः ॥ विभाव-अनुभाव-युतः हि अङ्ग-वस्तु-समाश्रयः । सञ्चारिभिः तु संयुक्तः स्थायी एव तु रसः भवेत् ॥ स्थायी सत्त्व-अतिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चारी आकार-मात्रेण स्थायी यस्मात् अवस्थितः ॥ ये तु एते सात्त्विकाः भावाः नाना अभिनय-योजिताः । रसेषु एतेषु सर्वेषु ते ज्ञेयाः नाट्य-कोविदैः ॥ न हि एक-रस-जम् काव्यम् न एक-भाव-एक-वृत्तिकम् । विमर्दे रागम् आयाति प्रयुक्तम् हि प्रयत्नतः ॥ भावाः वा अपि रसाः वा अपि प्रवृत्तिः वृत्तिः एव वा । बीभत्स-अद्भुत-शान्तानाम् त्रैविध्यम् न अत्र कथ्यते ॥ षण्णाम् रसानाम् त्रैविध्यम् नाना भाव-अरस-अन्वितम् । सत्त्व-प्रयोजितः हि अर्थः प्रयोगः अत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रम् हि दुर्लभम् ॥]
TRANSLITERATION
[ bahūnām samavetānām rūpam yasya bhavet bahu . sa mantavyaḥ rasaḥ sthāyī śeṣāḥ sañcāriṇaḥ matāḥ .. dīpayantaḥ pravartante ye punar sthāyinam rasam . te tu sañcāriṇaḥ jñeyāḥ te hi sthāyi-tvam āgatāḥ .. vibhāva-anubhāva-yutaḥ hi aṅga-vastu-samāśrayaḥ . sañcāribhiḥ tu saṃyuktaḥ sthāyī eva tu rasaḥ bhavet .. sthāyī sattva-atirekeṇa prayoktavyaḥ prayoktṛbhiḥ . sañcārī ākāra-mātreṇa sthāyī yasmāt avasthitaḥ .. ye tu ete sāttvikāḥ bhāvāḥ nānā abhinaya-yojitāḥ . raseṣu eteṣu sarveṣu te jñeyāḥ nāṭya-kovidaiḥ .. na hi eka-rasa-jam kāvyam na eka-bhāva-eka-vṛttikam . vimarde rāgam āyāti prayuktam hi prayatnataḥ .. bhāvāḥ vā api rasāḥ vā api pravṛttiḥ vṛttiḥ eva vā . bībhatsa-adbhuta-śāntānām traividhyam na atra kathyate .. ṣaṇṇām rasānām traividhyam nānā bhāva-arasa-anvitam . sattva-prayojitaḥ hi arthaḥ prayogaḥ atra virājate .. viditvā hi virājante loke citram hi durlabham ..]