॥ श्रीरस्तु ॥
|| śrīrastu ||
अथ सप्तत्रिंशोऽध्यायः ।
atha saptatriṃśo'dhyāyaḥ |
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥
kasyacittvatha kālasya nahuṣo nāma pārthivaḥ | prāptavān devarājyaṃ hi nayabuddhiparākramaḥ || 1 ||
प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ २ ॥
praśaśāsa tadā rājyaṃ devairvyuṣṭimavāpnuvan | gāndharvaṃ caia nāṭyaṃ ca dṛṣṭvā cintāmupāgamat || 2 ||
स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥
sa cintayitvā manasā kathameṣa gṛhe mama | nāṭyaprayogo hi bhavediti sādara eva san || 3 ||
कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥
kṛtāñjaliḥ prayogārthaṃ proktavāṃstu surān nṛpaḥ | apsarobhiridaṃ sārdhaṃ nāṭyaṃ bhavatu me gṛhe || 4 ||
प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥
pratyuktaśca tato devairbṛhaspatipurogamaiḥ | divyāṅganānāṃ naiveha mānuṣaiḥ saha saṅgatiḥ || 5 ||
हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
hitaṃ pathyaṃ ca vaktavyo bhavān svargādhipo hi yat | ācāryāstatra gacchantu gatvā kurvantu te priyam || 6 ||
प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः । इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥
proktavāṃstu tato māṃ tu nṛpatiḥ sa kṛtāñjaliḥ | idamicchāmi bhagavan nāṭyamurvyāṃ pratiṣṭhitam || 7 ||
पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥
pūrvamācāryakaṃ caiva bhavatā'bhihitaṃ śrutam | vyaktabhāvātvidaṃ labdhaṃ tvatsakāśād dvijottama || 8 ||
पितामहगृहेऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥
pitāmahagṛhe'smākaṃ tadantaḥpure jane | pitāmahakriyāyukta murvaśyāṃ sampravartitam || 9 ||
तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥
tasyāḥ praṇāśaśokena unmādoparate nṛpe | vipanne'ntaḥpurajane punarnāśamupāgatam || 10 ||
प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् । तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥
prakāśametadicchāmo bhūyastat samprayojitam | tithiyajñakriyāsvetad yathā syān maṅgalaiḥ śubhaiḥ || 11 ||
तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥
tasmin mama gṛhe baddhaṃ nānāprakṛtisaṃśrayam | strīṇāṃ lalitavinyāsairyato naḥ prathayiṣyati || 12 ||
तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ १३ ॥
tathā'stviti mayā prokto nahuṣaḥ pārthivastadā | sutāścāhūya samproktā sāmapūrvaṃ suraiḥ saha || 13 ||
अयं हि नहुषो राजा याचते नः कृताञ्जलिः । गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ १४ ॥
ayaṃ hi nahuṣo rājā yācate naḥ kṛtāñjaliḥ | gamyatāṃ sahitairbhūmiṃ prayoktuṃ nāṭyameva ca || 14 ||
करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥
kariṣyamaśca śāpāntamasmin samyak prayojite | brāhmaṇānāṃ nṛpāṇāṃ ca bhaviṣyatha na kutsitāḥ || 15 ||
तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥
tatra gatvā prayujyantāṃ prayogān vasudhātale | na śakyaṃ cānyathā kartuṃ vacanaṃ pārthivasya hi || 16 ||
अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयम्भुवा ॥ १७ ॥
asmākaṃ caiva sarveṣāṃ nahuṣasya mahātmanaḥ | ātmopadeśasiddhaṃ hi nāṭyaṃ proktaṃ svayambhuvā || 17 ||
शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥
śeṣamuttaratantreṇa kohalastu kariṣyati | prayogaḥ kārikāścaiva niruktāni tathaiva ca || 18 ||
अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् । अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
apsarobhiridaṃ sārdhaṃ krīḍanīyakahetukam | adhiṣṭhitaṃ mayā svarge svātinā nāradena ca || 19 ||
ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥
tataśca vasudhāṃ gatvā nahuṣasya gṛhe dvijāḥ | strīṇāṃ prayogaṃ bahudhā baddhavanto yathākramam || 20 ||
अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥
atropabhogataste tu mānuṣīṣu māmātmajāḥ | baddhavanto'dhikasnehaṃ tāsu tad dvijasattamāḥ || 21 ||
पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ २२ ॥
putrānutpādya vadhvā ca prayogaṃ ca yathākramam | brahmaṇā samanujñātāḥ prāptāḥ svargaṃ punaḥ sutāḥ || 22 ||
एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥
evamurvītale nāṭyaṃ śiṣyaiḥ samavatāritam | bharatānāṃ ca vaṃśo'yaṃ bhaviṣyaṃ ca pravartitaḥ || 23 ||
कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ २४ ॥
kohalādibhirevaṃ tu vatsaśāṇḍilyadhūrtitaiḥ | matyadharmakriyāyuktaiḥ kaścitkālamavasthitaiḥ || 24 ||
एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
etacchātraṃ praṇītaṃ hi nārāṇāṃ buddhivardhanam | trailokyasya kriyopetaṃ sarvaśāstranidarśanam | maṅgalyaṃ lalitaṃ caiva brahmaṇo vadanodbhavam || 25 ||
य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ २६ ॥
ya idaṃ śruṇuyān nityaṃ proktaṃ cedaṃ svayambhuvā | kuryāt prayogaṃ yaścaivamathavā'dhītavān naraḥ || 26 ||
या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ २७ ॥
yā gatirvedaviduṣāṃ yā gatiryajñakāriṇām | yā gatirdānaśīlānāṃ tāṃ gatiṃ prāpnuyāddhi saḥ || 27 ||
दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥
dānadharmeṣu sarveṣu kīrtyate tu mahat phalam | prekṣaṇīyapradānaṃ hi sarvadāneṣu śasyate || 28 ||
न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥
na tathā gandhamālyena devāstuṣyanti pūjitāḥ | yathā nāṭyaprayogasthairnityaṃ tuṣyanti maṅgalaiḥ || 29 ||
गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३० ॥
gāndharvaṃ ceha nāṭyaṃ ca yaḥ samyak paripālayet | sa īśvaragaṇeśānāṃ labhate sadgatiṃ parām || 30 ||
एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥
evaṃ nāṭyaprayoge bahuvidhivihitaṃ karmaśāstraṃ praṇītam | noktaṃ yaccātra lokādanukṛtikaraṇāt | saṃvibhāvyaṃ tu tajjñaiḥ ||
किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥
kiṃ cānyat samprapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā | śāntirgobrāhmaṇānāṃ bhavatu narapatiḥ pātu pṛthvīṃ samagrām || 31 ||
इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥
iti bharatīye nāṭyaśāstre guhyatattvakathanādhyāyaḥ saptatriṃśaḥ || 37||
॥ नाट्यशास्त्रम् सम्पूर्णम् ॥
|| nāṭyaśāstram sampūrṇam ||
ॐ श्री परमात्मने नमः