| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २७ ॥
.. nāṭyaśāstram adhyāya 27 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ सप्तविंशोऽध्यायः
atha saptaviṃśo'dhyāyaḥ
सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् । यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं सम्प्रदर्शितः ॥ १॥
siddhīnāṃ tu pravakṣyāmi lakṣaṇaṃ nāṭakāśrayam . yasmātprayogaḥ sarvo'yaṃ siddhyarthaṃṃ sampradarśitaḥ .. 1..
सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा । दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ २॥
siddhistu dvividhā jñeyā vāṅmanoṅgasamudbhavā . daivī ca mānuṣī caiva nānābhāvasamutthitā .. 2..
दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ ३॥
daśāṅgā mānuṣī siddhīrdaivī tu dvividhā smṛtā . nānāsattvāśrayakṛtā vāṅnaipathyaśarīrajā .. 3..
स्मितापहासिनी हासा साध्वहो कष्टमेव च । प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ ४॥
smitāpahāsinī hāsā sādhvaho kaṣṭameva ca . prabaddhanādā ca tathā siddhirjñeyātha vāṅmayī .. 4..
पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च । चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ ५॥
pulakaiśca saromāñcairabhyutthānaistathaiva ca . celadānāṅgulikṣepaiḥ śārīrī siddhiriṣyate .. 5..
किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ ६॥
kiñcicchiṣṭo raso hāsyo nṛtyadbhiryatra yujyate . smitena sa pratigrāhyaḥ prekṣakairnityameva ca .. 6..
किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च । अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ७॥
kiñcidaspaṣṭahāsyaṃ yattathā vacanameva ca . arthahāsyena tadgrāhyaṃ prekṣakairnityameva hi .. 7..
विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ ८॥
vidūṣakocchedakṛtaṃ bhavecchilpakṛtaṃ ca yat . atihāsyena tadgrāhyaṃ prekṣakairnityameva tu .. 8..
अहोकारस्तथा कार्यो नृणां प्रकृतिसम्भवः । यद्धर्मपदसंयुक्तं यथातिशयसम्भवम् ॥ ९॥
ahokārastathā kāryo nṛṇāṃ prakṛtisambhavaḥ . yaddharmapadasaṃyuktaṃ yathātiśayasambhavam .. 9..
तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः । विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ १०॥
tatra sādhviti yadvākyaṃ prayoktavyaṃ hi sādhakaiḥ . vismayāviṣṭabhāveṣu praharṣārtheṣu caiva hi .. 10..
करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु । प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ ११॥
karuṇe'pi prayoktavyaṃ kaṣṭaṃ śāstrakṛtena tu . prabaddhanādā ca tathā vismayārtheṣu nityaśaḥ .. 11..
साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः । कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ १२॥
sādhikṣepeṣu vākyeṣu praspanditatanūruhaiḥ . kutūhalottarāvedhairbahumānena sādhayet .. 12..
दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् । सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ १३॥
dīptapradeśaṃ yatkāryaṃ chedyabhedyāhavātmakam . savidravamathotphullaṃ tathā yuddhaniyuddhajam .. 13..
प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ १४॥
prakampitāṃsaśīrṣañca sāśraṃ sotthānameva ca . tatprekṣakaistu kuśalaissādhyamevaṃ vidhānataḥ .. 14..
एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी । दैविकीञ्च पुनः सिद्धिं सम्प्रवक्ष्यामि तत्त्वतः ॥ १५॥
evaṃ sādhayitavyaiṣā tajjñaiḥ siddhistu mānuṣī . daivikīñca punaḥ siddhiṃ sampravakṣyāmi tattvataḥ .. 15..
या भावातिशयोपेता सत्त्वयुक्ता तथैव च । सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६॥
yā bhāvātiśayopetā sattvayuktā tathaiva ca . sā prekṣakaistu kartavyā daivī siddhiḥ prayogataḥ .. 16..
न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् । सम्पूर्णता च रङ्गस्य दैवी सिद्धिस्तु सा स्मृता ॥ १७॥
na śabdo na yatra na kṣobho na cotpātanidarśanam . sampūrṇatā ca raṅgasya daivī siddhistu sā smṛtā .. 17..
दैवी च मानुषी चैव सिद्धिरेषा मयोदिता । अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ १८॥
daivī ca mānuṣī caiva siddhireṣā mayoditā . ata ūrdhvaṃ pravakṣyāmi ghātāndaivasamutthitan .. 18..
दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया । औत्पातिकश्चतुर्थः कदाचिदथ सम्भवत्येषु ॥ १९॥
daivātmaparasamutthā trividhā ghātā budhaistu vijñeyā . autpātikaścaturthaḥ kadācidatha sambhavatyeṣu .. 19..
वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः । कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ २०॥
vātāgnivarṣakuñjarabhujaṅgamaṇḍapanipātāḥ . kīṭavyālapipīlikapaśupraveśanāśca daivakakṛtā .. 20..
घातनतः परमहं परयुक्तान् सम्प्रवक्ष्यामि । [वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ २१॥
ghātanataḥ paramahaṃ parayuktān sampravakṣyāmi . [vaivarṇyaṃ cāceṣṭaṃ vibhramitatvaṃ smṛtipramohaśca .. 21..
अन्यवचनं च काव्यं तथाङ्गदोषो विहस्तत्वम् । एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः ॥ २२॥]
anyavacanaṃ ca kāvyaṃ tathāṅgadoṣo vihastatvam . ete tvātmasamutthā ghātā jñeyā prayogajñaiḥ .. 22..]
मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् । एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ २३॥
mātsaryāddveṣādvā tatpakṣatvāttathārthabhedatvāt . ete tu parasamutthā jñeyā ghātā budhairnityam .. 23..
अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः । गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसम्भूताः ॥ २४॥
atihasitaruditavisphoṭitānyathotkṛṣṭanālikāpātāḥ . gomayaloṣṭapipīlikāvikṣepāścārisambhūtāḥ .. 24..
औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः । पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ २५॥
autpatikāśca ghātā mattonmattapraveśaliṅgakṛtaḥ . punarātmasamutthā ye ghātāṃstāṃstān pravakṣyāmi .. 25..
वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च । अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ २६॥
vailakṣaṇyamaceṣṭitavibhūmikatvaṃ smṛtipramoṣaśca . anyavacanaṃ ca kāvyaṃ tathārtanādo vihastatvam .. 26..
अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च । मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ २७॥
atihasitaruditavisvarapipīlikākīṭapaśuvirāvāśca . mukuṭābharaṇanipātā puṣkarajāḥ kāvyadoṣāśca .. 27..
अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः । कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ २८॥
atihasitaruditahasitāni siddhairbhāvasya dūṣakāṇi syuḥ . kīṭapipīlikapātā siddhiṃ sarvātmanā ghnānta .. 28..
विवस्वरमजाततालं वर्णस्वरसम्पदा च परिहीणम् । अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ २९॥
vivasvaramajātatālaṃ varṇasvarasampadā ca parihīṇam . ajñātasthānalayaṃ svaragatamevaṃvidhaṃ hanyāt .. 29..
मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति । पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ ३०॥
mukuṭābharaṇanipātaḥ prabaddhanādaśca nāśano bhavati . paśuviśasanaṃ tatha a syādbahuvacanaghnaṃ prayogeṣu .. 30..
विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च । अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ ३१॥
viṣamaṃ mānavihīnaṃ vimārjanaṃ cākulaprahāraṃ ca . avibhaktagrahamokṣaṃ puṣkaragatamīdṛśaṃ hanti .. 31..
पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः । त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ ३२॥
punarukto hyasamāso vibhaktibhedo visandhayo'pārthaḥ . trailiṅgajaśca doṣaḥ pratyakṣaparokṣasaṃmohāḥ .. 32..
छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः । एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ ३३॥
chandovṛttatyāgo gurulāghavasaṅkaro yaterbhedaḥ . etāni yathā sthūlaṃ ghātasthānāni kāvyasya .. 33..
ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् । प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ ३४॥
jñeyau tu kāvyajātau dvau ghātāvapratikriyau nityam . prakṛtivyasanasamutthaḥ śeṣodakanālikatvam .. 34..
अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ ३५॥
apratibhāgaṃ skhalanaṃ visvaramuccāraṇaṃ ca kāvyasya . asthānabhūṣaṇatvaṃ patanaṃ mukuṭasya vibhraṃśaḥ .. 35..
वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् । आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ ३६॥
vājisyandanakuñjarakharoṣṭraśibikāvimānayānānām . ārohaṇāvataraṇeṣvanabhijñatvaṃ vihastvam .. 36..
प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि । अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ॥ ३७॥
praharaṇakavacānāmapyayathāgrahaṇaṃ vidhāraṇaṃ cāpi . amukuṭabhūṣaṇayogaścirapraveśo'thavā raṅge .. 37..
एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः । यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ ३८॥
ebhiḥ sthānaviśeṣairghātā lakṣyāstu sūribhiḥ kuśalaiḥ . yūpāgnicayanadarbhastragbhāṇḍaparigrahānmuktvā .. 38..
सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि । नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ ३९॥
siddhyā miśro ghātassarvagataścaikadeśajo vāpi . nāṭyakuśalaiḥ salekhyā siddhirvā syādvighāto vā .. 39..
नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः । यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् ॥ ४०॥
nālekhyo bahudinajaḥ sarvagato'vyaktalakṣaṇaviśeṣaḥ . yastvaikadivasajātassa pratyavaro'pi lekhyassyāt .. 40..
जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु । कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ ४१॥
jarjaramokṣyasyānte siddhermokṣastu nālikāyāstu . kartavyastviha satataṃ nāṭyajñaiḥ prāśnikairvidhinā .. 41..
दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ ४२॥
dainye dīnatvamāyānti te nāṭye prekṣakāḥ smṛtāḥ . ye tuṣṭau tuṣṭimāyānti śoke śokaṃ vrajanti ca .. 42..
योऽन्यस्य महे मूर्धो नान्दीश्लोकं पठेद्धि देवस्य । स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥४३॥
yo'nyasya mahe mūrdho nāndīślokaṃ paṭheddhi devasya . svavaśena pūrvaraṅge siddherghātaḥ prayogasya ..43..
यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या । तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ ४४॥
yo deśabhāvarahitaṃ bhāṣākāvyaṃ prayojayedbuddhyā . tasyāpyabhilekhyaḥ syādghāto deśaḥ prayogajñaiḥ .. 44..
कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य । कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ ४५॥
kaḥ śakto nāṭyavidhau yathāvadupapādanaṃ prayogasya . kartuṃ vyagramanā vā yathāvaduktaṃ parijñātam .. 45..
तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः । सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ ४६॥
tasmādgambhīrārthāḥ śabdā ye lokavedasaṃsiddhāḥ . sarvajanena grāhyā yojyā nāṭake vidhivat .. 46..
न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् । तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ ४७॥
na ca kiñcidguṇahīnaṃ doṣaiḥ parivarjitaṃ na cākiñcit . tasmānnāṭyaprakṛtau doṣā nāṭyārthato grāhyā .. 47..
न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये । रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ ४८॥
na ca nādarastu kāryo naṭena vāgaṅgasattvanepathye . rasabhāvayośca gīteṣvātodye lokayuktyāṃ ca .. 48..
एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः । अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ ४९॥
evametattu vijñeyaṃ siddhīnāṃ lakṣaṇaṃ budhaiḥ . ata ūrdhvaṃ pravakṣyāmi prāśnikānāṃ tu lakṣaṇam .. 49..
चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः । यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ ५०॥
cāritrābhijanopetāḥ śāntavṛttāḥ kṛtaśramāḥ . yaśodharmaparāścaiva madhyasthavayasānvitāḥ .. 50..
षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः । चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ ५१॥
ṣaḍaṅganāṭyakuśalāḥ prabuddhāḥ śucayaḥ samāḥ . caturātodyakuśalāḥ vṛttajñāstattvadarśinaḥ .. 51..
देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः ॥ चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ ५२॥
deśabhāṣāvidhānajñāḥ kalāśilpaprayojakāḥ .. caturthābhinayopetā rasabhāvavikalpakāḥ .. 52..
शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ ५३॥
śabdacchandovidhānajñā nānāśāstravicakṣaṇāḥ . evaṃ vidhāstu kartavyāḥ prāśnikā daśarūpake .. 53..
अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ५४॥
avyagrairindriyaiḥ śuddha ūhāpohaviśāradaḥ . tyaktadoṣonuarāgī ca sa nāṭye prekṣakaḥ smṛtaḥ .. 54..
न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वात्सङ्कीर्णानां च पार्षदि ॥ ५५॥
na caivete guṇāḥ samyak sarvasmin prekṣake smṛtāḥ . vijñeyasyāprameyatvātsaṅkīrṇānāṃ ca pārṣadi .. 55..
यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा । तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ ५६॥
yadyasya śilpaṃ nepathyaṃ karmaceṣṭitameva vā . tattathā tena kāryaṃ tu svakarmaviṣayaṃ prati .. 56..
नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ ५७॥
nānāśīlāḥ prakṛtayaḥ śīle nāṭyaṃ vinirmitam . uttamādhamamadhyānāṃ vṛddhabāliśayoṣitām .. 57..
तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते । अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ ५८॥
tuṣyanti taruṇāḥ kāme vidagdhāḥ samayātvite . artheṣvarthaparāścaiva mokṣe cātha virāgiṇaḥ .. 58..
शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ ५९॥
śūrāstu vīraraudreṣu niyuddheṣvāhaveṣu ca . dharmākhyāne purāṇeṣu vṛddhāstuṣyanti nityaśaḥ .. 59..
न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् । तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ ६०॥
na śakyamadhamairjñātumuttamānāṃ viceṣṭitam . tattvabhāveṣu sarveṣu tuṣyanti satataṃ budhāḥ .. 60..
बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा । यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ ६१॥
bālā mūrkhāḥ striyaścaiva hāsyanaipathyayoḥ sadā . yastuṣṭo tuṣṭimāyāti śoke śokamupaiti ca .. 61..
क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ ६२॥
kruddhaḥ krodhe bhaye bhītaḥ sa śreṣṭhaḥ prekṣakaḥ smṛtaḥ . evaṃ bhāvānukaraṇe yo yasmin praviśennaraḥ .. 62..
स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः । एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ ६३॥
sa tatra prekṣako jñeyo guṇairebhiralaṅkṛtaḥ . evaṃ hi prekṣakā jñeyāḥ prayoge daśarūpataḥ .. 63..
सङ्घर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ ६४॥
saṅgharṣe tu samutpanne prāśnikān saṃnibodhata . yajñavinnartakaścaiva chandovicchabdavittathā .. 64..
अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः । यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ॥ ६५॥
astraviccitrakṛdveśyā gandharvo rajasevakaḥ . yajñavidyajñayoge tu nartako'bhinaye smṛtaḥ .. 65..
छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे । इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ ६६॥
chandovidvṛttabandheṣu śabdavitpāṭhyavistare . iṣvastravitsauṣṭhave tu nepathye caiva citrakṛt .. 66..
कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ ६७॥
kāmopacāre veśyā ca gāndharvaḥ svarakarmaṇi . sevakastūpacāre syādete vai prāśnikāḥ smṛtāḥ .. 67..
एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः । अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ ६८॥
ebhirdṛṣṭāntasaṃyuktairdoṣā vācyāstathā guṇāḥ . aśāstrajñā vivādeṣu yathā prakṛtikarmataḥ .. 68..
अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः । शास्त्रज्ञानाद्यदा तु स्यात्सङ्घर्षः शास्त्रसंश्रयः ॥ ६९॥
athaite praśnikā jñeyāḥ kathitā ye mayānaghāḥ . śāstrajñānādyadā tu syātsaṅgharṣaḥ śāstrasaṃśrayaḥ .. 69..
शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा । भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ ७०॥
śāstraprāmāṇanirmāṇairvyavahāro bhavettadā . bhartṛniyogādanyo'nyavigrātspardhayāpi bharatānām .. 70..
अर्थपताका हेतोस्सङ्घर्षो नाम सम्भवति । तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ ७१॥
arthapatākā hetossaṅgharṣo nāma sambhavati . teṣāṃ kāryaṃ vyavahāradarśanaṃ pakṣapātaviraheṇa .. 71..
कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु । सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ ७२॥
kṛtvā paṇaṃ patākāṃ vyavahāraḥ sa bhavitavyastu . sarvairananyamatibhiḥ sukhopaviṣṭaiśca śuddhabhāvaiśca .. 72..
यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः । नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ ७३॥
yairlekhakagamakasahāyāssaha siddhibhirghātāḥ . nātyāsanairnadūrasaṃsthitaiḥ prekṣakaistu bhavitavyam .. 73..
तेषामासनयोगो द्वादशहस्तस्थितः कार्यः । यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ ७४॥
teṣāmāsanayogo dvādaśahastasthitaḥ kāryaḥ . yāni vihitāni pūrvaṃ siddhisthānāni tāni lakṣyāṇi .. 74..
घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु । दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ ७५॥
ghātāśca lakṣaṇīyāḥ prayogato nāṭyayoge tu . daivādghātasamutthāḥ parotthitā vā budhairnavairlekhyāḥ .. 75..
घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः । घाता यस्य त्वल्पाः सङ्ख्याताः सिद्धयश्च बहुलाः स्युः ॥ ७६॥
ghātā nāṭyasamutthā hyātmasamutthāstu lekhyāḥ syuḥ . ghātā yasya tvalpāḥ saṅkhyātāḥ siddhayaśca bahulāḥ syuḥ .. 76..
विदितं कृत्वा राज्ञस्तस्मै देया पताका हि । सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ ७७॥
viditaṃ kṛtvā rājñastasmai deyā patākā hi . sidhyatiśayātpatākā samasiddhau pārthivājñayā deyā .. 77..
अथ नरपतिः समः स्यादुभयोरपि सा तदा देया । एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ ७८॥
atha narapatiḥ samaḥ syādubhayorapi sā tadā deyā . evaṃ vidhijñairyaṣṭavyo vyavahāraḥ samañjasām .. 78..
स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः । विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ ७९॥
svasthacittasukhāsinaiḥ suviśiṣṭairguṇārthibhiḥ . vimṛśya prekṣakairgrāhyaṃ sarvarāgaparāṅgamukhaiḥ .. 79..
साधन दूषणाभासः प्रयोगसमयाश्रितैः । समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ ८०॥
sādhana dūṣaṇābhāsaḥ prayogasamayāśritaiḥ . samatvamaṅgamādhuryaṃ pāṭhyaṃ prakṛtayo rasāḥ .. 80..
वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः । गीतवादित्रतालेन कलान्तरकलासु च ॥ ८१॥
vādyaṃ gānaṃ sanepathyametajjñeyaṃ prayatnataḥ . gītavāditratālena kalāntarakalāsu ca .. 81..
उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते । अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ ८२॥
uadaṅgaṃ kriyate nāṭyaṃ samantāt samamucyate . aṅgopāṅgasamāyuktaṃ gītatālalayānvitam .. 82..
गानवाद्यसमत्वं च तद्बुधैः सममुच्यते । सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ ८३॥
gānavādyasamatvaṃ ca tadbudhaiḥ samamucyate . sanirbhugnamuraḥ kṛtvā caturaśrakrutau karau .. 83..
ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च । पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकै ह्॥ ८४॥
grīvāñcitā tathā karyā tvaṅgamādhuryameva ca . pūrvroktānīha śeṣāṇi yāni dravyāṇi sādhakai h.. 84..
वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत । वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ ८५॥
vadyādīnāṃ punarvuprā lakṣaṇaṃ sannibodhata . vādyaprabhṛtayo gānaṃ vādyamāṇāni nirdiśet .. 85..
यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् । हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ ८६॥
yāni sthānāni siddhīnāṃ taiḥ siddhiṃ tu prakāśayet . harṣādaṅgasamudbhūtāṃ nānārasasamutthitām .. 86..
वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत ॥ ८७॥
vārakālāstu vijñeyā nāṭyajñairvividhāśrayāḥ . divasaiścaiva rātriśca tayorvārān nibodhata .. 87..
पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च । दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ ८८॥
pūrvāhṇastvatha madhyāhnastvaparāhṇastathaiva ca . divā samutthā vijñeyā nāṭyavārāḥ prayogataḥ .. 88..
प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ ८९॥
prādoṣikārdharātriśca tathā prābhātiko'paraḥ . nāṭyavārā bhavantyete rātrāvityanupūrvaśaḥ .. 89..
एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् । तदहं सम्प्रवक्ष्यामि वारकालसमाश्रयम् ॥ ९०॥
eteṣāṃ atra yadyojyaṃ nāṭyakāryaṃ rasāśrayam . tadahaṃ sampravakṣyāmi vārakālasamāśrayam .. 90..
यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् । पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ ९१॥
yacchrotraramaṇīyaṃ syāddharmotthanakṛtaṃ ca yat . pūrvāhṇe tatprayoktavyaṃ śuddhaṃ vā vikṛtaṃ tathā .. 91..
सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च । पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ ९२॥
sattvotthānaguṇairyuktaṃ vādyabhūyiṣṭhameva ca . puṣkalaṃ sattvayuktaṃ ca aparāhṇe prayojayet .. 92..
कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् । नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ॥ ९३॥
kaiśikīvṛttisaṃyuktaṃ śṛṅgārasasaṃśrayam . nṛtyavāditragītāḍhyaṃ pradoṣe nāṭyamiṣyate .. 93..
यन्नर्महास्यबहुलं करुणप्रायमेव च । प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ ९४॥
yannarmahāsyabahulaṃ karuṇaprāyameva ca . prabhātakāle tatkāryaṃ nāṭyaṃ nidrāvināśanam .. 94..
अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च । सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ ९५॥
ardharātre niyuñjīta samadhyāhne tathaiva ca . sandhyābhojanakāle ca nāṭyaṃ naiva prayojayet .. 95..
एवं कालं च देशं च समीक्ष्य च बलाबलम् । नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ ९६॥
evaṃ kālaṃ ca deśaṃ ca samīkṣya ca balābalam . nityaṃ nāṭyaṃ prayuñjīta yathābhāvaṃ yathārasam .. 96..
अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्। । ९७॥
athava deśakālau ca na parīkṣyau prayoktṛbhiḥ yathaivājñāpayedbhartā tadā yojyamasaṃśayam. . 97..
तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः । पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ ९८॥
tathā samudiātāścaiva vijñeyā nāṭakāśritāḥ . pātraṃ prayogamṛddhiśca vijñeyāstu trayo guṇāḥ .. 98..
बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा । रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ ९९॥
buddhimatvaṃ surūpatvaṃ layatālajñatā tathā . rasabhāvajñatā caiva vayassthatvaṃ kutūhalam .. 99..
ग्रहणं धारणं चैव गात्रावैकल्यमेव च । निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ १००॥
grahaṇaṃ dhāraṇaṃ caiva gātrāvaikalyameva ca . nijasādhvasatotsāha iti pātragato vidhiḥ .. 100..
सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च । शास्त्रकर्मसमायोगः प्रयोग इति सन्ज्ञितः ॥ १०१॥
suvādyatā sugānatvaṃ supāṭhyatvaṃ tathaiva ca . śāstrakarmasamāyogaḥ prayoga iti sanjñitaḥ .. 101..
शुचिभूषणतायां तु माल्याभरणवाससाम् । विचित्ररचना चैव समृद्धिरिति सन्ज्ञिता ॥ १०२॥
śucibhūṣaṇatāyāṃ tu mālyābharaṇavāsasām . vicitraracanā caiva samṛddhiriti sanjñitā .. 102..
यदा समुदिताः सर्वे एकीभूता भवन्ति हि । अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ १०३॥
yadā samuditāḥ sarve ekībhūtā bhavanti hi . alaṅkārāḥ sakutapā mantavyo nāṭakāśrayāḥ .. 103..
एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया । अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ १०४॥
etaduktaṃ dvijaśreṣṭhāḥ siddhīnāṃ lakṣaṇaṃ mayā . ata ūrdhvaṃ pravakṣyāmyātodyānāṃ vikalpanam .. 104..
इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम सप्तविंशोऽध्यायः ॥
iti bhāratīye nāṭyaśāstre siddhivyañjako nāma saptaviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In