शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥] ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥
PADACHEDA
शारीराः च एव वैणाः च सप्त षड्ज-आदयः स्वराः । [निषाद-ऋषभ-गान्धार-मध्य-पञ्चम-धैवताः ॥] ततम् च एव अवनद्धम् च घनम् सुषिरम् एव च ॥ २७॥
TRANSLITERATION
śārīrāḥ ca eva vaiṇāḥ ca sapta ṣaḍja-ādayaḥ svarāḥ . [niṣāda-ṛṣabha-gāndhāra-madhya-pañcama-dhaivatāḥ ..] tatam ca eva avanaddham ca ghanam suṣiram eva ca .. 27..
स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते ।
PADACHEDA
स च स्त्री-पुरुष-हेतुकः उत्तम-युव-प्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगः विप्रलम्भः च । तत्र सम्भोगः तावत् ऋतु-माल्य-अनुलेपन-अलङ्कार-इष्ट-जन-विषय-वर-भवन-उपभोग-उपवन-गमन-अनुभवन-श्रवण-दर्शन-क्रीडा-लीला-आदिभिः विभावैः उत्पद्यते ।
TRANSLITERATION
sa ca strī-puruṣa-hetukaḥ uttama-yuva-prakṛtiḥ . tasya dve adhiṣṭhāne sambhogaḥ vipralambhaḥ ca . tatra sambhogaḥ tāvat ṛtu-mālya-anulepana-alaṅkāra-iṣṭa-jana-viṣaya-vara-bhavana-upabhoga-upavana-gamana-anubhavana-śravaṇa-darśana-krīḍā-līlā-ādibhiḥ vibhāvaiḥ utpadyate .
अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः सङ्ग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः ।
PADACHEDA
अथ रौद्रः नाम क्रोध-स्थायिभाव-आत्मकः रक्षः-दानव-उद्धत-मनुष्य-प्रकृतिः सङ्ग्राम-हेतुकः । स च क्रोध-आधर्षण-अधिक्षेप-अनृत-वचन-उपघात-वाच्-पारुष्य-अभिद्रोह-मात्सर्य-आदिभिः विभावैः उत्पद्यते । तस्य च ताडन-पाटन-पीडा-छेदन-प्रहरण-आहरण-शस्त्र-सम्पात-सम्प्रहार-रुधिर-आकर्षण-आद्यानि कर्माणि । पुनर् च रक्त-नयन-भ्रुकुटि-करण-दन्त-उष्ठ-पीडन-गण्ड-स्फुरण-हस्त-अग्र-निष्पेष-आदिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
TRANSLITERATION
atha raudraḥ nāma krodha-sthāyibhāva-ātmakaḥ rakṣaḥ-dānava-uddhata-manuṣya-prakṛtiḥ saṅgrāma-hetukaḥ . sa ca krodha-ādharṣaṇa-adhikṣepa-anṛta-vacana-upaghāta-vāc-pāruṣya-abhidroha-mātsarya-ādibhiḥ vibhāvaiḥ utpadyate . tasya ca tāḍana-pāṭana-pīḍā-chedana-praharaṇa-āharaṇa-śastra-sampāta-samprahāra-rudhira-ākarṣaṇa-ādyāni karmāṇi . punar ca rakta-nayana-bhrukuṭi-karaṇa-danta-uṣṭha-pīḍana-gaṇḍa-sphuraṇa-hasta-agra-niṣpeṣa-ādiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
भावाः च अस्य अ सम्मोह-उत्साह-आवेग-अमर्ष-चपल-ता-औग्र्य-गर्व-स्वेद-वेपथु-रोमाञ्च-गद्गद-आदयः । अत्र आह यत् अभिहितम् रक्षः-दानव-आदीनाम् रौद्रः रसः । किम् अन्येषाम् न अस्ति । उच्यते अस्ति अन्येषाम् अपि रौद्रः रसः । किन्तु अधिकारः अत्र गृह्यते । ते हि स्वभावतः एव रौद्रः । कस्मात् । बहु-बाहवः बहु-मुखाः प्रोद्धूत-विकीर्ण-पिङ्गल-शिरोजाः । रक्त-उद्वृत्त-विलोचनाः भीम-असित-रूपिणः च एव । यत् च किञ्चिद् समारम्भते स्वभाव-चेष्टितम् वाच्-अङ्ग-आदिकम् तत् सर्वम् रौद्रम् एव एषाम् । शृङ्गारः च तैः प्रायशस् प्रसभ्यम् सेव्यते । तेषाम् च अनुकारिणः ये पुरुषः तेषाम् अपि सङ्ग्राम-सम्प्रहार-कृतः रौद्रः रसः अनुमन्तव्यः ।
TRANSLITERATION
bhāvāḥ ca asya a sammoha-utsāha-āvega-amarṣa-capala-tā-augrya-garva-sveda-vepathu-romāñca-gadgada-ādayaḥ . atra āha yat abhihitam rakṣaḥ-dānava-ādīnām raudraḥ rasaḥ . kim anyeṣām na asti . ucyate asti anyeṣām api raudraḥ rasaḥ . kintu adhikāraḥ atra gṛhyate . te hi svabhāvataḥ eva raudraḥ . kasmāt . bahu-bāhavaḥ bahu-mukhāḥ proddhūta-vikīrṇa-piṅgala-śirojāḥ . rakta-udvṛtta-vilocanāḥ bhīma-asita-rūpiṇaḥ ca eva . yat ca kiñcid samārambhate svabhāva-ceṣṭitam vāc-aṅga-ādikam tat sarvam raudram eva eṣām . śṛṅgāraḥ ca taiḥ prāyaśas prasabhyam sevyate . teṣām ca anukāriṇaḥ ye puruṣaḥ teṣām api saṅgrāma-samprahāra-kṛtaḥ raudraḥ rasaḥ anumantavyaḥ .
अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः ।
PADACHEDA
अथ अद्भुतः नाम विस्मय-स्थायिभाव-आत्मकः । स च दिव्य-जन-दर्शन-ईप्सित-मनोरथ-अवाप्ति-उपवन-देवकुल-आदि-गमन-सभा-विमान-माया-इन्द्रजाल-सम्भावना-आदिभिः विभावैः उत्पद्यते । तस्य प्रयोक्तव्यः । भावाः च अस्य स्तम्भ-अश्रु-स्वेद-गद्गद-रोमाञ्च-आवेग-सम्भ्रम-जड-ता-प्रलय-आदयः ।
TRANSLITERATION
atha adbhutaḥ nāma vismaya-sthāyibhāva-ātmakaḥ . sa ca divya-jana-darśana-īpsita-manoratha-avāpti-upavana-devakula-ādi-gamana-sabhā-vimāna-māyā-indrajāla-sambhāvanā-ādibhiḥ vibhāvaiḥ utpadyate . tasya prayoktavyaḥ . bhāvāḥ ca asya stambha-aśru-sveda-gadgada-romāñca-āvega-sambhrama-jaḍa-tā-pralaya-ādayaḥ .