स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते ।
sa ca strīpuruṣahetuka uttamayuvaprakṛtiḥ . tasya dve adhiṣṭhāne sambhogo vipralambhaśca . tatra sambhogastāvat ṛtumālyānulepanālaṅkāreṣṭajanaviṣayavarabhavanopabhogopavana- gamanānubhavanaśravaṇadarśanakrīḍālīlādibhirvibhāvairutpadyate .