| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३६ नाट्यशापः ॥
.. nāṭyaśāstram adhyāya 36 nāṭyaśāpaḥ ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ षट्त्रिंशोऽध्यायः
atha ṣaṭtriṃśo'dhyāyaḥ
अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥
athātreyo vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ . aṅgirā gautamo'gastyo manurāyustathātmavān .. 1..
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥
viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatirdanuḥ . uśanā bṛhaspatirvyāsaścyavanaḥ kāśyapo dhruvaḥ .. 2..
दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥
durvāsā jāmadagnyaśca mārkaṇḍeyo'tha gālavaḥ . bharadvājaśca raibhyaśca yavakrītastathaiva ca .. 3..
स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥
sthūlākṣaḥ śakalākṣaśca kāṇvo meghātithiḥ kratuḥ . nāradaḥ parvataścaiva suvarmāthaikajo dvijaḥ .. 4..
नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥
nitamburbhuvanaḥ saumyaḥ śatānandaḥ kṛtavraṇaḥ . jāmadagnyastathā rāmaḥ kacaścetyevamādayaḥ .. 5..
एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ६॥
evaṃ te munayaḥ śrutvā sarvajñaṃ bharataṃ tataḥ . punarūcuridaṃ vākyaṃ kutūhalapurogamam .. 6..
यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ ७॥
yastvayā gadito hyeṣa nāṭyavedaḥ purātanaḥ . ekacittaiḥ sa cāsmābhiḥ samyak samupadhāritaḥ .. 7..
एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ८॥
ekaśca saṃśayo'smākaṃ taṃ no vyākhyātumarhasi . ko vānyo nāṭyavedasya niścayaṃ vaktumarhati .. 8..
न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ ९॥
na vayaṃ parihāsena na virodhena na cerṣyayā . pṛcchāmo bhagavan nāṭyamupadeśārthameva tu .. 9..
अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ १०॥
asmābhiśca tadā noktaṃ kathācchedo bhavediti . idānīṃ tūpaśikṣārthaṃ nāṭyaguhyaṃ nidarśaya .. 10..
लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११॥
lokasya caritaṃ nāṭyamityavocastvamīdṛśam . teṣāṃ tu lokaṃ guhyānāṃ niścayaṃ vaktumarhasi .. 11..
देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ १२॥
devasya kasya caritaṃ pūrvaraṅge dvijarṣabha . kimarthaṃ bhujyate hyeṣa prayuktaḥ kiṃ karoti vā .. 12..
कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ १३॥
kasmāccaiva punaḥ śaucaṃ samyak carati sūtradṛk . kathamurvītale nāṭyaṃ svargānnipatitaṃ vibho .. 13..
कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४॥
kathaṃ tavāyaṃ vaṃśaśca naṭasaṃjñaḥ pratiṣṭhitaḥ . sarvameva yathātattvaṃ kathayasva mahāmune .. 14..
तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १५॥
teṣaṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ . pratyuvāca punarvākyaṃ guhyārthābhinayaṃ prati .. 15..
ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ १६॥
bravīmi vaḥ kathāṃ guhyāṃ yanmāṃ pṛcchan suvratāḥ . pūrvaraṅgavidhānasya tāṃ ca me sannibodhata .. 16..
प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥
proktavānasmi yatpūrvaṃ śubhaṃ vighnanibarhaṇam . tasyānubandhena mayā pūrvaraṅgaḥ prakīrtitaḥ .. 17..
शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ १८॥
śastrāṇāṃ pratikārārthaṃ śarīrāvaraṇaṃ yathā . kriyate hi tathā pāpaṃ hutenaiva praśāmyati .. 18..
एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ १९॥
evaṃ japyaiśca homaiśca devatābhyarcanena ca . sarvātodyavidhānaiśca tathā gītasvanena ca .. 19..
स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ २०॥
stutyāśīrvacanaiḥ śāntaiḥ karmabhāvānukīrtanaiḥ . mayā pāpāpaharaṇaiḥ kṛte vighnanibarhaṇe .. 20..
स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ २१॥
stutigītādisaṃsṛṣṭairdevairabhihito'smyaham . nitarāṃ parituṣṭāḥ smaḥ prayogeṇāmunā ca te .. 21..
देवतासुरमानन्द्य यस्माँल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ २२॥
devatāsuramānandya yasmām̐llokaśca nandati . tasmādayaṃ prayogastu nāndīnāmā bhaviṣyati .. 22..
गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ २३॥
gītavādyānunādo hi yatra kākusvanaḥ śubhaḥ . tasmin deśe vipāpmāno māṅgalyaṃ ca bhaviṣyati .. 23..
यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ २४॥
yāvattaṃ pūrayeddeśaṃ dhvanirnāṭyasamāśrayaḥ . na sthāsyanti hi rakṣāṃsi taṃ deśaṃ na vināyakāḥ .. 24..
आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ २५॥
āvāhe ca vivāhe ca yajñe nṛpatimaṅgale . nāndīśabdamupaśrutya hiṃsrā naśyanti caiva hi .. 25..
पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ २६॥
pāṭhyaṃ nāṭyaṃ tathā geyaṃ citravāditrameva ca . vedamantrārthavacanaiḥ samaṃ hyetad bhaviṣyati .. 26..
श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ २७॥
śrutaṃ mayā devadevāt tattvataḥ śaṅkarāddhitam . snānajapyasahasrebhyaḥ pavitraṃ gītavāditam .. 27..
यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ २८॥
yasminnātodyanāṭyasya gītapāṭhyadhvaniḥ śubhaḥ . bhaviṣyatyaśubhaṃ deśe naiva tasmin kadācana .. 28..
एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २९॥
evaṃ pūjādhikārārthaṃ pūrvaraṅgaḥ kṛto mayā . nānāstutikṛtairvākyairdevatābhyarcanena ca .. 29..
यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३०॥
yato'bhivādanaṃ kliṣṭaṃ śiṣṭaṃ tadraṅgamaṇḍale . tatastasya hi tacchaucaṃ vihitaṃ tu dvijottamāḥ .. 30..
शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३१॥
śaucaṃ kṛtvā yato mantraṃ pūjanaṃ jarjarasya tu . ucyate pūrvaraṅge'smin tasmācchaucaṃ prakīrtitam .. 31..
यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३२॥
yathāvatāritaṃ caiva nāṭyametanmahītale . vaktavyaṃ sarvametaddhi na śakyaṃ hi nigūhitum .. 32..
ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३३॥
mamaite tanayāḥ sarve nāṭyavedasamanvitāḥ . sarvalokaṃ prahasanaiḥ bādhante nāṭyasaṃśrayaiḥ .. 33..
कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३४॥
kasyacittvatha kālasya śilpakaṃ grāmyadharmakam . ṛṣīṇāṃ vyaṅgyakaraṇaṃ kurvadbhirguṇasaṃśrayam .. 34..
अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३५॥
aśrāvyaṃ taddurācāraṃ grāmyadharmapravartitam . niṣṭhuraṃ cāprastutaṃ ca kāvyaṃ saṃsadi yojitam .. 35..
तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६॥
tacchrutvā munayaḥ sarve bhīmaroṣaprakampitāḥ . ūcustān bharatān kruddhā nirdahanta ivāgnayaḥ .. 36..
मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३७॥
mā tāvadbho dvijā yuktamidamasmadviḍambanam . ko nāmāyaṃ paribhavaḥ kiñca nāsmāsu sammatam .. 37..
यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३८॥
yasmājjñānamadonmattā na vetthāvinayāśritāḥ . tasmādetaddhi bhavatāṃ kujñānaṃ nāśameṣyati .. 38..
ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३९॥
ṛṣīṇāṃ brāhmaṇānāṃ ca samavāyasamāgatāḥ . nirāhutā vinā homaiḥ śūdrācārā bhaviṣyatha .. 39..
अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ४०॥
apāṅkteyāḥ kutsitāścāvamā eva bhaviṣyatha . yaśca vo bhavitā vaṃśaḥ sarvāśauco bhaviṣyati .. 40..
ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ४१॥
ye ca vo vaṃśajāste'pi bhaviṣyantyatha nartakāḥ . paropasthānavantaśca śastrapaṇyopajīvinaḥ .. 41..
शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ४२॥
śāpaṃ dattaṃ tathā jñātvā sutebhyo me tadā surāḥ . sarve vimanaso bhūtvā tānṛṣīn samupasthitāḥ .. 42..
याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ ४३॥
yācamānaistataḥ proktaṃ devaiḥ śakrapurogamaiḥ . idānīṃ duḥkhamutpannaṃ nāṭyametad vinaṅkṣati .. 43..
ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ ४४॥
ṛṣibhiśca tataḥ proktaṃ na caitaddhi vinakṣyati . śeṣamanyatra yad proktaṃ sarvametad bhaviṣyati .. 44..
एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ४५॥
etacchrutvā tu vacanaṃ munīnāmugratejasām . viṣṇṇāste tataḥ sarve śrutvā māṃ samupasthitāḥ .. 45..
प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ ४६॥
proktavantaśca māṃ putrāstvayāho nāśitā vayam . anena nāṭyadoṣeṇa śūdrācārā hi yat kṛtāḥ .. 46..
मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ४७॥
mayāpi sāntvayitvoktā mā krodhaṃ vrajatānaghāḥ . kṛtāntavihito'smākaṃ nūnameṣa vidhiḥ sutāḥ .. 47..
मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ ४८॥
munīnāṃ hi mṛṣā vākyaṃ bhaviṣyati kadācana . nidhane ca mano mā bhūd yuṣmākamiti sāntvitāḥ .. 48..
जानीध्वं तत्तथा नाट्यं ब्रह्मणा सम्प्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥
jānīdhvaṃ tattathā nāṭyaṃ brahmaṇā sampravartitam . śiṣyebhyaśca tadanyebhyaḥ prayacchāmaḥ prayogataḥ .. 49..
मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ५०॥
mā vai praṇaśyatāmetannāṭyaṃ duḥkhapravartitam . mahāśrayaṃ mahāpuṇyaṃ vedāṅgopāṅgasambhavam .. 50..
अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ५१॥
apsarobhya idaṃ caiva yathātattvaṃ yathāśrutam . nāṭyaṃ dattvā tataḥ sarve prāyaścittaṃ cariṣyatha .. 51..
। इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः ।
. iti bharatīye nāṭyaśāstre nāṭyaśāpo nāma ṣaṭtriṃśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In