॥ नाट्यशास्त्रम् अध्याय २६ ॥
|| nāṭyaśāstram adhyāya 26 ||
॥ श्रीरस्तु ॥
|| śrīrastu ||
षड्विंशोऽध्यायः
ṣaḍviṃśo'dhyāyaḥ
अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १॥
anurūpā virūpā ca tathā rūpānurūpiṇī | triprakāreha pātrāṇāṃ prakṛtiśca vibhāvitā || 1||
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २॥
nānāvasthākriyopetā bhūmikā prakṛtistathā | bhṛśamudyotayennāṭyaṃ svabhāvakaraṇāśrayam || 2||
बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ ३॥
bahubāhūbahumukhāstathā ca vikṛtānanāḥ | paśuśvāpadavaktrāśca kharoṣṭrāśca gajānanāḥ || 3||
एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४॥
ete cānye ca bahavo nānārūpā bhavanti ye | ācāryeṇa tu te kāryā mṛtkāṣṭhajatucarmabhiḥ || 4||
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ ५॥
svābhāvikena rūpena praviśedraṅgamaṇḍalam | ātmarūpamavacchādya varṇakairbhūṣaṇairapi || 5||
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ॥ वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६॥
yādṛśaṃ yasya yadrūpaṃ prakṛtyā tatra tādṛśam || vayoveṣānurūpeṇa prayojyaṃ nāṭyakarmaṇi || 6||
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ ७॥
yathā jīvatsvabhāvaṃ hi parityajyānyadehikam | parabhāvaṃ prakurute parabhāvaṃ samāśritaḥ || 7||
एवं बुधः परम्भावं सोऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८॥
evaṃ budhaḥ parambhāvaṃ so'smīti manasā smaran | yeṣāṃ vāgaṅgalīlābhiśceṣṭābhistu samācaret || 8||
सुकुमारप्रयोगो यो राज्ञामामोदसम्भवः । शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९॥
sukumāraprayogo yo rājñāmāmodasambhavaḥ | śṛṅgārarasamāsādya tannārīṣu prayojayet || 9||
युद्धोद्धताविद्धकृता संरम्भारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥
yuddhoddhatāviddhakṛtā saṃrambhārabhaṭāśca ye | na te strībhiḥ prayoktavyāḥ yoktavyāḥ puruṣeṣu te || 10||
अनुद्भटमसम्भ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ ११॥
anudbhaṭamasambhrāntamanāviddhāṅgaceṣṭitam | layatālakalāpātapramāṇaniyatākṣaram || 11||
सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ १२॥
suvibhaktapadālāpamaniṣṭhuramakāhalam | īdṛśaṃ yadbhavennāṭyaṃ nārībhiśca prayojayet || 12||
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ १३॥
evaṃ kāryaṃ prayogajñairbhūmikāviniveśanam | striyo hi strīgato bhāvaḥ pauruṣaḥ puruṣasyaca || 13||
यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ १४॥
yathā vayo yathāvasthamanurūpeti sā smṛtā | puruṣaḥ strīkṛtaṃ bhāvaṃ rūpātprakurute tu yaḥ || 14||
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५॥
rūpānurūpā sā jñeyā prayoge prakṛtirbudhaḥ | chandataḥ pauruṣīṃ bhūmiṃ strī kuryādanurūpataḥ || 15||
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६॥
na parasparaceṣṭāsu kāryau sthavirabāliśau | pāṭhyaprayoge puruṣāḥ prayoktavyā hi saṃskṛte || 16||
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७॥
strīṇāṃ svabhāvamadhurāḥ kaṇṭhāḥ puṃsāṃ tu balavantaḥ | yadyapi puruṣo vidyāt gītavidhānaṃ ca lakṣaṇopetam || 17||
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८॥
mādhuryaguṇavihīnaṃ śobhāṃ janayenna tadgītam | yatra strīṇāṃ pāṭhyādguṇairnarāṇāṃ ca kaṇṭhamādhuryam || 18||
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९॥
prakṛtiviparyayajanitau vijñeyau tāvalaṅkārau | prāyeṇa devapārthivasenāpatimukhyapuruṣabhavaneṣu || 19||
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २०॥
strījanakṛtāḥ prayogā bhavanti puruṣasvabhāvena | rambhorvaśīprabhṛtiṣu svarge nāṭyaṃ pratiṣṭhitam || 20||
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१॥
tathaiva mānuṣe loke rājñāmantaḥpureṣviha | upadeṣṭavyamācāryaiḥ prayatnenāṅganājane || 21||
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२॥
na svayaṃ bhūmikābhyāso budhaiḥ kāryastu nāṭake | strīṣu yojyaḥ prayatnena prayogaḥ puruṣāśrayaḥ || 22||
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २३॥
yasmātsvabhāvopagato vilāsaḥ strīṣu vidyate | tasmātsvabhāvamadhuramaṅgaṃ sulabhasauṣṭhavam || 23||
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४॥
lalitaṃ sauṣṭhavaṃ yacca so'laṅkāraḥ paro mataḥ | prayogo dvividhaścaiva vijñeyo nāṭakāśrayaḥ || 24||
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५॥
sukumārastathāviddho nānābhāvarasāśrayaḥ | nāṭakaṃ saprakaraṇaṃ bhāṇo vīthyaṅka eva ca || 25||
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६॥
jñeyāni sukumārāṇi mānuṣairāśritāni tu | sukumāraprayogo'yaṃ rājñāmāmodakārakaḥ || 26||
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरम्भारभटाश्च ये ॥ २७॥
śṛṅgārasamāsādya strīṇāṃ tattu prayojayet | yuddhoddhatāviddhakṛtāsaṃrambhārabhaṭāśca ye || 27||
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २८॥
na te strīṇāṃ prakartavyāḥ kartavyāḥ puruṣairhi te | yathāviddhāṅgahāraṃ tu bhedyabhedyāhavātmakam || 28||
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसञ्चारमल्पस्त्रीकमथोद्धतम् ॥ २९॥
māyendrajālabahulaṃ pustanaipathyadīpitam | puruṣaprāyasañcāramalpastrīkamathoddhatam || 29||
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसन्ज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३०॥
sātvatyārabhaṭīiyuktaṃ nāṭyamāviddhasanjñitam | ḍimaḥ samavakāraśca vyāyogehāmṛgau tathā || 30||
एतान्याविद्धसन्ज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१॥
etānyāviddhasanjñāni vijñeyāni prayoktṛbhiḥ | eṣāṃ prayogaḥ kartavyo devadānavarākṣasaiḥ || 31||
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ ३२॥
uddhatā ye ca puruṣāḥ śauryavīryasamanvitāḥ | yogyaḥ sa ca prayatnaḥ kartavyaḥ satatapramādena || 32||
न हि योग्यया विना भवति च भावरससौष्ठवं किञ्चित् । सङ्गीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३॥
na hi yogyayā vinā bhavati ca bhāvarasasauṣṭhavaṃ kiñcit | saṅgītaparikleśo nityaṃ pramadājanasya guṇa eva || 33||
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥३४॥
yanmadhurakarkaśatvaṃ labhate nāṭyaprayogeṇa | pramadāḥ nāṭyavilāsairlabhate yat kusumairvicitralāvaṇyam | kāmopacārakuśalā bhavanti ca kāmyā viśeṣeṇa ||34||
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ ३५॥
gītaṃ vṛttaṃ tathā vādyaṃ prastāragamanakriyā | śiṣyaniṣpādanaṃ caiva ṣaḍācāryaguṇāḥ smṛtāḥ || 35||
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ ३६॥
etāni pañca yo vetti sa ācāryaḥ prakīrtitaḥ | ūhāpohau matiścaiva smṛtirmedhā tathaiva ca || 36||
मेधास्मृतिर्गुणश्लाघारागः सङ्घर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ ३७॥
medhāsmṛtirguṇaślāghārāgaḥ saṅgharṣa eva ca | utsāhaśca ṣaḍevaitān śiṣyasyāpi guṇān viduḥ || 37||
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ ३८॥
evaṃ kāryaṃ prayogajñairnānābhūmivikalpanam | ata ūrdhvaṃ pravakṣyāmi siddhīnāmapi lakṣaṇam || 38||
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः ॥
iti bhāratīye nāṭyaśāstre vikṛtivikalpo nāma ṣaḍviṃśo'dhyāyaḥ ||
ॐ श्री परमात्मने नमः