| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २६ ॥
.. nāṭyaśāstram adhyāya 26 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
षड्विंशोऽध्यायः
ṣaḍviṃśo'dhyāyaḥ
अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १॥
anurūpā virūpā ca tathā rūpānurūpiṇī . triprakāreha pātrāṇāṃ prakṛtiśca vibhāvitā .. 1..
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २॥
nānāvasthākriyopetā bhūmikā prakṛtistathā . bhṛśamudyotayennāṭyaṃ svabhāvakaraṇāśrayam .. 2..
बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ ३॥
bahubāhūbahumukhāstathā ca vikṛtānanāḥ . paśuśvāpadavaktrāśca kharoṣṭrāśca gajānanāḥ .. 3..
एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४॥
ete cānye ca bahavo nānārūpā bhavanti ye . ācāryeṇa tu te kāryā mṛtkāṣṭhajatucarmabhiḥ .. 4..
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ ५॥
svābhāvikena rūpena praviśedraṅgamaṇḍalam . ātmarūpamavacchādya varṇakairbhūṣaṇairapi .. 5..
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ॥ वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६॥
yādṛśaṃ yasya yadrūpaṃ prakṛtyā tatra tādṛśam .. vayoveṣānurūpeṇa prayojyaṃ nāṭyakarmaṇi .. 6..
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ ७॥
yathā jīvatsvabhāvaṃ hi parityajyānyadehikam . parabhāvaṃ prakurute parabhāvaṃ samāśritaḥ .. 7..
एवं बुधः परम्भावं सोऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८॥
evaṃ budhaḥ parambhāvaṃ so'smīti manasā smaran . yeṣāṃ vāgaṅgalīlābhiśceṣṭābhistu samācaret .. 8..
सुकुमारप्रयोगो यो राज्ञामामोदसम्भवः । शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९॥
sukumāraprayogo yo rājñāmāmodasambhavaḥ . śṛṅgārarasamāsādya tannārīṣu prayojayet .. 9..
युद्धोद्धताविद्धकृता संरम्भारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥
yuddhoddhatāviddhakṛtā saṃrambhārabhaṭāśca ye . na te strībhiḥ prayoktavyāḥ yoktavyāḥ puruṣeṣu te .. 10..
अनुद्भटमसम्भ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ ११॥
anudbhaṭamasambhrāntamanāviddhāṅgaceṣṭitam . layatālakalāpātapramāṇaniyatākṣaram .. 11..
सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ १२॥
suvibhaktapadālāpamaniṣṭhuramakāhalam . īdṛśaṃ yadbhavennāṭyaṃ nārībhiśca prayojayet .. 12..
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ १३॥
evaṃ kāryaṃ prayogajñairbhūmikāviniveśanam . striyo hi strīgato bhāvaḥ pauruṣaḥ puruṣasyaca .. 13..
यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ १४॥
yathā vayo yathāvasthamanurūpeti sā smṛtā . puruṣaḥ strīkṛtaṃ bhāvaṃ rūpātprakurute tu yaḥ .. 14..
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५॥
rūpānurūpā sā jñeyā prayoge prakṛtirbudhaḥ . chandataḥ pauruṣīṃ bhūmiṃ strī kuryādanurūpataḥ .. 15..
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६॥
na parasparaceṣṭāsu kāryau sthavirabāliśau . pāṭhyaprayoge puruṣāḥ prayoktavyā hi saṃskṛte .. 16..
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७॥
strīṇāṃ svabhāvamadhurāḥ kaṇṭhāḥ puṃsāṃ tu balavantaḥ . yadyapi puruṣo vidyāt gītavidhānaṃ ca lakṣaṇopetam .. 17..
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८॥
mādhuryaguṇavihīnaṃ śobhāṃ janayenna tadgītam . yatra strīṇāṃ pāṭhyādguṇairnarāṇāṃ ca kaṇṭhamādhuryam .. 18..
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९॥
prakṛtiviparyayajanitau vijñeyau tāvalaṅkārau . prāyeṇa devapārthivasenāpatimukhyapuruṣabhavaneṣu .. 19..
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २०॥
strījanakṛtāḥ prayogā bhavanti puruṣasvabhāvena . rambhorvaśīprabhṛtiṣu svarge nāṭyaṃ pratiṣṭhitam .. 20..
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१॥
tathaiva mānuṣe loke rājñāmantaḥpureṣviha . upadeṣṭavyamācāryaiḥ prayatnenāṅganājane .. 21..
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२॥
na svayaṃ bhūmikābhyāso budhaiḥ kāryastu nāṭake . strīṣu yojyaḥ prayatnena prayogaḥ puruṣāśrayaḥ .. 22..
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २३॥
yasmātsvabhāvopagato vilāsaḥ strīṣu vidyate . tasmātsvabhāvamadhuramaṅgaṃ sulabhasauṣṭhavam .. 23..
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४॥
lalitaṃ sauṣṭhavaṃ yacca so'laṅkāraḥ paro mataḥ . prayogo dvividhaścaiva vijñeyo nāṭakāśrayaḥ .. 24..
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५॥
sukumārastathāviddho nānābhāvarasāśrayaḥ . nāṭakaṃ saprakaraṇaṃ bhāṇo vīthyaṅka eva ca .. 25..
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६॥
jñeyāni sukumārāṇi mānuṣairāśritāni tu . sukumāraprayogo'yaṃ rājñāmāmodakārakaḥ .. 26..
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरम्भारभटाश्च ये ॥ २७॥
śṛṅgārasamāsādya strīṇāṃ tattu prayojayet . yuddhoddhatāviddhakṛtāsaṃrambhārabhaṭāśca ye .. 27..
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २८॥
na te strīṇāṃ prakartavyāḥ kartavyāḥ puruṣairhi te . yathāviddhāṅgahāraṃ tu bhedyabhedyāhavātmakam .. 28..
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसञ्चारमल्पस्त्रीकमथोद्धतम् ॥ २९॥
māyendrajālabahulaṃ pustanaipathyadīpitam . puruṣaprāyasañcāramalpastrīkamathoddhatam .. 29..
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसन्ज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३०॥
sātvatyārabhaṭīiyuktaṃ nāṭyamāviddhasanjñitam . ḍimaḥ samavakāraśca vyāyogehāmṛgau tathā .. 30..
एतान्याविद्धसन्ज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१॥
etānyāviddhasanjñāni vijñeyāni prayoktṛbhiḥ . eṣāṃ prayogaḥ kartavyo devadānavarākṣasaiḥ .. 31..
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ ३२॥
uddhatā ye ca puruṣāḥ śauryavīryasamanvitāḥ . yogyaḥ sa ca prayatnaḥ kartavyaḥ satatapramādena .. 32..
न हि योग्यया विना भवति च भावरससौष्ठवं किञ्चित् । सङ्गीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३॥
na hi yogyayā vinā bhavati ca bhāvarasasauṣṭhavaṃ kiñcit . saṅgītaparikleśo nityaṃ pramadājanasya guṇa eva .. 33..
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥३४॥
yanmadhurakarkaśatvaṃ labhate nāṭyaprayogeṇa . pramadāḥ nāṭyavilāsairlabhate yat kusumairvicitralāvaṇyam . kāmopacārakuśalā bhavanti ca kāmyā viśeṣeṇa ..34..
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ ३५॥
gītaṃ vṛttaṃ tathā vādyaṃ prastāragamanakriyā . śiṣyaniṣpādanaṃ caiva ṣaḍācāryaguṇāḥ smṛtāḥ .. 35..
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ ३६॥
etāni pañca yo vetti sa ācāryaḥ prakīrtitaḥ . ūhāpohau matiścaiva smṛtirmedhā tathaiva ca .. 36..
मेधास्मृतिर्गुणश्लाघारागः सङ्घर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ ३७॥
medhāsmṛtirguṇaślāghārāgaḥ saṅgharṣa eva ca . utsāhaśca ṣaḍevaitān śiṣyasyāpi guṇān viduḥ .. 37..
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ ३८॥
evaṃ kāryaṃ prayogajñairnānābhūmivikalpanam . ata ūrdhvaṃ pravakṣyāmi siddhīnāmapi lakṣaṇam .. 38..
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः ॥
iti bhāratīye nāṭyaśāstre vikṛtivikalpo nāma ṣaḍviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In