पुनर् च एव प्रवक्ष्यामि प्रवृत्तीनाम् तु लक्षणम् । चतुर्विधा प्रवृत्तिः च प्रोक्ता नाट्य-प्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली च ऊढ्रमागधी ॥ ३७॥
TRANSLITERATION
punar ca eva pravakṣyāmi pravṛttīnām tu lakṣaṇam . caturvidhā pravṛttiḥ ca proktā nāṭya-prayogataḥ . āvantī dākṣiṇātyā ca pāñcālī ca ūḍhramāgadhī .. 37..