स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितन्त्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥
PADACHEDA
स्वरे अधिके च हीने च हि अविरक्तः विधानवान् । शिरः-कण्ठेषु अभिहित-त्रि-स्थान-मधुर-स्वरः । त्रि-स्थान-शोभि इति एवम् तु स हि तद्-ज्ञैः उदाहृतः ॥ १५ ॥
TRANSLITERATION
svare adhike ca hīne ca hi aviraktaḥ vidhānavān . śiraḥ-kaṇṭheṣu abhihita-tri-sthāna-madhura-svaraḥ . tri-sthāna-śobhi iti evam tu sa hi tad-jñaiḥ udāhṛtaḥ .. 15 ..
अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
PADACHEDA
अन्ये तु सम-प्रहरणे च एव जविनौ विशदौ तथा । जित-श्रमौ विकृष्टौ च मधुरौ स्वेद-वर्जितौ । तथा बृयत्-नखौ च एव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
TRANSLITERATION
anye tu sama-praharaṇe ca eva javinau viśadau tathā . jita-śramau vikṛṣṭau ca madhurau sveda-varjitau . tathā bṛyat-nakhau ca eva jñeyau hastasya vai guṇāḥ .. 21 .. iti