स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितन्त्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥
PADACHEDA
स्वरे अधिके च हीने च हि अविरक्तः विधानवान् । शिरः-कण्ठेषु अभिहित-त्रि-स्थान-मधुर-स्वरः । त्रि-स्थान-शोभि इति एवम् तु स हि तद्-ज्ञैः उदाहृतः ॥ १५ ॥
TRANSLITERATION
svare adhike ca hīne ca hi aviraktaḥ vidhānavān . śiraḥ-kaṇṭheṣu abhihita-tri-sthāna-madhura-svaraḥ . tri-sthāna-śobhi iti evam tu sa hi tad-jñaiḥ udāhṛtaḥ .. 15 ..
अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
PADACHEDA
अन्ये तु सम-प्रहरणे च एव जविनौ विशदौ तथा । जित-श्रमौ विकृष्टौ च मधुरौ स्वेद-वर्जितौ । तथा बृयत्-नखौ च एव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
TRANSLITERATION
anye tu sama-praharaṇe ca eva javinau viśadau tathā . jita-śramau vikṛṣṭau ca madhurau sveda-varjitau . tathā bṛyat-nakhau ca eva jñeyau hastasya vai guṇāḥ .. 21 .. iti
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.