| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३३ ॥
.. nāṭyaśāstram adhyāya 33 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ त्रयस्त्रिंशोऽध्यायः ।
atha trayastriṃśo'dhyāyaḥ .
गुणात् प्रवर्तते गानं दोषं चैव निरस्यते । तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ १ ॥
guṇāt pravartate gānaṃ doṣaṃ caiva nirasyate . tasmādyatnena vijñeyau guṇadoṣau samāsataḥ .. 1 ..
गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥
gātā pratyagravayāḥ snigdho madhurasvaropacitakaṇṭhaḥ . layatālakalāpātapramāṇayogeṣu tattvajñaḥ .. 2 ..
रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः । पेशलमधुरस्निग्धानुनादिसमरक्त गुरु (शुभ) कण्ठाः ॥ ३
rūpaguṇakāntiyuktā mādhuryopetasatvasampannāḥ . peśalamadhurasnigdhānunādisamarakta guru (śubha) kaṇṭhāḥ .. 3
सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः । आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ४ ॥
suvihitagamakavidhāyinyo'kṣobhyo(bhyās)tālalayakuśalāḥ . ātodyārpitakaraṇā vijñeyā gāyikāḥ śyāmāḥ .. 4 ..
प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः । स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ ५ ॥
prāyeṇa tu svabhāvāt strīṇāṃ gānaṃ nṛṇāṃ ca pāṭhyavidhiḥ . strīṇāṃ svabhāvamadhuraḥ kaṇṭho nṛṇāṃ balitvaṃ ca .. 5 ..
यत्र स्त्रीणां पाठ्यात्(ठ्यं) गुणैर्नराणां च गानमधुरत्वम् । ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ६ ॥
yatra strīṇāṃ pāṭhyāt(ṭhyaṃ) guṇairnarāṇāṃ ca gānamadhuratvam . jñeyo'laṅkāro'sau na hi svabhāvo hyayaṃ teṣām .. 6 ..
सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ । गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ ७ ॥
suniviṣṭapāṇilayayatiyogajñausumadhuralaghuhastau . gātṛguṇaiścopetāvavahitamanasau susaṅgītau .. 7 ..
स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च । चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ ८ ॥
sphuṭaracitacitrakaraṇau gītaśravaṇācalaupravīṇau ca . citrādivādyakuśalauvīṇābhyāṃ vādakau bhavataḥ .. 8 ..
बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः । श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ ९ ॥
balavānavahitabuddhirgītalayajñastathāsusaṅgītaḥ . śrāvakamadhurasnigdho dṛḍhapāṇirvaṃśavādako jñeyaḥ .. 9 ..
अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् । स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ १० ॥
avicalitamavicchannaṃ varṇālaṅkārabodhakaṃmadhuram . snigdhaṃ doṣavihīnaṃ veṇorevaṃ smṛtaṃ vādyam .. 10 ..
ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । यथा च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ॥ ११ ॥
jñānavijñānakaraṇavacanaprayogasiddhiniṣpādanāni ṣaḍācāryaguṇā iti . tatra jñānaṃ śāstrāvabodhaḥ . yathā ca kriyāsampādanaṃ vijñānam . kaṇṭhahastagauṇyaṃ karaṇam . jitagranthatā vacanam . deśādisampadārādhanaṃ prayogasiddhiḥ . śiṣyasvabhāvamaviśeṣyopāttaya upadeśācchiṣyaniṣpādanamiti .. 11 ..
श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् । त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः ॥ १२ ॥
śrāvaṇo'tha ghanaḥ snigdho madhurohyavadhānavān . tristhānaśobhītyevaṃ tu ṣaṭ kaṇṭhasya guṇā matāḥ .. 12 ..
उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते । श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ १३ ॥
udāttaṃ śrūyate yasmāttasmācchrāvaṇa ucyate . śrāvaṇaḥ susvaro yasmādacchinnaḥ sa ghano mataḥ .. 13 ..
अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः । मनःप्रह्लादनकरः स वै मधुर उच्यते ॥ १४ ॥
arūkṣadhvanisaṃyuktaḥ snigdhastajjñaiḥ prakīrtitaḥ . manaḥprahlādanakaraḥ sa vai madhura ucyate .. 14 ..
स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितन्त्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥
svare'dhike ca hīne ca hyavirakto vidhānavān . śiraḥkaṇṭheṣvabhihitantristhānamadhurasvaraḥ . tristhānaśobhītyevaṃ tu sa hi tajjñairudāhṛtaḥ .. 15 ..
कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च । काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ १६ ॥
kapilo hyavasthitaścaiva tathā sandaṣṭa eva ca . kākī ca tumbakī caiva pañca doṣā bhavanti hi .. 16 ..
वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ १७ ॥
vaisvaryaṃ ca bhavedyatra tathā syād ghargharāyitam . kapilaḥ sa tu vijñeyaḥ śleṣmakaṇṭhastathaiva ca .. 17 ..
ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते । रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ १८ ॥
ūnatā'dhikatā cāpi svarāṇāṃ yatra dṛśyate . rūkṣadoṣahataścaiva jñeyaḥ sa tvavyavasthitaḥ .. 18 ..
दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः । यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ॥ १९ ॥
daṇḍaprayogāt sandaṣṭastvācāryaiḥ parikīrtitaḥ . yo na vistarati sthāne svaramuccāraṇāgatam .. 19 ..
नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते ॥ २० ॥
nāsāgragrastaśabdastutumbakī so'bhidhīyate .. 20 ..
अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
anye tu samapraharaṇe caiva javinau viśadau tathā . jitaśramau vikṛṣṭau ca madhurau svedavarjitau . tathā bṛyannakhau caiva jñeyau hastasya vai guṇāḥ .. 21 .. iti
एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया । अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ २२ ॥
ete guṇāśca doṣāśca tattvataḥ kathito mayā . ata ūrdhvaṃ pravakṣyāmi hyavanaddhavidhiṃ punaḥ .. 22 ..
पूर्वं यदुक्तं प्रपितामहेन । कुर्यात् य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके ॥ २३ ॥
pūrvaṃ yaduktaṃ prapitāmahena . kuryāt ya evaṃ tu naraḥ prayoge sammānamagrayaṃ labhate sa loke .. 23 ..
इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः ॥ ३३ ॥
iti bharatīye nāṭyaśāstre guṇadoṣavicāro nāmādhyāyastrayastriṃśaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In