| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २३ ॥
.. nāṭyaśāstram adhyāya 23 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ त्रयोविंशोऽध्यायः ।
atha trayoviṃśo'dhyāyaḥ .
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः । वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ १॥
viśeṣayetkalāḥ sarvā yasmāttasmāttu vaiśikaḥ . veśopacāre sādhurvā vaiśikaḥ parikīrtitaḥ .. 1..
यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः । स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ २॥
yo hi sarvakalopetaḥ sarvaśilpavicakṣaṇaḥ . strīcittagrahaṇābhijño vaiśikaḥ sa bhavetpumān .. 2..
गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३॥
guṇastasya tu vijñeyāḥ svaśarīrasamutthitāḥ . āhāryāḥ sahajāścaiva trayastriṃśatsamāsataḥ .. 3..
शास्त्रविच्छिल्पसम्पन्नो रूपवान् प्रियदर्शनः विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ ४॥
śāstravicchilpasampanno rūpavān priyadarśanaḥ vikrānto dhṛtimāṃścaiva vayoveṣakulānvitaḥ .. 4..
सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः ॥ ५॥
surabhirmadhurastyāgi sahiṣṇuravikatthanaḥ aśaṅkitaḥ priyābhāṣī caturaḥ śubhadaḥ śuciḥ .. 5..
कामोपचारकुशलो दक्षिणो देशकालवित् । अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ ६॥
kāmopacārakuśalo dakṣiṇo deśakālavit . adīnavākyaḥ smitavān vāgmī dakṣaḥ priyaṃvadaḥ .. 6..
स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः । गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ ७॥
strīlubdhāḥ saṃvibhāgī ca śraddhadhāno dṛḍhasmṛtiḥ . gamyāsu cāpyavisrambhī mānī ceti hi vaiśikaḥ .. 7..
अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् । भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ ८॥
anuyuktaḥ śucirdakṣo dakṣiṇaḥ pratipattimān . bhaveccitrābhidhāyī ca vayasyastasya tadguṇaḥ .. 8..
विज्ञानगुणसम्पना कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ ९॥
vijñānaguṇasampanā kathinī liṅginī tathā . prātiveśyā sakhī dāsī kumārī kāruśilpinī .. 9..
धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी । प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ १०॥
dhātrī pāṣaṇḍinī caiva tathā raṅgopajīvinī . protsāhane'thakuśalā madhurakathā dakṣiṇāthakālajñā .. 10..
लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या । तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ ११॥
laḍahā saṃvṛtamantrā dūtī tvebhirguṇaiḥ kāryā . tayāpyutsāhanaṃ kāryaṃ nānādarśitakāraṇam .. 11..
यथोक्तकथनं चैव तथा भावप्रदर्शनम् । न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ १२॥
yathoktakathanaṃ caiva tathā bhāvapradarśanam . na jaḍaṃ rūpasampannaṃ nārthavantaṃ na cāturam .. 12..
दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन । कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ १३॥
dūtaṃ vā'pyathavā dūtīṃ budhaḥ kuryātkadācana . kulabhogadhanādhikyaiḥ kṛtvādhikavikatthanam .. 13..
दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् । न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ १४॥
dūtī nivedayetkāmamarthāṃścaivānuvarṇayet . na cākāmapravṛttāyāḥ kṛddhāyā vāpi saṅgamaḥ .. 14..
नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः । उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ १५॥
nānupāyaḥ prakartavyo dūtyā hi puruṣāśrayaḥ . utsave ratrisañcāra uddyāne mitraveśmani .. 15..
धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे । व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ १६॥
dhātrigṛheṣu sakhyā vā tathā caiva nimantraṇe . vyādhitavyapadeśena śunyāgāraniveśane .. 16..
कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे । एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ १७॥
kāryaḥ samāgamo nṝṇāṃ strībhiḥ prathamasaṅgame . evaṃ samāgamaṃ kṛtvā sopāyaṃ vidhipūrvakam .. 17..
अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् । स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ १८॥
anuraktā viraktā vā liṅgākāraistu lakṣayet . svabhāvabhāvātiśayairnārī yā madanāśrayā .. 18..
करोति निभृतां लीलां नित्यं सा मदनातुरा । सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ १९॥
karoti nibhṛtāṃ līlāṃ nityaṃ sā madanāturā . sakhīmadhye guṇān brūte svadhanaṃ ca prayacchati .. 19..
पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा । गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २०॥
pūjayatyasya mitrāṇi dveṣṭi śatrujanaṃ sadā . gamāgame sakhīnāṃ yā hṛṣṭā bhavati cādhikam .. 20..
तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते । सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ २१॥
tuṣyatyasya kathābhistu sasnehaṃ ca nirīkṣate . supte tu paścāt svapiti cumbitā praticumbati .. 21..
उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२॥
uttiṣṭhatyapi pūrvaṃ ca tathā kleśasahāpi ca . utsave muditā yā ca vyasane yā ca duḥkhitā .. 22..
एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता । विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ २३॥
evaṃvidhairguṇairyuktā tvanuraktā tu sā smṛtā . viraktāyāstu cinhāni cumbitā nābhicumbati .. 23..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭyaśāstre trayoviṃśaḥ ..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭyaśāstre trayoviṃśaḥ ..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭyaśāstre trayoviṃśaḥ ..
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In