द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः । अनीरणात्तु शेषाणां स्वराणामपि सम्भवः । अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ ४ ॥
PADACHEDA
द्विकः त्रिकः चतुष्कः वा श्रुति-सङ्ख्यः भवेत् स्वरः । अनीरणात् तु शेषाणाम् स्वराणाम् अपि सम्भवः । अङ्गुलीवादन-कृतम् तत् च मे सन् निबोधत ॥ ४ ॥
TRANSLITERATION
dvikaḥ trikaḥ catuṣkaḥ vā śruti-saṅkhyaḥ bhavet svaraḥ . anīraṇāt tu śeṣāṇām svarāṇām api sambhavaḥ . aṅgulīvādana-kṛtam tat ca me san nibodhata .. 4 ..