| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३० ॥
.. nāṭyaśāstram adhyāya 30 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
त्रिंशोऽध्यायः
triṃśo'dhyāyaḥ
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः । वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ १ ॥
atodyaṃ suṣiraṃ nāma jñeyaṃ vaṃśagataṃ budhaiḥ . vaiṇa eva vidhistatra svaragrāmasamāśrayaḥ .. 1 ..
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः । कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च ॥ २ ॥
dvikatrikacatuṣkāstu jñeyā vaṃśagatāḥ svarāḥ . kampyamānārthamuktāśca vyaktamuktāstathaiva ca .. 2 ..
तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे । प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥ ३ ॥
tatropari yathā hyekaḥ svaro vaiṇasvarāntare . prāpnotyanyatvameveha tathā vaṃśagato'pi hi .. 3 ..
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः । अनीरणात्तु शेषाणां स्वराणामपि सम्भवः । अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ ४ ॥
dvikastrikaścatuṣko vā śrutisaṅkhyo bhavet svaraḥ . anīraṇāttu śeṣāṇāṃ svarāṇāmapi sambhavaḥ . aṅgulīvādanakṛtaṃ tacca me sannibodhata .. 4 ..
व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः । कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः । द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ५ ॥
vyaktamuktāṅgulistatra svaro jñeyaścatuḥśrutiḥ . kampyamānāṅguliścaiva triśrutiḥ parikīrtitaḥ . dviko'rdhāṅgulimuktaḥ syāditi śrutyāśritāḥ svarāḥ .. 5 ..
एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः । व्यक्तमुक्ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः ॥ ६ ॥
ete syurmadhyamagrāme bhūyaḥ ṣaḍjāśritāḥ punaḥ . vyaktamuktāṅgulikṛtāḥ ṣaḍjamadhyamapañcamāḥ .. 6 ..
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ । अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ॥ ७ ॥
ṛṣabho dhaivataścāpi kampyamānāṅgulīkṛtau . ardhamuktāṅguliścaiva gāndhāro'tha niṣādavān .. 7 ..
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया । निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ ८ ॥
svarasādhāraṇaścāpi kākalyantarasaṃjñayā . niṣādagāndhārakṛtau ṣaḍjamadhyamayorapi .. 8 ..
विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः । वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ ९ ॥
viparyayā sannikarṣe śrutilakṣaṇasiddhitaḥ . vaiṇakaṇṭhapraveśena siddhā ekāśritāḥ svarāḥ .. 9 ..
यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् । शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ १० ॥
yaṃ yaṃ gātā svaraṃ gacchet taṃ taṃ vaṃśena vādayet . śārīravaiṇavaṃśyānāmekībhāvaḥ praśasyate .. 10 ..
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् । ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ ११ ॥
avicalitamavicchinnaṃ varṇālaṅkārasaṃyutaṃ vidhivat . lalitaṃ madhuraṃ snigdhaṃ veṇorevaṃ smṛtaṃ vādyam .. 11 ..
एवमेतत् स्वरगतं विज्ञेयङ्गानयोक्तृभिः । अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ १२ ॥
evametat svaragataṃ vijñeyaṅgānayoktṛbhiḥ . ataḥ paraṃ pravakṣyāmi dhanātodyavikalpanam .. 12 ..
इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं नामाध्यायस्त्रिंशः ॥
iti bharatīye nāṭyaśāstre suṣirātodyalakṣaṇaṃ nāmādhyāyastriṃśaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In