| |
|

This overlay will guide you through the buttons:

॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ तृतीयोध्यायः ।
atha tṛtīyodhyāyaḥ .
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ १॥
sarvalakṣaṇasaṃpanne kṛte nāṭyagṛhe śubhe . gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ .. 1..
ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥ २॥
tato'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca . mantrapūtena toyena prokṣitāṅgo niśāgame .. 2..
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥ ३॥
yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ . trirātropoṣito bhūtvā nāṭyācāryo'hatāmbaraḥ .. 3..
नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ ४॥
namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam . jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā .. 4..
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ ५॥
sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim . somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau .. 5..
मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥ ६॥
mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā . mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca .. 6..
विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥ ७॥
viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim . vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn .. 7..
भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥ ८॥
bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān . asurānnāṭyavighnāṃśca tathā'nyāndaityarākṣasān .. 8..
तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥ ९॥
tathā nāṭyakumārīśca mahāgrāmaṇyameva ca . yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāstathaiva ca .. 9..
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ १०॥
etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ . yathāsthānāntaragatānsamāvāhya tato vadet .. 10..
भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ ११॥
bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ . sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ .. 11..
सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ १२॥
sampūjya sarvānekatra kutapaṃ samprayujya ca . jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye .. 12..
त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥ १३॥
tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam . nirmitassarvadevaiśca sarvavighnanibarhaṇa .. 13..
नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥ १४॥
nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam . gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam .. 14..
एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥ १५॥
evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape . niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha .. 15..
आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ १६॥
ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu . āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam .. 16..
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ १७॥
ācāryeṇa tu yuktena śucinā dīkṣitena ca . raṅgasyodyotanaṃ kāryaṃ devatānāṃ ca pūjanam .. 17..
दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥ १८॥
dinānte dāruṇe ghore muhūrte yamadaivate . ācamya tu yathānyāyaṃ devatā vai niveśayat .. 18..
रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ १९॥
raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ . raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet .. 19..
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ २०॥
yavaissiddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ . nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ .. 20..
एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥ २१॥
etairdravyairyutaṃ kuryāddevatānāṃ niveśanam . ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhiḥ .. 21..
समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥ २२॥
samantastaśca kartavyaṃ hastā ṣoḍaśa maṇḍalam . dvārāṇi cātra kurvīta vidhānena caturdiśam .. 22..
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥ २३॥
madhye caivātra kartavye dve rekhe tiryagūrdhvage . tayoḥ kakṣyāvibhāgena daivatāni niveśayat .. 23..
पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥ २४॥
padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet . ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ .. 24..
नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ २५॥
nārāyaṇo mahendraśca skandaḥ sūryo'śvinau śaśī . sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ .. 25..
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥ २६॥
pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha . viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā .. 26..
दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥ २७॥
dakṣiṇena niveśyastu yamo mitraśca sānugaḥ . pitṝnpiśācānuragān guhyakāṃśca niveśayat .. 27..
नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥ २८॥
naiṝtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayat . paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim .. 28..
वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ २९॥
vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet . tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha .. 29..
उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥ ३०॥
uttarasyāṃ diśi tathā dhanadaṃ saṃnivieśayet . nāṭyasya mātṝśca tathā yakṣānatha saguhyakān .. 30..
तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥ ३१॥
tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān . brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayat .. 31..
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥ ३२॥
stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca . grāmaṇyamuttare stambhe pūjārthaṃ saṃniviśayet .. 32..
अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ ३३॥
anenaiava vidhānena yathāsthānaṃ yathāvidhi . suprasādāni sarvāṇi daivatāni niveśayat .. 33..
स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥ ३४॥
sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ . tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ .. 34..
देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥ ३५॥
devatābhyastu dātavyaṃ sitamālyānulepanam . gandharvavahnisūryobhyo raktamālyānulepanam .. 35..
गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥ ३६॥
gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ . datvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhiḥ .. 36..
ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ ३७॥
brahmāṇaṃ madukarpeṇa pāyasena sarasvatīm . śivaviṣṇumahendrādyāḥ sampūjyā modakairatha .. 37..
घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ ३८॥
ghṛtaudanena hutabhuksomarkau tu guḍaudanaiḥ . viśvedevāḥ sagandharvā munayo madhupāyasaiḥ .. 38..
यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ ३९॥
yamamitrau ca sampūjyāvapūpairmodakaistathā . pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet .. 39..
पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥ ४०॥
pakvānena tu māṃsena surāsīthuphalāsavaiḥ . arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ .. 40..
अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ ४१॥
anenaiva vidhānena sampūjyā mattavāraṇī . pakvāmena tu māṃsena sampūjyā rakṣasāṃ gaṇāḥ .. 41..
सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥ ४२॥
surāmāṃsapradāneana dānavānpratipūjayet . śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ .. 42..
मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ ४३॥
matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā . sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam .. 43..
नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ ४४॥
nānāphūlaphalaścāpi munīnsampratipūjayet . vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ .. 44..
मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ ४५॥
mātṝrnāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ . apūpairlājikāmiśrairbhakṣyabhojyaiśca pūjayet .. 45..
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥ ४६॥
evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ . punarmantravidhānena balikarma ca vakṣyate .. 46..
देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥ ४७॥
devadeva mahābhāga sarvalokapitāmaha . mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim .. 47..
देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ४८॥
devadeva mahābhāga gaṇeśa tripurāntaka . pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ .. 48..
नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥ ४९॥
nārāyaṇāmitagate padmanābha surottama . pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ .. 49..
पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥ ५०॥
purandarāmarapate vajrapāṇe śatakrato . pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ .. 50..
देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ ५१॥
devasenāpate skanda bhagavan śaṅkarapriya . baliḥ prītena manasā ṣaṇmukha pratigṛhyatām .. 51..
( महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ )
( mahādeva mahāyogindevadeva surottama . saṃpragṛhya baliṃ deva rakṣa vighnātsadotthitāt .. )
देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ ५२॥
devi devamahābhāge sarasvati haripriye . pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ .. 52..
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥ ५३॥
nānānimittasambhūtāḥ paulastyāḥ sarva eva tu rākṣasendrā mahāsatvāḥ pratigṛhṇīta me balim .. 53..
लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ ५४॥
lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ . mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim .. 54..
सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ५५॥
sarvabhūtānubhāvajña lokajīvana māruta . pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ .. 55..
देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५६॥
devavaktra suraśreṣṭha dhūmaketo hutāśana . bhaktyā samudyato deva baliḥ samprati gṛhyatām .. 56..
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५७॥
sarvagrahāṇāṃ pravara tejorāśe divākara . bhaktyā mayodyato deva baliḥ samprati gṛhyatām .. 57..
सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ ५८॥
sarvagrahapate soma dvijarāja jagatpriya . pragṛhyatāmeṣa balirmantrapūto mayodyataḥ .. 58..
महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ ५९॥
mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ . pragṛtāṃ balirbhaktyā mayā samprati coditaḥ .. 59..
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । ( भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः ।) कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ ६०॥
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim . ( bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ .) kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ .. 60..
नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ ६१॥
nāradastumbaruścaiva viśvāvasupurogamāḥ . parigṛhṇantu me sarve gandharvā balimudyatam .. 61..
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥ ६२॥
yamo mitraśca bhagavānīśvarau lokapūjitau . imaṃ me pratigṛhṇītāṃ baliḥ mantrapuraskṛtam .. 62..
रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥ ६३॥
rasātalagatebhyaśca pannagebhyo namo namaḥ . diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ .. 63..
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥ ६४॥
sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ . pūjitaḥ prītamānastu sasamudranadīnadaḥ .. 64..
वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ६५॥
vainateya mahāsatva sarvapakṣipate vibho . pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ .. 65..
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ ६६॥
dhanādhyakṣo yakṣapatirlokapālo dhaneśvaraḥ . saguhyakassayakṣaśca pratigṛhṇātu me balim .. 66..
नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ ६७॥
namo'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ . sumukhībhiḥ prasannābhirbaliradya pragṛhyatām .. 67..
रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ ६८॥
rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim . viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam .. 68..
तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ ६९॥
tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau . mṛtyuśca niyatiścaiva pratigṛhṇātu me balim .. 69..
याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ ७०॥
yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ . mantrapūtamimaṃ samyakpratigṛhṇantu me balim .. 70..
अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ ७१॥
anye ye devagandharvā diśo daśa samāśritāḥ . divyāntarikṣābhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ .. 71..
कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ ७२॥
kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam . sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet .. 72..
आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥ ७३॥
ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu . gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet .. pūjayitvā tu sarvāṇi daivatāni yathākramam . jarjarastvabhisampūjyaḥ syāttato vighnajarjaraḥ .. 73..
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥ ७४॥
śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi . viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi .. 74..
मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ ७५॥
mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā . sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam .. 75..
आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥ ७६॥
ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet . gandhairmālyaiśca dhūpaiśca bhakṣyabhojaiśca pūjayet .. 76..
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ ७७॥
sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ . vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet .. 77..
अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥ ७८॥
atra vighnavināśārthaṃ pitāmahamukhaissuraiḥ . nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ .. 78..
शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ ७९॥
śiraste rakṣatu bramhā sarvairdevaguṇaiaḥ taha . dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ .. 79..
चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥ ८०॥
caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ . nityaṃ sarve'pi pāntu tvāṃ surārthe ca śivo bhava .. 80..
नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ ८१॥
nakṣatre'bhijiti tvaṃ hi prasūto'hitasūdana . jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha .. 81..
जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥ ८२॥
jarjaraṃ pūjayitvaiavaṃ baliṃ sarvaṃ nividya ca . agnau homaṃ tataḥ kuryānmantrāhuitipuraskṛtam .. 82..
हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥ ८३॥
hutāśa eva dīptābhirulkābhiḥ parimārjanam . nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam .. 83..
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ ८४॥
abhidyotya sahātodyairnṛpatiṃ nartakīstathā . mantrapūtena toyena punarabhyukṣya tānvadet .. 84..
महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ ८५॥
mahākule prasūtāḥ stha guṇaughaiścāpyalaṅkṛtāḥ . yadvo janmaguṇopetaṃ tadvo bhavatu nityaśaḥ .. 85..
एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ ८६॥
evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ . nāṭyayogaprasiddhyarthamāśiṣassamprayojayet .. 86..
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ ८७॥
sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīssmṛtirmatiḥ . pāntu vo mātaraḥ saumyāssiddhidāśca bhavantu vaḥ .. 87..
होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ ८८॥
homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam . bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ .. 88..
अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ ८९॥
abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam . bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ .. 89..
भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ ९०॥
bhinne kumbhe tataścaiva nāṭyacāryaḥ prayatnataḥ . pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet .. 90..
क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥ ९१॥
kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ . raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ samprayojayet .. 91..
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥ ९२॥
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā . sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet .. 92..
तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ ९३॥
tatra cchinnaṃ va bhinnaṃ ca dāritaṃ ca saśoṇitam . kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam .. 93..
सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥ ९४॥
samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet . purasyābālavṛddhasya tathā jānapadasya ca .. 94..
दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥ ९५॥
duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ . nāṭyavidhvasanaṃ kuryānnṛpasya ca tathā'śubham .. 95..
य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ ९६॥
ya evaṃ vidhimutsṛjya yatheṣṭaṃ samprayojayet . prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati .. 96..
यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ ९७॥
yajñena sammitaṃ hyetadraṅgadaivatapūjanam . apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet .. 97..
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ ९८॥
pūjitāḥ pūjayantyete mānitā mānayanti ca . tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam .. 98..
न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ९९॥
na tathā pradahatyagniḥ prabhañjanasamīritaḥ . yathā hyapaprayogastu prayukto dahati kṣaṇāt .. 99..
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥१००॥
śāstrajñena vinītena śucinā dīkṣitena ca . nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam ..100..
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ १०१॥
sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ . mantrahīno yathā hotā prāyaścittī bhavettu saḥ .. 101..
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥ १०२॥
ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane . nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ .. 102..
इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः
iti bhāratīye nāṭyaśāstre raṅgadaivatapūjanaṃ nāma tṛtīyo'dhyāyaḥ samāptaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In