| |
|

This overlay will guide you through the buttons:

अथ ध्यानम्
अथ ध्यानम्
atha dhyānam
Thus, begins the meditation
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् । । १ । ।
ओम् पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन ग्रथिताम् पुराण-मुनिना मध्ये महाभारतम् । अद्वैत-अमृत-वर्षिणीम् भगवतीम् अष्टादश-अध्यायिनीम् अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवत्-वेषिणीम् । । १ । ।
om pārthāya pratibodhitām bhagavatā nārāyaṇena svayam vyāsena grathitām purāṇa-muninā madhye mahābhāratam . advaita-amṛta-varṣiṇīm bhagavatīm aṣṭādaśa-adhyāyinīm amba tvām anusandadhāmi bhagavadgīte bhavat-veṣiṇīm . . 1 . .
That which was taught to Arjuna by Lord Narayana himself, Which was written by the revered sage Vyasa in the middle of Mahabaratha, Oh Mother goddess who showers the nectar of adwaita called the Bhagavad Gita, Which has eighteen chapters, I meditate on you mother who removes all my past karma.
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायातपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः । । २ । ।
नमः अस्तु ते व्यास विशाल-बुद्धे फुल्ल-अरविन्द-आयात-पत्र-नेत्र । येन त्वया भारत-तैल-पूर्णः प्रज्वलितः ज्ञान-मयः प्रदीपः । । २ । ।
namaḥ astu te vyāsa viśāla-buddhe phulla-aravinda-āyāta-patra-netra . yena tvayā bhārata-taila-pūrṇaḥ prajvalitaḥ jñāna-mayaḥ pradīpaḥ . . 2 . .
Salutations to Vyasa who has immense intellect, who has eyes like petals of a lotus flower, Who has filled up the oil to the lamp of Mahabaratha, and lighted it to pinpoint wisdom.
प्रपन्नपरिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः । । ३ । ।
प्रपन्न-परिजाताय तोत्र-वेत्र-एक-पाणये । ज्ञान-मुद्राय कृष्णाय गीत-अमृत-दुहे नमः । । ३ । ।
prapanna-parijātāya totra-vetra-eka-pāṇaye . jñāna-mudrāya kṛṣṇāya gīta-amṛta-duhe namaḥ . . 3 . .
Salutations to Krishna who is a wish giving tree, who holds a cane to drive the cattle, Who also shows the seal of Jnana, and gave us all the nectar of Gita.
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः । पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं मह । । ४ । ।
सर्व-उपनिषदः गावः दोग्धा गोपाल-नन्दनः । पार्थः वत्सः सुधीः भोक्ता दुग्धम् गीत-अमृतम् मह । । ४ । ।
sarva-upaniṣadaḥ gāvaḥ dogdhā gopāla-nandanaḥ . pārthaḥ vatsaḥ sudhīḥ bhoktā dugdham gīta-amṛtam maha . . 4 . .
All the Upanishads are the cows and Krishna is the one who milks them, Arjuna is the calf, the devotees are the consumers of the great nectar of Gita.
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् । । ५ । ।
वसुदेव-सुतम् देवम् कंस-चाणूर-मर्दनम् । कृष्णम् वन्दे जगद्गुरुम् । । ५ । ।
vasudeva-sutam devam kaṃsa-cāṇūra-mardanam . kṛṣṇam vande jagadgurum . . 5 . .
I salute the teacher of the world, who is the son of Vasudeva, Who killed Kamsa and Chanoora and is the one who gave divine joy to Devaki.
भीष्मद्रोणतटा जयद्रथजला गान्धारीनीलोत्पला शल्यग्राहवती कृपेण वहिनी कर्णेन वेलाकुला । अश्वत्तामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केश्वः । । ६ । ।
शल्य-ग्राहवती कृपेण वहिनी कर्णेन वेला-आकुला । अश्वत्ता-मवि-कर्ण-घोर-मकरा दुर्योधन-आवर्तिनी सा उत्तीर्णा खलु पाण्डवैः रण-नदी कैवर्तकः केश्वः । । ६ । ।
śalya-grāhavatī kṛpeṇa vahinī karṇena velā-ākulā . aśvattā-mavi-karṇa-ghora-makarā duryodhana-āvartinī sā uttīrṇā khalu pāṇḍavaiḥ raṇa-nadī kaivartakaḥ keśvaḥ . . 6 . .
Bheeshma and Drona were two banks, Jayadrada was the water, Sakuni the king of Gandhara was the blue lotus, Salya was the crocodile, Kripa was the tide, Karna was the mighty wave, Aswathama and Vikarna were the dangerous alligators and Duryodhana was the whirlpool, And the Pandavas crossed this river of war with Krishna as their helmsman.
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेशरं हरिकथा - सम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमल - प्रध्वंसनं श्रेयसे । । ७ । ।
पाराशर्य-वचः सरोजम् अमलम् गीत-अर्थ-गन्ध-उत्कटम् नाना आख्यानक-केशरम् हरि-कथा-सम्बोधन-आबोधितम् । लोके सत्-जन-षट्पदैः अहरहर् पेपीयमानम् मुदा भूयात् भारत-पङ्कजम् कलि-मल-प्रध्वंसनम् श्रेयसे । । ७ । ।
pārāśarya-vacaḥ sarojam amalam gīta-artha-gandha-utkaṭam nānā ākhyānaka-keśaram hari-kathā-sambodhana-ābodhitam . loke sat-jana-ṣaṭpadaiḥ aharahar pepīyamānam mudā bhūyāt bhārata-paṅkajam kali-mala-pradhvaṃsanam śreyase . . 7 . .
Let the lotus flower of Mahabharata, which arose from the water, Which are the words of son of Parasara, which has the pollen grains of different stories, Which is taught in the form of stories of Lord Vishnu, That is drunk by the honey bee of very good people, Help those who want to remove the ills of Kali yuga (era)
मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् । । ८ । ।
मूकम् करोति वाचालम् पङ्गुम् लङ्घायते गिरिम् । यद्-कृपा तम् अहम् वन्दे । । ८ । ।
mūkam karoti vācālam paṅgum laṅghāyate girim . yad-kṛpā tam aham vande . . 8 . .
I salute that Maadhava, the source of supreme bliss, whose grace makes the dumb man eloquent and the cripple cross mountains.
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः । । ९ । ।
यम् ब्रह्मा वरुण-इन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः स अङ्ग-पदक्रम-उपनिषदैः गायन्ति यम् सामगाः । ध्यान-अवस्थित-तद्-गतेन मनसा पश्यन्ति यम् योगिनः यस्य अन्तम् न विदुः सुर-असुर-गणाः देवाय तस्मै नमः । । ९ । ।
yam brahmā varuṇa-indra-rudra-marutaḥ stunvanti divyaiḥ stavaiḥ vedaiḥ sa aṅga-padakrama-upaniṣadaiḥ gāyanti yam sāmagāḥ . dhyāna-avasthita-tad-gatena manasā paśyanti yam yoginaḥ yasya antam na viduḥ sura-asura-gaṇāḥ devāya tasmai namaḥ . . 9 . .
I salute him who is worshipped by divine chants by Brahma, Varuna, Indra, Rudra and Vayu. Who is pleased by singers of Sama Veda, by singing Vedas and Upanishads, by following the word sequence. Who is seen by yogis who are absorbed in him, with their mind merging in him, and whose end is not known even by the devas and asuras.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In