| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
त्रिदलम् त्रिगुण-आकारम् त्रिनेत्रम् च त्रियायुधम् । त्रि-जन्म पाप-संहारम् एक-बिल्वम् शिव-अर्पणम् ॥
tridalam triguṇa-ākāram trinetram ca triyāyudham . tri-janma pāpa-saṃhāram eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
त्रि-शाखैः बिल्व-पत्त्रैः च अच्छिद्रैः कोमलैः शुभैः । तव-पूजाम् करिष्यामि एक-बिल्वम् शिव-अर्पणम् ॥
tri-śākhaiḥ bilva-pattraiḥ ca acchidraiḥ komalaiḥ śubhaiḥ . tava-pūjām kariṣyāmi eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
कोटि कन्या महादानं तिलपर्वत कोटयः । काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
कोटि कन्या महा-दानम् तिलपर्वत कोटयः । काञ्चनम् शैल-दानेन एक-बिल्वम् शिव-अर्पणम् ॥
koṭi kanyā mahā-dānam tilaparvata koṭayaḥ . kāñcanam śaila-dānena eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
काशीक्षेत्र निवासं च कालभैरव दर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
काशी-क्षेत्र-निवासम् च कालभैरव-दर्शनम् । प्रयागे माधवम् दृष्ट्वा एक-बिल्वम् शिव-अर्पणम् ॥
kāśī-kṣetra-nivāsam ca kālabhairava-darśanam . prayāge mādhavam dṛṣṭvā eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
इन्दुवारे व्रतम् स्थित्वा निराहारः महेश्वराः । नक्तम् हौष्यामि देवेशः एक-बिल्वम् शिव-अर्पणम् ॥
induvāre vratam sthitvā nirāhāraḥ maheśvarāḥ . naktam hauṣyāmi deveśaḥ eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥
रामलिङ्ग-प्रतिष्ठा च वैवाहिक-कृतम् तथा । तटाकानि च सन्धानम् एक-बिल्वम् शिव-अर्पणम् ॥
rāmaliṅga-pratiṣṭhā ca vaivāhika-kṛtam tathā . taṭākāni ca sandhānam eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
अखण्ड-बिल्व-पत्त्रम् च आयुतम् शिव-पूजनम् । कृतम् नाम सहस्रेण एक-बिल्वम् शिव-अर्पणम् ॥
akhaṇḍa-bilva-pattram ca āyutam śiva-pūjanam . kṛtam nāma sahasreṇa eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
उमया सहदेवेश नन्दि वाहनमेव च । भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
उमया सहदेव-ईश नन्दि वाहनम् एव च । भस्म-लेपन-सर्व-अङ्गम् एक-बिल्वम् शिव-अर्पणम् ॥
umayā sahadeva-īśa nandi vāhanam eva ca . bhasma-lepana-sarva-aṅgam eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
सालग्रामेषु विप्राणाम् तटाकम् दशकूपयोः । सहस्रस्य एक-बिल्वम् शिव-अर्पणम् ॥
sālagrāmeṣu viprāṇām taṭākam daśakūpayoḥ . sahasrasya eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
दन्ति-कोटि-सहस्रेषु अश्वमेध-शतक्रतौ च । कोटिकन्या महादानम् एक-बिल्वम् शिव-अर्पणम् ॥
danti-koṭi-sahasreṣu aśvamedha-śatakratau ca . koṭikanyā mahādānam eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् । अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
बिल्वाणाम् दर्शनम् पुण्यम् स्पर्शनम् पाप-नाशनम् । अघोर पाप-संहारम् एक-बिल्वम् शिव-अर्पणम् ॥
bilvāṇām darśanam puṇyam sparśanam pāpa-nāśanam . aghora pāpa-saṃhāram eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते । अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
सहस्र-वेद-पाटेषु ब्रह्मस्तापनम् उच्यते । एक-बिल्वम् शिव-अर्पणम् ॥
sahasra-veda-pāṭeṣu brahmastāpanam ucyate . eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
अन्नदान सहस्रेषु सहस्रोपनयनं तधा । अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
अन्न-दान-सहस्रेषु सहस्र-उपनयनम् तधा । अनेक-जन्म-पापानि एक-बिल्वम् शिव-अर्पणम् ॥
anna-dāna-sahasreṣu sahasra-upanayanam tadhā . aneka-janma-pāpāni eka-bilvam śiva-arpaṇam ..
Shri Shiva Strotams
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
बिल्वाष्टकम् इदम् पुण्यम् यः पठेः शिव सन्निधौ । शिव-लोकम् अवाप्नोति एक-बिल्वम् शिव-अर्पणम् ॥
bilvāṣṭakam idam puṇyam yaḥ paṭheḥ śiva sannidhau . śiva-lokam avāpnoti eka-bilvam śiva-arpaṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In